________________ परमार्थतः / सगुणब्रह्मरूप ईश्वरः सर्वलोकान्तर्यामी नियन्ता मायाशक्तिमांश्च / स जीवानां कृते माया प्रसारयति, परन्तु तया मायया स्वयं स्पृष्टो न भवति / यथा ऐन्द्रजालिक: स्वयं प्रसारितया मायया न स्पृश्यते, एवमेव शङ्कराचार्योऽपि ईश्वरस्वरूपं वर्णितवान्। एकोऽहं बहु स्याम्' 'सोऽकामयत बहु स्याम् प्रजायेय' इत्यादिश्रुतिभिः परमात्मनः कर्तृत्वं वर्णितम् / आप्तकामे परमात्मनि सृष्टेः कामः कथम् ? इत्याशंका निराधारा; यतो जगत्सृष्टिरीश्वरस्य लीलाया एव फलम्। लीला तु ईश्वरस्य स्वभाव एव। जगति विषमतायाः कारणं जीवानां पूर्वकृतकर्माण्येव। ईश्वरस्तु निष्पक्षफल-दातृत्वेन जीवानां प्रियाप्रिये सम्पादयति। एतेन सिध्यति यत् सोऽपि निरंकुशो न। ईश्वरो यदि लोककर्माणि आश्रित्येव कार्य करोति तहि तस्योपासना व्यर्थ इति चेन्न, ईश्वरोपासनाया जीवानामन्तःकरणस्य पवित्रीकरणस्यैव फलत्वात्। शाङ्करवेदान्ते जीव ईश्वरो वा द्वावपि मायिकौ। साक्षित्वात् ईश्वरो जीवस्य सर्वविध-क्रियाकलापं पश्यन्नपि केनापि कर्मणा स्पृष्टो न भवति। (3) न्यायदर्शने - ज्ञानाधिकरणमात्मा। स द्विविध:- जीवात्मा, परमात्मा च। तत्र ईश्वरः सर्वज्ञः परमात्मा एक एव। उदयनाचार्येण न्यायकुसुमाञ्जलौ ईश्वरसिद्धौ प्रमाणानि समुपन्यस्तानि। तथा हि - कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात्संख्याविशेषाच्च साध्यो विश्वविदव्ययः।। न्या0 कु0 5/1 ‘क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत्', 'परमाणुद्वयसंयोगजनकं कर्म चेतनप्रयत्नपूर्वकं कर्मत्वात्, अस्मदादिशरीरकर्मवत्' इत्यादिभिरनुमानैः नित्य ईश्वरोऽनुमितो भवति। अत्रेदं ध्येयं यत् न्यायदर्शने ईश्वरो जगतो निमित्तकारणं नोपादानकारणम्, परन्तु वेदान्ते ईश्वरो निमित्तोपादानकारणे। एवं वेदान्तानुसारेण जगतः सत्ता ईश्वरात् पृथक् नास्ति। न्यायदर्शने तु जगतः सत्ता ईश्वराद् पृथग् वर्तते। (4) सांख्यदर्शने - यद्यपि सांख्यदर्शने ईश्वरस्य आवश्यकता नानुभूयते, सांख्यकारिकायाम् ईश्वरस्य चर्चा कुत्रापि न मिलति, तथापि सांख्यसूत्रस्य 'ईश्वरासिद्धेः' (1/92) 'तत्सन्निधानाददधिष्ठातृत्वं मणिवत्' (1/96), 'स हि सर्ववित् सर्वकर्ता' (3/56), 'ईदृशेश्वरसिद्धिः सिद्धा' (3/57) एतानि सूत्राणि अवलोक्य सांख्यदर्शने ईश्वरसिद्धिः क्रियते विज्ञानभिक्षुप्रभृतिभिराचार्यैः। (5) योगदर्शने - सांख्य दर्शन परिपोषके योगदर्शने स्पष्टरूपेण ईश्वरस्योल्लेखो मिलति / तत्र 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' इत्युक्त्वा ईश्वरतत्त्वं परिभाषितम् / एवम् 'अविद्याऽस्मितारागद्वेषाऽभिनिवेशेति पञ्चक्लेशैः पुण्यकर्मभिश्च असंस्पृष्टः पुरुषविशेष एव ईश्वरः'। अयं प्रणवसंज्ञयाऽप्युदीर्यते। ईश्वरो यद्यपि पुरुषविशेषः तथाप्ययं मुक्तकेवलपुरुषाद् भिन्नः। अत: पतञ्जलिमहर्षिणा 'ईश्वरप्रणिधानाद्वा' इति सूत्रेण ईश्वरस्य सगुणत्वं साधितम्। (6) पूर्वमीमांसा दर्शने - वेदानां कर्मकाण्डात्मकभागस्य पोषिका जैमिनिमीमांसा पूर्वमीमांसेति कथ्यते। तत्र यागकर्मणः प्राधान्यप्रतिपादनमेव प्रयोजनम्। अतस्तत्र क्वचिन्नेश्वरप्रसङ्गः। जैमिनिमतानुसारेण तु विविधफलदायको धर्म एव नेश्वरः, परन्तु परवर्तिभिः मीमांसकै: लौगाक्षिभास्करादिभिः ईश्वरार्पणबुद्धया क्रियमाणस्तु निःश्रेयसहेतुः इत्युक्त्वा ईश्वरसिद्धिरभ्युपगता। (7) वैशेषिकदर्शने - यद्यपि वैशेषिकदर्शनम् अनीश्वरवादिदर्शनं परन्तु वैशेषिकदर्शनस्य प्रशस्तपादभाष्यस्य सर्गोत्पत्तिप्रसङ्गे जगत्कर्तृत्वरूपेण ईश्वरस्योल्लेखो वर्तते। एवं सर्वेष्वपि वैदिकदर्शनेषु यथाकथञ्चित् ईश्वरसिद्धिः समुपलभ्यते। अवैदिकदर्शनयोः बौद्धजैनयोरपि ईश्वरे महती भक्तिर्दश्यते, परं न तत्र जगत्कर्तृत्वरूपेण अनादिमुक्त ईश्वरः स्वीक्रियते। इत्थं भारतीयदर्शनेषु ईश्वरविचारोऽवाप्यते। यद्यपि ईश्वरस्वरूपविषये मतभेदाः सन्ति, तथापि चार्वाकं परित्यज्य सर्वे दार्शनिका ईश्वरभक्तिं विदधत्येव। ईश्वरभक्त्या परमः सन्तोषो जायते। स पुरुषविशेष: स्यात् अनादिर्मुक्तो वा स्यात् ! 411