Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 433
________________ जैनदर्शनानुसारं नारीणां स्थितिः समुद्रवीचीचपलस्वभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागाः। स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निपीडितालक्तकवत् त्यजन्ति।(उत्तरा० चूर्णि, पृ0 65) दुर्गाचं हृदयं यथैव वदनं यदर्पणान्तर्गतम्। भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते।। (सूत्रकृताङ्गविवरणम् 1.4.23) सुठुवि जियासु सुठुवि पियासु सट्ठवि लद्धपरासु। अडईसु महिलियासु य वीसंभो नेव कायव्वो॥ (तदेव) इत्यादीनि कानिचित् श्वेताम्बराचार्यवचनानि पुरस्कृत्य भूयोभूयो जैनसंस्कृति स्त्रीजातिविरोधिनीम् उद्घोष्य साऽऽक्रोशं निन्दन्ति पाश्चात्त्यसभ्यताप्रभाविता भारतीया नरा नार्यश्च। सूत्रकृताङ्गनिर्युक्तौ स्पष्टमेवोक्तम् “एए चेव य दोसा पुरिस-समाये वि इत्थियाणं पि' अर्थात् ये ये चारित्रगताः शीलप्रध्वंसका दोषाः नारीषु प्रदशितास्ते सर्वे पुरुषेष्वपि सन्ति। अतो वैराग्यमार्गगामिनीभिः नारीभिः पुरुषेभ्यः स्वकीयं शीलरक्षणं कर्तव्यम् / एवं जैनाचार्यै: वैराग्यभावनाप्रवर्द्धनाय एव नारीषु दोषाः दशिताः / वस्तुतस्तु ते दोषा: कामवासनागताः। विलासिनो नरा आचार्यवचनानि अन्यथा प्रकटयन्ति। प्राणिमात्रं प्रति समतायाः प्रचारो जैनदार्शनिकैः कृतः / समतावादपरिपोषकजैनदर्शनानुसारं सर्वे प्राणिनः समानधर्माणः / स्वकृतकर्मानुसारं ते संसारे विभिन्न-योनिषु परिभ्रमन्ति। सदाचारसाधनैः सम्यग्दर्शनज्ञानचारित्रैः यदा ते पूर्वबद्धकर्माणि सर्वाणि निर्जीर्णयन्ति तदा ते संसाराद् विमुक्ता भवन्ति / तत्र नरो वा नारी वेति प्रकारभेदो नास्ति। यद्यपि इतरधर्मापेक्षया नारीणां स्वातन्त्र्यविषये जैनधर्मस्य व्यवस्था व्यावहारिकी उदारा चावलोक्यते परन्तु सहवर्तिधर्मपरम्परायाः प्रभावात् नारीणां स्वातन्त्र्य विषये क्रमशः अवमूल्यनं जातम्। धार्मिकक्षेत्रे सामाजिकक्षेत्रे च सर्वत्र पुरुषैः सह नारीणां समकक्षता स्वीकृता जैनैः / नारीनरयो: यो भेदो दृश्यते स तु कर्मकृतः / स्त्रीणां विषये मूलतः कापि गर्हिता भावना नासीत् / कालान्तरे स्वार्थसिद्धये विलासिभि: नरैः पत्नीसम्पत्तिरूपोऽधिकार: स्वीकृतः परन्तु एवं नानुमतम् जैनदर्शने / पुरुष-तुल्या एवाऽधिकारा: स्त्रीणामपि स्वीकृता जैनदर्शने / तस्या लिङ्गभेदकृताः सर्वा अप्यनर्हताः समाप्ताः / योग्यतानुसारं सा सर्वाण्यपि पदान्यधितिष्ठति। ब्राह्मी-सुन्दरी-राजीमती-चन्दना-प्रभृतयो वन्दनीया नार्यः आसन्। यथोक्तम् ऋषिमण्डलस्तवे अज्जा वि बंभि-सुन्दरि-राइमई चन्दणा पमुक्खाओ। कालत्तए वि जाओ ताओ य नमामि भावेणं / / 208 महानिशीथसूत्रे सदाचारसम्पन्ना नारी धन्या, पुण्यावहा, वंदनीया, दर्शनीया, सर्वकल्याणकारिका, सर्वोत्तममङ्गलप्रदा, साक्षात् श्रुतदेवता, सरस्वतीप्रभृतिशब्दैः प्रशंसिता / श्वेताम्बरपरम्परायां तु मल्लिनाथतीर्थङ्करः स्त्रीपर्यायगतः स्वीकृतः / जैनदर्शने तीर्थङ्करपदं सर्वोत्कृष्टपदम्। ईश्वरप्रतिरूपम्। दिगम्बरपरम्परायां मल्लिनाथ-तीर्थङ्करः पुरुषपर्यायगतः स्वीकृतः, तत्र स्त्रीणां मुक्ति: स्त्रीपर्यायेण न सम्भवति, ताः खलु जन्मान्तरे पुरुषपर्यायं प्राप्य निर्वाणं लभन्ते। वस्तुतस्तु निर्वाणप्राप्तिकाले लिङ्गभेदो नास्ति / एवं दिगम्बरपरम्परायामपि स्त्रियः निर्वाणलाभान्न वञ्चिताः / स्त्रीपर्यायगतदोषात् ताः पूर्णनग्नदिगम्बरमुद्रां न धारयन्ति / एतस्मात् कारणात् ता: जन्मान्तरं गृहीत्वा तीर्थङ्करादिपदं प्राप्नुवन्ति सदाचारबलात् / सदाचारस्य एव प्राधान्यं जैनदर्शने। अत संन्यासिन्यः स्त्रियः उपासकै: नरैः पूज्याः / अधुना अपि अनेकाः स्त्रियः भिक्षुण्यः सन्ति याः खलु परमपूज्या सन्ति जैनसमाजे। जैनदर्शने चतुर्विधसङ्घव्यवस्था स्वीकृता-भिक्षुसङ्घः, भिक्षुणीसङ्घः श्रावकसङ्घः श्राविकासङ्घश्च / सांसारिकसुखवैभवादिकं परित्यज्य तपःप्रधानपथानुसारिण्यः स्त्रियः भिक्षुण्यः, तासां सङ्घः, भिक्षुणीसङ्घः / गार्हस्थजीवनपथानुसारिण्यः सदाचारपरायणाः स्त्रियः श्राविकाः। तासां सङ्गः श्राविकासङ्घः। एवं दृश्यते यत् नर-नार्यो: कोऽपि भेदो नास्ति। जातिवर्ण-वर्गभेदं विनैव कापि स्त्री भिक्षुणीसङ्के प्रवेशार्हा। विधवा, परित्यक्ता, कुमारी वा स्यात् सर्वासां स्त्रीणां कृते, सदाचारसाधनानि सुलभानि। ता एव तत्र अयोग्याः या बालिकाः अतिवृद्धाः, गर्भिण्यः, उन्मत्ताः, संक्रामकरोगपीडिताः, अङ्गहीना वा सन्ति। शीलरक्षायाः तत्र विशेषप्रबन्धो वर्तते। तासां सुरक्षा सुनिश्चिता अस्ति। अतो भिक्षुणीनां कृते तत्र सङ्के विशेषनियमास्सन्ति / स्त्रीभिः सह बलात्कारादिसम्भावनां विलोक्य तासां कृते नग्नदिगम्बरदीक्षा 413

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490