________________ विधिपरत्वेनास्य प्रवृत्तेः / मरीचयोऽपि नालम्बनं, तद्रहणेऽभ्रान्तत्त्वप्रसङ्गात्। एवञ्च विपर्ययज्ञानं सत्यज्ञानं भवेत् / सूर्यकिरणसम्पर्कात् जलाकारेण मरीचिग्रहणमपि न युक्तं, तदन्यत्वात्। न खलु पटाकारेण तदन्यस्य घटादेर्ग्रहणं भवति / एवं भ्रमज्ञानस्थले जलादिविपर्ययज्ञानं निरालम्बनमिति / अस्मिन् ज्ञाने किमपि न प्रतिभासते तस्मादख्यातिवादोऽयम्। सिद्धान्तोऽयमविचारितरमणीयं, न सम्यगिति, निरालम्बनत्वाद् विशेषतो व्यपदेशाभावप्रसङ्गाच्च। एवं खलु विशेषाभावाद् भ्रान्ति-सुषुप्तावस्थयोरविशेषत्वप्रसङ्गः स्यात् / प्रभाकरमीमांसका अपि अख्यातिवादिनः परन्तु तेषां सिद्धान्तो भिन्नः। ते खलु स्मृतिप्रमोषवादिनो विवेकाख्यातिवादिनो वा। अतः तेषां विचारः तत्रैव करिष्यामि। (2) असत्ख्याति:- शून्यवादिनो माध्यमिकबौद्धा: बाह्यानुमेयवादिनः सौत्रान्तिकबौद्धाश्चासत्ख्यातिं स्वीकुर्वन्ति भ्रमज्ञानस्थले। शुक्तौ रजतप्रतिभासिज्ञाने योऽर्थः सद्रूपेण प्रतिभासते स विचार्यमाणे न सद्रूपेण तिष्ठति। नास्तीत्यसख्यातिरेवासौ। अर्थात् शुक्तौ न शुक्तिकादिप्रतिभासः, अपितु रजतप्रतिभासः / रजतश्च तत्र नास्तीति तस्माद् असत्ख्यातिरेव वरम्। अधिष्ठानरूपा या शुक्तिस्तत्र रजतस्यासत्त्वात् शुक्तौ रजतप्रतिभासो विपरीतधर्मकल्पनामात्रम् / तद्यथा-शुक्तौ 'इदं रजतम् प्रतिभासेऽस्मिन् वस्तुस्वरूपो ज्ञानस्य धर्मोऽर्थस्य वा। न प्रथमः, अहमाकारप्रतीतिरभावाद् बहि: (इदम्) रूपेण प्रतीयमानत्वाच्च। न द्वितीयः, अर्थक्रियासाफल्यरहितत्त्वादुत्तरकाले बाधकज्ञानसद्भावाच्च। अत: 'इदं रजतम्' इति ज्ञाने असदेव प्रतिभासते। शून्यवादिनां मते 'सर्व शून्यमिति तस्मान्न कस्यापि पदार्थस्य सद्रूपेण प्रतीतिर्भवति / इदं सर्व विश्वम् अध्यासरूपं, पुनः कथं भ्रमज्ञानमसत्ख्यातिर्न स्यात्। आकाशकुसुमवदसत्प्रतिभासकल्पना नोचिता, असतः प्रतिभासासम्भवाद्, भ्रान्तिवैचिया॑भावप्रसङ्गाच्च। असत्ख्यातिवादे नार्थगतं नापि ज्ञानगतं वा वैचित्र्यं सम्भवति येनानेकप्रकारा भ्रान्तिर्भवेत्। (3) आत्मख्याति:- ज्ञानस्यैवायमाकारोऽनाद्यविद्योपप्लवसामयाद् बहिरिव प्रतिभासतेति विज्ञानाद्वैतवादिनो योगाचारबौद्धाः। अनादिविचित्राविद्यावासनाविपाकेन अनेकाकाराणि ज्ञानानि स्वाकारमात्रसंवेद्यानि क्रमेण भवन्तीत्यात्मख्यातिरेवेति। अर्थात् शुक्तिगतं यद् रजतज्ञानं भवति तद् आन्तरं बुद्धिस्थमेव, न बाह्यम् / अतो बुद्धिस्थं रजतं न सन्नासत्। सिद्धान्तेऽस्मिन् स्वात्ममात्रसंवित्तिनिष्ठत्वे अर्थाकारत्वे च ज्ञानस्य आत्मख्यातिसिद्ध्येत / एवं सति भ्रान्ताभ्रान्तविवेको बाध्यबाधकभावश्च न भवत्यविशेषात् / शुक्न्याधारितं रजतज्ञानमान्तरमिति चेत् किं नामाऽयं भ्रमः / आत्मनि क्रियाविरोधात् प्रतिपत्ता च तदुपादानार्थं बहि: प्रवृत्तिः करोति तस्मादात्मख्यातिवादो न सुन्दरः। (4) प्रसिद्धार्थख्यातिः - सत्कार्यवादिनः सांख्याचार्या भ्रमज्ञानस्थले प्रसिद्धार्थख्यातिं स्वीकुर्वन्ति / तन्मतानुसारेण भ्रमज्ञाने प्रतीतिसिद्धार्थस्यैव प्रतिभासो भवति। अर्थात् सत्पदार्थ एव कारणरूपेण भ्रमज्ञाने प्रतीयते। उत्तरकाले बाधसम्भवेऽपि यावत् प्रतिभासो भवति तावत् यथार्थ एव। यः प्रतीयते सोऽस्त्येव। करतलादेरपि प्रतिभासबलेनेव सत्त्वम्। अन्यथा (उत्तरकाले बाधान्न तस्य सत्तेति सति) विद्युदादेरपि उत्तरकाले असत्वात् प्रतीयमान कालेऽपि सत्त्वसिद्धिर्न स्यात् / तस्मात् प्रसिद्धार्थख्यातिरेवाभ्युपगन्तव्यम् / अत्र सांख्यसूत्रे सदसत्ख्यातिवाद: निरूपितः / इदं शुक्तिज्ञानं सत्, रजतेतिज्ञानमसदिति 'नेदं रजत' मिति उत्तरकालिकज्ञानेन बाधितत्त्वात्। सिद्धान्तेऽस्मिन् भ्रान्ताऽभ्रान्तव्यवहाराभावो दृश्यते, सर्वत्र यथावस्थितार्थगृहीतित्त्वाविशेषात् / किञ्च, विद्युदादिज्ञाने बाध्यबाधकभावो न प्रतीयते, मरीचिकादौ जलज्ञाने तु उत्तरकाले बाध्यबाधकभावो भवति। अन्यथा उत्तरकाले उदकादेरभावेऽपि तच्चिह्वभूतस्य भूस्निग्धतादेरुपलम्भः स्यात्, न खलु विद्युदादिवदुदकादेरप्याशुभावी निरन्वयो विनाश: क्वचिदुपलभ्यते। सर्वज्ञानानां यथार्थविषयत्वाद् भ्रमज्ञानस्याभावो भवेत्। (5) सत्ख्यातिः' - विशिष्टाद्वैतवादस्य संस्थापको श्रीरामानुजाचार्यो भ्रमज्ञानस्थले सत्ख्यातिवादं साधयति। तन्मतानुसारेण शुक्तौ 'इदं रजतम्' इति ज्ञानं न मिथ्या, यतः 'सर्व सर्वात्मकम्' इति सिद्धान्तदिशा रजतनिर्माणका: केचन तत्त्वांशाः शुक्तावपि सन्ति। अतो न सर्वथाऽभावो शुक्त्यादिषु रजतादीनाम्। अत्र पञ्चीकरणप्रक्रियामपि प्रमाणरूपेण उपस्थापयत्याचार्यः, नायं सिद्धान्त: तर्कसङ्गतः। एवं सति पयसि क्षीरे च, काञ्चने लौहे च, घटे पटे च, घृते मृत्तिकायाञ्च न कोऽपि भेदः स्यात्। पञ्चीकरणमपि सुक्ष्मभूतानामेव भवति न भौतिकपदार्थानाम्। किञ्च यदि शुक्ति: रजतमप्यस्ति तदा भ्रमे दूरीभूते सति 'शुक्तिरियं नेदं रजतम्' इति ज्ञानं कथं स्यात् ? (6) अलौकिकार्थ-ख्यातिः - यस्यार्थस्य स्वरूपस्य बाह्यरूपेण निरूपणं कर्तुं न शक्यते तस्यार्थस्य 418