________________ वर्जिता। तासां प्रकृति सामाजिकपरिवेशं च विलोक्य पुरुषाणां स्वाभाविकरूपेण प्राधान्यं जातम् / ताः रक्षितुं क्षमाः पुरुषा एव! अतः मनुस्मृतिवद् व्यवहारभाष्ये कथितम् - जाया पित्तिव्वसा नारी दत्ता नारी पतिव्वसा। विहवा पुत्तवसा नारी नत्थि नारी सयंवसा।। इयमुक्तिस्तासां रक्षार्थमेव न तु स्वातन्त्र्यहननाय। जैनधर्मे वैदिकपपम्परावत् स्त्रीणां कृते धार्मिकदृष्टया विवाहबाध्यता नास्ति। विवाहविषये जैनधर्मे किमपि नोक्तम्। तत्र तु वैदिकपरम्परावत् सामाजिक-व्यवस्था आसीत्। अधुना दिगम्बरजैनैः जैनविवाहविधिः लिखितः। स विवाहविधि: वैदिकपरम्पराया नामान्तरमेव। केवलं तत्र संशोधन कृत्वा जैनतीर्थङ्करस्तुति: योजिता। नारी समाजस्य जननी, तस्या पदं नितरां गुरुतरम्। माता सा सती निर्व्याजं वात्सल्यम् अस्मान् पाययति, पितामही सती विविधकार्ये व्यापृतानाम् अस्माकं शिशुन् परिपालयति, पत्नी सती प्रणयरसधारया जीवनमरुस्थलम् अस्मदीयं सरसयति। भगिनी सती स्नेहप्रदानेन पावयति, पुत्रीरूपेण चोत्सङ्गदुर्ललिता मनसि तरङ्गयति वात्सल्यगङ्गाम्। इत्थं को नाम पक्षो यस्तया नाधिक्रियते। तस्या एतादृशम् अनन्यभजनीयं महत्त्वमनुभूयैव प्राचीनैराचायैः सा पत्युः सहधर्मचारिणी प्रोक्ता। तस्या शुद्ध्या सकलस्यापि कुलस्य समाजस्य च शुद्धिः। सा यदि चरित्राद् भ्रश्यते, भ्रष्टो नाम सर्वोऽपि समाजः। अत एव नारीमर्यादा सर्वदैव रक्षणीया घोषिता जैनाचार्यैः। ब्रह्मचर्यसाधनार्थं सहायकरूपेण विवाहविधि: जैनैः स्वीकृतः। विवाह: कामवासनासंयमार्थमेव, अन्यथा सर्वत्र व्यभिचार: प्रसज्येत। जैनैः स्वपत्नीसन्तोषव्रतं पुरुषाणां कृते तथा स्वपतिसंतोषव्रतं स्त्रीणां कृते विहितम् / बहुविवाहप्रथा यद्यपि पूर्वकाले प्रचलिता परन्तु सा नानुमोदिता जैनाचार्यैः / विवाह एवं यदा धार्मिककर्तव्यरूपेण न स्वीकृतः तदा किमर्थ बहुविवाहप्रथा। एवमेव नियोगप्रथा, सतीप्रथा, विधवाविवाहप्रथा अपि नानुमोदिता जैनाचार्यैः / विधवानां कृते भिक्षुणीसङ्घशरणं न्याय्यम्। तत्र संयमधनाय सर्वेषां कृते उद्घाटितानि द्वाराणि सन्ति। अत्र आगत्य ताः पुरुषैरपि वन्दनीया भवन्ति। अत्र परतन्त्रता नास्ति। नारीशिक्षाविषये जैना: उदारवृत्तयः / जैनभिक्षुणीनां विद्वत्ताविषये प्रमाणानि न केवलं जैनग्रन्थेषु, अपितु बौद्धग्रन्थेष्वपि प्राप्यन्ते / ताः खलु आगमविदः स्वाध्यायपरायणास्सन्ति / ब्राह्मीसुन्दरी-प्रभृतयः भिक्षुण्य: ज्ञानविज्ञानेषु निष्णाता आसन्। अन्तकृद्दशाप्रभृति-आगमग्रन्थैः वर्ण्यते यत् भिक्षुण्यः एकादशाङ्गग्रन्थेषु पारङ्गताः आसन्। स्त्रीणां पुरुषाणाञ्च शिक्षाक्षेत्रे समानाधिकारोऽस्ति जैनदर्शने। एवं सर्वेषु क्षेत्रेषु नार्यः पुरुषसमानधर्माः आसन्, सन्ति च जैनधर्मानुसारम्। तत्र कर्मानुसारिणी व्यवस्था वर्तते। यद्यपि तदानीं दोषा अपि आसन् परन्तु ते न आगमसम्मताः / यथा भवभूतिकृते उत्तररामचरिते ब्रह्मविद्याध्यायिन्यः स्त्रियः उल्लिखिताः सन्ति तथैव जैनशास्त्रेषु अपि जैनविदुषीणामुल्लेखो मिलति / एतादृशेषु सत्सु प्रमाणेषु को नाम कथयेद् यत् न यस्य पुराऽपि नारीणां जैनागमाऽध्ययने अधिकार आसीत्। दृष्टिवादविषये यद्यपि अध्ययनस्य परम्परा आसीत् किन्तु लौकिकतन्त्रमन्त्रादीनां शिक्षा सर्वेषां कृते नानुमता आसीत् / सा शिक्षा दृढसन्मार्गगामिनामेव, न सर्वेषां लोभात् पतनसम्भवात्। वस्तुतः जैनदर्शने वैराग्यभावनायाः प्राधान्यं, तस्मात् तत्र तथा व्यवस्था दृश्यते यथा सन्मार्गच्युतिः न भवेत् / अपेक्षाभेदेन योग्यताधारेण च सांसारिकी व्यवस्था स्वीकृता। एवं जैनदर्शने पुरुष-तुल्या एवाऽधिकाराः स्वीकृताः स्त्रीणामपि। ये दोषाः समागताः ते समसामयिकपरिस्थितिवशात् समायाताः / इति शम् / किं जैनदर्शनं नास्तिकम् ? जैनदर्शनमास्तिकं नास्तिकं वेति विचारोऽत्र प्रस्तूयते। तत्र 'नास्तिको वेदनिन्दक' इत्याचार्यमनुना प्रणीतं (2.11) मनुस्मृतिवाक्यमनुसृत्य केचन वेदपक्षपातिनस्साम्प्रदायिका आस्तिकनास्तिकदर्शनभेदेन भारतीयदर्शनपरम्परां द्विधा विभाजयन्ति। तत्रास्तिक-नास्तिकदर्शनयोः परिगणितानि दर्शनानीमानि(क) आस्तिकदर्शनम् - वेदान्तदर्शनं (उत्तरमीमांसा वा), मीमांसादर्शनं (पूर्वमीमांसा वा), सांख्यदर्शनं, योगदर्शनम्, न्यायदर्शनं, वैशेषिकदर्शनञ्च। 414