________________ श्रीमता शुभचन्द्रेण प्रणीतो ज्ञानार्णवः परं शान्तिप्रदं पवित्रं ध्यानशास्त्रमिदं दिगम्बरजैनाचार्येण संसारविरक्तयोगीश्वरेण श्रीशुभचन्द्रेण सांख्यसिद्धान्तमुररीकृत्य महर्षिपतञ्जलिप्रणीतयोगसूत्रं मनसि निधाय यमनियमादीनामष्टयोगाङ्गानां जैनपद्धतिमनुसृत्य विरचितम्। ध्यानस्य यादृशं सुन्दरं विस्तृतं साङ्गं च वर्णनमत्र प्रपञ्चितं न तादृशमन्यत्र दृश्यते। ध्यातृ-ध्येय-ध्यानादिकं सर्व-विषयमवलम्ब्य अत्र विवेचनं कृतं ग्रन्थकारेण सरल-सरस-सालङ्कारया भाषया पद्यबद्धकाव्यरूपेण / बाणभट्टप्रणीतकादम्बरीगद्यशैलीमनुसरता एकोनविंशतितमे प्रकरणे गद्यचमत्कारश्चापि प्रदर्शितः ग्रन्थकारेण / तद्यथा-- विरहिणीनि:श्वासमांसलीकृतकायैः, के रलकुरलान्दोलनदक्षैरुत्कम्पितकुन्तलकामिनीकुन्तलैः / परिगतसुरतखेदोन्मिषितलाटीललाटस्वेदाम्बुकणिकापानदोहदवद्भिरासादितानेकनिर्झरशिशिर-शीकरैर्बकुलामोदसन्दर्भनिभरैः। ग्रन्थोऽयं यद्यपि दिगम्बर जैनाचार्येण लिखितः, परन्तु अत्र सम्प्रदायगतं किमपि बीजं नास्ति। ध्यानाङ्गभूतानां तेषामपि विषयाणां वर्णनमत्र दृश्यते येषां दर्शनमन्यत्र दुर्लभम्। सम्पूर्णजैनसिद्धान्तस्य रहस्यमस्मिन् ग्रन्थे नि:स्यूतम्। अद्वितीयोऽयं ग्रन्थः / अस्य पठनेन मननेन च या आनन्दानुभूतिर्भवति सा वागगोचरी। अस्य अध्ययनेन न केवलं मुमुक्षव आत्मकल्याणं कर्तुं शक्नुवन्ति अपितु साधारणजनोऽपि स्वोन्नतिं कर्तुं शक्नोति। अस्मिन् अनुष्टुब्-आर्या-इन्द्रवज्राइन्द्रवंशा-उपजाति-उपेन्द्रवज्रा-पृथ्वी-मन्दाक्रान्ता-मालिनी-वसन्ततिलका-वंशस्थ-शार्दूलविक्रीडित-शालिनी-शिखरिणीस्रग्धराच्छन्दसां प्रयोगः कृतः / हृदयस्पर्शीणि रूपकाद्यलङ्कारबहुलानि पद्यानि अस्य काव्यत्वं द्योतयन्ति। खेदोऽयं यत् संसारविरक्तस्य यशोवाञ्छारहितस्य अस्य योगीश्वरस्य परिचयादिकं नोपलभ्यते। यदि प्रकरणान्ते सर्गान्ते वा पुष्पिकायां रचनाकारस्य नाम न स्यात्तर्हि अस्य नामज्ञानमपि कठिनं स्यात् / उपलब्धप्रमाणैरस्य समयः सामान्येन एकादशशताब्दी विद्वद्भिः स्वीक्रियते। कलिकालसर्वज्ञहेमचन्द्राचार्यप्रणीतयोगशास्त्रस्य ज्ञानार्णवेन सह साम्यं दृश्यते। केन कस्य अनुवर्तनं कृतमित्यत्र यद्यपि केषाञ्चित् मतभेदः, तथापि अन्तःपरीक्षणेन ज्ञानार्णवः प्राचीनतर: सिध्यति / जनश्रुत्यनुसारेण परमयोगिनः शुभचन्द्रस्य राजर्षिभर्तृहरिणा सह सहोदरसम्बन्धः आसीत् / भर्तृहरिप्रबोधाय शास्त्रमिदं प्रणीतं शुभचन्द्रेण इत्यपि तत्रास्ति, परन्तु ज्ञानार्णवे स्पष्टरूपेण कथितं यदस्य प्रणयनं न कवित्वाभिमानेन, न च कीर्तिप्रसरेच्छया कृतम् अपितु केवलं स्वबोधाय। यथोक्तम् न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया। कृतिः किन्तु मदीयेयं स्वबोधायैव केवलम्।। निरभिमानोऽयं योगीश्वरः सर्वविधशास्त्राध्ययनात् बहुश्रुतविद्वान्, सिद्धान्तमर्मज्ञः प्रतिभासम्पन्नः कविश्चासीत्। जैनमतानुसारेण निश्चयनयेन आत्मज्ञानयोः तादात्म्य, गुण-गुणिनोरभेदाद् न्यायदर्शनवत् ज्ञानसम्बन्धादात्मनि ज्ञानं नास्ति / शाश्वतिकं सुखं समस्तकर्मक्षयाद् भवति, कर्मक्षयः सम्यग्ज्ञानरूपं केवलज्ञानं विना न भवति, सम्यग्ज्ञानस्य सिद्धि: ध्यानं विना न भवति, ध्यानस्य सिद्धि: मोह-विषयासक्तित्यागं विना न भवति / इत्थं पूर्व तावत् विषयासक्तित्यागः, पश्चात् ध्यानप्राप्तिः, तदनु सम्यग्ज्ञानलाभः, तदनन्तरं सकलकर्मक्षयः, अन्ते च स्व-स्वरूपोपलब्धिरूप-शाश्वतिक-ज्ञानसुखे ज्ञानस्यार्णवे वा निमज्जनम् / इत्थं ज्ञानार्णवोपलब्धिरूपं शास्त्रमिदं ज्ञानार्णवमिति। ज्ञानोपलब्धिसाधनस्य ध्यानस्य प्राधान्येन प्रतिपादनात् ध्यानशास्त्रमपि अस्य नाम अन्वर्थमेव / ग्रन्थकारेण प्रारम्भे ज्ञानार्णवस्य, अन्ते च ध्यानशास्त्रस्य प्रयोगः कृतः / तद्यथा ज्ञानार्णवमिमं वक्ष्ये सत्तामानन्दमन्दिरम् / / स्वमतिविभवयोग्यं ध्यानशास्त्र प्रणीतम्।। अस्यालोडनेन दुस्तरोऽपि भवार्णवः भव्यः तीर्यते। यथोक्तम् ज्ञानार्णवस्य माहात्म्यं चित्ते को वेत्ति तत्त्वतः। यज्ज्ञानात्तीर्यते भव्यैर्दस्तरोऽपि भवार्णवः॥ 408