________________ 21-22. किं मोक्षतृष्णा फलवती? किं भावनामात्रेण आत्मोपलब्धिः संभवति ? - मोक्षप्राप्त्यर्थं नातितृष्णा करणीया। यतः यावत् तृष्णा तिष्ठति तावन मोक्षप्राप्तिः। अतः मोक्षतृष्णापि त्याज्यः। सर्वप्रकारकीतृष्णा भवकारिणी, न मोक्षदायिनी। अतः मोक्षभावनामात्रेणापि न कार्यसिद्धिर्भवति। प्रारम्भिकावस्थायां मोक्षभावनामाश्रित्य अन्ते सापि त्याज्यः। यतः आकांक्षा वीतरागतायाः विनाशिनी तर्हि त्याज्या। यथोक्तं योगीन्दुदेवेन परमात्मप्रकाशे - मोक्खु म चिंतहि जोइया, मोक्खु चिंतउ णहोई। जेण णिवद्धउ जीवड़डउ, मोक्खु करेसइ सोई।। 2.1 23. माध्यस्थभावः स्वाधीनः पराधीनो वा - माध्यस्थभावप्राप्त्यर्थं किं करणीयम् ? यत्र अन्तरङ्गविशुद्धिः तत्रैव माध्यस्थभाव उदेति / माध्यस्थभावः स्वाधीनः, न पराधीनः। अतः स्वात्मनि एव रमणीयम्। यावत् माध्यस्थभावो नोदेति तावदेव चत्वारः मंगलोत्तमः शरणभूत-। माध्यस्थभावे जाते स्वात्मा एव शरणभूतः। जगति सर्वेषां कल्याणकारीभावः माध्यस्थभावः। आत्मलीनता एव माध्यस्थभावप्राप्तिः। 24. स्व-परभेदज्ञानानन्तरं किं करणीयम् ? स्व-परभेदज्ञानानन्तरं मोहो त्याज्यः / द्रव्यश्रुतज्ञानेन पुण्यस्य स्वर्गस्य च प्राप्ति: संभवति, न भवसागराद् मुक्तिः। स्वसंवेदने स्थित: योगी स्वं 'परभावेभ्य: भिन्नं' ज्ञात्वा सर्वभावविकल्पभिन्नो भवति / अर्थात् यदा स्व-परभेदविकल्पाभावो भवति तदा एव अनाकुलस्वसंवेदनभावो भवति शुद्धनिश्चयेन। 'अस्यामवस्थायामेव निराकुलस्वसंवेदनं भवति तत्रैव तिष्ठतु इति भट्टाकलङ्कस्य निवेदनम्। इयमेवावस्था सर्वोत्कृष्टावस्था। 25. अभेदषट्कारकस्वरूपध्यानस्य किं फलम् ? स्वः - निजात्मा, स्वम् - स्वात्मरूपम्, स्वेन - निजात्मेन, स्वस्मैः - निजात्मैः, स्वस्मात् - निजात्मनः, स्वस्य - निजात्मनः, स्वस्मिन् - स्वात्मनि, स्वोत्थम् - निजात्मजन्यम्, अविनश्वरम् - अखण्डम्, आनन्दामृतम् - अमृततुल्यसुखं, लभते - प्राप्नोति। अर्थात् कर्ता-कर्म-करण-सम्प्रदान-अपादान-अधिकरणकारकाणि षट् भवन्ति / तत्र स्वस्वामिभावादिसम्बन्धेन सह सप्तविभक्तयः भवन्ति / सम्बन्धस्य गणना कारकेषु न भवति, साक्षात् क्रियान्वयत्वाभावात्। अत्र सप्तविभक्तीनां प्रयोगमुखेन आत्मनि तेषां संगतिः प्रदर्शिता। इत्थमभेदकारकत्वं घटते भेदाभावात् / भेदकारकव्यवस्था परसापेक्षा भवति, स च व्यवहारधर्मनिर्वहणाय समादरणीया। अभेदकारकव्यवस्था उपादानप्रधाना परनिरपेक्षया च। भेदकारकव्यवस्था निमित्तप्रधाना। कार्यसिद्ध्यर्थमुभयविधा कारकव्यवस्था समाश्रयणीया। परमानन्दो न परकृतः, न च परस्मिन् अस्ति अपितु स्वकृतः स्वस्मिन्नेव चास्ति, परनिरपेक्षत्वात्। अत: स्व एव आश्रयणीयः / स्वं स्वेन स्वस्मै स्वस्मात् स्वस्य स्वस्मिन् ध्यात्वा स्वोत्थमानन्दामृतपदं लभेत। वेदान्तदर्शनेऽपि एवमेव ब्रह्मणि षट्कारकव्यवस्था दृश्यते। अमृतचन्द्राचार्येण कथितं समयसारकलशे कर्त्ता-कर्म-क्रिया त्रयमपि न भिन्नं वस्तुतया - यः परिणमति सः कर्ता, यः परिणामो भवेत् तत्कर्म, या परिणतिः सा क्रिया, त्रयमपि भिन्नं न वस्तुतया।। 51.139 26. स्वरूपसंबोधनग्रन्थस्य स्वाध्यायफलं किम् ? ग्रन्थेऽस्मिन् स्वात्मतत्त्वस्य सम्यग्-व्याख्यानमस्ति। यो जनः सम्यग् विचार्य सादरं पठति शृणोति वा तस्मै परमात्मपदप्राप्तिर्भवति / अतः द्रव्य-क्षेत्र-काल-भावशुद्धिं विचार्य विनयोपचार सहितेन प्रयत्नपूर्वकेन अध्येतव्यमिदं शास्त्रम्। अत्र द्वादशाङ्गी जिनवाणी साररूपेण उपनिबद्धा। स्वरूपसंबोधनदेशनायाः रचनाकालः - अस्य स्वरूपसम्बोधनपरिशीलनस्य (स्वरूपसम्बोधनदेशनायाः) लेखनक्रिया जबलपुरनगरस्थ आदिनाथजिनालये 2534 वीरनिर्माणसंवत्सरे आषाढमासस्य शुक्लपक्षे अक्षयतृतीयातिथौ परमपूज्य श्री 108 आचार्यविशुद्धसागरेण प्रारब्धा। अस्य मंगलाचरणं कृतं मध्यप्रदेशस्थिते दमोहमण्डलान्तर्गते कुण्डलगिरौ (कुंडलपुरे) श्रीधरकेवलीनिर्वाणस्थले नाभेयआदीश्वरजिनालये। समयः कः अस्य परिपूर्णता सोनागिरतीर्थे श्रमणगिरौ सिद्धभूमिप्रस्तरे अष्टमतीर्थङ्करचरणसम्मुखे जाता। तदानीम् 17-12-2008 ईशवीय संवत्सर: वी.नि.२५३५ संवत्सरः, 2065 विक्रमसंवत्सर: पौषकृष्णषष्ठीतिथि: मघानक्षत्रः बुधवासरस्य मध्याह्नकाल: आसीत्। अस्य ग्रन्थस्य व्याख्याप्रसङ्गे विविधागमग्रन्थसंदर्भाः प्रमाणरूपेण समुपस्थापिता आचार्यवर्येण। मया च लेखोऽयम् अप्रैलमासस्य प्रथमे दिवसे 2015 ईसवीये लिखितः। 428