SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ग्रन्थस्य प्रत्येकप्रकरणस्य अन्तिमपुष्पिकायां 'ज्ञानार्णवे योगप्रदीपाधिकारे' इति लिखितं तस्मात् योगाय ध्यानाय प्रदीपतुल्योऽयं ग्रन्थः 'योगप्रदीप' इत्यपि कथ्यते। यद्यपि जैनपरम्परायां ध्यानाय योगशब्दस्य प्रयोगो नोपलभ्यते यतो जैनागमे मनोवचनकायप्रवृत्तिः योगशब्देन व्यवह्रियते; न चित्तवृत्तिनिरोधो योग इति, तथापि लोके एकाग्रचिन्तानिरोधरूपध्यानं योगेनैव व्यवहियते। तस्मात् योगप्रदीपशास्त्रमिदमित्यपि चारुतरम्। संसारावस्थायां रागद्वेषाभिभूतः आत्मा मनसा इन्द्रियैश्च रागादिव्यापारेषु प्रवृत्तो भवति। यावन्न रागद्वेषोपरि नियन्त्रणं भवति तावन्न चित्तचञ्चलता नियन्त्रिता भवति। यावन्न चित्तचञ्चलता नियन्त्रिता भवति तावन्नात्मादर्शन भवति / यथोक्तं समाधितन्त्रे रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम्। स पश्यत्यात्मनस्तत्त्वं तत्तत्त्वं नेतरो जनः।।। इत्थं चलचित्तत्वमेव चिन्ता, चिन्ता नाम चलचित्तत्वम्। तस्या अवलम्बनं नैको अर्थः, अपितु अनेकार्थाः। अतोऽनेकार्थेभ्यो मनः आकृष्य एकस्मिन्नर्थे नियमनम् एकाग्रचिन्तानिरोधरूपध्यानम्। आत्मनि यदा ज्ञानमूला चारित्रधारा प्रवहति तदा रागद्वेषजन्यक्रोधादिकषायैः सह मनोवचनकायप्रवृत्तिरूपयोगस्यापि निरोधो भवति। एतस्मिन्नेव काले स: सम्यग्ध्याता भवति। यथा-तत्र प्रवहमाना ध्यातृध्येयादिविकल्परहिता ज्ञानधारा अभेदनिश्चयतां याति। इत्थं ज्ञानमेवापरिस्पन्दाग्निशिखावदवभासमानं शुद्धं ध्यानमिति। एवं ध्यानज्ञानयोरैक्यमपि वक्तुं शक्यते। अतो ग्रन्थकारेण ज्ञानार्णवः ध्यानशास्त्रं च पर्यायत्वेन प्रयुक्तम् / नात्र कापि विप्रतिपत्तिरिति / ग्रन्थोऽयं ऊनचत्वारिंशत्प्रकरणेषु विभक्तो यत्र त्रिंशदधिकद्वाविंशशतसंख्याकानि पद्यानि सन्ति / श्रीमद्राजचन्द्रजैनशास्त्रमालासंस्करणे द्विचत्वारिंशत् सर्गास्सन्ति, यतः तत्र अष्टादशतमं प्रकरणं त्रिषु सर्गेषु, षड्विंशतितमं प्रकरणं च द्वयोः सर्गयोः विभक्ते। एवं तत्र सर्गसंख्या द्विचत्वारिंशदस्ति। अधुना प्रकरणक्रमेण विषयनिर्देशः क्रियते - प्रथमप्रकरणे अनुबन्धचतुष्टयनिरूपिका पीठिका, द्वितीयप्रकरणे ध्यानसोपानसमारोहणाय संसार वैराग्याथ च अनित्यत्वादयो द्वादश भावनाः, तृतीयप्रकरणे चतुर्विधपुरुषार्थेषु केवलं मोक्षपुरुषार्थ उपादेय इति प्रतिपादनं ध्यानलक्षणञ्च, चतुर्थप्रकरणे ध्यानगुणदोषविचारः, पञ्चमे योगिप्रशंसा, षष्ठे दर्शनविशुद्धिः, सप्तमे ज्ञानोपयोगः, अष्टमे अहिंसाव्रतं, नवमे सत्यव्रतं, दशमे चौर्यपरिहारः, एकादशे कामप्रकोपः, द्वादशे स्त्रीस्वरूपम् , त्रयोदशे मैथुनं, चतुर्दशे स्त्रीसंसर्गः, पञ्चदशे वृद्धसेवा, षोडशे परिग्रहदोषविचारः, सप्तदशे आशापिशाची, अष्टादशे अक्षविषयनिरोधः, एकोनविंशे त्रितत्त्वम्, विशे मनोव्यापारप्रतिपादनम्, एकविंशे रागादिनिवारणम्, द्वाविंशे साम्यवैभवम् (समताभाव:), त्रयोविंशे अशुभमार्तध्यानम्, चतुविंशे अशुभं रौद्रध्यानम्, पञ्चविंशे ध्यानरुद्धस्थानानि, षड्विंशे प्राणायामः, सप्तविंशे प्रत्याहारः, अष्टाविंशे सवीर्यध्यानम्, ऊनत्रिंशे शुद्धोपयोगविचारः, त्रिंशे शुभम् आज्ञाविचयधर्मध्यानम्, एकत्रिंशे शुभम् अपायविचयधर्मध्यानम्, द्वात्रिंशे शुभं विपाकविचयधर्मध्यानम्, त्रयस्त्रिंशे शुभं संस्थानविचयधर्मध्यानम्, चतुस्त्रिंशे पिण्डस्थधर्मध्यानम्, पञ्चत्रिंशे पदस्थधर्मध्यानम्, षटत्रिंशे रूपस्थधर्मध्यानम्, सप्तत्रिशे रूपातीतधर्मध्यानम्, अष्टात्रिंशे धर्मध्यानफलम्, एकोनचत्वारिंशे चतुर्विधशुद्धसविकल्पकनिर्विकल्पकसबीजनिर्बीजसमाधितुल्यं शुक्लध्यानस्वरूपं फलञ्च वर्णितम्। जैनसिद्धान्तानुसारेण जीवः कर्मबद्धः सन् अनादिकालात् संसारे परिभ्रमति / यदा परमात्मरूपं विज्ञाय स्वस्मिन्नात्मनि लीयते तदा कर्मबन्धाद् मुच्यते। तपसा कर्मक्षयो भवति। तपो द्विविधम् - बाह्यम्, अभ्यन्तरञ्च। तत्र अभ्यन्तरतपोभेदेषु ध्यानमेकं प्रधानम् तपः। ध्यानं चतुर्विधम्-आर्तरौद्रधर्मशुक्लभेदात् / अनिष्टसंयोगादिजन्यार्तध्यानेन क्रोधादिरौद्रपरिणामजन्यरौद्रध्यानेन संसारपरिभ्रमणं भवति। अशुभे एते सर्वसाधारणे, तस्मान्नोपादेये। धर्मशुक्लध्याने शुभे तस्मादुपादेये। धर्मध्यानं ध्ये यविषयभेदेन चतुर्विधम्-आज्ञाविचयः, अपायविचयः, विपाक विचयः, संस्थानविचयश्च / ध्येयविषयभेदमेवाधिकृत्य पिण्डस्थ-पदस्थ-रूपस्थरूपातीतभेदाश्च निरूपिताः। शुक्लध्यानमपि चतुर्विधम्पृथक्त्ववितर्कसविचार-एकत्ववितर्कअविचार-सूक्ष्मक्रिया-प्रतिपाति-समुच्छिन्नक्रियानिवर्तिभेदेन योगसूत्रप्रणीतसविकल्पकनिर्विकल्पक-सबीज-निर्बीज समाधिवत्। समुच्छिन्नक्रिया (व्युपरतक्रिया)-निवर्ति-रूपशुक्लध्यानानन्तरम् जीव: पूर्णमुक्तो भवति। ध्यानस्य शुभाशुभत्वं ध्यातृध्यानाधीनम्। यदि ध्याता विषयकषायग्रस्तस्तर्हि अशुभं ध्यानं भवति, यदि विषयकषायविरक्तस्तर्हि शुभध्यानं भवति इति विवेकः। ध्यानं पूर्वोत्तराभिमुखीभूय कायोत्सर्गादिना कर्तव्यम्। लौकिक कार्यसिद्ध्यर्थं ध्यानं न करणीयम्। चित्तस्थैर्यार्थं प्राणायामस्य आवश्यकता भवति। ध्यानं साम्यभावं विना न भवति; तयोरविनाभावसम्बन्धात्। 409
SR No.035323
Book TitleSiddha Saraswat
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherAbhinandan Granth Prakashan Samiti
Publication Year2019
Total Pages490
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy