Book Title: Siddha Saraswat
Author(s): Sudarshanlal Jain
Publisher: Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 428
________________ श्रीमता शुभचन्द्रेण प्रणीतो ज्ञानार्णवः परं शान्तिप्रदं पवित्रं ध्यानशास्त्रमिदं दिगम्बरजैनाचार्येण संसारविरक्तयोगीश्वरेण श्रीशुभचन्द्रेण सांख्यसिद्धान्तमुररीकृत्य महर्षिपतञ्जलिप्रणीतयोगसूत्रं मनसि निधाय यमनियमादीनामष्टयोगाङ्गानां जैनपद्धतिमनुसृत्य विरचितम्। ध्यानस्य यादृशं सुन्दरं विस्तृतं साङ्गं च वर्णनमत्र प्रपञ्चितं न तादृशमन्यत्र दृश्यते। ध्यातृ-ध्येय-ध्यानादिकं सर्व-विषयमवलम्ब्य अत्र विवेचनं कृतं ग्रन्थकारेण सरल-सरस-सालङ्कारया भाषया पद्यबद्धकाव्यरूपेण / बाणभट्टप्रणीतकादम्बरीगद्यशैलीमनुसरता एकोनविंशतितमे प्रकरणे गद्यचमत्कारश्चापि प्रदर्शितः ग्रन्थकारेण / तद्यथा-- विरहिणीनि:श्वासमांसलीकृतकायैः, के रलकुरलान्दोलनदक्षैरुत्कम्पितकुन्तलकामिनीकुन्तलैः / परिगतसुरतखेदोन्मिषितलाटीललाटस्वेदाम्बुकणिकापानदोहदवद्भिरासादितानेकनिर्झरशिशिर-शीकरैर्बकुलामोदसन्दर्भनिभरैः। ग्रन्थोऽयं यद्यपि दिगम्बर जैनाचार्येण लिखितः, परन्तु अत्र सम्प्रदायगतं किमपि बीजं नास्ति। ध्यानाङ्गभूतानां तेषामपि विषयाणां वर्णनमत्र दृश्यते येषां दर्शनमन्यत्र दुर्लभम्। सम्पूर्णजैनसिद्धान्तस्य रहस्यमस्मिन् ग्रन्थे नि:स्यूतम्। अद्वितीयोऽयं ग्रन्थः / अस्य पठनेन मननेन च या आनन्दानुभूतिर्भवति सा वागगोचरी। अस्य अध्ययनेन न केवलं मुमुक्षव आत्मकल्याणं कर्तुं शक्नुवन्ति अपितु साधारणजनोऽपि स्वोन्नतिं कर्तुं शक्नोति। अस्मिन् अनुष्टुब्-आर्या-इन्द्रवज्राइन्द्रवंशा-उपजाति-उपेन्द्रवज्रा-पृथ्वी-मन्दाक्रान्ता-मालिनी-वसन्ततिलका-वंशस्थ-शार्दूलविक्रीडित-शालिनी-शिखरिणीस्रग्धराच्छन्दसां प्रयोगः कृतः / हृदयस्पर्शीणि रूपकाद्यलङ्कारबहुलानि पद्यानि अस्य काव्यत्वं द्योतयन्ति। खेदोऽयं यत् संसारविरक्तस्य यशोवाञ्छारहितस्य अस्य योगीश्वरस्य परिचयादिकं नोपलभ्यते। यदि प्रकरणान्ते सर्गान्ते वा पुष्पिकायां रचनाकारस्य नाम न स्यात्तर्हि अस्य नामज्ञानमपि कठिनं स्यात् / उपलब्धप्रमाणैरस्य समयः सामान्येन एकादशशताब्दी विद्वद्भिः स्वीक्रियते। कलिकालसर्वज्ञहेमचन्द्राचार्यप्रणीतयोगशास्त्रस्य ज्ञानार्णवेन सह साम्यं दृश्यते। केन कस्य अनुवर्तनं कृतमित्यत्र यद्यपि केषाञ्चित् मतभेदः, तथापि अन्तःपरीक्षणेन ज्ञानार्णवः प्राचीनतर: सिध्यति / जनश्रुत्यनुसारेण परमयोगिनः शुभचन्द्रस्य राजर्षिभर्तृहरिणा सह सहोदरसम्बन्धः आसीत् / भर्तृहरिप्रबोधाय शास्त्रमिदं प्रणीतं शुभचन्द्रेण इत्यपि तत्रास्ति, परन्तु ज्ञानार्णवे स्पष्टरूपेण कथितं यदस्य प्रणयनं न कवित्वाभिमानेन, न च कीर्तिप्रसरेच्छया कृतम् अपितु केवलं स्वबोधाय। यथोक्तम् न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया। कृतिः किन्तु मदीयेयं स्वबोधायैव केवलम्।। निरभिमानोऽयं योगीश्वरः सर्वविधशास्त्राध्ययनात् बहुश्रुतविद्वान्, सिद्धान्तमर्मज्ञः प्रतिभासम्पन्नः कविश्चासीत्। जैनमतानुसारेण निश्चयनयेन आत्मज्ञानयोः तादात्म्य, गुण-गुणिनोरभेदाद् न्यायदर्शनवत् ज्ञानसम्बन्धादात्मनि ज्ञानं नास्ति / शाश्वतिकं सुखं समस्तकर्मक्षयाद् भवति, कर्मक्षयः सम्यग्ज्ञानरूपं केवलज्ञानं विना न भवति, सम्यग्ज्ञानस्य सिद्धि: ध्यानं विना न भवति, ध्यानस्य सिद्धि: मोह-विषयासक्तित्यागं विना न भवति / इत्थं पूर्व तावत् विषयासक्तित्यागः, पश्चात् ध्यानप्राप्तिः, तदनु सम्यग्ज्ञानलाभः, तदनन्तरं सकलकर्मक्षयः, अन्ते च स्व-स्वरूपोपलब्धिरूप-शाश्वतिक-ज्ञानसुखे ज्ञानस्यार्णवे वा निमज्जनम् / इत्थं ज्ञानार्णवोपलब्धिरूपं शास्त्रमिदं ज्ञानार्णवमिति। ज्ञानोपलब्धिसाधनस्य ध्यानस्य प्राधान्येन प्रतिपादनात् ध्यानशास्त्रमपि अस्य नाम अन्वर्थमेव / ग्रन्थकारेण प्रारम्भे ज्ञानार्णवस्य, अन्ते च ध्यानशास्त्रस्य प्रयोगः कृतः / तद्यथा ज्ञानार्णवमिमं वक्ष्ये सत्तामानन्दमन्दिरम् / / स्वमतिविभवयोग्यं ध्यानशास्त्र प्रणीतम्।। अस्यालोडनेन दुस्तरोऽपि भवार्णवः भव्यः तीर्यते। यथोक्तम् ज्ञानार्णवस्य माहात्म्यं चित्ते को वेत्ति तत्त्वतः। यज्ज्ञानात्तीर्यते भव्यैर्दस्तरोऽपि भवार्णवः॥ 408

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490