SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ (1) कतिचित् सुभाषितपद्यानि। यथा - यतित्त्वं जीवनोपायं कुर्वन्तः किं न लज्जिताः, साधुवेशच्छलेन जीविकोपार्जनं घृणितकार्यम्। मातुः पणमिवालम्ब्य यथा केचिद् गतघृणाः / / अनियन्त्रितचित्तस्य तपः श्रुतियमादिसहि-तस्य साधोः का गतिः ? तपः श्रुतयमज्ञानतनुक्लेशादिसंश्रयम् / अनियन्त्रितचित्तस्य स्यान्मुनेस्तुषकण्डनम्।। संसारविषयाभिलाषा कीदृशी - बहिं विशति शीतार्थ जीवितार्थं पिबेद्विषम्। विषयेष्वपि यः सौख्यमन्वेषयति मुग्धधीः / / चतस्रो भावना धन्याः पुराणपुरुषाश्रिताः / धर्मध्यानसिद्ध्यर्थ मैादिभावानामावश्यकतामैत्र्यादयश्चिरं चित्ते विधेया धर्मसिद्धये।। ध्यातृस्वरूपम्संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः / सर्वावस्थासु सर्वत्र सदैव ध्यातुमर्हति / / ध्यानसिद्धिः कदा भवतिअविक्षिप्तं यदा चेतः स्वतत्त्वाभिभुखं भवेत् / मुनेस्तदेवं निर्विघ्ना ध्यानसिद्धिरुदाहृता।। ध्यानस्थानविषये निष्कर्षः - विजने जनसङ्कीर्ण सुस्थिते दुःस्थितेऽपि वा। यदि धत्ते स्थिर चित्तं न तदास्ति निषेधनम्।। इत्थं दुःखपरिपूर्णस्य दुस्तरस्य भवार्णवस्य संतरणाय ध्यानविमानमारुह्य अनन्तसुखपरिपूर्णस्य परमशान्तिप्रदस्य ज्ञानसुधार्णवस्य रसपानं करणीयम्। भारतीयदर्शनेषु ईश्वरविचारः ईश्वरोऽस्ति न वा, यद्यस्ति तर्हि तस्य कि स्वरूपम् ? यदि नास्ति तर्हि कथं जगद्व्यवस्था ? इत्यादयः प्रश्नाः प्रायशः सर्वेषां प्रेक्षावतां मनसि समुद्यन्ति। भारतीयदर्शनेषु विभिन्नेषु तत्प्रस्थानेषु चैतद्विषये कथाङ्कारा विचाराः प्रवृत्ताः, किञ्च तत्र ईश्वरस्वरूपमिति विषयमधिकृत्य भारतीय दार्शनिकाः पञ्चसु भागेषु विभक्ताः / तथा हि(1) नास्ति कोऽपि सर्वशक्तिसम्पन्न ईश्वरः परमेश्वरो वा-एतन्मतानुयायिनश्वार्वाकाः। ते खलु पुरोदृश्यमानं जगदेव स्वीकुर्वन्ति, न तदतिरिक्तमात्मानं स्वर्गमीश्वरं वा। स्वभावादेव जगद्व्यवस्था, न कोऽपि तन्नियामकः। (2) जगतः पृथक् ईश्वरोऽस्ति सर्वलोकान्तर्यामी जगतः कर्ता चेति नैयायिकानां विचारसरणिः। (3) परं ब्रह्म निर्गुणम् सगुणब्रह्मरूपः ईश्वरश्च, परन्तु नास्ति तयोद्वैतत्त्वम् / परापरब्रह्मणी न भिन्ने, परन्तु स्थितिभेदेनैव तयोर्भेदः प्रतिभाति विवर्तवादसिद्धान्तानुसारेण वेदान्तिनो मतमेतदभिप्रयन्ति। (4) जगन्नियन्ता ईश्वरो नास्ति। जीवा एवं मुक्तावस्थायामीश्वरपदवाच्या भवन्ति / एतन्मतवादिनो बौद्धा जैनाश्च। (5) कतिपये दार्शनिका मूलतोऽनीश्वरवादिनः, किन्तु तेषां मतेषु ईश्वरविषयकः कोऽपि निषेधो नास्ति। अत्र सांख्यवैशेषिकमीमांसाप्रस्थानानां समावेशः कर्तुं शक्यते।। भारतीयदर्शने यादृशं स्वरूपमीश्वरस्य उपलभ्यते तत् साम्प्रतं क्रमेण प्रस्तूयते(1) संहिताब्राह्मणारण्यकोपनिषत्सु ईश्वरः - संहितासु ईश्वरसम्बन्धिनी दृष्टि: बीजविचाररूपा लभ्यते। ऋग्वेदस्य नासदीयसूक्ते सदसदविलक्षणतत्त्वस्य पुरुषसूक्ते च विराट्पस्य परमेश्वरस्य वर्णनमुपलभ्यते। सामवेदे यजुर्वेदेऽथर्ववेदे चापि ईश्वरविषयकं चिन्तनं वर्तते / अथर्ववेदे तु माया शक्तिसम्पन्नस्य ब्रह्मणः सुस्पष्टं वर्णनं विद्यते / एवमेव ब्राह्मणग्रन्थेष्वपि ईश्वरसिद्धिरनायाससाध्या। ऐतरेयारण्यके प्रजापतिरूपेणेश्वरवर्णनं समुपलभ्यते। उपनिषत्सु ईश्वरस्य जगन्नियन्तृत्वम् अन्तर्यामित्वं सर्वेश्वरत्वं च वहुशो विवृतमस्ति, यथा-'ईशावास्यमिदं सर्वम्', 'एष सर्वेश्वरः एष भूताधिपतिः। श्रीमद्भगवद्गीतायामप्युक्तम्'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति' इति। (2) वेदान्तदर्शने - शङ्कराचार्येण ईश्वरविषयको विचारः सर्वाङ्गतया निरूपितः। अद्वैतवादं द्रढ़यन् आचार्यशङ्करः परापरब्रह्मरूपेण ब्रह्मवादं निरूपयति। तत्र अपरब्रह्मरूपः सगुण ईश्वर एव। अत्र स्थितिभेदेनैव द्वैतत्त्वं तयोः, न 410
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy