________________ राजावलिकथेग्रन्थे काञ्चीनगरस्थ-जिनदास-ब्राह्मणपुत्रः कथितः। तत्त्वार्थवार्तिकस्य प्रशस्त्यनुसारेण लघुहव्यनृपतिपुत्रः प्रतीयते। बौद्धधर्मस्य समृद्धिकाले मान्यखेटस्य राजा शुभतुंग आसीत् / तस्य मन्त्री पुरुषोत्तमः तथा तस्य भार्या पद्मावती आसीत्। बालब्रह्मचारी अकलङ्क-निकलङ्कनामकौ द्वौ पुत्रौ आस्तां तयोः / अन्या कथा प्रभाचन्द्राचार्यरचितकथाकोषे लिखितं यत् एकदा अष्टाह्निकापर्वे 108 श्री रविगुप्तमुनिराजसमक्षं अष्टदिवसपर्यन्तं ब्रह्मचर्यव्रतं स्वीकृतं ताभ्याम् / परन्तु तदा समयसीमा नोक्ता, अतः विवाहं कृत्वा आजन्मब्रह्मचर्यव्रतं धारयति निकलतेन सह। तदनन्तरं महाबोधिविद्यालयं गत्वा बौद्धन्यायाध्ययने तौ संलग्नौ। एकदा लिपिदोषात् सप्तभङ्गीन्यायस्य व्याख्या कर्तुमशक्तस्य गुरोः बर्हिगते सति अकलङ्कः सप्तभङ्गीपाठं संशोधितवान् / गुरुः तौ जैनं विदित्वा कारागारे प्रक्षिप्तवान्। येन केन प्रकारेण तौ कारागारात् बहिरागतौ / तदा बौद्धसैनिकैः प्राणरक्षणार्थं सरोवरे प्रविष्टौ परन्तु रजकमेवाकलङ्क इति मत्वा रजकेन सह निकलङ्क हतवान् / पश्चाद् अकलङ्कः बहिरागत् जैनन्यायस्य पताकां प्रसारितवान्। श्रीविद्यानन्दस्वामिना स: 'शास्त्रार्थविशारद-सकलतार्किकचूडामणिरकलङ्कः' निगदितः। कविधनञ्जयेन स्वनाममालायां लिखितम् - प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम्। धनञ्जयकवेः काव्यं रत्नत्रयमपश्चिमम्।। रचितग्रन्थाः भट्टाकलङ्केन लिखिताः ग्रन्थाः अधोलिखिताः सर्वे खलु संस्कृतभाषायामुपनिबद्धाः तर्कशैलीप्रधानाश्च - (क) स्वतंत्रग्रन्थाः - (1) स्वोपज्ञवृत्तिसहितः लघीयस्त्रयः (अत्र त्रयः ग्रन्थाः समाविष्टा:- प्रमाणप्रवेशः, नयप्रवेशः, निक्षेपप्रवेशश्च) (2) विवृत्तिसहित: न्यायविनिश्चयः (अत्र त्रयः प्रस्तावा: प्रत्यक्ष-अनुमान-प्रवचन इति) (3) विवृत्तिसहित: सिद्धविनिश्चयः (अत्र द्वादश-प्रस्तावाः) (4) विवृत्तिसहितः प्रमाणसंग्रहः (अत्र नवप्रस्तावा:) (ख) टीकाग्रन्थाः - (5) सभाष्यतत्त्वार्थवार्त्तिक: राजवार्तिको वा। (उमास्वाम्याचार्यकृत-तत्त्वार्थसूत्रस्य टीका, दशाध्यायात्मिका), (6) अष्टशती देवागमविवृत्तिः वा (समन्तभद्रकृत-आप्तमीमांसायाः टीका, आचार्यविद्यान्दकृतअष्टसहस्त्रीटीका आदि। आप्तमीमासायाः प्रसिद्धा। तत्र अष्टशती समाविष्टा / अष्टशत (800) शोकपरिमितत्त्वात् अष्टशती निगदिता। (ग) अन्यग्रन्थाः - (7) स्वरूपसम्बोधनम् (न्यायमिश्रित विवेच्य अध्यात्मग्रन्थः), (8) न्यायचूलिका, (9) बृहत्त्रयम्, (10) अकलङ्कस्त्रोत्रम् आचार्य- श्रीविशद्धसागरस्य देशनाकारस्य संक्षिप्त-जीवनपरिचयः सर्वेषु साधुषु लोकप्रियः दिगम्बराचार्यः श्री 108 विशुद्धसागरः / तत्र अन्तःकरणस्य निर्मलता, चारित्रस्य शुद्धता, वचनेषु मधुरता-सरलता-निर्भीकता, निःसङ्गतः, निश्चलता, निष्कलुषता आत्म-ध्यानसंलीनता प्रभृतिगुणगणा: अहमहमिकया सुशोभन्ते। सूर्यवदेतेषां सान्निध्यमात्रेण भक्तजनहृदयकमलानि विकसन्ति। अनादिकालात् संलिप्तकर्मकलङ्कमलीमसं आत्मशोधने निपुणः / समीचीनतर्कशास्त्रविशारदः, आत्मज्ञः, वात्सल्यप्रभृतिगुणसंपूरितः / अनेकान्तवादस्य स्याद्वादस्य च सम्यग्-दिग्दर्शक:-आत्मानात्मभेदक: विवेकपूर्वक-एकान्तनिश्चयः- व्यवहारोभयपक्षमाश्रित्या नेकान्तसिद्धान्तप्रतिपादक:, जीवने प्रतिदिनघटितसर्वजनसुलभघटनाप्रसङ्गमाध्यमेन विषयप्रतिपादने निपुणः / अध्यात्मसमयसारस्य विशुद्धदेशनामाध्यमेन रहस्योद्घाटकः / मोक्षप्रापक सम्यग् रत्नत्रयमार्गारूढः / शब्दब्रह्मव्याजेन आत्मब्रह्मानन्दप्रदायकः / भूतार्थाः भूतार्थवाद-विवादस्य सम्यक्-समन्वयकर्ता जैन-जैनेतर-शास्त्राणि सम्यगालोड्य परिष्कृतनवनीतस्य आविष्कर्ता, आधुनिकवैज्ञानिकधिया अध्यात्मविद्याप्रदर्शकः, मनोविज्ञान-भाषाविज्ञान-चिकित्साविज्ञान-ध्यानविज्ञान-ज्योतिषविज्ञानप्रभृतिविषयेषु अप्रतिहतगतियुक्त: आचार्यश्रीविशुद्धसागर: जम्बूद्वीपस्य भरतक्षेत्रे, भारतदेशस्य मध्यप्रदेशे भिण्डमण्डलस्थरूरग्रामे 1812-1971 ईशवीये अवतरितः / स्वजन्मना स्वपितरौ (श्रीरामनारायणः समाधिस्थ: मुनिश्रीविश्वजीतसागरः, श्रीमती रत्तीबाई च) अलंकृतवन्तः। श्रीराजेन्द्रनाम्नाख्यातेन अनेन 21-11-1991 ईशवीये विंशतिवर्षे युवावस्थायाः प्रारम्भकाले एव आचार्य विरागसागरात् मुनिदीक्षां गृहीत्वा 31-11-2007 (सपाद पञ्चदशवर्षानन्तरम्) ईशवीये तीर्थङ्करमहावीर जयन्त्यवसरे औरंगाबादे महाराष्ट्रप्रान्ते अल्पे वयसि एव आचार्यपदमलंकृतम्। ज्ञानीजनानां मध्ये विशुद्धात्मदेशनां प्रसारयन् तेन बहवः ग्रन्थाः विरचिताः / यथा- 1. शुद्धात्मतरंगिणी (हिन्दी-अंग्रेजी-मराठी अनुवादः), 2. निजानुभवतरंगिणी (हिन्दीमराठी 424