SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ विषय: किन्तु तद्पस्यानवधारणात् सादृश्यादिकारणाद् इन्द्रियदोषवशाच्च रजतायाकारेण अध्यवसीयते। बाधोत्तरकालं हि प्रतिसन्धत्ते शुक्तिरियं, न रजतम्, इत्येवं प्रतिभात इति। अतो विपरीतार्थख्यातिरेव आश्रयणीया। नैयायिकाः, कुमारिलभट्ट-मण्डनादयो मीमांसकाः, जैनाः, निम्बार्कमतानुयायिनः, चैतन्यसम्प्रदायिनश्च अन्यथाख्याति विपरीतार्थख्यातिं वा स्वीकुर्वन्ति / तत्र कथञ्चित् प्रकारभेदोऽपि दृश्यते / यथा जैनमते नेदं प्रत्यक्षज्ञानमपितु प्रत्यभिज्ञानम्। किञ्च, अस्य ज्ञानस्यालम्बनं स्मृत्युपस्थापितं रजतमथवा स्वाकारं गुह्य रजताकारं धृतवती शुक्तिरेव। यतो भ्रमकाले शुक्तिगतं त्रिकोणादिकं विशिष्टाकारं न प्रतिभाति, चाकचिक्यादिसाधारणधर्मसद्भावात् पूर्वदृष्टरजतस्मरणं भवति। अत: स्वाकारं गुह्य रजताकारं धृतवती शुक्तिरालम्बनं भवितुमर्हति। उपसंहारः- एवं प्रकारेण भारतीयदर्शनस्य विविधैस्तत्त्वान्वेषकैः भ्रमज्ञानविषये ये विचाराः प्रकटितास्तेषामनुशीलनेन ज्ञायते यदेषां सर्वेषां वादानां मूले दार्शनिकानां परमतत्त्वसिद्धान्तः कारणरूपेण समुल्लसति। परमतत्त्वानुगामी कारणकार्यसिद्धान्तश्च तत्र हेतुरूपेण कार्यमनुतिष्ठति। तद्यथा विज्ञानाद्वैतवादे योगाचारबौद्धमते एकमात्र विज्ञानं तच्चान्तरमेव सत्, न बाह्यपदार्थस्य तदतिरिक्ता सत्ता वर्तते। अनाद्यविद्यावासनाबलादेव आन्तरं विज्ञानं बाह्यवदावभासते। शुक्ति-रजतादिबाह्यपदार्थानां विज्ञानातिरिक्तास्तित्त्वाभावाद् भ्रमज्ञाने कथं न सः सिद्धान्तः स्यात्तर्हि तत्र आत्मख्यातिः स्वीकृता। एवमेव शून्याद्वैतवादे 'सर्वं शून्यम्' इति सिद्धान्तादसत्ख्यातिभिप्रेता। शाङ्करसिद्धान्ते एकस्मिन् ब्रह्मणि मायया 'अतस्मिस्तबुद्धिः' भवति यथा व्यवहारजगति तथैव भ्रमस्थलेऽपि 'अतस्मिन् (रजतभिन्ने शुक्तिपदार्थे) तद्बुद्धिः (रजतबुद्धिः) भवति। माया खलु सदसदोभयभिन्ना अनिर्वचनीया स्वीकृता, तस्मात् भ्रमज्ञानमपि तथैव अनिर्वचनीयख्यातिरूपमिति। विशिष्टाद्वैतवादे रामानुजमते माया ब्रह्मण: सद्पा शक्तिवर्तते, तस्मात् भ्रमज्ञानमपि 'सत्' कथं न स्यात्, जगत्वत्। अतः तत्र सत्ख्यातिरिति। मीमांसका: स्वतःप्रामाण्यवादिनस्तस्माद् भ्रमज्ञानमपि कथं न स्यात् प्रामाण्यात्मकं, तच्च ज्ञानद्वयस्वीकारे सम्भवति। अतः ते स्मृतिप्रमोषवादिनः / सांख्यसिद्धान्ते सत्कार्यवाद: स्वीक्रियते। इदं जगत्प्रकृतेः परिणामो वर्तते। प्रकृतिरेव विभिन्नरूपेण परिणमति, सतो विनाशो न भवति। तस्मात् प्रसिद्धार्थख्यातिरेव वरा तेषाम्। वस्तुवादिन्यायजैनसिद्धान्तेषु विपरीतख्यातिरन्यथाख्याति प्रसिद्धा। आधुनिक वैज्ञानिकदृष्ट्या इयमेव सरणिः श्रेयस्करी। अलौकिकार्थख्यातिवादः चार्वाकानामख्यातिवादश्च न विचाराहौ। इदं तु विशेषः, सर्वेषु सिद्धान्तेषु भ्रमज्ञानं प्रति सादृश्यमिन्द्रियगतदोषादयश्च कारणानि। स्मरणमपि तत्र कारणम् अन्यथा पूर्वदृष्टादृष्टपदार्थस्मरणाभावे भ्रमज्ञानोदय एव न स्यात्। एवं सादृश्यादिकारणबलाद् अतस्मिस्तद्बुद्धिरूपं ज्ञानं भ्रमज्ञानमिति दिक्। सन्दर्भाः - 1. न्यायमुकुन्दचन्द्रः, पृ0 60, प्रमेयकमलमार्तण्ड: (जिनमती-संस्करणम्), पृ0 142 2. डा0 राममूति शर्मा, अद्वैतवेदान्त, पृ0 202 3. न्यायकुमुदचन्द्रः, पृ0 60, प्रमेयकमल0 पृ0 144 4. Hiriyanna Introduction to इष्टसिद्धिः ; प्रमेयकमलमार्तण्ड: पृ0 146. 5. प्रमेयकमलमार्तण्ड:, पृ0 144, न्यायकुमुदचन्द्रः, पृ. 61 6. सांख्यसूत्र 5.56 7. डा0 राममूर्तिशर्मा : वेदान्तदर्शनम्, पृ0 202 8. पं0 कैलाशचन्द्रशास्त्री : जैनन्यायः, पृ0 83 9. जैनन्यायः, पृ0 73, बृहती, पृ0 53-55 प्रमेयकमल0, पृ0 151-152 10. प्रमेयकमलमार्तण्ड:, पृ0 147, वेदान्तदर्शनम् पृ0 203-204 11. वेदान्तदर्शनम् पृ0 202, प्रमेयकमलमार्तण्डः, पृ0 146-149 / 420
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy