________________ युद्धम्, रासक्रीडा, गोलोकगमनम्, पुराणपठनश्रवणादिमाहात्म्यम्। इत्थं ब्रह्मवैवर्तपुराणम् अष्टादशपुराणेषु प्रायः सर्ग-प्रतिसर्गप्रभृतिपञ्चपुराणविषयाणां प्रमुखरूपेण वर्णनं मिलति, परन्तु ब्रह्मवैवर्तपुराणे सृष्टेरुत्पत्तिविषये किञ्चिदुक्त्वा पुराणकारः कथा-उपासनासाधनाप्रभृतीन् विषयान् अभिनवरूपेण चमत्कारपूर्णया अलङ्कारिकशैल्या प्रतिपादयति। अन्यपुराणापेक्षया भिन्नताया प्रवृत्तिः ब्रह्मवैवर्तपुराणे न केवलं राधावर्णनप्रसङ्गे दृश्यते, अपि तु अन्यासु कथासु अपि अवलोक्यते। यथा-पूतनाया निन्दा सर्वत्र मिलति, परन्तु न तथा अत्र, अपितु कृष्णप्रेमवशादेव तथा तथाचरणं कृतम्। पूर्वजन्मनि सा बलिराजस्य कन्या रत्नमाला आसीत् / यथोक्तम् - बलियज्ञे वामनस्य दृष्ट्वा रूपं मनोहरम्। बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम्।। 64.41 मनसा मानसं चक्रे पुत्रस्य सदृशो मम। भवेद् यदि स्तनं दत्त्वा करोमि तञ्च वक्षसि।। 64.42 हरिस्तन्मानसं ज्ञात्वा पपौ जन्मान्तरे स्तनम्। ददौ मातृगति तस्यै कामपूरः कृपानिधिः।। 64.43 दत्वा विषस्तनं कृष्णं पूतना राक्षसी मुने। भक्त्या मातृगतिं प्राप कं भजामि विना हरिम्॥ 64.44 एवमेव मथुरायां वृद्धा कुब्जा श्रीकृष्णस्य दृष्टिपातमात्रेण द्वादशवर्षीया मनोहरा कन्या संजाता। श्रीकृष्णस्य अन्तिमकालस्य वृत्तान्तमपि भिन्नमेव। गणेशखण्डे आगता गणेशजन्मकथा अपि अपूर्वा श्रुतिवेदसुदुर्लभा च। अत एव सर्वत्र विचारपूर्वका अर्थसङ्गतिः करणीया। अन्यथा अतत्त्वश्रद्धानं भविष्यति। पुराणमिदं सर्वेषु पुराणेषु सारभूतं, वेदसम्मतं, कल्पवृक्षरूपं, सर्वतत्त्वज्ञानविवर्द्धकं भक्तिप्रदं चोपवर्णितं पुराणकारेण / यथोक्तम् सारभूतं पुराणेषु ब्रह्मवैवर्तमुत्तमम्। पुराणोपपुराणानां वेदानां भ्रमभञ्जनम्।। हरिभक्तिप्रदं सर्वतत्त्वज्ञानविवर्द्धनम्। कामिनां कामदं चेदं मुमुक्षूणाञ्च मोक्षदम्। भक्तिप्रदं वैष्णवानां, कल्पवृक्षस्वरूपकम्।। 1.39-41 // इति / / स्वरूपसम्बोधनदेशनायाः परिशीलनम् आगमानुसारमध्यात्मरहस्य प्रकाशकं कालजयीपञ्चविंशति पद्यात्मकं स्वरूपसम्बोधननामकं शास्त्रं स्वानुभूत्या जनकल्याणार्थं जैनदर्शनस्य प्राणभूतमनेकान्तसिद्धान्त-प्रख्यापनार्थञ्च परमपूज्य-न्यायचूडामण्याचार्य-भट्टाकलङ्कदेवेन विरचितं सप्तमशताब्दौ ख्रिष्टाब्दस्य। तस्य महत्त्वमवलोक्य सत्यान्वेषिणा न्यायशास्त्रविशारदेन अध्यात्मरसपानलोलुपेन विमलविरागविशुद्धेन श्री 108 आचार्यविशुद्धसागरेण सरलरीत्या तस्य गूढरहस्यं स्वकीयेन परिशीलनेन सम्यगुद्घाटितम्। निजात्मनि परस्परविरोधीगुणानामविरोधेन अपेक्षाभेदात् स्थितिः कथं भवतीति ग्रन्थेऽस्मिन् निजात्मतत्त्वस्य प्ररूपणम्। यथा - सः चिदानन्दैकस्वरूपात्मा मुक्तामुक्तः, ग्राह्याग्राह्यः, अनाद्यनन्तः, एकानेकः, चिदाचिद्स्वरूपः, वक्तव्यावक्तव्यः, स्वदेहप्रमाणः सर्वगतः, ज्ञानाद्भिन्नाभिन्नः प्रभृतयः। मूलग्रन्थकारः भट्टाकलङ्कः आचार्यभट्टाकलङ्कस्य भाषाशैली पतञ्जलिप्रणीतमहाभाष्यवत् भर्तृहरिकृत-वाक्यपदीयवत् अतिगम्भीरा वर्तते। पं. कैलाशचन्द्रशास्त्रिणा अस्य जन्मसमयः 620-680 ईसवीयः निर्धारितः किन्तु पं. महेन्द्रकुमारन्यायाचार्येण तु 720780 सुनिश्चितः। जैनपरम्परायां जैनन्याय-संस्थापकरूपेण समन्तभद्राचार्यः ख्यातः तदनन्तरं भट्टाकलङ्काचार्यः जगति प्रतिप्रतिष्ठापकः / कौटिल्यमतेन न्यायविद्या सर्वविद्यानां प्रदीपतुल्या अस्ति / सा च धर्म-संस्थापनाय आधारभूता। न्यायविद्या, हेतुविद्या, प्रमाणविद्या, तर्कविद्या, आन्वीक्षिकीविद्या इति पर्यायार्थाः। मल्लिषेण-प्रशस्त्यनुसारेण एकदा भट्टाकलङ्केन न्यायशास्त्रविशारदाः सर्वे बौद्धपण्डिता: जैनन्यायविद्यया पराजिताः राष्ट्रकूटवंशीय-साहस्रतुंग-सभायाम् (अन्यत्र कलिङ्गदेशस्य रत्नसंयपुरस्य राज्ञः हिमशीतलसभायां लिखितम्।) एकदा शास्त्रार्थसभायां बौद्धपण्डिताः गोपनीयरूपेण तारादेवीमाराध्य तां च घटे संस्थाप्य तन्मुखेन भट्टाकलङ्कस्य प्रश्नानानामुत्तराणि ददति स्म। एकरात्रौ कूष्माण्डिनी देवी भट्टाकलङ्कस्य स्वप्ने आगत्य रहस्यमुद्घाटितवती, तदा अन्येद्युः भट्टाकलङ्केन तारादेवीस्थं घटं प्रस्फोट्य विजयश्रीलब्धा / प्रकुपितैः बौद्धपण्डितैः भट्टाकलङ्कस्य हत्या करणाय सैनिकाः प्रेषिताः, तेषामाक्रमणं विलोक्य निकलङ्कः भ्रातुरकलङ्कस्य प्राणरक्षणार्थं जैनधर्मस्य संस्थापनार्थञ्च बौद्धसैनिकैः सह युद्धं कृत्वा दिवङ्गतः। विस्तृतघटनावलोकनार्थं श्रीनेमिदत्तस्य आराधनाकोषो द्रष्टव्यः / 423