Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे अथवा आग्नेय्यां दिशि एकेन्द्रियाणां प्रदेशाश्च द्वीन्द्रियस्य प्रदेशाश्च सन्ति १, 'अहवा एगिदियपएसा य, बेइंदियाण य पएसा २, एवं आइल्लविरहिओ जाव अणिदिया णं' अथवा आग्नेय्यां दिशि एकेन्द्रियाणां प्रदेशाश्च द्वीन्द्रियाणां च प्रदेशाः सन्ति, एवं रीत्या आद्यविरहितः "एकेन्द्रियाणां पदेशाच, द्वीन्द्रियस्य प्रदेशश्च" इत्याकारप्रथमभङ्गरहितः केवलं द्वितीयतृतीयभङ्गपदेशविषये वक्तव्य इति भावः। तथा च प्रदेशपक्षे द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासंख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यधप्येकत्र क्षेत्रप्रदेशे एक एवं प्रदेश स्तथापि तत्प्रदेशपदेऽपि बहुवचनमेव भवति आग्नेय्यां तत्मदेशाएकेन्द्रियों के प्रदेश है और दो इन्द्रिय जीवके प्रदेश हैं १, 'अहवा एगिदिय पएसा य बेइंदियाण य पएसा य २' अथवा वहां एकेन्द्रियोंके प्रदेश हैं और दो इन्द्रिय जीवोंके प्रदेश हैं २, एवं आइल्लविरहिओ जाव अगिंदियाणं' अथवा आग्नेयी दिशामें एकेन्द्रिय जीवों के प्रदेश हैं और द्वीन्द्रिय जीवके प्रदेश हैं २, इस रीतिसे “एकेन्द्रियोंके प्रदेश आग्नेयी दिशामें है और द्वीन्द्रियका प्रदेश आग्नेयी दिशामें है" जो प्रथम भंग है उससे रहित ये द्वितीय और तृतीय भंगप्रदेश यहां कहे गये है । तथा च प्रदेश पक्षमें द्वीन्द्रियादिकोंमें प्रदेशपद बहुवचनान्त ही लिण गया है क्योंकि लोकव्यापक अवस्थावाले अनिन्द्रिय जीवके सिवाय जीवों का जहाँ एकप्रदेश होता है वहां वे असंख्यात होते हैं । यद्यपि लेाकव्यापक अवस्थावाले अनिन्द्रिय जीवका (૧) અથવા આગ્નેયી દિશામાં એકન્દ્રિય ના પ્રદેશ અને દ્વીન્દ્રિય જીવના प्रदेश। २७ छ. “ अहवा एगिदियपएसा य बेइंदियाण य पएसा यर" (२) अथवा यो मेन्द्रिय ७३ना प्रदेश मने द्वन्द्रय वान प्रदेश डाय छे. “ एवं आइल्लविरहिओ जाव अणि दियाणं" "अथवा मशिशिमा मेन्द्रिय वाना પ્રદેશ હોય છે અને દ્વીન્દ્રિય જીવનો એક પ્રદેશ હોય છે. આ પ્રકારનો ભાંગો અહીં બનતું નથી. આગળ જીવદેશની અપેક્ષાએ આ પ્રકારને પહેલે ભાંગે બતાવેલ છે. પણ જીવપ્રદેશની અપેક્ષાએ આ ભાંગા સિવાયના બે ભાંગા જ સંભવી શકે છે, એમ સમજવું.
જીવપ્રદેશના ભાંગાબામાં હીન્દ્રિયાદિકે માં પ્રદેશ પદને બહુવચનમાં જ લેવામાં આવ્યું છે, કારણ કે લેકવ્યાપક અવસ્થાવાળા અનિષ્ક્રિય જીવ સિવાયના જ એક પ્રદેશમાં અસંખ્યાત હોય છે. જો કે લેકવ્યાપક અવસ્થાવાળા
શ્રી ભગવતી સૂત્ર : ૯