________________
प्रचन्द्रिका टीका २०१८ उ०५ ०१ भास्वरजीवविशेषदेवानां निरूपणम् ३३
टीका- 'दो भंते !' द्वौ भदन्त | 'अमुरकुमारा' अमुरकुमारौ ' एगंसि असुरकुमारावासंसि एकस्मिन् असुरकुमारावासे 'असुरकुमारदेवता उवचन्ना' असुरकुमारदेवतया उत्पन्नौ ' तत्थ एगे असुरकुमारे देवे' तत्र खलु तस्मिन् देवकुमारावासे एक सुरकुमारो देवः 'पासाईए' प्रासादीयः प्रसादो - मनः प्रसन्नता प्रयोजनं यस्य स तथाभूतः प्रसन्नताजनकगुणयुक्तः, यद्दर्शनेन मनः प्रसन्नतामेति इत्यर्थः 'दंसणिज्जे' दर्शनीयः २ - क्षणे क्षणे द्रष्टुं योग्य इत्यर्थः 'अभिरुवे' ३ अभिरूपः - अभिमतम् - अनुकूलं रूपं यस्य स तथाभूतः मनोनुकूल रूपवान् इत्यर्थः 'पडिरूवे'४ प्रतिरूपः प्रतिरूपम् असाधारणं रूपं यस्य स तथाभूतः सर्वथा दर्शकजनमनोहारी - इत्यर्थः । ' एगे असुरकुमारे देवे से णं नो पासाईए' एकोऽसुरकही जावेगी इस उदेशे का आदि सूत्र 'देो भते' इत्यादि है ।
'दा ते असुरकुमारा एसि अष्टरकुमारावासंसि' इत्यादि । टीकार्थ- 'दो भंते असुरकुमारा' हे भदन्त | दो असुरकुमार 'एसि असुरकुमारावासंति' एकही असुरकुमारावास में 'असुरकुमार देव'ताए उदवन्हा' असुरकुमार देवरूप से उत्पन्न हुए 'तत्थ णं एगे असुरक्कुमारे देवे' इनमें एक असुरकुमार देव वहां 'पासाहए' प्रसन्नताजनक गुण से युक्त हुआ जिसे देखकर मन प्रसन्नता को प्राप्त हो जाता है ऐसा हुआ | 'देखणिज्जे' दर्शनीय हुआ । क्षण २ में जो देखने के लायक हो ऐसा हुआ । 'अभिरुवे' अनुकूल रूपवाला हुआ मन के अनुकूल जिसका रूप है ऐसा हुआ । 'पडिख्वे' असाधारण रूपवाला हुआ-सर्वथा दर्शकजनों के मनको हरनेवाला है रूप जिसका ऐसा हुआ ।
રૂપ જીવ વિશેષ અસુરકુમાર વિગેરે દેવાના સંબધાં કથન કરવામાં આવશે. આ ઉદ્દેશાનુ પહેલુ સૂત્ર આ પ્રમાણે છે.
"दो भंते! असुरकुमारा एगंसि असुरकुमारा !" त्याहि
""
टीअर्थ :--" दो भते असुरकुमारा હે ભગવન્ એ અસુરકુમાશ "एगंसि असुरकुमारावासंसि " शेड असुरकुभारावासभां "अरकुमारदेवत्ताए उबवन्ना" असुरसुभार हेवपणाथी उत्पन्न श्रया होय " तत्थ णं एगे असुरकुमारे देवे" तेभांथी असुरकुमार हेव त्यां "पासाइए' प्रसन्नताषाणी थाय छे, अर्थात् ने लेने मन प्रसन्न थाय तेवा होय छे, "दंणिज्जे " दर्शनीय होय हे अर्थात् क्षवृक्षशुभां नेत्रा योग्य होय तेवे। गने छे. "अभिरुवे" मनने अनुमने छे. पडिरुवे" असाधारण ३पत्राणी मने छे. त् ४नाना भनने यानं उपलवनार ने छे. ' एगे असुरकुमारे देवे से णं नो
भ० ५