Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०
--
भगवतीसूत्रे सह एकेन्द्रियाणां प्रत्येकभङ्गत्रयं वाच्यमित्यभिपायेणाह-'अहवा एगिदियदेसा, तेइंदियस्स देसेय, एवं चेव तियमंगो भाणियबो, एवं जाव अणिदियाणं तियभंगो' अथवा आग्नेय्यां दिशि एकेन्द्रियाणां देशाच, त्रीन्द्रियस्य देशश्च वर्तते, १ एवमेव-पूर्वोक्तवदेव त्रिकभङ्गो भणितव्यस्तथा च त्रीन्द्रियस्य देशाश्च एकेन्द्रियाणां देशाश्व वर्तन्ते २, एकेन्द्रियाणां देशश्च, त्रीन्द्रियाणां देशाच, वर्तन्ते ३ त्रिकभङ्गो बोध्यः, एवं रीत्या यावत् चतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियाणां त्रिकभनो भणितव्यः, तथाचाग्नेय्यां दिशि एकेन्द्रियाणां देशाच, चतुरिन्द्रियस्य देशश्च वर्तते १, एकेन्द्रियाणां देशाश्व चतुरिन्द्रियस्य देशाश्व वर्तन्ते २, कहना चाहिये - इसी अभिप्रायको प्रकट करनेके लिये सूत्रकारने 'अहवा एगिदिय देसा तेइंदियस्स देसे, एवंचेव तियभंगो भाणियचो एवं जाव अणिदियाण तियभंगो' ऐसा कहा है। इसमें जिन ३-३ भंगोके होनेकी बात कही गई है वे भंग इस प्रकार से है - आग्नेयी दिशामें एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवका एक देश रहता है ऐसा यह प्रथम भंग है. एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवके अनेक देश रहते हैं ऐसा यह द्वितीय भङ्ग है, एकेन्द्रिय जीवोंके अनेक देश और तेइन्द्रिय जीवोंके अनेक देश रहते हैं ऐसा यह तृतीय भङ्ग है। इसी प्रकारसे चौइन्द्रिय पंचेन्द्रिय और अनिन्द्रिय जीवों के ३-३ भंग भी इसी प्रकार से होते हैं - जैसे आग्नेयी दिशामें एकेन्द्रिय जीवोंके अनेक देश रहते हैं और चौडन्द्रिय जीवका एकदेश रहता १, एकेइन्द्रियोंके अनेक देश और चौहन्द्रियके अनेक देश रहते नायना सूत्रद्वारा व्यरत ४“ अहवा एगि दियदेसा तेइंदियस्स देसे, एवं चेव तियभंगो भाणिययो-एवं जाव अणिदियाण तियभंगो"
આ સૂત્રમાં જે ત્રણ ત્રણ ભાંગા થવાની વાત કહેવામાં આવી છે, તે ત્રણ ત્રણ ભાંગાએ આ પ્રમાણે સમજવા
(૧) આગ્નેયી દિશામાં એકેન્દ્રિય જીને અનેક દેશ તથા તેઈન્દ્રિય જીવન એકદેશ રહે છે. (૨) અથવા એકેન્દ્રિય જીવેના અનેક દેશો તથા તેઈન્દ્રિય જીવના અનેક દેશે રહે છે. (૩) અથવા એકેન્દ્રિય જેના અનેક દેશે અને તેઈન્દ્રિય જીના અનેક દેશ રહે છે. આ ત્રણ ભાંગાએ એકેન્દ્રિયને અને તેઈન્દ્રિયના દ્વિસંગથી બન્યા છે.
એકેન્દ્રિયોના ચૌઈન્દ્રિય સાથેના સંયોગથી નીચે પ્રમાણે ત્રણ ભાગાઓ બને છે-૧) આનેયી દિશામાં એકેન્દ્રિય જીના અનેક દેશે તથા ચાઈન્દ્રિય જીવને એક દેશ રહે છે. (૨) અથવા એકેન્દ્રિય જીવોના અનેક દેશો તથા
શ્રી ભગવતી સૂત્ર : ૯