SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ गुणिनो समवायसम्बन्धत्वादैक्यं प्रतीयते, न वस्तुतः ऐक्यम् / वेदान्तदर्शनानुसारं ज्ञानात्मनोरक्यमस्ति अभेद-तादात्म्यसम्बन्धात्। जैनदर्शनानुसारं गुणगुणिनोरयुतसिद्धत्वाद् आत्मा ज्ञानगुणाद् सर्वथा भिन्नो नास्ति न चाभिन्नः / ज्ञानस्य आत्मना सह पूर्वापरीभावेरभेदस्वभावो वा। संज्ञादिनामभेदतः (गुण-गुणिनो भेदतः) तयोः नानात्वं भिन्नत्वम् चापि)। यथोक्तम् आप्तमीमांसायाम् - संज्ञा-संख्या-विशेषाच्च स्वलक्षणविशेषतः / प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा।। 72 आत्मा ज्ञानाद् सर्वथा भिन्नः स्यात्तर्हि पुद्गलवत् अचेतनो भवेत् / यदि अभिन्न एव स्यात्तर्हि गुण-गुणिनो व्यवहार: कथं भवेत्। अतः पूर्वापरीभूतज्ञानरूपात्मा कथञ्चिद् ज्ञानाद् अभिन्नः, कथञ्चिद् भिन्नः स्वीकार्यः / 5. आत्मा स्वदेहप्रमितः, सर्वथा न ज्ञानमात्रः न सर्वगतः न च विश्वव्यापी- जैनदर्शनानुसारमात्मा व्यवहारनयापेक्षया असमुद्धातदशायां स्वदेहप्रमाणमस्ति / सप्रविधसमुद्धातदशायां तु स्वदेहमपरित्यज्य देहाबहिर्गच्छति आत्मा। निश्चयनयापेक्षया असंख्यातप्रदेशत्वाद् लोकप्रमाणम्। व्यवहारनयेन स्वदेहमपरित्यज्य केवलज्ञानापेक्षया लोकालोकं जानाति, निश्चयनयेन स्व-स्वरूपं जानाति / अर्थात् व्यवहारनयेन ज्ञानापेक्षया आत्मानि सर्वगतत्त्वमस्ति, वेदान्तदर्शनवत् प्रदेशापेक्षया न सर्वगतत्त्वम्। आत्मा खलु ज्ञानप्रमाणम्, ज्ञेयं लोकालोकम्। यथोक्तं कुन्दकुन्दाचार्येण प्रवचनसारस्य ज्ञानतत्त्वाधिकारे आदा णाणपमाणं, णाणं णेयप्पमाणमुद्दिटुं। णेयं लोयालोयं तम्हा णाणं तु सव्वगयं।। त्रयोदशगुणस्थानवर्ती केवलज्ञानी लोकपूरणसमुद्घातकाले विश्वव्यापी (लोकाकाशव्यापी) भवति, न सर्वदा, एतत् सर्वं नयापेक्षया संघटते। एवमेव आत्मा न ज्ञानमात्रः, अन्यथा गुण-गुणिनो भेदाभावो भवेत्। 6. एकानेकात्मकः - व्यवहार नयेन संसारी-जीवनाम् अनेकविधज्ञानस्वभावत्वादने कात्मक: निश्चयेन चेतनैकस्वभावात्वादेकः। अतः अपेक्षावशाद् आत्मा एकानेकात्मकरूपः। वेदान्तदर्शनवदेकत्वं नास्ति अपितु प्रत्येक जीवानामात्मा पृथक्-पृथक् अस्ति, तत्र सर्वदा चेतनतायाभावाभावाद् एकत्वमुक्तम्। सर्वे खलु जीवाः परमात्मस्वरूपा: निश्चयेन तत्र नास्ति कोऽपि भेदः / भेदेऽपि तत्र नास्ति दास्यादिभावः (स्व-स्वामिभावः, पूज्य-पूजकभावः)। यथोक्तं देवस्वामिना आलापपद्धतौ - स्वभावानामेकाधारत्वादेकस्वभावः। एकस्याप्येनक-स्वभावोपलम्भादनेक-स्वभावः।। 110-111 तथा चोक्तं समन्तभद्राचार्येण आप्तमीमांसायाम् - एकानेकविकल्पादावुत्तरत्रापि योजयेत्। प्रक्रियां भंगिनीमेनां नयैर्नयविशारदः।। 23 अर्थात् नयविशारदैः विरोधे सति सर्वत्र नयभङ्गिनी-प्रक्रिया योज्या। 7. वाच्यावाच्यः वक्तव्यावक्तव्यः - स्व-स्वरूपापेक्षया आत्मा वाच्यः वक्तव्यः, परन्तु परभावापेक्षया निर्वाच्योऽवक्तव्यश्च। एकान्तत आत्मा सर्वथा नावक्तव्यः न च वक्तव्यः / व्यवहारनयेन वाण्यापेक्षया वाच्यः / कथनं शब्दाश्रितं, शब्दाश्च पुद्गलपर्यायाः, पर्यायाः परिणमनशीलाः / अनुभूतिस्तु आत्माश्रितः। शब्देषु नैतादृशि शक्तिः यया आत्मानुभवो वचनविषयो भवेत्। आत्मानुभवः शब्दैरगोचरः निर्विकल्परूपश्च / यदा आत्मा कर्माधीनो भवति तदा रागादिकषायवेदनं पराश्रितं भवति परन्तु रागादिशून्यदशायां स्वाश्रितत्त्वात् स्वसंवेदनमवाच्यम्, वचनव्यापारशून्यम्। यत्र सद्रूपता तत्रैव वाच्यवाचकभावः / स्वचतुष्टये (स्वद्रव्यक्षेत्र-काल-भावे सति) सद्रूपता भवति। परचतुष्टये कथं वाच्यवाचकभावः? एवमात्मा कथञ्चिद् वाच्यः कथञ्चिदवाच्यः, अनेकान्तरूपत्वात्। 8. विधिरूप:-निषेधरूप: मूर्तिकामूर्तिकरूपाश्च - स्वधर्मापेक्षया (स्वद्रव्यक्षेत्र-काल-भावापेक्षया) आत्मा विधिरूपः, अस्ति रूपः, परधर्मापेक्षया निषेधरूपः नास्ति रूपः / निश्चयनयेन आत्मनि रूप-रस-गन्ध-स्पर्शाभावादमूर्तिकः / तथा च, बन्धापेक्षया व्यवहारनयेन मूर्तिकः / तथा च, व्यवहारेण संसारदशायां ज्ञानस्य साकारत्वाद् (सविकल्पत्वात्) ज्ञानमूर्तिकः / मुक्तावस्थायां शुद्धात्मस्वभावात्वादमूर्तिकः / अपरं च, आत्मा ज्ञान-दर्शन-वीर्यस्वभावात्वाद् विधिरूपः, स्पर्शादिरहितत्वाद् निषेधरूपः / यदि एवं न स्वीकुर्यात् तर्हि वस्तु-व्यवस्था न स्यात्। यथोक्तमात्ममीमांसायाम् - सदैव सर्वं को नेच्छेत् स्वरूपादि चतुष्ट्यात्। असदेव विपर्यासान्त चेन्न व्यवतिष्ठते।। 15 9. चेतनाचेतनाद्यनेकधर्मात्मकः - चेतनाचेतनत्व-मूर्तिकामूर्तिकत्व-प्रभृति-प्रतीयमानपरस्परविरुद्धानेकधर्मत्वं आत्मानि स्वयमेव स्वीकुरुते। एवमेव बन्धमोक्षयोः, बन्ध-मोक्षफलयोः, बन्धकारण-मोक्षकारणयोश्च आत्मा स्वयमेव स्वीकुरुते / निश्चयनयेन सर्वाणि षड्द्रव्याणि एकत्वविभक्तरूपाणि। आत्मा यदा ज्ञानमयभावं करोति तदा ज्ञानमयो भवति। यदा व्यवहारेण कर्मोदयवशाद् विभावभावं (राग-द्वेषादिरूपभावं) करोति तदा कर्मबन्धं प्राप्य संसारे परिभ्रमति। यदा 426
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy