Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 446
________________ गुणिनो समवायसम्बन्धत्वादैक्यं प्रतीयते, न वस्तुतः ऐक्यम् / वेदान्तदर्शनानुसारं ज्ञानात्मनोरक्यमस्ति अभेद-तादात्म्यसम्बन्धात्। जैनदर्शनानुसारं गुणगुणिनोरयुतसिद्धत्वाद् आत्मा ज्ञानगुणाद् सर्वथा भिन्नो नास्ति न चाभिन्नः / ज्ञानस्य आत्मना सह पूर्वापरीभावेरभेदस्वभावो वा। संज्ञादिनामभेदतः (गुण-गुणिनो भेदतः) तयोः नानात्वं भिन्नत्वम् चापि)। यथोक्तम् आप्तमीमांसायाम् - संज्ञा-संख्या-विशेषाच्च स्वलक्षणविशेषतः / प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा।। 72 आत्मा ज्ञानाद् सर्वथा भिन्नः स्यात्तर्हि पुद्गलवत् अचेतनो भवेत् / यदि अभिन्न एव स्यात्तर्हि गुण-गुणिनो व्यवहार: कथं भवेत्। अतः पूर्वापरीभूतज्ञानरूपात्मा कथञ्चिद् ज्ञानाद् अभिन्नः, कथञ्चिद् भिन्नः स्वीकार्यः / 5. आत्मा स्वदेहप्रमितः, सर्वथा न ज्ञानमात्रः न सर्वगतः न च विश्वव्यापी- जैनदर्शनानुसारमात्मा व्यवहारनयापेक्षया असमुद्धातदशायां स्वदेहप्रमाणमस्ति / सप्रविधसमुद्धातदशायां तु स्वदेहमपरित्यज्य देहाबहिर्गच्छति आत्मा। निश्चयनयापेक्षया असंख्यातप्रदेशत्वाद् लोकप्रमाणम्। व्यवहारनयेन स्वदेहमपरित्यज्य केवलज्ञानापेक्षया लोकालोकं जानाति, निश्चयनयेन स्व-स्वरूपं जानाति / अर्थात् व्यवहारनयेन ज्ञानापेक्षया आत्मानि सर्वगतत्त्वमस्ति, वेदान्तदर्शनवत् प्रदेशापेक्षया न सर्वगतत्त्वम्। आत्मा खलु ज्ञानप्रमाणम्, ज्ञेयं लोकालोकम्। यथोक्तं कुन्दकुन्दाचार्येण प्रवचनसारस्य ज्ञानतत्त्वाधिकारे आदा णाणपमाणं, णाणं णेयप्पमाणमुद्दिटुं। णेयं लोयालोयं तम्हा णाणं तु सव्वगयं।। त्रयोदशगुणस्थानवर्ती केवलज्ञानी लोकपूरणसमुद्घातकाले विश्वव्यापी (लोकाकाशव्यापी) भवति, न सर्वदा, एतत् सर्वं नयापेक्षया संघटते। एवमेव आत्मा न ज्ञानमात्रः, अन्यथा गुण-गुणिनो भेदाभावो भवेत्। 6. एकानेकात्मकः - व्यवहार नयेन संसारी-जीवनाम् अनेकविधज्ञानस्वभावत्वादने कात्मक: निश्चयेन चेतनैकस्वभावात्वादेकः। अतः अपेक्षावशाद् आत्मा एकानेकात्मकरूपः। वेदान्तदर्शनवदेकत्वं नास्ति अपितु प्रत्येक जीवानामात्मा पृथक्-पृथक् अस्ति, तत्र सर्वदा चेतनतायाभावाभावाद् एकत्वमुक्तम्। सर्वे खलु जीवाः परमात्मस्वरूपा: निश्चयेन तत्र नास्ति कोऽपि भेदः / भेदेऽपि तत्र नास्ति दास्यादिभावः (स्व-स्वामिभावः, पूज्य-पूजकभावः)। यथोक्तं देवस्वामिना आलापपद्धतौ - स्वभावानामेकाधारत्वादेकस्वभावः। एकस्याप्येनक-स्वभावोपलम्भादनेक-स्वभावः।। 110-111 तथा चोक्तं समन्तभद्राचार्येण आप्तमीमांसायाम् - एकानेकविकल्पादावुत्तरत्रापि योजयेत्। प्रक्रियां भंगिनीमेनां नयैर्नयविशारदः।। 23 अर्थात् नयविशारदैः विरोधे सति सर्वत्र नयभङ्गिनी-प्रक्रिया योज्या। 7. वाच्यावाच्यः वक्तव्यावक्तव्यः - स्व-स्वरूपापेक्षया आत्मा वाच्यः वक्तव्यः, परन्तु परभावापेक्षया निर्वाच्योऽवक्तव्यश्च। एकान्तत आत्मा सर्वथा नावक्तव्यः न च वक्तव्यः / व्यवहारनयेन वाण्यापेक्षया वाच्यः / कथनं शब्दाश्रितं, शब्दाश्च पुद्गलपर्यायाः, पर्यायाः परिणमनशीलाः / अनुभूतिस्तु आत्माश्रितः। शब्देषु नैतादृशि शक्तिः यया आत्मानुभवो वचनविषयो भवेत्। आत्मानुभवः शब्दैरगोचरः निर्विकल्परूपश्च / यदा आत्मा कर्माधीनो भवति तदा रागादिकषायवेदनं पराश्रितं भवति परन्तु रागादिशून्यदशायां स्वाश्रितत्त्वात् स्वसंवेदनमवाच्यम्, वचनव्यापारशून्यम्। यत्र सद्रूपता तत्रैव वाच्यवाचकभावः / स्वचतुष्टये (स्वद्रव्यक्षेत्र-काल-भावे सति) सद्रूपता भवति। परचतुष्टये कथं वाच्यवाचकभावः? एवमात्मा कथञ्चिद् वाच्यः कथञ्चिदवाच्यः, अनेकान्तरूपत्वात्। 8. विधिरूप:-निषेधरूप: मूर्तिकामूर्तिकरूपाश्च - स्वधर्मापेक्षया (स्वद्रव्यक्षेत्र-काल-भावापेक्षया) आत्मा विधिरूपः, अस्ति रूपः, परधर्मापेक्षया निषेधरूपः नास्ति रूपः / निश्चयनयेन आत्मनि रूप-रस-गन्ध-स्पर्शाभावादमूर्तिकः / तथा च, बन्धापेक्षया व्यवहारनयेन मूर्तिकः / तथा च, व्यवहारेण संसारदशायां ज्ञानस्य साकारत्वाद् (सविकल्पत्वात्) ज्ञानमूर्तिकः / मुक्तावस्थायां शुद्धात्मस्वभावात्वादमूर्तिकः / अपरं च, आत्मा ज्ञान-दर्शन-वीर्यस्वभावात्वाद् विधिरूपः, स्पर्शादिरहितत्वाद् निषेधरूपः / यदि एवं न स्वीकुर्यात् तर्हि वस्तु-व्यवस्था न स्यात्। यथोक्तमात्ममीमांसायाम् - सदैव सर्वं को नेच्छेत् स्वरूपादि चतुष्ट्यात्। असदेव विपर्यासान्त चेन्न व्यवतिष्ठते।। 15 9. चेतनाचेतनाद्यनेकधर्मात्मकः - चेतनाचेतनत्व-मूर्तिकामूर्तिकत्व-प्रभृति-प्रतीयमानपरस्परविरुद्धानेकधर्मत्वं आत्मानि स्वयमेव स्वीकुरुते। एवमेव बन्धमोक्षयोः, बन्ध-मोक्षफलयोः, बन्धकारण-मोक्षकारणयोश्च आत्मा स्वयमेव स्वीकुरुते / निश्चयनयेन सर्वाणि षड्द्रव्याणि एकत्वविभक्तरूपाणि। आत्मा यदा ज्ञानमयभावं करोति तदा ज्ञानमयो भवति। यदा व्यवहारेण कर्मोदयवशाद् विभावभावं (राग-द्वेषादिरूपभावं) करोति तदा कर्मबन्धं प्राप्य संसारे परिभ्रमति। यदा 426

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490