SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ नास्तिको दुर्गतिं याति सुगतिं याति चास्तिकः। यथाभूतपरिज्ञानान्मोक्षमद्वयनिःसृतः // 57 // (7) अपि च, जैनदर्शनस्य शिरोमौलिभूतो विषयो अनेकान्तवाद एव इति न तिरोहितं शेमुषीजुषाम् / स च अनेकान्तवादो वेदे बहुधा प्रपञ्चित इति परिशीलनेन प्रतिभाति / तत् किञ्चित् प्रदर्यते। यथा नासदीयसूक्ते नासदासीन्नो सदासीत्तदानीं नासोद्रजो नो व्योमापरो यत्। आनीदवातं स्वधया तदेकं तस्माद् धान्यन्न परः किं च नास / / 10.129.1-2 // अथ च- तदेजति तन्नैजति तद्दूरे तदन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः (ईशा 0 5) / किञ्च, अणोरणीयान् महतो महीयान् (कठो0 1.2-20) इत्यादिभिः प्रचुरैर्मन्त्रैरनेकान्तवाद एव प्रपञ्चितो वर्तते। स एव अनेकान्तवादो जैनदर्शनस्य प्राणभूतं तत्त्वम् / एतेनापि न जैनदर्शनस्य वेदबाह्यत्वमपितु वेदाभ्यन्तरत्वमेव इति सिद्धं जैनदर्शनस्यास्तिकत्वम्। (8) अपि च, 'नास्तिको वेदनिन्दकः' इत्यत्र यदि 'वेद' पदस्य (ज्ञानार्थक विद्धातोनिष्पन्नत्वात्) 'ज्ञानम् अर्थ: स्वीक्रियेत तर्हि का हानिः / एवं च 'प्रज्ञानं ब्रह्म'(ऐतरेय0 5.4 तथा आत्मप्रबोधोपनिषद्) 'ऋते ज्ञानान्न मुक्तिः ' / 'प्रज्ञानेनैवमाप्नुयात्' (कठो0 12.24) 'सर्व तत् प्रज्ञानेत्रे प्रज्ञाने प्रतिष्ठितम्' (ऐत0 5.3) इत्यादीनामुपनिषद्मन्त्राणां सिद्धिर्भवेत् / जैनदर्शनेऽपि प्रत्येकमात्मा अनन्तज्ञानस्वरूपः स्वीकृतः। मोक्षमार्गप्रसङ्गे च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वार्थसूत्रा 1.1) इत्यत्र मध्ये सम्यग्ज्ञानस्योल्लेखः कृतः / तेन च प्रकटितं यद् ज्ञानं विना चारित्रं निष्फलम्। वेदा ज्ञानपुञ्ज इत्यत्रापि नास्ति विरोधः / पुनः कथं जैनदर्शनस्य नास्तिकत्वम् ? उपसंहारः - एतावता सर्वैः सन्दर्भे : सिद्धं भवति यद् जैनदर्शनमास्तिकमेव, न नास्तिकम्। अतो निश्चीयते यदयमास्तिकनास्तिकयोविभागः केवलं साम्प्रदायिक एव, न तात्त्विकः / तथा च परलोकादिकं स्वीकुर्वतां जैनानां 'अहिंसा परमो धर्म', इति वेदप्रतिपादितधर्मविषयिण्या बुद्धेः सद्भावाच्च ते कथं नाम नास्तिकाः ? वस्तुतस्तु 'धर्मविषयिणी बुद्धिर्यस्य स आस्तिकस्तद्विपरीतश्च नास्तिक' इति विभागस्तु यौक्तिकः / इत्थञ्च जैनदर्शनं परममास्तिकदर्शनमेवेत्यलम्। भारतीयदर्शनेषु भ्रमज्ञानविचारः ( ख्यातिवादः) 'शुक्तौ रजतम्', 'रज्जौ सर्पः', 'मरीचिकायां जलम्', स्थाणौ पुरुषः, इत्यादिरूपं भ्रमज्ञानं (विपर्ययज्ञानं) ख्यातिशब्देन व्यवह्रियते भारतीयदर्शनग्रन्थेषु। 'ख्या' प्रकथने + क्तिन् प्रत्ययनिष्पन्नोऽयं ख्यातिशब्दः (ख्यापनं ख्यातिः) ज्ञानार्थको दर्शनशास्त्रे। ख्यातिविषयिका विचारधारा नैकरूपा। अत्र प्राधान्येन नव वादास्सन्ति / यथा-(1) अख्यातिवादः, (2) असत्ख्यातिवादः, (3) आत्मख्यातिवादः, (4) प्रसिद्धार्थख्यातिवादः, (5) सत्ख्यातिवादः, (6) अलौकिकार्थख्यातिवादः, (7) विवेकाख्यातिवादः, (स्मृतिप्रमोषवादः, अख्यातिवादो वा), (8) अनिर्वचनीयार्थख्यातिवादः, (9) विपरीतार्थख्यातिवादः (अन्यथाख्यातिवादः)। तत्र तत्त्वोपप्लवसिंहचार्वाका अख्यातिवादम्, शून्यवादिनो माध्यमिकबौद्धाः बाह्यानुमेयवादिनः सौत्रान्तिकबौद्धाश्च असत्ख्यातिवादम्, विज्ञानाद्वैतवादिनो योगाचारबौद्धा आत्मख्यातिवादम्, सांख्याः प्रसिद्धार्थख्यातिवादम्, विशिष्टाद्वैतवादिनो रामानुजाः सत्ख्यातिवादम्, केचनाज्ञातदार्शनिका अलौकिकार्थख्यातिवादम्, प्रभाकरमीमांसकाः विवेकाख्यातिवादम्, शाङ्करवेदान्तिनोऽनिर्वचनीयख्यातिवादम्, नैयायिकवैशेषिक-भाट्टमीमांसक-वैभाषिकबौद्धा: जैनाश्च विपरीतार्थख्यातिवादम् स्वीकुर्वन्ति। अधोलिखितायां कारिकायां केवलं पञ्च ख्यातिवादानामुल्लेखो दृश्यते आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा। तथाऽनिर्वचनीयख्यातिरित्येतत् ख्यातिपञ्चकम्।। अर्थः - आत्मख्यातिः, असत्ख्यातिः, अख्याति: ( स्मृतिप्रमोषः ), अन्यथाख्यातिः, अनिर्वचनीयख्यातिरेतत् ख्यातिपञ्चकं प्रसिद्धम्। अधुना सर्वेषां ख्यातिवादानां विचार: प्रस्तूयते - (1) अख्यातिवादः - तत्त्वोपप्लववादिनः चार्वाका भ्रमज्ञानं निरालम्बमिति विचार्य अख्यातिवादं प्रतिपादयन्ति। तद्यथामृग मरीचिकायां जलावभासिनि ज्ञाने जाते तत्र जलं नालम्बनम्, अभ्रान्तत्त्वप्रसङ्गात् / जलाभावो न तज्ज्ञानस्य विषयो, 417
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy