SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ (ख) नास्तिकदर्शनम् - जैनदर्शनम्, बौद्धदर्शनम्, चार्वाकदर्शनञ्च / वैभाषिक-सौत्रान्तिक-योगाचारमाध्यमिकाभिधानानि बौद्ध दर्शनस्य चत्वारि प्रस्थानानि संयोज्य षड् नास्तिकदर्शनान्यपि भवन्ति। विभागोऽयं साम्प्रदायिकः। स च युक्त्या न सङ्गच्छते / यथा हि - (1) अस्ति नास्ति दिष्टं मतिः (अ0 4.4.60) इति पाणिनीयसूत्रं हृदि निधाय 'अस्ति परलोकविषयिणी मतिर्यस्य स आस्तिकः, नास्ति परलोकविषयिणी मतिर्यस्य स नास्तिकः' इति व्याख्यानुसारेण जैनदर्शनं कथमपि नास्तिकं न भवितुमर्हति न / तत् न केवलं स्वर्गनरकादिरूपपरलोकं स्वीकरोति अपितु, तत्सिद्धयर्थं पुष्कलप्रमाणान्यप्युपस्थापयति। बौद्धदर्शनमपि परलोकस्वीकरणान्न नास्तिकम्। अनया दिशा केवलं चार्वाकदर्शनमेव नास्तिकदर्शनकुक्षौ समायाति। (2) आत्मनो कूटस्थ-नित्यत्वाभावे कथं स्वर्गनरकादिरूपा परलोकव्यवस्था सम्भवेत्' इति चेन्न, जैनदर्शनं न नास्तिकम्, यतो हि जैनदर्शने द्रव्यात्मना (द्रव्यार्थिकनयापेक्षया निश्चयनयापेक्षया वा) नित्यत्वमेव स्वीकृतमात्मनः। उक्तञ्च कुन्दकुन्दाचार्येण पञ्चास्तिकायग्रन्थे - मणुसत्तणेण णट्ठो देही देवो हवेदि इदरो वा। उभयत्थ जीवभावो ण णस्सदि ण जायदे अण्णो॥17॥ सो चैव जादि मरणं जादि ण णट्ठो ण चेव उप्पण्णो। उप्पण्णो य विणट्टो देवो मणसत्ति पज्जाओ॥18॥ एवं मनुष्यादिपर्यायेषु जीवभावो न नश्यति, न चान्यरूपेण जायते। उत्पादव्ययभावौ मनुष्यादिपर्यायेषु भवतः। अपेक्षाभेदेन कथञ्चिदनित्यत्वमपि स्वीकृतमन्यथा बन्धमोक्षादिव्यवस्था न सम्भवेत् / इयं व्यवस्था सर्वैरास्तिकदर्शनैरपि स्वीकरणीया स्वीकृता च प्रकारभेदेन / इत्थं जैनदर्शनमास्तिकमिति न कापि विप्रतिपत्तिः। (3) 'ईश्वरं जगतः कर्तारं पालकं संहारकञ्चेति त्रिधा यस्स्वीकरोति स आस्तिकस्तद्भिन्नो नास्तिकः' -अनेन प्रकारेण यद्यास्तिकनास्तिकयोविभागो भवेत्तहि सांख्यदर्शनं मीमांसादर्शनञ्च नास्तिकतामापद्येतामीश्वरस्यानङ्गीकारात् एतादृशस्य। किञ्च, ईश्वरं स्वीकुर्वतामपि मतैक्यं नास्ति / यथा योगदर्शने क्लेशादिमुक्त: पुरुषविशेष रूप ईश्वरस्स्वीकृतः। वेदान्तमते परमब्रह्मणो विवर्तरूपात्मकोऽभ्युपगतः। नैयायिकमते असौ सष्टिकर्ता मतः। नास्तिकदर्शनेषु जैनाचार्या अर्हन्तं (तीर्थङ्करम् कर्मविप्रमुक्त पुरुषविशेषम्), बौद्धाश्च भगवन्तं बुद्धम् ईश्वररूपेण अहर्निशं पूजयन्ति। इत्थञ्च न जैनदर्शनं नास्तिकम्। यदि चेत् सृष्टिकर्तरीश्वरस्यानङ्गीकरणाज्जैनदर्शनं नास्तिकं तर्हि मीमांसका: सांख्याश्च कथं नाम न नास्तिका भवेयुः / वस्तुतो वेदान्तमतेऽपि शुद्धब्रह्मतत्त्वं सृष्टयादिक्रियां न करोति। (4) 'ये वेदं प्रमाणत्वेनाङ्गीकुर्वन्ति ते आस्तिकास्तदन्ये सर्वे नास्तिकाः' इत्यास्तिकनास्तिकयोः परिभाषाऽपि नाव्यभिचारिणी। यतो हि शङ्कराचार्य प्रभृतिभिस्सांख्यानां वैशेषिकप्रभृतीनाञ्च मतानि वेदबाह्यत्वेन खण्डितानि, सा चे यं वेदबाह्यश्वरकल्पनाऽनेकप्रकारा। केचित्सांख्ययोगव्यपाश्रयाः कल्पयन्ति। प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतरविलक्षणः प्रधानपुरुषेश्वर इति। तथा वैशेषिकादयोऽपि केचित्कथञ्चित् स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति (वेदान्तदर्शनम् 2.2.37.) / जैनदर्शनस्य खण्डनं कुर्वद्भिः कश्चिदपि विद्वद्भिः जैनदर्शनं नास्तिकदर्शनमिति नोक्तम्, यथा तत्रैव भाष्यरत्नप्रभाटीकायाम् (2.2.37)- 'कर्मफलं सपरिकराभिज्ञसपरिकराभिज्ञदातृकं कर्मफलत्वात् सेवाफलवदिति गौतमा दिगम्बराश्च' इत्यभिहितम् / न चात्र नास्तिकसंज्ञया दिगम्बराणां जैनानामुल्लेखः / एवं रीत्या सांख्यादयो नास्तिकतामापोरन्। परमेतावतापि न ते नास्तिका अपितु आस्तिका एव कथ्यन्ते इति महच्चित्रम्। एवञ्च जैन दर्शनस्यास्तिकत्वे कः खलु प्रद्वेष आस्तिकाभिमानिनामिति न विद्मः। (5) किञ्च, यदि वेदप्रामाण्यवादिन आस्तिकास्तर्हि कथं वेदप्रामाण्यवादिनः परस्पर विवदन्ते ? यथा केचन विधिवादिनः, अन्ये भावनावादिनः, अपरे विनियोगवादिनः / तथा च परस्परभिन्नं द्वैताद्वैत रूपं तत्त्वं स्वीकुर्वन्तः कथं ते वेदप्रामाण्यवादिनः? अत्र तु साम्प्रदायिकाग्रह एव कारणं न किञ्चित्तात्त्विकम्। किञ्च, यत्र विरोधो नास्ति तत्र जैना अपि वेदं प्रमाणत्वेन स्वीकुर्वन्ति / यत्र तु विरोधो दृश्यते तत्र ते (अनेकान्तवादिनो जैनाः) प्रकारान्तरेण (नयभेदेन) समन्वयदृष्ट्या व्याख्यान्ति। अतो हेमचन्द्राचार्येण कथितम् भव-बीजाकरजनना रागाद्याः क्षयमुपागता यस्य। ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमतस्मै॥ इयमेव प्रवृत्तिः स्वीकृताऽऽस्तिकदर्शनेष्वपि विलोक्यते। अतः कथं नाम जैनदर्शनं नास्तिकमिति ? 415
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy