Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ अत एव हि योगीन्द्र स्त्रीपुंभेदेन मन्यते। सर्व ब्रह्ममयं ब्रह्मन् शश्वत् पश्यति नारद।। 12.10 एवं द्वितीये प्रकृतिखण्डे प्रकृतेः स्वरूपं निरूप्य देवदेव्युत्पत्तिः निरूपिता वर्तते। ब्रह्मा-विष्णु-महेश अग्निवरुण-वायुप्रभृतिदेवानां, दुर्गा-लक्ष्मी-सरस्वतीसावित्रीप्रभृतिदेवीनामुत्पत्तिः श्रीकृष्णादेशात् तच्छरीराद् भवति। राधा तु श्रीकृष्णस्य वामांशरूपा एव। सर्वप्रथमं तु सैव जायते। तज्जातायां सत्यां निराकारब्रह्म साकारतां याति। तदनन्तरमेव रासलीला सङ्गच्छते। अस्मिन्नेव खण्डे गङ्गा-सावित्री-लक्ष्मी-स्वाहा-स्वधा-राधिका-दुर्गाप्रभृत्युपाख्यानानि सन्ति। शिवशङ्खचूड-युद्धम्, श्रीकृष्णगुणकीर्तनम्, कर्मविपाकः, इन्द्रं प्रति दुर्वाससः शापः, राज्ञसुरथस्य वैश्यसमाधेश्च वृत्तान्तः, तुलसीवृक्षस्य तत्पत्राणाञ्च माहात्म्यमपि अस्ति। श्रीकृष्णकृतदुर्गास्तोत्रमपि अस्य खण्डस्य अन्तिमे भागे वर्तते। तृतीये गणेशखण्डे गणपति गणेशदेवस्य आख्यानम् अस्ति। अत्र गणेशः श्रीकृष्णावताररूपेण चित्रितः। अस्मिन् खण्डे गणेशस्य जन्मविषयको विचारः, पार्वती प्रति हरिव्रतकरणाय शिवस्योपदेशः, स्तवप्रीतेन कृष्णेन पार्वत्यै निजरूपप्रदर्शनं वरप्रदानञ्च, गणेशमस्तके गजमुखयोजनहेतुकथनम्, गणेशस्य एकदन्तत्त्वे विवरणं, परशुरामस्य राजसमीपं दूतप्रेषणम् चास्ति / गणेशस्य एकदन्तत्त्वे कारणं यथा एकदा परशुरामः क्षत्रियान् विजित्य शिवपार्वत्योः दर्शनार्थं गतः, तदा श्रीगणेशेन द्वारे वारितोऽसौ। कथितञ्च श्रीगणेशेन क्षणं तिष्ठ क्षणं तिष्ठ शृणु भ्रातरिदं वचः। रहःस्थलनियुक्तो न द्रष्टव्यः स्त्रीयुतः पुमान्।। 57.4 श्रीगणेशस्य एतद्वचनं श्रुत्वा रागतः परशुहस्तः परशुरामो निर्भयं गन्तुमद्यतः। श्रीगणेशकृतं मार्गावरोधं वीक्ष्य परशुरामेण परशुः श्रीगणेशं प्रति चालितः / तेन परशुना श्रीगणेशस्य एकदन्तक्षयो जातः यथोक्तम् - पितुरव्यर्थमस्त्रञ्च दृष्ट्वा गणपतिः स्वयम्। जग्राह वामदन्तेन नास्त्रं व्यर्थञ्चकार ह / / 57.35 निपत्य पशुवेगेन छित्त्वा दन्तं समूलकम्। जगाम रामहस्तञ्च महादेवबलेन च।। 57.36 गजाननस्य कथा ब्रह्मवैवर्तपुराणे अभिनवकल्पनाप्रसूता दृश्यते / यथापारिजातप्रसूनं यद्दतं नारायणेन वै। तच्च दत्तं महेन्द्राय मुनीन्द्रेण महात्मना / / 53.20 सर्वविघ्नहरं पुष्पं नारायणनिवेदितम्। मूर्नीदं यस्य देवेन्द्र जयस्तस्यैव सर्वतः।। 53.22 ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च। सर्वदेवाधिकः श्रीमान् हरितुल्यपराक्रमः / / 53.24 शक्रो रम्भान्तिके पुष्पं संस्थाप्य गजमस्तके।शक्रो भ्रष्टश्रियं दृष्ट्वा सा जगाम सुरालयम्।। 5326 हरिस्तन्मस्तकं छित्त्वा युयोज तेन बालके।। 53 29 चतुर्थे करुणजन्मखण्डे कृष्णस्य जन्मना सह युद्धविजयस्य रासलीलायाश्च सरसं वर्णनमस्ति / राधा अत्र कृष्णस्य अभिन्न शक्तिरूपेण, उपस्थिता / यद्यपि विष्णुपुराणेऽपि कृष्णस्य जीवनं चित्रितं तथा गोपीभिः सह कृष्णस्य रासलीलाया अपि विस्तरेण वर्णनमस्ति, तथापि तत्र राधायाः नामोल्लेखो नास्ति। ब्रह्मवैवर्तपुराणे सैव सर्वत्र व्याप्ता, सर्वदेवदेवीभ्यः सर्वोत्कृष्टा दृश्यते च। पुराणेऽस्मिन् तस्याः साकाररूपं वर्णितं, भक्तिमार्गीयसिद्धान्तानुसारम् आध्यात्मिकं रूपं च प्रदत्तम्। रासविलासप्रसङ्गे यद्यपि लौकिकजारवत् शृङ्गारस्य पराकाष्ठा चित्रिता, तथापि विचारकाले ‘सा परमेश्वरस्य निराकारा शक्तिः एतस्मात् कारणात् तयोः रासलीला न भौतिकी, अपितु अद्वैततत्त्वनिरूपिका। यथा राधाकृष्णयोः रासलीला - कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः। मूर्छा प्राप्य न पपात न तस्थौ स्थाणुसमो हरिः। 74.62 क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा।। कृत्वा वक्षसि तां प्रीत्या समाश्लिष्य चुचुम्ब सः।। 64 मनो जहार राधायाः कृष्णस्तस्य च सा मुने। जगाम राधया सार्धं रसिको रतिमन्दिरम्।। 66 परमेश्वरादभिन्ना राधादयो, यथाएतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः। दक्षिणाङ्गश्च श्रीकृष्णो वामा ङ्गश्व राधिका।। 39.21 बभूव गोपीसङ्घश्च राधाया लोमकूपतः। श्रीकृष्णलोमकूपेभ्यः बभूवुः सर्ववल्लभाः।। 39.29 राधाशब्दस्य व्याख्याऽपि एतस्मिन् प्रसङ्गे द्रष्टव्यारा-शब्दोच्चारणाद् भक्तो, याति मुक्तिं सुदुर्लभाम्।धा-शब्दोच्चारणाद् दुर्गे धावत्येव हरेः पदम् / / 29.26 रा-इत्यादानवचनो धा च निर्वाणवाचक। ततोऽवाप्नोति मुक्तिञ्च सा च राधा प्रकीर्तिता।। 26.28 अस्मिन् खण्डे केचित् वर्णित विषयाः, यथा-श्रीकृष्णजन्मपूर्वोपक्रमः, पूतनामोक्षः, श्रीकृष्णस्य बाललीला, विवाहः, गोपीवस्त्रापहरणं, जयदुर्गाव्रतकथनम्, इन्द्रयागवर्णनम्, श्रीकृष्णप्रभावकथनम्, रुक्मिणीविवाहे युद्धम्, वाणासुर 422

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490