Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 447
________________ ईश्वरकर्तृत्वं किमपि नास्ति, अन्यथा लोकव्यवस्था न स्यात्, पुरुषार्थस्याभावश्च स्यात्। 10. निजस्वभावकर्ता - निश्चयनयेन आत्मा निजस्वभावमात्रस्य कर्ता, न परद्रव्याणां न च परद्रव्याणि आत्मनः कर्त्ता सन्ति / सः तु टंकोत्कीर्ण-परमज्ञायकस्वभावः / व्यवहारनयेन आत्मा ज्ञानावरणादि द्रव्यकर्मोदयस्य निमित्तं प्राप्य रागद्वेषादिविभावभावैः ज्ञानावरणादिद्रव्यकर्मबन्धं करोति तथा स्वकर्मानुसारं शुभाशुभफलं भुङ्क्ते। मिथ्यात्वाविरति प्रमादकषाययोगा: बन्धहेतवः / स्वोपादानशक्ति: अन्तरङ्गहेतुः, जैनेश्वरीदिगम्बरदीक्षातपादिबहिरङ्गहेतवः। एतैः बहिरङ्गान्तरणोपायैः जीव: कर्ममुक्तो भवतीति। 11-15 शुद्धात्मोपलब्धेरूपायाः - शुद्धात्मोपलब्धेरूपाया: बहिरङ्ग-अन्तरङ्गभेदाद् द्विविधाः। उपाया: कारणानि वा। मोक्षस्तु आत्मनः साध्यम् / तत्र शुद्धस्वात्मोपलब्धये सम्यग्दर्शनज्ञानचारित्राणि उपादानकारणानि / देशनालब्धि-काललब्धिव्रत-तपादीनि बाह्यकारणानि भवन्ति। इत्थं बहिरङ्ग-अन्तरङ्ग-साधनोभयसाध्यं शुद्धस्वात्मोपलब्धिः। जिनोपदिष्टजीवादित्त्वार्थानां श्रद्धानं सम्यग्दर्शनम्। तेषामेव संशय-विपर्ययानध्यवसायरहितं निजात्मस्वरूपज्ञानं सम्यग्ज्ञानम्। संसारकारणनिवृत्तिमूलकं विशुद्धचारित्रं सम्यक्चारित्रम् अथवा कर्मादाननैमित्तकक्रिययोपरमः सम्यक्चारित्रम्, अथवा उत्तरोत्तरभाविषु सम्यग्दर्शनज्ञानपर्यायेषु स्थिरालम्बनं सम्यक्चारित्रम्, अथवा सुखदुःखयो: माध्यस्थ्यं सम्यक्चारित्रम्, अथवा सुखदुःखसमुपस्थिते सति एकोऽहं ज्ञाता-द्रष्टा नचापरः' इति भावनया दाढयं सम्यक्चारित्रम्,अथवा समस्तसावद्ययोगपरिहरणात् सकलकषायविमुक्तं विशुद्धमुदासीनमात्मस्वरूपं सम्यक्चारित्रम् अथवा मोहक्षोभविहीनः साम्यभावरूपात्मपरिणाम: सम्यक्चारित्रम् अथवा एकत्वविभक्त-शुद्धचैतन्यरूप-भगवद्स्वरूपेऽवस्थानं सम्यक्चारित्रम्। निश्चयचारित्रस्य प्राप्त्यर्थं व्यवहारचारित्रस्याराधना अनिवार्या / पूर्वं तावत् व्यवहारचारित्रेण निश्चयचारित्रं साध्यं तदनन्तरं शुद्धात्मोपलब्धिः। अतः न केवलं व्यवहारचारित्रेण, न च केवलनिश्चयचारित्रभावनया शुद्धात्मोपलब्धिरूपो मोक्षः / तत्र उभयविधचारित्रस्योपयोगिता। 16. अनुकूल-प्रतिकूलपरिस्थित्यौ किं भावयेत् ? यादृशी शुभाशुभभावना भवति तादृशी तस्य सिद्धिर्भवति। चित्तस्य विशुद्धि: अशुद्धिः वा जीवस्य चिन्तनालम्बिता। अत: सत्यार्थस्य अधिगमानन्तरं पौन:पुन्येन शुद्धात्मानमेव भावयेत् / अर्थात् कर्मविनष्टिकारणभूतोपायान् परिज्ञाय अनुकूलप्रतिकूलपरिस्थित्यौ कषायमूलं राग-द्वेषं विहाय शुद्धात्मानमेव भावयेत् / 17. कषायसहितात्मचिन्तने दोषः कः ? रागद्वेषकषायैः रञ्जितात्मा शुद्धात्मस्वरूपावगाहनं कर्तुं न शक्यते / यथा नीलीरक्ताम्बरे कुंकुमरागः दुराधेयः तथैव कषायरञ्जितान्त:करणे शुद्धात्मभावः दुराधेयः / स्त्रीपुत्रादयः निजात्मनः भिन्नाः, तत्र राद्वेषादिकषायभावाः सन्ति / कषायभावाः परभावाः विभावभावाः, न स्वभावभावाः / आत्मस्वभावं खलु परभावभिन्नं ध्येयम्। अतः परमदिगम्बरमुन्यवस्थायामेव स्वभावभावस्य चिन्तनं शक्यम्। 18. तत्त्वचिन्तनपरः कीदृशः? रागद्वेषादिभ्य: विनिर्मुक्त्यर्थं सर्वथा निर्मोही भव, तथा सांसारिक-विषयभोगेषु उदासीनत्वमाश्रित्य आत्मचिन्तनपरो भव। 'नाहं पुत्रादीनां परेषां अस्मि, न च पुत्रादयः मे सन्ति, अहमेको ज्ञानस्वभावोऽस्मि' एवं ध्यातव्यम्। यथोक्तम् कुन्दकुन्दाचार्येण प्रवचनसारे - णाहं होमि परेसिंण मे परे संति णाणमहमेक्को। इदि जो झायदि झाणे, सो अप्पाणं हवदि झादा।। 203 19. आत्मतत्त्व एव आश्रयणीयः - हेयोपादेयतत्त्वानां स्वरूपं विज्ञाय स्वात्मभिन्नान् सर्वान् हेयान् परित्यज्य एकमात्रोपादेयात्मतत्त्वम् आश्रीयताम्। ज्ञानी आत्मा ज्ञाता-दृष्टा तु अस्ति परन्तु रागादिविभावभावानां कर्त्ता नास्ति। शुभाशुभपदार्थेषु इष्टानिष्टकल्पनां परित्यज्य तत्र केवलं ज्ञाता दृष्टा भव। तदा एव अतीन्द्रियानन्त सुखसागरे निमज्जति। 20. शिवत्वप्राप्तेरुपायः कः? शिवत्वप्राप्त्यर्थं सहजोपायः खलु सर्वत्रोपेक्षाभावोऽस्ति। स्व-परपदार्थान् वस्तुरूपेण भावयित्वा परमुपेक्षाभाव: माध्यस्थभावो वा समाश्रयणीयः / अपेक्षायां रागादयः भवन्ति पराधीनता च। उपेक्षाभावो माध्यस्थभावश्चमोक्षमार्गे प्रयोजनभूतौ। कुशकर्त्तव्येषु उपेक्षा उदासीनता वा न मोक्षमार्गः। मोक्षमार्गः खलु संवेगीभावः / धर्मं प्रति हर्षितभावः संवेगीभावः / उत्कृष्टोपेक्षाभावनया शिवत्वप्राप्तिः सहजा। 427

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490