________________ (6) किञ्च, यदि 'नास्तिको वेदनिन्दकः' इत्येव नास्तिकस्य लक्षणं स्वीकुर्याम तथापि जैनदर्शनस्यास्तिकत्वमेव समायाति न नास्तिकत्वम्। यतो हि वेदस्य प्रमुख रूपेणायमुद्घोषः ‘मा हिंस्यात् सर्वभूतानि' तन्मूलभूतवैदिकं विषयमङ्गीकृत्य जैनदर्शनं स्वमतं प्रावर्तिष्ट। अतएव जैनदर्शने अहिंसायाः प्राधान्यं सर्वत्रैव विलोक्यते। किं बहुना, संसारस्य प्रतिकणं जीवमवगम्य जैनमहात्मानो महता प्रबन्धेन अवन्ति। अतः वेदे प्रतिपादितस्य अहिंसारूपस्य प्रधानविषयस्य सूक्ष्मातिसूक्ष्मरूपेण परिपोषकं प्रचारकञ्च जैनदर्शनमेव इति सिद्धयति तस्यास्तिकत्वम्। 'वैदिकी हिंसा हिंसा न भवति' इत्याभाणकस्य त्वन्यः कश्चनान्तर्भूत आधारः स चोपेक्ष्यते / धर्मसूत्र-श्रीमद्भागवत्महाभारत-गीता-प्रभृतिवैदिकाभिमतग्रन्थेष्वपि हिंसाप्रधानवैदिकयज्ञादीनां निन्दा विहिता। उक्त भागवतपुराणे कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा घूमतान्ताः स्वं लोकं न विदन्ति ते॥11.21.27 / / हिंसा-विहाराह्यालब्धः पशुभिः स्वसुखेच्छया।। यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः // 11.21.30 // उक्तञ्च 'महाभारते कृष्णमुखेन युधिष्ठिरं प्रति - आत्मा नदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र न वारिणा शुद्धयति चान्तरात्मा। किञ्च 'योगवाशिष्ठे' रामो जैनयतेः स्थितिं कांक्षति नाहं रामो न मे वाञ्छा भावेषु न च मे मनः। शान्तिमास्थातुमिच्छामि स्वात्मन्येव जिनो यथा॥ एवमेव भतृहरिरपि 'वैराग्यशतके' निवेदयति एकाकी नि:स्पृहः शान्तः पाणिपात्रो दिगम्बरः। कदा शम्भो भविष्यामि कर्मनिर्मलनक्षमः // 3.86 / / अपि च उदयनाचार्येण 'न्यायकुसुमाञ्जलौ' 'निरावरणदिगम्बर' इत्यनेन जैनदर्शनस्यास्तिकत्वमेव समर्थितम्। किंबहुना यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः। अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः, सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः।। एवमेव मानतुङ्गाचार्येण 'भक्तामरस्तोत्रे' अभिहितम् बुद्धस्त्वमेव विबुधार्चित-बुद्धिबोधात्, त्वं शंकरोऽसि भुवनत्रयशङ्करत्वात्। धातासि धीर ! शिवमार्गविधेर्विधानात्, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि // 25 // एतावता सिद्धं भवति यत् पूर्वस्मिन् काले जैनदर्शनं न नास्तिकम्। पुरं परवर्तिनि काले साम्प्रदायिकाग्रहात अस्य गणना नास्तिककोटौ कृता / जीव-परलोक-पुण्य-पापाद्यस्तित्त्ववादिनां बौद्धनैयायिकसांख्यजैनवैशेषिकजैमिनीयानां संक्षेपेण कीर्तनं कृत्वा आचार्यो हरिभद्रसूरि: 'षड्दर्शनसमुच्चय' ग्रन्थे उपसंहरन्नाह - एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् // 77 // नैयायिकमतादन्ये भेदं वैशेषिकैः सह। न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः // 78 / / धर्माधर्मों न विद्यते, पुण्यपापयोः फलं न स्तः, जीवः, तस्य अस्तित्त्वं संसारात् निवृत्तिश्च नास्ति इत्येवंवादिनो लोकायता नास्तिका इति सर्व षड्दर्शनसमुच्चयस्य (कारिका 7-9-60) तर्करहस्यदीपिकायां श्रीगणरत्नसूरिणा उद्घाटितम्। 'प्रथमं नास्तिकस्वरूपमुच्यते। कापालिका भस्मोद्धूलनपरा योगिनो ब्राह्मणाद्यन्त्यजाताश्च केचन नास्तिका भवन्ति / ते च पुण्यपापादिकं न मन्यन्ते..............लोकायता नास्तिका एवम् इत्थं वदन्ति।' बौद्धदर्शनेऽपि नागार्जुनकृतरत्नावल्यां धार्मिकाधार्मिकभेदमनुसृत्य आस्तिकनास्तिकयोर्विभागो दृश्यते 416