SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ख्यातिरलौकिकत्वादलौकिकार्थख्यातिः / अस्य मतस्योल्लेखो जैनन्याये वर्तते परन्तु तत्र दर्शनविशेषस्य नामोल्लेखो नास्ति। सिद्धान्तोऽयमविचारितरमणीयं, तत्र अलौकिकत्वं किमपि नास्ति। (7) विवेकाख्याति - (अख्यातिः, स्मृतिप्रमोषः, भेदाग्रहः) प्रभाकरमीमांसकमतानुसारेण भ्रमज्ञानस्थले न भ्रमः, अपितु द्विप्रकारकं ज्ञानं तत्र जायते; एकं तु प्रत्यक्षज्ञानं पुरोवतनो यथार्थस्य शुक्तिपदार्थस्य, द्वितीयं स्मरणरूपं रजतज्ञानम्। एवम् 'इदं रजतम्' इत्यत्र इदमिति प्रत्यक्षज्ञानम्, पूर्वदृष्टरजतसंस्कारजन्यसादृश्यमाश्रित्य जातं शुक्तौ रजतसम्बन्धिज्ञानं स्मृतिमात्रमेव, ज्ञानद्वयस्य कारणविषयभेदोऽपि वर्तते / तद्यथा-प्रत्यक्षज्ञानस्य कारणमिन्द्रियं, स्मरणज्ञानस्य कारणं संस्कार इति। प्रत्यक्षस्य विषयो दृश्यमाना शुक्तिः, स्मरणस्य विषयः पूर्वदृष्टं रजतम्। अतो विषयभेदात् कारणभेदाच्च ज्ञानद्वयं स्वीकरणीयम् / तत्र यथार्थज्ञानस्य स्मृतिस्थरजतस्य च भेदाग्रहादेव शुक्ति: रजतवदावभासते / एवमेतेषां मते शुक्तिरजतयोर्भेदाग्रह एव रजतज्ञाने हेतुः / द्वावपि शुक्तिरजतौ प्राभाकरमते सत्यौ एवाङ्गीकृतौ / यदा भेदग्रहो जायते तदा न शुक्त्यादौ रजतादिज्ञानम्। 'इदं रजतम्' इत्यत्र 'इदम्' हि पुरो व्यवस्थितार्थप्रतिभासनं, 'रजतम् इति सादृश्यादेः कुतश्चिन्निमित्तातु पूर्वावगतरजतस्मरणम् / एतत् स्मरणमपि स्वरूपेण नावभासत इति स्मृतिप्रमोषोऽभिधीयते / यत्र हि 'स्मरामि इति प्रत्ययस्तत्र न स्मृतिप्रमोषः। स्मृतिप्रमोषस्य कारणं भेदाऽग्रह एव। इन्द्रियादिगतदोषात् सादृश्यादिबलाच्च अतीतरूपेण रजतप्रतिभासो न भवति। जैनन्यायस्य न्यायकुमुदचन्द्रादिग्रन्थेषु 'विवेकाख्यातिः' शब्दस्य प्रयोगो दृश्यते, भेदाऽग्रहाद् विवेकाभावो भवति, तस्मादियं विवेकाख्यातिः / अत्र भेदाग्रहरूपा या कारणता प्रदर्शिता प्रभाकरमीमांसकेन सा नोचिता। प्रभाकरमते विवेकाख्यातिर्न सम्भवति। तत्र हि 'इदम्' इति प्रत्यक्षं, 'रजतम्' इति च स्मरणमिति संवित्तिद्वयम् अन्योन्यभेदग्रहणेनैव संवेद्यते, घटपटादिसंवित्तिवत्। किञ्च, विवेकख्याते: प्रागभावो विवेकाख्यातिः। न चाभाव: प्रभाकरमतेऽस्ति। पुनः कथं विवेकाख्यातिवादः सम्भवति ? (8) अनिर्वचनीयख्याति: (अनिर्वचनीयार्थख्याति:)-शङ्कराद्वैतवादिनो भ्रमज्ञाने यत् शुक्तौ रजतमाभासते न तत् सत्, नाऽसत्, नोभयम् अपित्वनिर्वचनीयमिति स्वीकुर्वन्ति। तद्यथा-यो यस्मिन् ज्ञाने प्रतिभाति स तस्य विषयः / प्रातिभासिकरजतस्योत्तरकाले निषेधो दृश्यते। निषेधोऽयं रजतस्य अनिर्वचनीयतामेव प्रकटयति। तदेवानिर्वचनीयं वस्तु यन्न त्रैकालिकं सत्, न च त्रैकालिकमसत्, न वा सदसदुभयम्। शुक्तौ रजतज्ञाने जाते रजतस्य इयमेव स्थिति:-रजतं न स वक्तुं शक्यते भ्रमनिवृत्तौ अनवभासनात्, नासद् भ्रमकालेऽवभासनात्, न चोभयं, सदसदुभयात्मकस्य पदार्थस्य बोधाभावाद् उभयदोषानुषङ्गाच्च। तस्मादयं बुद्धिसंदर्शितोऽर्थः सत्त्वेनासत्त्वे नान्येन वा धर्मान्तरेण वक्तुं न शक्यते, इत्यनिर्वचनीयार्थख्यातिर्सिद्धा। __अनिर्वचनीयख्यातिवादे न केवलं सद्विलक्षणतैव अपेक्ष्यते सा तु असति शशशृङ्गे बन्ध्यापुत्रेऽपि वर्तते; न वा असद्विलक्षणतैव अपेक्ष्यते, सा तु सति परमात्मनि ब्रह्मणि अपि वर्तते। अतः प्रातिभासिकं रजतं व्यावहारिकं जगदिव अनिर्वचनीयं, नान्यत् किञ्चिदिति। न सतो ब्रह्मणो निषेधो युज्यते, न वा असतः शशशृङ्गस्य। परन्तु भ्रमनिवृत्तौ रजतं निषिध्यते। अतो रजतमनिर्वचनीयमिति। अत्र इदमपि ज्ञेयं यत् सामान्यरूपेण शुक्ति रजतोदाहरणे प्रतिभासिकस्यैव रजतस्य भ्रमनिवृत्तौ बाध उच्यते। वस्तुतस्तु व्यावहारिकस्यैव रजतस्य निषेधो भवति, न प्रातिभासिकस्य। यतो रजतार्थी भ्रमात् शुक्तिं व्यावहारिकं रजतमिति मत्वैव प्रवर्तते, न प्रातिभासिकं रजतं मत्वा। भ्रमनिवृत्तौ नेदं व्यावहारिक रजतमपितु प्रतिभासिकमिति मन्यते। निषेधस्तु त्रैकालिक एव भवति, नांशिकः, स च व्यावहारिकस्यैव रजतस्य भवितुमर्हति, न प्रातिभासिकस्य। यतः प्रातिभासिक रजतं तु भ्रमकाले दृश्यत एव। व्यावहारिक रजतं तु शुक्तौ न कदापि आसीत्, न अस्ति, न च भविष्यति / अतएवोक्तमिष्टसिद्धिकारेण-'यत् हि यद्रूपं प्रतियोगि न तत् तेनैव रूपेण निषेध्यम्। किन्तु रूपान्तरेण' / इयमेव अनिर्वचनीया ख्याति: या शुक्क्यादौ रजतादीनाम् अनिर्वाच्या अपि स्थितेनिर्वचनं विधत्त इति। अद्वैतवादसिद्धिं विना न हि एतत् सिद्धयेत्। (9) अन्यथाख्याति: ( विपरीतार्थख्यातिः )-सादृश्यादिकारणसद्भावात् कस्यापि वस्तुनो धर्माणाम् इतरवस्तुनि आरोपोऽन्यथाख्यातिः विपरीतार्थख्यातिर्वा / यथा शुक्तौ रजतधर्माणामारोपोऽन्यथाख्यातिः / अत्र पूर्वदृष्टस्य रजतस्य स्मरणमेव द्रष्टुः नेत्रयोः दूरस्थरजतेन सह सम्बन्धं स्थापयति। एवमिदं रजतमित्यादौ दूरवर्तिनो रजतस्य पुरोवर्तिना 'इदम्' इत्यनेन सम्बन्ध एव शुक्तौ रजतस्य अन्यथाभ्रमस्य कारणम्। अत्र रजतविपरीतार्थे शुक्तौ 'इदं रजतम्' इत्याकारकं ज्ञानं विपरीतार्थख्यातिः। ज्ञानेऽस्मिन् शुक्तिरेव ज्ञानस्य 419
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy