Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti
View full book text
________________ (1) कतिचित् सुभाषितपद्यानि। यथा - यतित्त्वं जीवनोपायं कुर्वन्तः किं न लज्जिताः, साधुवेशच्छलेन जीविकोपार्जनं घृणितकार्यम्। मातुः पणमिवालम्ब्य यथा केचिद् गतघृणाः / / अनियन्त्रितचित्तस्य तपः श्रुतियमादिसहि-तस्य साधोः का गतिः ? तपः श्रुतयमज्ञानतनुक्लेशादिसंश्रयम् / अनियन्त्रितचित्तस्य स्यान्मुनेस्तुषकण्डनम्।। संसारविषयाभिलाषा कीदृशी - बहिं विशति शीतार्थ जीवितार्थं पिबेद्विषम्। विषयेष्वपि यः सौख्यमन्वेषयति मुग्धधीः / / चतस्रो भावना धन्याः पुराणपुरुषाश्रिताः / धर्मध्यानसिद्ध्यर्थ मैादिभावानामावश्यकतामैत्र्यादयश्चिरं चित्ते विधेया धर्मसिद्धये।। ध्यातृस्वरूपम्संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः / सर्वावस्थासु सर्वत्र सदैव ध्यातुमर्हति / / ध्यानसिद्धिः कदा भवतिअविक्षिप्तं यदा चेतः स्वतत्त्वाभिभुखं भवेत् / मुनेस्तदेवं निर्विघ्ना ध्यानसिद्धिरुदाहृता।। ध्यानस्थानविषये निष्कर्षः - विजने जनसङ्कीर्ण सुस्थिते दुःस्थितेऽपि वा। यदि धत्ते स्थिर चित्तं न तदास्ति निषेधनम्।। इत्थं दुःखपरिपूर्णस्य दुस्तरस्य भवार्णवस्य संतरणाय ध्यानविमानमारुह्य अनन्तसुखपरिपूर्णस्य परमशान्तिप्रदस्य ज्ञानसुधार्णवस्य रसपानं करणीयम्। भारतीयदर्शनेषु ईश्वरविचारः ईश्वरोऽस्ति न वा, यद्यस्ति तर्हि तस्य कि स्वरूपम् ? यदि नास्ति तर्हि कथं जगद्व्यवस्था ? इत्यादयः प्रश्नाः प्रायशः सर्वेषां प्रेक्षावतां मनसि समुद्यन्ति। भारतीयदर्शनेषु विभिन्नेषु तत्प्रस्थानेषु चैतद्विषये कथाङ्कारा विचाराः प्रवृत्ताः, किञ्च तत्र ईश्वरस्वरूपमिति विषयमधिकृत्य भारतीय दार्शनिकाः पञ्चसु भागेषु विभक्ताः / तथा हि(1) नास्ति कोऽपि सर्वशक्तिसम्पन्न ईश्वरः परमेश्वरो वा-एतन्मतानुयायिनश्वार्वाकाः। ते खलु पुरोदृश्यमानं जगदेव स्वीकुर्वन्ति, न तदतिरिक्तमात्मानं स्वर्गमीश्वरं वा। स्वभावादेव जगद्व्यवस्था, न कोऽपि तन्नियामकः। (2) जगतः पृथक् ईश्वरोऽस्ति सर्वलोकान्तर्यामी जगतः कर्ता चेति नैयायिकानां विचारसरणिः। (3) परं ब्रह्म निर्गुणम् सगुणब्रह्मरूपः ईश्वरश्च, परन्तु नास्ति तयोद्वैतत्त्वम् / परापरब्रह्मणी न भिन्ने, परन्तु स्थितिभेदेनैव तयोर्भेदः प्रतिभाति विवर्तवादसिद्धान्तानुसारेण वेदान्तिनो मतमेतदभिप्रयन्ति। (4) जगन्नियन्ता ईश्वरो नास्ति। जीवा एवं मुक्तावस्थायामीश्वरपदवाच्या भवन्ति / एतन्मतवादिनो बौद्धा जैनाश्च। (5) कतिपये दार्शनिका मूलतोऽनीश्वरवादिनः, किन्तु तेषां मतेषु ईश्वरविषयकः कोऽपि निषेधो नास्ति। अत्र सांख्यवैशेषिकमीमांसाप्रस्थानानां समावेशः कर्तुं शक्यते।। भारतीयदर्शने यादृशं स्वरूपमीश्वरस्य उपलभ्यते तत् साम्प्रतं क्रमेण प्रस्तूयते(1) संहिताब्राह्मणारण्यकोपनिषत्सु ईश्वरः - संहितासु ईश्वरसम्बन्धिनी दृष्टि: बीजविचाररूपा लभ्यते। ऋग्वेदस्य नासदीयसूक्ते सदसदविलक्षणतत्त्वस्य पुरुषसूक्ते च विराट्पस्य परमेश्वरस्य वर्णनमुपलभ्यते। सामवेदे यजुर्वेदेऽथर्ववेदे चापि ईश्वरविषयकं चिन्तनं वर्तते / अथर्ववेदे तु माया शक्तिसम्पन्नस्य ब्रह्मणः सुस्पष्टं वर्णनं विद्यते / एवमेव ब्राह्मणग्रन्थेष्वपि ईश्वरसिद्धिरनायाससाध्या। ऐतरेयारण्यके प्रजापतिरूपेणेश्वरवर्णनं समुपलभ्यते। उपनिषत्सु ईश्वरस्य जगन्नियन्तृत्वम् अन्तर्यामित्वं सर्वेश्वरत्वं च वहुशो विवृतमस्ति, यथा-'ईशावास्यमिदं सर्वम्', 'एष सर्वेश्वरः एष भूताधिपतिः। श्रीमद्भगवद्गीतायामप्युक्तम्'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति' इति। (2) वेदान्तदर्शने - शङ्कराचार्येण ईश्वरविषयको विचारः सर्वाङ्गतया निरूपितः। अद्वैतवादं द्रढ़यन् आचार्यशङ्करः परापरब्रह्मरूपेण ब्रह्मवादं निरूपयति। तत्र अपरब्रह्मरूपः सगुण ईश्वर एव। अत्र स्थितिभेदेनैव द्वैतत्त्वं तयोः, न 410

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490