________________ ईश्वरकर्तृत्वं किमपि नास्ति, अन्यथा लोकव्यवस्था न स्यात्, पुरुषार्थस्याभावश्च स्यात्। 10. निजस्वभावकर्ता - निश्चयनयेन आत्मा निजस्वभावमात्रस्य कर्ता, न परद्रव्याणां न च परद्रव्याणि आत्मनः कर्त्ता सन्ति / सः तु टंकोत्कीर्ण-परमज्ञायकस्वभावः / व्यवहारनयेन आत्मा ज्ञानावरणादि द्रव्यकर्मोदयस्य निमित्तं प्राप्य रागद्वेषादिविभावभावैः ज्ञानावरणादिद्रव्यकर्मबन्धं करोति तथा स्वकर्मानुसारं शुभाशुभफलं भुङ्क्ते। मिथ्यात्वाविरति प्रमादकषाययोगा: बन्धहेतवः / स्वोपादानशक्ति: अन्तरङ्गहेतुः, जैनेश्वरीदिगम्बरदीक्षातपादिबहिरङ्गहेतवः। एतैः बहिरङ्गान्तरणोपायैः जीव: कर्ममुक्तो भवतीति। 11-15 शुद्धात्मोपलब्धेरूपायाः - शुद्धात्मोपलब्धेरूपाया: बहिरङ्ग-अन्तरङ्गभेदाद् द्विविधाः। उपाया: कारणानि वा। मोक्षस्तु आत्मनः साध्यम् / तत्र शुद्धस्वात्मोपलब्धये सम्यग्दर्शनज्ञानचारित्राणि उपादानकारणानि / देशनालब्धि-काललब्धिव्रत-तपादीनि बाह्यकारणानि भवन्ति। इत्थं बहिरङ्ग-अन्तरङ्ग-साधनोभयसाध्यं शुद्धस्वात्मोपलब्धिः। जिनोपदिष्टजीवादित्त्वार्थानां श्रद्धानं सम्यग्दर्शनम्। तेषामेव संशय-विपर्ययानध्यवसायरहितं निजात्मस्वरूपज्ञानं सम्यग्ज्ञानम्। संसारकारणनिवृत्तिमूलकं विशुद्धचारित्रं सम्यक्चारित्रम् अथवा कर्मादाननैमित्तकक्रिययोपरमः सम्यक्चारित्रम्, अथवा उत्तरोत्तरभाविषु सम्यग्दर्शनज्ञानपर्यायेषु स्थिरालम्बनं सम्यक्चारित्रम्, अथवा सुखदुःखयो: माध्यस्थ्यं सम्यक्चारित्रम्, अथवा सुखदुःखसमुपस्थिते सति एकोऽहं ज्ञाता-द्रष्टा नचापरः' इति भावनया दाढयं सम्यक्चारित्रम्,अथवा समस्तसावद्ययोगपरिहरणात् सकलकषायविमुक्तं विशुद्धमुदासीनमात्मस्वरूपं सम्यक्चारित्रम् अथवा मोहक्षोभविहीनः साम्यभावरूपात्मपरिणाम: सम्यक्चारित्रम् अथवा एकत्वविभक्त-शुद्धचैतन्यरूप-भगवद्स्वरूपेऽवस्थानं सम्यक्चारित्रम्। निश्चयचारित्रस्य प्राप्त्यर्थं व्यवहारचारित्रस्याराधना अनिवार्या / पूर्वं तावत् व्यवहारचारित्रेण निश्चयचारित्रं साध्यं तदनन्तरं शुद्धात्मोपलब्धिः। अतः न केवलं व्यवहारचारित्रेण, न च केवलनिश्चयचारित्रभावनया शुद्धात्मोपलब्धिरूपो मोक्षः / तत्र उभयविधचारित्रस्योपयोगिता। 16. अनुकूल-प्रतिकूलपरिस्थित्यौ किं भावयेत् ? यादृशी शुभाशुभभावना भवति तादृशी तस्य सिद्धिर्भवति। चित्तस्य विशुद्धि: अशुद्धिः वा जीवस्य चिन्तनालम्बिता। अत: सत्यार्थस्य अधिगमानन्तरं पौन:पुन्येन शुद्धात्मानमेव भावयेत् / अर्थात् कर्मविनष्टिकारणभूतोपायान् परिज्ञाय अनुकूलप्रतिकूलपरिस्थित्यौ कषायमूलं राग-द्वेषं विहाय शुद्धात्मानमेव भावयेत् / 17. कषायसहितात्मचिन्तने दोषः कः ? रागद्वेषकषायैः रञ्जितात्मा शुद्धात्मस्वरूपावगाहनं कर्तुं न शक्यते / यथा नीलीरक्ताम्बरे कुंकुमरागः दुराधेयः तथैव कषायरञ्जितान्त:करणे शुद्धात्मभावः दुराधेयः / स्त्रीपुत्रादयः निजात्मनः भिन्नाः, तत्र राद्वेषादिकषायभावाः सन्ति / कषायभावाः परभावाः विभावभावाः, न स्वभावभावाः / आत्मस्वभावं खलु परभावभिन्नं ध्येयम्। अतः परमदिगम्बरमुन्यवस्थायामेव स्वभावभावस्य चिन्तनं शक्यम्। 18. तत्त्वचिन्तनपरः कीदृशः? रागद्वेषादिभ्य: विनिर्मुक्त्यर्थं सर्वथा निर्मोही भव, तथा सांसारिक-विषयभोगेषु उदासीनत्वमाश्रित्य आत्मचिन्तनपरो भव। 'नाहं पुत्रादीनां परेषां अस्मि, न च पुत्रादयः मे सन्ति, अहमेको ज्ञानस्वभावोऽस्मि' एवं ध्यातव्यम्। यथोक्तम् कुन्दकुन्दाचार्येण प्रवचनसारे - णाहं होमि परेसिंण मे परे संति णाणमहमेक्को। इदि जो झायदि झाणे, सो अप्पाणं हवदि झादा।। 203 19. आत्मतत्त्व एव आश्रयणीयः - हेयोपादेयतत्त्वानां स्वरूपं विज्ञाय स्वात्मभिन्नान् सर्वान् हेयान् परित्यज्य एकमात्रोपादेयात्मतत्त्वम् आश्रीयताम्। ज्ञानी आत्मा ज्ञाता-दृष्टा तु अस्ति परन्तु रागादिविभावभावानां कर्त्ता नास्ति। शुभाशुभपदार्थेषु इष्टानिष्टकल्पनां परित्यज्य तत्र केवलं ज्ञाता दृष्टा भव। तदा एव अतीन्द्रियानन्त सुखसागरे निमज्जति। 20. शिवत्वप्राप्तेरुपायः कः? शिवत्वप्राप्त्यर्थं सहजोपायः खलु सर्वत्रोपेक्षाभावोऽस्ति। स्व-परपदार्थान् वस्तुरूपेण भावयित्वा परमुपेक्षाभाव: माध्यस्थभावो वा समाश्रयणीयः / अपेक्षायां रागादयः भवन्ति पराधीनता च। उपेक्षाभावो माध्यस्थभावश्चमोक्षमार्गे प्रयोजनभूतौ। कुशकर्त्तव्येषु उपेक्षा उदासीनता वा न मोक्षमार्गः। मोक्षमार्गः खलु संवेगीभावः / धर्मं प्रति हर्षितभावः संवेगीभावः / उत्कृष्टोपेक्षाभावनया शिवत्वप्राप्तिः सहजा। 427