Page #1
--------------------------------------------------------------------------
________________ श्री विजयने मिसूरीश्वरग्रन्थमाला - रत्नम् z श्रीमत्तपोगच्छाधिपति शासनसम्राट् - सूरिचक्रचक्रवत्ति बालब्रह्मचारि- विविधतीर्थोद्धारक - सर्वतन्त्र स्वतन्त्र-जगद्गुरु-स्वर्गस्थ - परमपूज्य श्रीमद्विजयने मिसूरीश्वर पट्टालङ्कार-व्याकरणवाचस्पति शास्त्रविशारद - कविरत्न - साधिकसप्तलक्षश्लोक प्रमाण संस्कृतसाहित्यसर्जक परमशासनप्रभावक - निरुपमव्याख्याना मृतवर्षि - बालब्रह्मचारि-स्वर्गस्थ - परमपूज्य श्रीमद् विजयलावण्य वरीश्वरविरचितः ॥ स्याद्यर्थप्रकाशः ॥ सम्पादकः संशोधकश्च व्याकरण रत्न - शास्त्रविशारद - कविदिवाकर-देशनादचबालब्रह्मचारि- परमपूज्य - श्रीमद्- विजयदक्षसूरीश्वर पट्टधरः साहित्यरत्न - शास्त्रविशारद -कविभूषणपदालङ्कृत: श्रीमद्विजयसुशीलसूरिः ॥ प्रकाशिका : * महागुजरात - सौराष्ट्रान्तर्गत- वोटाद - नगरस्थ-श्रीज्ञानोपासक समितिः । * नेमि saM0 17 वीर saM0 2492, विक्रम saM0 2022, प्रथमावती पुस्तक, संख्या 1000 मूल्यम् 12.507
Page #2
--------------------------------------------------------------------------
________________ एतद्ग्रन्थमुद्रणव्यये सहायका :500) ru0 सादडी, श्रीजैन श्वेताम्बर मूर्तिपूजक संघनी, 'प्रतिष्ठा समिति' 300) ru0 बम्बई लुहारचात जैनसंघ, 10 शनीलाल दलसुखभाई खंभातवाला 151) ru0 zA0 कपूरचंदजी जेठाजी ha0 शङ्करलालजी, वराडा. प्रकाशिका-ज्ञानोपासक समितिः, बोटाद्, सौराष्ट्र । कार्यवाहकः- बगडीया चिमनलाल ह्रिच्न्द्र्ः। प्राप्तिस्थानम् : 00000000000000000000000000000 OM0000000000000000000000000000 900000000000000000000 श्रीमद्विजयलावण्य सूरीश्वर-ज्ञानमन्दिर बोटाद, सौराष्ट्र 00000000000000000000 000000000000000000000 सरस्वती पुस्तक भण्डार रतनपोल, हाथीखाना राजनगर, अहमदावाद (गुजरात) ............3 000000000000000000000000000C 600000000000000000000000000.00 ( अस्य सर्वेऽधिकारा राजनियमानुसारं स्वायत्तीकृताः ) मुद्रकः- श्री गुणानन्द मिश्र श्री श्याम प्रिन्टिङ्ग प्रेस, दरभंगा (बिहार)
Page #3
--------------------------------------------------------------------------
________________ प्रकाशकीय - निवेदन 'स्याद्यर्थ प्रकाश' ए नामनी आ पुस्तिका प्रकाशित करतां अमो अति आनन्द अनुभवीए छीए । विश्वमां श्रीजैनधर्मना महान् ज्ञानज्योतिर्धर अने महावैयाकरण तरीके प्रसिद्धि पामेला एवा व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - स्वर्गस्थ - परमपूज्य - परमोपकारी - आचार्यप्रवर- श्रीमद् विजयलावण्य सूरीश्वरजी महाराजश्रीए शासनप्रभावक अनेक ग्रन्थोनुं सर्जन क छे, ते पैकोनो आ समुपम ग्रन्थ छे । आनुं संशोधन अने सम्पादन कार्य sva0 pU0 सूरीश्वरजी महाराजश्रीना प्रधानपट्टधर pU0 आचार्य श्रीमद् विजयदत्तसूरीश्वरजी महाराजश्रीनापट्टधर pU0 श्राचार्य श्रीमद् विजयसुशीलसूरीश्वरजी महाराजश्रीए सुन्दर करेल छे । मुद्रणकार्य मिथिलाप्रान्तान्तर्गत दरभङ्गा नगर, दरभङ्गा प्रेस कम्पनीनां प्रसिद्ध प्रेसमां थयुं छे । आ अनुपम ग्रन्थना प्रणेता स्वर्गस्थ pU0 गुरुदेवनो तथा आग्रन्थनुं सम्पादन अने संशोधन करनार pU0 आचार्य महाराजश्रीनो सादर सविनय कोटिशः वन्दना पूर्वक आभार मानीए छाए । मुद्रणकार्य करनार प्रेस मालिकनो पण आभार मानीए छोए । अमारी समितिने आ रीते sva0 pU0 गुरुदेवना अनेक ग्रन्थ- प्रकाशननो लाभ मलतो रहे एम शुभेच्छा राखतां विरमीए छोए ।
Page #4
--------------------------------------------------------------------------
________________ OM अहं नमः प भूमिका अ पदवाक्यविचारसारपारावारणा विचक्षणाः ! सुविदितमेव भवतां यत्- सकलवाङ्मयप्रवेशाय शब्दानुशासनानुशीलनमभ्यर्हिततम, यतः तत् 'मुखम्' इत्युच्यतेऽभियुक्तैरिति । सर्वेषु चाङ्गषु मुखस्येव सर्वेष्वनुशासनेषु शब्दानुशासनस्यैव प्राधान्यमिति सर्वसम्मतं वस्तु । तदवधृत्यैव बहुभिः प्राचीनं राचार्यैः स्वस्वमतिविभवानुसारं शिष्टलक्ष्याण्यालोच्य तदनुसारेण शब्दानुशासनानि विरचितानि यानि च ऐन्द्रचान्द्रादिनामभिः प्रथितानि लोके । तेषु च सम्प्रति न सर्वाणि समुपलभ्यन्तेऽपि तु पञ्चषाष्टोव दृष्टिपथमवतरन्ति । तेषु यथायथं काठिन्याव्यापकत्वादि-दोषानाकलय्य, शिष्यदयावशंवदैः कलिकाल सर्वज्ञैः सर्वतोमुख प्रतिभानवद्भिः श्रीमद्भिर्हेमचन्द्राचार्यैः सरलतमं व्यापकतमं च श्रीसिद्धहेमशब्दानुशासनाभिधानं शब्दानुशासनं व्यरचि । तत्र च सर्वेषां सुखेन प्रवेशाय बृहद्वृत्तिः शब्दमहार्णवनामा न्यासग्रन्यश्च स्वोपज्ञ एव प्रकटितः । तस्य च न्यासग्रन्थस्य प्रचारवैरल्यात् केचनांशाः परिभ्रष्टा इति बृहद्वृत्त्याशयजिज्ञासूनां महान्तं क्लेशमा कलय्य, समुपलभ्यमानं तदंशं महता परिश्रमेण, महत्या च योग्यतया सम्पाद्य, तदीयत्रुटिस्थलेषु तद्रीतिमनुसृत्यैव तदनुसन्धानरूपां पूर्ति, तपोगच्छाधिपति शासनसम्राट् - सूरिचत्र चक्रवत्ति - श्रीकदम्बगिरिप्रमुखाने कतीर्थोद्धारक - सर्वतन्त्र स्वतन्त्र - जगद्गुरु- बालब्रह्मचारि - परमपूज्य - परमोपकारिपरमकृपालु-परमगुरुभगवत्-स्वर्गस्थ -माचार्यमहाराजाधिराज -- श्रीमद् विजयने मिसूरीश्वर - सुप्रसिद्धपट्टालङ्कारभूताः, साधिकसप्तलक्षप्रमाणनूतनसंस्कृत साहित्य सर्जकाः व्याकरणवाचस्पतिकविरत्न - शास्त्रविशारद - इति पदवीविभूषिताः परमपूज्याः प्रगुरुदेवा: स्वर्गीयाः स्वनाम - घन्याः आचार्यप्रवर- श्रीमद् विजय लावण्यसूरीश्वरा अकार्षुः । तत्समय एव विभक्त्यर्यप्रकरणविचारावसरे तेषां प्रधानशिष्याः pU0 आचार्यश्रीमद्विजयदत्तसूरीश्वर - गुरुवर्यादयः, प्रशिष्या अस्मदादयश्च स्याद्यर्थविषये कमपि स्वतन्त्रं निवन्धं - सर्वमतसार - सङ्ग्रहभूतं विरचयितुमाचार्यचरणान् प्रार्थितवन्तः । तेषां तथाविधां प्रार्थनामवश्य फलनीयामवगच्छद्भिरपि तदा कार्यान्तरव्यावृततया स विचार उपेक्षितः । कालान्तरेषु च बहुशः तदर्थमन्येरपि प्रार्थिताः ते - बहुत्र स्व- समये पर- समये च स्याद्यर्थविचारस्य विस्तरेण समुपलभ्यमानत्वेऽपि सकलहृदयङ्गमताया विरहेण, आकरग्रन्येभ्यः तदव - गमार्थमपेक्षितस्य बुद्धिवैभवस्य साम्प्रतिकच्छात्र वर्गेष्वदृश्यमानतया च सकलतत्तद् - विषय -
Page #5
--------------------------------------------------------------------------
________________ [ख] ग्रन्थानालोच्य स्वकीयनंपुण्यं च समुपयोज्य विहितोऽयं निबन्धः छात्राणां विदुषामपि च बहूपकृतये स्यादिति दृढोऽस्माकं विश्वासः । अत्र, प्रथमं कारकाकारकभेदेन स्यादिविभक्तेद्वैविध्यं प्रकृत्य कारकत्व - विभक्तित्व - प्रत्ययत्व - क्रियात्व - कर्तृत्व कर्मत्वादि- निर्वाचनपूर्वकं द्वितीयार्थनिर्णयः कृतः । ततश्च क्रमशस्तृतीयादिस्याद्यर्थोऽपि तत्तद्विघायकसूत्राणि तद्वृत्तिग्रन्थञ्चाधिकृत्य, प्रथमं स्वमतं संस्थाप्य, आचार्योदाहृतेषु तेषु तेषु लक्ष्येषु तद्विभक्त्यर्थ प्रकाशनपूर्वकं वाक्यार्थबोधप्रकारं प्रद, अन्वपि शिष्टप्रयोगेषु तद्विभक्त्यर्थं विचार्य तत्रत्य वाक्यार्थबोधप्रकारो नैयायिकादिरीत्यापि विविच्य प्रदर्शितः । अन्ते च प्रथमाविभक्त्यर्थोऽपि यथायथं संक्षेपेण सरल्या पद्धत्या च सम्यक् प्रकाशितः इति प्रकृतग्रन्थपरिशीलनेनेव प्रकटीभविष्यति सर्वेषामिति तदर्थमधिकलेखेनालम् । अस्य च ग्रन्थस्य बहुदुरूहविषयकतया, साम्प्रतिकच्छात्राणामीदृशकठिनविषये रुचिविरहमपि मनसिकृत्वा यथाशक्ति सरलीकरणपरतया, स्वस्य वार्धककृतबाघसम्भावनया झटिति सम्पादितया च सम्भवन्तो द्विरुक्त- दुरुक्तत्वादिदोषाः, मानवमात्रसुलभा अन्ये च दृष्टिदोषादयो गुणग्रहणशीलैविद्वद्भिः स्वयमेव परिशोधनीयाः सूचनीयाश्च येनाग्रिमसंस्करणे तेषां परिमार्जनं सम्भाव्येत । अन्यस्यास्य स्वदृष्टिपातपूर्वकं प्रकाशनाय बहुत्वरितैरपि लेखकमहानुभावैः सुयोग्यमुद्रणालयानुपलम्भेन मुद्रितमिमं ग्रन्थं समवलोकयितुं नापारीति पुनर्दृष्टिविकलमेवेमं हित्वा नवत्यधिक चतुविशतिशतवीरवत्सरे, विंशत्यधिकविंशतिशतविक्रमवत्सरे च फाल्गुनकृष्णनवम्यां विजयमुहूर्त्ते राजस्थानान्तर्गतमरुधरास्थ ( राणावतों का ) खिमाडाग्रामे, ते निर्वाणपदमलमकुर्वन्निति यथास्थित एवायं भवतां पुरतः समुपस्थाप्यते । मुद्रणकार्यकराणां संस्कृतभाषानभिज्ञताशुद्धिबाहुल्यस्य सतः परिशोधने दृष्टिदोषवशात्, परिशोधितस्यापि मुद्रणसमये मात्रारेफादिकण्टकपातादिभिश्च कतिपया अशुद्धयः सत्योऽपि बहुस्थूलतया नार्थबोधविधातिका इति तच्छुद्धिपत्रमिहन संयोजितमिति तच्छोधनभारोऽपि पाठकेष्वेवायत्त इति सविनयं विज्ञाप्य विरम्यते । इति शम् स्थानम् - श्रीजैनसंघन्याती नोरा जैन उपाश्रय, रानीगाम राजस्थान (मारवार्3a) कार्तिक शुक्ला पञ्चमी वीर saM0 2492, विक्र0 saM0 2022 ग्रन्थकर्तृ-प्रशिष्यः आचार्यश्री विजयसुशीलचरि
Page #6
--------------------------------------------------------------------------
________________ पृष्ठे 2 4 9 9 9 11 2 2 2 2 2 2 12 12 15 15 19 21 x 3 w 2 * * * * * 21 24 25 26 27 27 28 28 29 30 स्याद्यर्थप्रकाशस्य विषयानुक्रमणिका विषयः कारकत्वनिरुक्तिः तस्य द्वितीयः परिष्कारः तस्य तृतीयः प्रकारः तस्य चतुर्थः प्रकारः कारकसंज्ञासूत्रव्याख्या विभक्तित्वनिरुक्तिः परिष्कारान्तरम् प्रत्ययत्वपरिष्कारः प्रकृतित्वनिरुक्तिः विभक्तिविभागः क्रियापदार्थनिर्वचनम् कर्तृत्व निरुक्तिः त्याद्यर्थादीनां मतभेदेन विशेषणविशेष्य भावनिरुक्तिः तत्तत्प्रयोगेषु वाक्यार्थबोधविचारः कर्मकार कनिरुक्तिः कर्मविभागः विकार्य कर्म विचारः निर्वतर्यकर्म विचार: प्राप्यकर्म विचारः सूत्रे कर्तुर्ग्रहणस्य प्रयोजनम् ईप्सितार्थलाभविचारः द्वितीयार्थस्यान्यथावर्णनम् सकर्मकत्वपरिष्कार: फलत्वपरिष्कारः पृष्ठे 31 31 31 32 32 33 33 34 35 36 39 40 ल्ल्ह् ल्ल्ह् ल्ल्ह् क्म् 45 46 46 53 54 56 57 57 विषयः नञ्ञ समभिव्याहारे कर्मत्वविचारः विवक्षाया विभक्तिप्रयोजकत्वम् बौद्धार्थ विचार: कर्मद्वितीयार्थप्रकाश: कर्माख्यातार्थविचार: अधिकरणताधेयत्वयोद्वितीयार्थत्वखण्डनम् कर्तृकर्मणोरर्थे विशेषः न्यायमतेन द्वितीयार्थविचारः द्वितीयाया निरर्थकत्वाक्षेपपरिहारौः भेदोऽपि द्वितीयार्थः अत्र भाट्टमतम् पुनद्वतीयार्थ कर्मत्वे आक्षेपपरिहारी द्वितीयाया विषयत्वादी शक्तिः शारीरकभाष्यविरोधपरिहारः द्वितीयाया आधेयत्वार्थं कत्वेऽनुपपत्तिपरिहारः कतिपयधातुसमभिव्याहारे द्वितीयार्यान्वय विवेक : पुनः कर्मणस्त्रैविध्यम् द्विकर्मकविवेकः एषु, कुतः कस्मिन् कर्मणि प्रत्यय इति विचारः सन्नन्तस्थले कर्मत्वविचार: विशिष्य कर्मसंज्ञास्थलेषु वाक्यार्थबोध विचारः यन्तस्थले कर्मप्रत्ययोत्पत्ति विचारा कारकान्तराणां कर्मसंज्ञायां वाक्यार्थबोध विचार:
Page #7
--------------------------------------------------------------------------
________________ पृष्ठ 58 60 61 62 64 66 69 73 73 76 79 82 83 83 85 86 विषय: 90 90 91 91 91 92 अकारकद्वितीयार्थविचारः क्रियाविशेषणद्वितीयार्थविचारः कालाध्वनोर्व्याप्ती (2-2-242 ) अथ तृतीयाविभक्त्यर्थविचारः हेतुक करणेत्थंभूतलक्षणे ( 2-2-44 ) कतृ तृतीयार्थः करणतृतीयार्थः इत्थंभूतलक्षणतृतीयार्थः सहार्थे (2-2-45) शब्दशक्तिप्रकाशिकाशयः सहार्थतृतीयायाः कारकार्थत्वमपि प्रसङ्गादधीढोऽर्थविचारः प्रयोगवशात् सहार्थभेदः सहार्थोपसंहारः यद्भेदेस्तद्वदाख्या (2-2-46 ) प्रकृतिपदार्थं विचारः गोत्रपदार्थ विचार: 86 अभेदार्थकत्वविचारश्च 89 (2) प्रसितोत्सुकावबद्ध : (2-2-49) (1) काले मान्नबास्स्धारे (2-2-48) (3) व्याप्ये द्रोणादिभ्यो वीप्सायाम् (2-2-50) अत्र मतान्तरम् विशिष्यद्रोणपदार्थ विचारः प्रसङ्गात् क्रीणात्यर्थं विचारः समोस्स्मृती (2-2-51) [घ] दामः सम्प्रदाने 0 (2-2-52) तुल्यार्थस्तृतीयाषष्ठ्यो (2-2-116) पृष्ठे 93 95 96 96 96 98 98 98 19 99 19 100 101 102 103 103 104 105 105 106 107 109 110 111 112 115 विषय: श्रथ चतुर्थ्यर्थप्रकाशः चतुर्थी (2-2-53) प्राचीनशाब्दिकमेत चतुर्थः वृत्तिकृन्मतम् वैयाकरणान्तरमतेन ददात्यर्थ* अत्र विप्रतिपत्तिरपि एतत्परिहार: सम्प्रदानस्य त्रैविध्यम् तादर्थ्ये (2-2-54) रुचिकृप्यर्थघारिभिः 2-2 - 55 ) कृप्यधैर्योगे विकारे विहितायाश्चतुर्थ्या विचारः घारेर्योगे उत्तमर्णे विहितायाश्चतुर्थ्या* प्रत्याङ् श्रवार्थानि (2-2-56) प्रत्यनोर्गुणाख्यातरि (2-2-57) यद्वीक्ष्ये राघीक्षी (2-2-58) उत्पातेन ज्ञाटो (2-2-59 ) इलाध-त, स्था-शपा प्रयोज्ये (2-2-60) तुमोऽर्थे भाववचनात् (2-2-61 ) गम्यस्याप्ये (2-2-62) मन्यस्यानावादिम्यो0 (2-2-64) स्पृहेर्याय वा (2-2-26) ऋद्न्द्र हेर्ष्या 0 (2-2-27) परिक्रयणे (2-2-67) शक्तार्थं वषड्0 (2-2-68 ) मीमांसानुसारं देवतात्वविचारः देवता मन्त्ररूपाश्चेतना वेति विचारा पञ्चम्यर्थप्रकाशः पञ्चम्यपादाने (2-2-69 )
Page #8
--------------------------------------------------------------------------
________________ पृष्ठे 123 124 132 133 134 134 136 140 140 141 143 144 145 148 148 152 153 153 153 153 154 155 विषय: इति सूत्रमवलम्ब्य नानापञ्चम्यर्यविचारः अपादानस्य त्रैविध्यम् बुद्धिकृतापायविवक्षायामपि पञ्चमी तस्याश्च व्यापकत्वेन बहुलक्ष्यसिद्धिः अन्त पञ्चमीविचार: जन्यादिधातुयोगे प्रकृतेः पञ्चमी उत्पत्तिस्थानात् पञ्चमी धात्वर्थादिविषये मतान्तराणि आङाऽवधौ (2-2-70 ) पपाम्यां वयें (2-2-71 ) यतः प्रतिनिधिप्रतिदाने (2-2-72) आख्यातर्युपयोगे (2-2-73) गम्ययपः कर्माधारे (2-2-74) प्रभृत्यन्यार्थ 0 (2 - 2 - 75 ) अत्र विशेषविचार: ऋणाद्ध तोः (2-2-76 ) गुणादस्त्रियांनवा (2-2- 77 1 आरादर्थेः (2-2-78) स्तोकाल्पकृक्छ्र0 (2-2-79) पृथग्नाना पञ्चमी च (2-2-113) ऋते द्वितीया च (2-2-114) विना ते तृतीया च (2-2-115) अथ षष्ठीविभक्त्यर्थं प्रकाशः अज्ञाने ज्ञः षष्ठी (2-2-80 ) शेषे (2-2-81) [1 पृष्ठे 156 156 159 160 160 163 163 164 169 169 169 170 170 171 172 172 173 173 174 176 176 181 183 ओओओओओओ विषयः रिरिष्टात्-स्ताद0 (2-2 - 82 ) शेषषष्ठीविशेषविचार: स्वमते विशेषः स्मृत्यर्थ दोशः कर्मणिकृतः (2-2-83) द्विषोवाऽतृशः (2-2-84) कर्तरि (2-2-85) अथ सप्तम्यर्थ प्रकाश सप्तम्यधिकरणे (2-2-95) नवा सुज: काले (2-2-96) कुशलाऽऽयुक्तेना0 (2-2 - 97 ) स्वामीश्वराधिपति (2-2-98) व्याप्यो क्तेनः (2-2-99) तद्य उक्ते तो (2 - 2 - 100 ) अप्रत्यादावसाधुना (2-2-101) साधुना (2-2-102) निपुणेन चार्चायाम् (2-2-103) स्वेशेऽधिना (2-2-104) उपेनाधिकिनि (2-2-105 ) य्द्भ्|वोभाव्ल्क्स्स्न्न्म् (2-2-106) षष्ठीवाऽनादरे (2-2-108) सप्तमीचाविभागे निर्धारणे ( 2 - 2 - 109) क्रियामध्येऽध्वकाले 0 (2-2-110) अथ प्रथमार्थप्रकाशः नाम्नः प्रथमं द्विबहौ (2-2-31)
Page #9
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशस्य शुद्धिपत्रम् पंक्तो 29 शीर्ष के 16 अशुद्धम् यावसिद्धि कत त्वनिरुक्तिः वाच्यत्वनिवेशाव्यप्यधर्मेण कत त्वनिरुक्तिः सर्वमेतादवलो. कतत्वनिरुक्तिः मकर्मणो शुद्धम् यावत्सिद्ध. द्वितीयार्थप्रकाश: वाच्यत्वानिवेशाव्याप्यधर्मेण द्वितीयार्थप्रकाशः सर्वमेतद्वालो द्वितीयार्थप्रकाशः -गमनकर्मणो शीर्षके शीर्षके दृष्टि दृष्टं निरूक्ते निरुक्ते वक्ता वक्त्रा -निष्ठद्देश्यता -निष्ठोद्देश्यता -फलजकता फलजनकता -पदतीत्यादौ पचतीत्यादी वहिस्तिलाधि- वहिस्तिलादि(द्वितीयाया निरर्थकत्वाक्षेपः) (द्वितीयाया निरर्थकत्वा क्षेपपरिहारी) स्वनिरूपित्व स्वनिरूपितत्व -प्रत्यार्थाभावो प्रत्ययार्थाभावो स्वप्रवृत्तिभेद- स्ववृत्तिभेदवृत्यनियाक दृश्यनियामकग्रामस्यन्वबोधः ग्रामस्यान्वयबोधः सम्बन्धिवत्व- सम्बन्धित्व भवृत्तिभेदाय भवृत्तिभेदस्य संयोगवच्छिन्न संयोगावच्छिन्न मा भदित्याकारिका मा भदित्याकारिका
Page #10
--------------------------------------------------------------------------
________________ 1 अशुद्धम् -दानाति-वियक्षयति तया हि पितृत्वस्त्रे -वर्णनस्यावश्यक 0 -दानादि-विवक्षयति तथाहि पितृष्वस्र वर्णनस्यानावश्यक 0 0 102 योग योगे 102 110 प्रयोक्त 112 112 112 121 123 125 33333333333333 नमित्तिक नैमित्तिक मैत्रनिष्टा म्निस्स्त्था एधनानेतुं एधानाने षष्ट मपि षष्ठ्यपि चतुय्यर्थः चतुर्थ्यर्थः षठ्यर्थस्य षष्ठ्यर्थस्य प्रयोत्कृपठ्यर्थतया षष्ठ्यर्थतया प्रीतिच्छाया -प्रीतीच्छान पत्रानित्यत्र न पत्रादित्यत्र फलविषयकावच्छिन्नत फलविषयकावच्छिन्नत्व इत्यज्ञावधि इत्यत्रावधिधात्वन्तरा पांत्वन्तरा गौणायाय गौणापाय नैयादिक नैयायिक -रूपत्वान्) -रूपत्वात् ) प्रभूति प्रमतिपृथत्क्वा पृथक्त्वएतञ्च तस्याज्जनकत्वं तस्माज्जनकत्वं -शल्दस्य -शब्दस्य -विभक्तिप्रकाश -विभक्त्यप्रकाशः सन्नहृते सत्रहते *****25.11. 80 15-21 159 163
Page #11
--------------------------------------------------------------------------
________________ पृष्ठे 166 167 168 171 171 175 180 153 184 पंक्ती 55 61 46 5 6 17 31 44 [] अशुद्धम् ध्याप्यत्व विवणवाक्ये निवेशते -फोश कस्तूरी प्राप्तवं क्रियायां नराणां विभविभवित कथमपि प्रमा शुद्धम् व्याप्यत्व विवरणवाक्ये निविशते -फोष कस्तूरी प्राप्त्यर्थं क्रियाया: तदा नराणां विभक्ति कथमपि प्रथमा
Page #12
--------------------------------------------------------------------------
Page #13
--------------------------------------------------------------------------
________________ // अहम् ॥ श्रीमत्तपोगणगगनाङ्गणगगनमणि-मरिचक्रचक्रवत्ति-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारदकविरत्नंतिपदा-लकृतेन श्रोविजयलावण्यसूरिणा प्रणीत:-- syaadyrthprkaashH| बहुविधरूपपरिग्रहजगदभिनाटनमिहाकाङ्क्षन् । स्वयमपि नटति सुकुतुकी यस्तस्मा अहतेऽस्तु नमः ॥ 1 ॥ नत्वा श्रीनेमिनाथं विमलगुणगुरु सर्वदा शीललीनं, सूरीन्द्रं हेमचन्द्रं निरुपमधिषणं सर्वतन्त्रस्वतन्त्रम् । प्राज्यानां प्राच्यवाचां मतिततिफलदं योतितानल्पभावं, कारं कारं विचारं विहित इह मया स्यादिवाच्यप्रकाशः ॥ 2 ॥ आसीत्तपोगच्छविराजमानः, सतां प्रियः शासनचक्रवर्ती । अनेकतीर्थोद्धरणे प्रसिद्धः, श्रीनेमिसूरीश्वर इद्धतेजाः ॥ 3 ॥ तत्पट्टशिष्यः पदवाक्यवेत्ता, शास्त्रेषु सर्वेषु कृतावगाहः । लावण्यसरिविजयादिनामा, स्याद्यर्थवादे कुरुते प्रकाशम् ॥ 4 ॥ यस्य व्याकरणेऽपि तर्ककलिता वाणी सदा खेलति, प्रख्यानेन च तत्त्वदर्शनधिया द्वेधापि दक्षाभिधाम् । विभ्राणस्य विनेयतां गतवतः सूरीशतां चादरोद्, स्याद्यर्थस्य प्रकाश एष रचितस्तस्यैव विज्ञप्तितः ॥ ॥ 500000000
Page #14
--------------------------------------------------------------------------
________________ स्माद्यर्थवादे आदौ कार्क्त्व्निरुक्तिः॥ भवतीत्याह । हेत्वादेरिति-अत्रादिना दण्ड दधातीत्यादी तत्रेदमाचार्गीयसूत्रम्-क्रियाहेतुः कारकम् (2 / 2 / 1) धारणक्रियान्वयी यादृशोऽधिकरणादिद्वितीयार्थः तादृशस्यैति । तस्येयं भूमिका कारकाकारकभेदेन विभ्क्तिद्विविधा। बाधिकरणाद्वितीयार्थस्य-'अनुदण्ड जातिः' इत्यादौ तत्र कारकाणि षट् । यथा जात्यन्वयात्तत्परिग्रहः । तेन मन्दबुद्धीनामध्येतृणामनुग्रहाय "कर्ता फर्म च करणं च, सम्प्रदानं तथैव च । कारकसंज्ञासूत्रं प्रणयतापि वृत्तिकृता कारकशब्दस्य पङ्कापादानाधिकरणे इत्याहः कारकाणि षट् जादिवद् योगरूडित्वमेव सूचितम् । "इति प्राचामाचार्याणां विभाजनश्लोकः । ननु श्लोका अपि प्रमाणम् ? किञ्चातः ? यदि श्लोका अपि प्रमाणा- __अथोच्यते-किन्नाम' कारकत्वम् ? न तावत् क्रियान्व. येरन् तहि अयमपि श्लोकः प्रमाणार्यत यित्वं तत्त्वम् ; "कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति 'यदुदुम्बरवर्णानां, घटीनां मण्डलं महत् । च" इत्यादौ त्रासहेतोः शेषषष्ठ्यर्थस्यापि कारकत्वापत्तेः, पीतं न गमयेत् स्वर्ग, किन्तत् ऋतुगतं नयेत्" इति। वासस्पृहयोः क्रिययोः तदर्थस्यान्वयात् । यदि चैतदर्थ नैष दोस्स्ः। प्रमत्तगीत एस्स्ः। यत्स्त्वप्रमत्ताप्त- षष्ठ्र्थभिन्नत्वमपि निवेश्येत, तदा तण्डुलस्य पाक इत्यादी गीतस्तत्प्रमाणम् । पूर्वोदाहृतश्ल कस्य तथाभूतत्वात् प्रामा- षष्ठ्यर्थस्य कारकत्वानापत्तेः । यदि च कृयुक्तान्यष्ठ्यर्थण्यमक्षतमेव । सम्बोधनविभक्तेर्यथायथभत्रैवान्तर्भाव इति भिन्नत्वे सति क्रियान्वयित्वं कारकत्वमिति परिष्कुर्यात्तदपि शास्त्रविदः । लौकिकभाषासु तु सम्बोधनमपि पृथक्कारक- न, सुराणां पातार्हन्नित्यत्र कृयुक्तशेषषष्ठ्या अर्थेऽतिव्याप्तेः, मिति तत्र सप्त कारकाणीत्यन्यदेतत् । तत्र निरुक्तकारकत्वस्य सत्त्वात् । न च धात्वतरान्वयाअकारकविभक्तिरुपपदविभक्तिपदेन प्राचीनार्वाचीन योग्यत्वेन क्रियान्वयित्वं विशेष्यताम्, ( सुराणां पातेत्यत्र व्याकरणाचायः पदमुपादाय या विभक्तिरिति व्युत्पत्ति च धात्वर्यान्वययोग्यत्वस्य सत्त्वेऽपि तदितरान्वययोग्यताया माश्रित्यान्वाख्यायते । पदश्चात्र क्रियापदभिन्नं बोध्यम् । अपि सत्त्वाददोषः इति हृदयम् ) ततश्च धात्वर्थतरस्मिन् राजः पुरुष इत्यादी पुरुषादावन्वयान्नातिव्याप्तिरिति अन्यथा सर्वासां स्यादित्यादिविभक्तीनां साक्षात्परम्परया वाच्यम; धात्वतरान्वययोग्यत्वमविज्ञाय तदन्वयायीग्यवा क्रियामाश्रित्य जायमानत्वेनोपपदविभक्तित्वमेव स्यात् । त्वस्य दुर्ग्रहत्वात् । तच्चान्वययोग्यत्वं कारकान्यत्वमेव; कारकमित्यन्वर्था संज्ञा, करोति स्वस्वव्यापारद्वारा तथासत्यन्योन्याश्रयापत्तेः । तादृशान्वयायोग्यत्वस्वरूपकारप्रधानाप्रधानन्यायानुगृहीतप्रधानक्रियां निवर्तयतीति योगा कत्वज्ञानस्य तादृशान्वययोग्यत्वरूपकारकान्यत्वज्ञानस्य च श्रयणात् । अत एव प्राचीनपाणिन्यादितन्त्रेषु कारकसंज्ञा. पपस्परसापेक्षत्वात्; अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वसूत्रमनन्वाख्यायापादानादि-कारकषटकाभिधानम् । कारकशब्दस्य निरुक्तषट् के नित्यसङ्केतभावात् । अनित्यसङ्केत मित्याशयात् । एतेन धात्वर्थान्वयायोग्यत्वं शेषत्वम्, शेष भिन्नत्वं कारकत्वमित्यपि प्रत्युक्तम्, धात्वर्थान्वयायोग्यभावे हि कारकसंज्ञाग्राहकसूत्रं विना कर्मादिकारकादीनाम त्वस्य कारकत्वस्वरूपाग्रहे-दुहत्वेनान्योन्याश्रयतादवस्थ्यात् । भिधानमसङ्गतं स्यात् । वृत्तिकारोऽपि कारकसंज्ञासूत्रमिदं प्रणीय "करोतीति कारकमिति अन्वर्थसंज्ञासमाश्रय- एतेन धात्वान्वितस्याद्यर्थत्वं कारकत्वं विभक्त्यर्थस्य, णाच्च चोहेती, समाश्रणाद्धेतोः । अनाश्रितव्यापारस्य विभक्त्यर्थद्वारकक्रियान्वयित्वं कारकत्वं विभक्तिप्रकृत्यर्थस्येअध्ययनेन वसतीत्यादिष्वध्ययनस्य निमित्तत्वमात्रेण त्यपि परास्तम् ; दर्शितषष्ठ्या अर्थे तत्प्रकृत्यर्थं चातिकारणत्वमात्रेण, हत्यादेः हेतुतृतीयार्थस्य कारकसंज्ञा म व्याप्तेः ।
Page #15
--------------------------------------------------------------------------
________________ कारकत्वनिकक्तिः यत्त्वपादानाद्यन्यतमत्वं कारकत्वम्, नातः क्वाप्य- कत्ववारणाय स्याद्यर्थत्वमुक्तम् । तत्रापि दण्डं दधातीव्याप्त्यतिव्याप्ती भवत इति तन्न, अपादानत्वादेरपि त्यादौ दण्डनिरूपितवृत्तित्वादिस्वरूपकर्मत्वस्य 'अनुदण्डं क्वचित्षष्ठयर्थत्वात् । किञ्च अपादानत्वादिकमपि नेकम्, जातिः' इत्यादी मामार्थजाताबन्वयात् कर्मकारकेऽव्याप्तिः ध्रुवत्वासोढत्वादिभेदेन बहुविधत्वात्, इति कथमुक्तान्य स्यात्तद्वारणाय पदान्तरासमभिव्याहृतत्वं-(पदान्तरसमभितमत्वं कारकत्वम् । न च ध्रुवाद्यन्यतमत्वेनापादानादीन्नि- व्याहाराजन्यत्वं वा) स्याविशेषणम् । दशितकमवादेनी रुच्य, तावदन्यतमत्वं कारकत्वं निर्वाच्यमिति वाच्यम् । / मार्थान्वये कर्मप्रवचनीयान्वादिपदसमभिव्याहारस्य तन्त्रकतिपयापादानादिकं जानतां सकलापादानादिकमजानतां त्वात् । अन्यथा 'दण्डं jAti'rityatrApi तादृशान्वयवोष. ध्रुवादौ कारकत्वग्रहानापत्तेः । प्रतियोगिज्ञानं विना यावद- प्रसङ्गात् । पादानादिभेदस्यैव दुर्ग्रहतया तदन्यतमत्वस्य नितरां दुर्ग्रह नन्वेवमपि गेहे पचतीत्यादौ गेहवृत्तित्वस्य पाकान्वयित्वात् । एतेन तावदन्यतमत्वं कारकपदप्रवृत्तिनिमित्तमिति त्वेन कारकत्वम्, तस्य 'गेहेपट' इत्यादी नामार्थघटादायकारकपदवाच्यत्वमेव कारकत्वमिति निरस्तम्, तावदन्यतम न्वयान्निरुक्तकारकत्वविरहात् सप्तम्यर्यकार केऽव्याप्तिः । त्वस्य निर्वचनासम्भवादिति चेत् - नच कतृ कर्मान्यतरघटितपरम्परासंसर्गावलीढाधेयत्वस्यैव अत्रोच्यते-नामार्थान्वयप्रयोजकत्वाभाववद्धात्वर्थान्व- सप्तम्यर्थत्वेन कारकत्वम्, तादृशाधेयत्वस्य नामान्वयायित्वप्रयोजकधर्मवत्त्वे सति पदान्तरासमभिव्याहृत-( पदा- सम्भवात् कथमव्याप्तिरिति वाच्यम्, सप्तम्यधिकरणे न्तरससभिव्याहाराजन्य- ) स्याद्यर्थत्वम् कारकत्वम् । (212295) इति सूत्रेणाघेयत्वसामान्यस्यैव सप्तम्यर्थनाभार्थान्वयप्रयोजकताव्यापकात्वाभाववद्धात्वर्थान्वयित्वप्रयो- त्वेन प्रतिपादनाद्, दर्शितपरम्पराघटिताधेयत्वस्य प्रतिपादने जकत्वव्यापकधर्मवत्त्वसमानाधिकरणपदान्तराससभिव्याहृत- 'गेहे घट' इत्यादावाधेयत्वसामान्यस्मानानुशासनिकत्वापसे. ( पदान्तरसमभिव्याहाराजन्य- ) स्याद्ययंत्वं कारकत्वमिति रिति चेत्, मैवम् ; उक्तसूत्रेण ( सप्तम्यधिकरणे 212 / 95 यावत् । व्यापकत्वं च समनियतमनतिरिक्तवृत्तित्वं वा इत्यनेन ) आधेयत्वसामान्यस्य दर्शितपरम्पराघटितसंसर्गाबोध्यम् । 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे' वलीढाधेयत्वस्य च द्वयोस्तन्त्रावृत्त्यादिना सप्तम्यर्थत्वत्यादी षष्ठ्यर्थस्य कारकत्वं वारयितुं धर्मे नामार्थान्वय- प्रतिपादानात् । यद्वा यादृशसंसर्गेण क्रियायामन्वयस्तादृशप्रयोजकत्वाभाववत्त्वं विशेषणम् । तथा च कान्तस्येति संसर्गणव नायार्थेऽन्वयो विवक्षितः । एवमाधयत्वसामान्यस्य षष्ठ्यर्थस्य हेतुत्वस्य सम्बन्धत्वधर्मेणान्वयात् सम्बन्धत्वरूपो सप्तम्यर्थत्वेपि न क्षतिः, तस्य शिसपरम्पराघटिताधेयत्वीयधर्मो नामार्थान्वयप्रयोजकत्वाभाववान् नेति न कश्चिद्दोषः । स्वरूपसम्बन्धेन क्रियायामन्वयात्, नामा तु संयोगाद्यवलीव्याघ्रादिभेतीत्यादी तादृशो धर्मों हेतुतात्वम्, तेन धर्मेण ढाधेयत्वीयस्वरूपसम्बन्धेनेति दर्शितपरम्पराघटिताधेयत्वीयपञ्चम्यर्थहेतुत्वस्य भयक्रियायामन्वयः । अत एव कर्तृ- स्वरूपसम्बन्धेनान्वयसम्भवात् सप्तम्याधयत्वकारके नात्वादिकारकस्य कृदन्तार्थे कत त्वत्वादिधर्मेणान्वयार्थ 'कर्तरि व्याप्तिः । नामार्थान्वयस्तु नामार्थविशेष्यकशाब्दबोधे ( 21286 ) इति कर्मणि कृतः ( 2 / 2 / 83 ) इत्यादिः बोध्यः । अन्यथा स्यादीनां लिङ्गसंख्याद्यतिरिक्तस्वार्थे पृथक्सूत्रारम्भः सङ्गच्छते । अन्यथा शेषत्वेन कारकस्य प्रकृतिभूतनामाविशेषणशाब्दधीजनकत्वनियमादसम्भवा - सर्वथाऽन्वयसम्भवे पृथक् सूत्रप्रणयनस्य वयापत्तेः । शेषत्वं पत्तेः । तथापि 'गगनं न पश्यती' जादौ द्वितीयादेः स्वार्थच सम्बन्धत्वं सप्रतियोगित्वं वेतन्यदेतदित्यादि षष्ठीविव- विशेषणकनार्थविशेष्यकशाब्दधीजनकत्वादव्याप्तिरिति नारणे स्पष्टीभविष्यति । कर्मादिपदोपात्तानां कर्मादीनां कार- म्नि निपातातिरिक्तत्वं विशेषणं देयम् ।
Page #16
--------------------------------------------------------------------------
________________ स्याधर्थवादे यदि तिवाद्यर्थकतृ कर्मणोरपि कारकत्वं तदा न्यायमते रकमत्यादौ योग्यतायाः सत्त्वाच्छाब्दबोधापत्तिवारणाय तत्राव्याप्तिः त्यादेः प्रथमान्तार्थविशेष्यकशाब्दधीप्रयोजकत्वा- दर्शितप्रतिबध्यप्रतिबन्धकभावकल्पनाया आवश्यकत्वात् । दिति विभाव्यते तदा नामार्थान्वयप्रयोजकत्वव्यापकधर्म एवं क्रियान्वितापादानत्वाद्यर्थकतत्तद्विभक्ते म्ना सहानातिवाद्यर्थत्वाव्यापकत्वं विशेषणं देयम् । स्यादिपदस्थाने च काङ्गत्वेन तादृशशाब्दबोधाभावप्रयोजकनामनिराकाङ्क्षविभक्तिपदं निवेशनीयम् । शाब्दिकमते तु ( व्यापार- त्वाश्रयविभक्तिजन्योपस्थितिप्रकारतानिरूपकत्वात्मकतादृशमुख्यविशेष्यकबोधात् ) नाव्याप्तिरतो न तद्विशेषणमिति शाब्दबोधाभावप्रयोजकतावच्छेदकत्वस्वरूपनामार्थान्वयप्रयोबोध्यम् । जकतावच्छेदकत्वं विभक्त्यर्थताव्यापकधर्मे स्पष्टम् । तादृशननु यदि क्रियायां नामार्थे चान्वये एकसम्बन्धावली- सम्बन्धावलीढविभत्द्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन ढत्वं विशेषणम्, तदा सप्तम्यर्थकार केऽव्याप्तिः, दर्शित- शाब्दबोधं प्रति धातुजन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुपरम्पराघटिताधेयत्वीयसंसर्गेणाधेयत्वविषयकनामार्थविशेष्यक त्वात् । ईदृशहेतुहेतुमद्भावग्रहार्थमेव नामार्थोपस्थितेः प्रसिशाब्दबोधाप्रसिद्धः, तादृशसंसर्गाकाधेयत्वविषयकशाब्द- बन्धकत्वं प्रदर्शितम्, न तु वास्तवम् ! धातुजन्योपस्थितेर्हेतुबोधोपयिकाकाङ्क्षाया नाम्नि विरहात् । तथा च तादृश- तयैवातिप्रसङ्गवारणसम्भवान् । अत एव 'तण्डुलस्य पाक' शाब्दप्रयोजकत्वाव्यापकत्वघटितलक्षणाप्रसिद्धया सर्वत्रैदा- इत्यादौ कामजन्योपस्थितिसत्त्वेऽपि धातुजन्योपस्थिति-- सम्भवः । षष्ठी विना पदान्तरा समभिव्याहृत-( पदान्तर. बलात् 'तण्डुलकर्मताक: पाक' इति शाब्दबोध उपपद्यते । समभिव्याहाराजन्य- ) विभक्तीनामर्थस्य क्रियान्वयघटक- न्यायमते दर्शितहेतुहेतुमद्भावे विभक्तो त्याद्यन्यत्वमपि सम्बधेन नामार्थेऽनन्वयात् इति चेन्न, द्विविधाधेयत्वस्य विशेषणम् । सप्तम्यर्थताभ्युपगमेन सम्बन्धविशेषानवलीढान्वयस्य लक्षणे अप्रवेशात् । एकसम्बन्धघटितान्धयविवक्षणे तु क्रियानिरू-- (द्वितीयः परिष्कारः ) पितसम्बन्धावलीर्3हप्रकारतानिरूपितविशेष्यतासम्बन्धावच्छिन्न प्रतियोगिताकस्य नामार्थनिष्ठस्य शाब्दबोधाभावस्य प्रयो- एवं धातुभिन्न निराकाङ्क्षताप्रजोजकार्थवद्भिन्ना त्याद्यन्या जताया अवच्छेदकत्वं व्यापकत्वमेव नामार्थान्वयप्रयोजक- या विभक्तिस्तद्भित्रायाः पदान्तरासमभिव्याहृतायाः (पदाताया अनवच्छेदकत्वम्-अव्यापकत्वं बोध्यम् । तादृशशाब्द- न्तरसमभिव्याहारजन्यभिन्नायाः) विभक्तेरर्थः कारकम् । बोधाभावप्रयोजकताव्यापकत्वं विभक्तिवाच्यताव्यापका- अत्र पदान्तरसमभित्र्याहारोऽपि विभक्तिस्वरूपशब्दधर्मतया पादानत्वत्वादी सम्भवति । तथा हि क्रियानिरूपितत्वोप- धातुभिन्ननिराकाङ्क्षताप्रयोजको बोध्यः । अत्रार्थस्य निरासमितयसम्बन्धादच्छिन्न-विभक्त्यर्थप्रकारतानिरूपितविशे- काङ्क्षताप्रयोजकत्वं विभक्तिवाच्यताव्यापकधर्मेण क्रियाध्यतासम्बन्धेन शाब्दबोधं प्रति नामजन्योपस्थितिविशेष्य- न्वयनिरूपकसम्बन्धप्रतियोगित्वेन रूपेण च बोध्यम्, अतो त्वस्य उक्तोपस्थितेविशेष्यतासम्बन्धेन वा प्रतिबन्धकत्वं न पूर्वोक्तो व्याघ्रस्य भयम्, भूतले घटः इत्यादौ नामकल्पनीयम । न च वक्षात्पततीत्यादी विभागासमवायि- साकाङ्क्षत्वेऽपि दोषः । यदि पततीतिविनाकताया वक्षाजनकत्वस्य पञ्चम्यर्थस्य पतनक्रियान्वयिनोऽन्वये नामार्थस्या- दिति पञ्चम्या अर्थो न कारकमिति मन्यते तदा धातुप्रयोजकत्वादेव वृक्षात्पर्णमित्यादौ ऋते पतनक्रियां बोधो न समभिव्याहृतत्वं चरमविभक्तौ विशेषणं बोध्यम् । एवं भवति इति नामजन्योपस्थितेः प्रतिकन्धकत्वमकल्प्यमिति कान्तस्य त्रस्यतीत्यत्र षष्ठ्यर्थशेषस्य नामनिराकांक्षत्ववाच्यमक्वचिदयोग्यत्वेऽपि सर्वत्रायोग्यत्वाभावात्, वृक्षा- प्रयोजकत्वान्न तत्र कर्मत्वेऽव्याप्तिः । त्याद्यन्यत्वविशेषणा
Page #17
--------------------------------------------------------------------------
________________ कारकत्वनिरुक्ति त्याद्यर्थकतृत्वादो नातिव्याप्तिः । पदान्तराममभिव्या- निरूपकत्वोपलक्षिततत्तत्सम्बन्धावलीढत्वविशेषणात् 'तण्डुहृतत्व-( पदान्तरसमभिव्याहाराजन्यत्व-) विशेषणाद् लीया कमसेत्यत्र कर्मताया विशेष्यत्वेऽपि तस्व darzita'daNDamanajAtiH' इत्यादौ द्वितीयाधेइयत्वे नातिव्याप्तिः । सम्बन्धानबलीढत्वात् । / एवमीदृशस्यादित्यादिविभक्त्यर्थद्वारा नामार्थस्यापि कारकत्वं नवं पश्यमगो धावतीत्यादी दृशिक्रियायां-शाब्दिकमते मन्तव्यम् । धावनक्रियायाः,न्यायमते धावनकतु मृगादेर्वाक्यार्थस्य कर्मतायदि च स्याद्यर्थ स्य न कारकत्वं मन्यते तदा धातुभिन्न- संसर्गेणान्वयात् तादशवाक्यार्थबोधस्य निरुक्तव्यतिरेकानिराकाङ्क्षत्वप्रयोजक: पदान्तरासमभिव्याहृतस्य ( पदा- प्रतियोगित्वेन तद्विषयसंसगीभूतकर्मत्वेऽतिव्याप्तिरिति न्तरसमभिव्याहाराजन्यस्य ) धातुसमभिव्याहृतस्यादेरर्थः वाध्यम्, संसर्गीभूतकर्मत्वस्य स्याद्यर्थत्वाभावात् । यदि च कारकम् । अत्र धातुभिन्ननिराकांक्षत्वप्रयोजकत्वं धातुभिन्न- कर्मत्वादिकं न द्वितीयार्थः, कर्मत्वादिसंसर्गकशाब्दबोधे पदव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगिस्वप्रकारकशाब्दबोध - द्वितीयादिसमभिव्याहारस्तन्त्रमिति मतमास्थीयते तदा पश्यसामान्यकत्वं तयाभूतस्याद्यर्थस्य बोध्यम् । सामान्यपदोपादा- मगो धावतीत्यत्र कर्मत्वस्य कारकत्वमिष्टमेव । यदि तु नात् 'कान्तस्य प्रस्थती' त्यादौ षष्ठ्यर्थस्य शेषस्य तादृश- नेष्यते तदा कर्मत्वादिसंसर्गताकशाब्दबोधे स्यादिसमभिशाब्दधोप्रकारत्वेऽपि न तत्रातिव्याप्तिः, शेषप्रकारकशाब्दधी- व्याहारप्रयोज्यत्वं विशेषणं देयमित्यन्यदेतत् । एवं पदासामान्ये तादृशव्यतिरेकाप्रतियोगित्वविरहात्; 'कान्तस्य तरासमभिव्याहृतत्वं (पदान्तसमभिव्याहाराजन्यत्वं ) केशाः' इत्यादौ धातुभिन्नपदेनापि शेषप्रकारकशाब्दधी- निरर्थकपदासमभिव्याहृतत्वं ( निरर्थकपदसमसमभिव्याहाराजननात् । 'तण्डलस्य पाकः' इत्यादी षष्ठ्यर्थ कर्मत्वादी जन्यत्वं ) बोध्यम् । 'दण्डमनुजाति' रित्यादावन्वादिपदस्य नाव्याप्तिः; कर्मत्वप्रकारकशाब्दधीसामान्यस्य तादृशव्यति- निरर्थकताया वक्ष्यमाणत्वात् । स्यादिवाच्यतावच्छेदकत्वरेकाप्रतियोगित्वात्, धातुभिन्नपदेन कर्मत्धप्रकारकशाब्दबोधा- मपि स्यादिजन्योपस्थितिप्रकारत्वं बोध्यम् । तथा च जननात् । निरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्यादिजन्योपस्थितिएवं स्वप्रकारता स्वार्थ कस्याद्यर्थतावच्छेदकरूपेण क्रिया- प्रकारीभवद्धर्मावलीढदर्शितसम्बन्धनिरूपितप्रकारताकशाब्दनिरूपितसम्बन्धेन चावलीढा बोध्या। तेन व्याघ्राद्विभेती- बोधसामान्ये निरुवतव्यतिरेकाप्रतियोगित्वोपपतये पदान्तरात्यादौ पञ्चम्यर्थहेतुत्वस्य, गेहे पचतीत्यादौ सप्तम्यर्याधेय- समभिव्वाहृतस्याद्यर्थत्वमुपात्तम् । एवं च धातुविनाकृतत्वस्य, व्याघ्रस्य भयमित्यादी भूतले घट इत्यादौ च शेष- स्याद्यर्थस्य कारकत्वनिराकरणाय * धातुसमभिमाहृतत्वं त्वेन-क्रियानिरूपकान्यसम्बन्धेन शाब्दप्रकारत्वेऽपि ना- साकांक्षत्वार्थकमुपात्तम् । इत्थं च धातुपदव्यतिरेकप्रयुक्तव्याप्तिः । पञ्चम्यर्यतावच्छेदकहेतुतात्वेन क्रियानिरूपक- व्यतिरेकप्रतियोगित्वमेव निरुक्तशाब्दसामान्ये विशेषणं कतृकर्मान्यतरघटितपरम्परासम्बन्धेन च दर्शितस्थलयोः बोध्यम् । एतावतैव षष्ठ्यर्थशेषातिप्रसङ्गवारणसम्भवात् । शाब्दप्रकारताया अनवलीढत्वात् । एवं सति तण्डुलं पचती- तदयं समुदायार्थ :- धातुपदव्यतिरेकप्रयुक्तव्यतिरेकत्यादौ तण्डुलीया कर्मतेत्यवान्तरवावयार्थबोधस्य द्वितीया- प्रतियोगिनिरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्वार्थकप्रकृतिभूतधातुभिन्न तण्डुलादिपदव्यतिरेकप्रयुक्तप्ततिरेकप्रति- स्यादिज्ञानजन्योपस्थितिप्रकारीभवद्धर्भावलीढक्रियानिरूप - योगित्वेनासम्भवः स्यात् । तद्वारणार्थमुपात्तस्य स्वप्रकार के कत्वोपलक्षितसंसर्गावच्छिन्नस्वप्रकारतानिरूपकशाब्दबोध - त्यत्र प्रकारकत्वस्य निवेशो निष्प्रयोजन एव, स्वविषयता- सामान्यनिरूपकस्याद्यर्थत्वं कारकत्वम् । 'कान्तस्य केशा:' कत्वनिवेशेनापि तद्वारणसम्भवात् । विषयतायाः क्रिया- इत्यादौ षष्ठ्यर्थे शेषेऽतिव्याप्तिवारणाय प्रतियोग्यन्तं
Page #18
--------------------------------------------------------------------------
________________ स्यार्थवाद शाब्दविशेषणम् । तावतापि 'कान्तस्य यस्यति' इत्यादौ प्रकारताविशिष्टत्वात् । अतः कालिकविशेषणतासम्बन्धाषष्ट्यर्थशेषेऽतिव्याप्तितादवस्थ्यमिति . ( तद्वारणाय ) वच्छिन्नत्वमपि तत्प्रतियोगितायामुक्तम् । तावन्मात्रोक्तो तु सामान्यपदम् । शाब्दसामान्ये निरूक्तप्रतियोगित्वासम्भवः प्रकृत्यर्थताव्यापकप्रकारतया कालिकसम्बधेन विशिष्टायाः स्यादिति शाब्दे स्वप्रकारताकत्वं विशेषणम् । तावताऽपि स्यादिप्रयोज्यतायाः सर्वत्रैव करणतात्वादी सत्त्वात् निरुक्तव्याघ्राद्विभेतीत्यादौ पञ्चभ्यर्थभयहेतुत्वादेः, व्याघ्रस्य भय- प्रकारत्वाभावविशिष्ट प्रकारताविरहादसम्भवः स्यादिति सामामित्यादौ षष्ठ्यर्थशेषत्वेन शाब्दधीप्रकारतयाऽव्याप्तिर-- नाधिकरण्यावच्छिन्नत्वमपि प्रतियोगितायां निवेशितमिति । सम्भवो वा स्यादिति धर्मावलीढान्तं प्रकारताविशेषणम् । दण्डं दधातीत्यादौ दृष्टस्य दण्डकर्मत्वस्य अनुदण्ड तावताऽपि शेषत्वस्य स्यादिजन्योपास्थितिप्रकारतया तद्दोष- जातिरित्यादो द्वितीयावाच्यत्वव्यापकाघेयत्वधर्मेण शाब्दतादवस्थ्यमिति स्वार्थकत्वं स्यादेविशेषणम् । तत्रापि तादृशो- प्रकारत्वेन, तत्रातिव्याप्तिरिति विशिष्टान्त ( निरर्थकपदपस्थितिप्रकार-कारणत्वस्य 'शत्य' इत्यादी शाब्दप्रकारता- समभिव्याहारज्ञानाभावविशिष्टेति ) स्यादिज्ञानस्य विशेषबच्छेदकतया करणत्वेऽव्याप्तिरिति प्रकारपदं परित्यज्य णम् । न च निरर्थकपदासमभिव्याहततया स्यादिविशेष्यतां प्रकारीभवदित्युक्तम् । तदर्थस्तु-स्याद्यन्यज्ञानजन्योपस्थिति- तावतैव दर्शिताव्याप्तिवारणसम्भवात्, किं तादृशसमभिप्रकारत्वाभावविशिष्ट - तादृशोपस्थितिप्रकारत्वमापनो व्याहारज्ञानाभावस्य स्यादिज्ञाने वैशिष्ट्यनिवेशेनेति वाच्यम्, बोध्यः । तादृशप्रकारत्वाभावस्तु समानाधिकरण्य-कालिक- दण्डं जातिरित्यादी तादृश समभिव्याहारज्ञानबलात् शाब्दंधीविशेषणताम्यां सम्बन्धाभ्यामवलीढप्रतियोगिताको बोध्यः । सम्भवेनोक्ताव्याप्त्यनुद्धारात् । न चैवमपि तादृशसमभितेन 'शत्य' इत्यादौ करणातात्वप्रकारतायाः स्याद्यन्यतद्धित- व्याहारज्ञानाविषयत्वं स्यादेविशेषणमस्तु, दर्शितस्थले द्वितीज्ञानजन्योपस्थितिप्रकारत्वेन स्वेनैव दर्शितोभयसम्बन्धेन यायाः तादृशसमभिव्याहारज्ञानविषयत्वात् शाब्दसम्भवेऽप्यविशिष्टत्वात्, तदभाववैशिष्ट्यविरहान्नाव्याप्तिरिति । न व्याप्त्यसम्भवात् किं स्यादिज्ञाने तादृशज्ञानाभाववैशिष्ट्यच स्यादिज्ञानजन्योपस्थितिप्रकारत्वावलोढ एव प्रकारी- निवेशेनेति वाच्यम्, यत्र दण्डो जातिरित्यादौ प्रथमायां भवदित्यन्तेनोच्यतां तावतव 'शत्य' इत्यादौ शाब्दसम्भवेऽपि तादृशसमभिश्याहृतद्वितीयात्वभ्रमः तत्र शाब्दबोधसम्भवेकरणत्वे नाव्याप्तिः, तत्र करणतात्वप्रकारतायास्तद्धित- नोक्ताव्याप्तिसम्भवात्, तत्र प्रथमायास्तादृशसमभिव्याहारप्रयोज्यत्वात्; कि तादृशप्रकारतायां निरुक्तप्रकारत्वाभाव- ज्ञानाविषयप्वात् । स्यादिज्ञाने तु तादृशममभिव्याहारावैशिष्ट्यनिवेशेनेति वाच्यम्, यत्र शत्य इत्यादौ शतेनेति भाववैशिष्ट्यनिवेशनेऽव्याप्तिनं भवति; स्वविषयतावच्छेदकनिराकाक्षं केनचिदुक्तं तत्र तुतीयाजन्योपस्थितिप्रकारता- प्रकारत्वसम्बन्धाधच्छिन्नप्रतियोगिताकस्य तादृशसमभिव्यापन्न करणतात्वस्य शाब्दप्रकारताव्यापकत्वेनाव्याप्तिताद- हारज्ञानाभावस्य स्यादिज्ञाने वैशिष्ट्यनिवेशात् । दण्डो वस्थ्यात् । निरुक्तप्रकारत्वाभाववैशिष्ट्यनिवेशे तु तृतीया- जातिरित्यादौ प्रथमाजाने तादृशसमभिव्याहारज्ञानस्य स्वप्रयोज्यप्रकारतायास्तद्धितप्रयोज्यप्रकारत्वेन दर्शितोभयसम्ब- विषयताव्यापकद्वितीयात्वप्रकारकत्वेन सम्बन्धेन तत्र तदन्धविशिष्टत्वात् निरुक्तप्रकारत्वाभाववैशिष्ट्यविरहाद् भाववैशिष्ट्यविरहात् । एवं सति दण्डं दधातीत्यादी दर्शितस्थले शाब्दबोधसम्भवेऽपि करणत्वे नाव्याप्तिरिति । द्वितीयाज्ञाने स्वविषयताव्यापकप्रकारकत्वसम्बन्धन कालान्तनिरुक्तप्रकारत्वाभावप्रतिजोगितायाः सामानाधिकरण्यमात्रा- रीयस्य पुरुषान्तरीयस्य तादृशसमभिव्याहारज्ञानाभावस्य वच्छिन्नत्वोक्तौ शतेन क्रीणातीत्यादौ करणत्वेऽव्याप्तिः, तत्र सत्त्वेन तादृशज्ञानाभावविशिष्टस्वार्थकस्यादिज्ञानाप्रसिद्ध्या करणतात्वप्रकारताया: सामानाधिकरण्येन तद्धितप्रयोज्य- दण्डकर्मत्वेऽव्याप्तिः स्यादिति ताद्शसमभिव्याहारज्ञाना
Page #19
--------------------------------------------------------------------------
________________ कारकत्वनिरुक्तिः भावप्रतियोगिता कालिकविशेषणता-सामानाधिकरण्याभ्यां स्वरूपसम्बन्धेन षष्ठ्यर्थशेषस्य चेष्टान्वयविषयकशाब्दप्रकार. सम्बन्धाभ्यामवच्छिन्ना बोध्या ! अत एव शत्य इत्यादौ त्वान्न तत्रातिव्याप्निः । शाब्दधीसम्भवेनाव्याप्तिवारणार्थ स्याद्यन्यज्ञानजन्योपस्थिति- यदि च सप्तम्या द्विविधमाघेयत्वमर्थः तदा तण्डुलं न प्रकारत्वाभावविशिष्टत्वं धर्म विशेषणमस्तु, तावतवाव्याप्ते- पचतीत्यादाविव तण्डुलं नेत्यादौ तण्डुलकर्मत्वस्य नार्यान्वयवार्रणसम्भवात्-स्वार्थ केत्यादि प्रकारीभवदित्यन्तं व्यर्थमिति विषयकशाब्दप्रकारकर्मत्वादावव्याप्तिरसम्भवो वा स्यात्तपरास्तम्, स्वार्थ केत्याद्यनुक्तो तादृशसमभिव्याहारज्ञाना- द्वारणाय निरूक्तसंसर्गावलौढत्वं स्वप्रकारताविशेषणं भावस्य स्यादिज्ञानं विना निवेशयितुमशक्यत्वात् । अनुदण्डं बोध्यम् । यदि च धातुविनाकृतात् तण्डुलं नेत्यादिवाक्यात् जातिरित्यादौ शाब्दप्रकारतया दण्डकर्मत्वेऽव्याप्त्यनु द्धारात् । कर्मत्वादे अर्थान्वयविषयकशाब्दबोधो नाभ्युपेयते, नार्थ नचास्तु स्वार्थ केत्यादि धर्मविशेषणं, तथापि स्वाद्यन्य- कर्मत्वादेरन्वयबोधे नजो धातुसमभिव्याहारस्य तन्त्रत्वादिति जन्योपस्थितिप्रकारत्वाभावस्य वैशिष्ट्यं धर्म, धर्मविशेषणी- तदा, निरुक्तसम्बन्धावच्छिन्नत्वं न स्वप्रकारताविशेषणम् । भूततादृशोपस्थितिप्रकारत्वे वा निवेशनीयमित्यत्र विनि- तण्डुलं न पचतीत्यादौ कर्मत्वस्य नार्थान्वयविषयकशाब्दगमकाभाव इति वाच्यम् पुरुषान्तरीयतद्धितजन्योपस्थितेः प्रकारत्वेऽपि तादृशशाब्दस्य धातुपदव्यतिरेकप्रयुक्तव्यतिरेकसार्वदिकत्वसम्भवेन shtkrnntve'vyaaptismbhaavnaat| स्या- प्रतियोगित्वान्न तत्राव्याप्तिरिति । एवं निरुक्तशाब्दसामाद्यन्यजन्योपस्थितो शाब्दे च तत्पुरुषीयत्वं निवेश्याव्याप्ति- न्यस्य लक्षणत्वे श्रोतरि निरुक्तशाब्दसामान्यस्य समवायेन सम्भवनिरासेऽपि पुरुषभेदेन कार्क्भेदाप्त्तेः। तादृशो- सत्त्वात् तत्रातिव्याप्तिः स्यादतोऽनिरूपकत्वमुक्तम् । निरूपपस्थितिप्रकारतायां तु स्याद्यन्यजन्योपस्थितिप्रकारत्वाभाव- कत्वं प्रकारत्वं बोध्यम् । तावतापि धात्वर्थताव्यापकधर्मावैशिष्ट्यनिवेशे तत्प्रतियोगितायां स्वनिरूपकज्ञानसमानाधि- दावतिव्याप्तिरिति स्याद्यर्थत्वमुक्तम् । स्याद्यर्थत्वं तु करणज्ञानीयत्वसम्बन्धेनाप्यवच्छिन्नत्वप्रवेशात् पुरुषान्तरीय- स्यादिजन्योपस्थितिप्रकारीभवद्धर्मत्वं बोव्यमिति' / तद्धितजन्योपस्थितेः सार्वदिकत्वसम्भावनेऽप्यव्याप्तिसम्भा- अत्रेयमुपपत्तिः-निरर्थकपदासमभिव्याहृत-(निरर्थकवनानिरासात्, तत्पुरुषीयत्वानिवेशेन विनिगमकसम्भवात् । पदसमभिव्याहाराजन्य-) द्वितीयार्थकर्मत्वप्रकारतानिरूपित एवं गेहे पचतीत्यादौ सप्तम्यर्थाधयत्वस्य गेहे घट विशेष्यतासम्बन्धेन शाब्दं प्रति भावप्रत्ययान्यप्रत्ययप्रकृतीत्यादौ शाब्दप्रकारतया तत्राव्याप्तिः स्यात्तद्वारणाय क्रिया- धातु-जन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुत्वम् । तेन निरूपकत्वोपलक्षितसम्बन्धावच्छिन्नत्वं स्वप्रकारताविशेष- घटादिपदेन लक्षणया पाकोपस्थिती योग्यतासत्त्वेऽपि तण्डुल णम् । तेन गैहे घट इत्यादी सप्तम्यर्थाधेयत्वस्य आधेय- घट इत्यादौ न shaabdbodhH। भावाख्यातस्थले द्वितीयान्तस्वीयस्वरूपसम्बन्धेन शाब्दप्रकारत्वेऽपि क्रियानिरूपकेण पदत्वेऽपि तण्डुलं पच्यते इत्यादौ न शाब्दबोध इत्थन्वयन्यका कर्मान्यतरपरम्परासम्बन्धावलीढाधेयत्वीयस्वरूपसम्बन्धेन भिचारवारणाय प्रकृत्यन्तं धातुविशेषणम् । नचोक्ततत्र शाब्दप्रकारत्वविरहान्नाव्याप्तिरिति । तत्र हि क्रिया- व्यभिचारवारणाय भावप्रत्ययाप्रकृतित्वमेव धातूविशेषणमस्तु निरूपकत्वविशिष्टसंसर्गावलीढत्वोक्तौ कान्तस्य त्रस्यती- किं द्वितीयप्रत्ययपदप्रवेशेनेति वाच्यम्, तथा सति 'तण्डुलं त्यादौ षष्ठ्यर्थस्य शेषस्य त्रासनिरूपकत्वविशिष्टस्वरूप- पच्' इत्यादी शाब्दापत्तेः । इत्थमेव निविभक्तिकस्य सम्बन्धेन 'कान्तस्य चेष्टा' इत्यादौ चेष्टान्वयविषयकशाब्दत्व- शब्दस्य शाब्दबोधाप्रयोजकत्वरूपमसाधुत्वमुपपद्यते । इदविरहात् षष्ठ्यर्थशेषेऽतिव्याप्तिः स्यादिति क्रियानिरूप- मेवासाधुत्वं तत्साप्यानाप्यात्कर्मभावे ( 33121 ) इति कस्वोपलक्षितस्वेन सम्बन्धो विव्क्स्सित्ः। तेन तथोपलक्षितेन मुत्रे अनाप्यादितिपदं भावप्रत्ययान्तधातोः कर्मत्वप्रकारशाद
Page #20
--------------------------------------------------------------------------
________________ स्याद्यर्थवादे बोधाप्रयोजकत्वलक्षणम् ( असाधुत्वं ) ज्ञापयति । एवं करणत्वस्य धात्वर्थेऽन्वयबोध इति न्यायमते एवं कार्यकारणषष्ठ्यर्थस्य कर्मत्वस्य कर्तृत्वस्य च प्रकारतानिरूपितविशे- भावा: / शाब्दिकमतेऽप्येते कार्यकारणभावाः । परन्तुष्यतासम्बन्धेन शाब्दधियं प्रति कृदन्तधातुजन्योपस्थितेविशे- कर्मत्व-कर्तृत्व करणत्वानि न विभक्तीनामर्थाः किन्तु कर्मप्यतासम्बन्धन हेतुत्वम्, तेन तण्डुलस्य पाकः, पाचको; कत"-करणानि ! तेन कर्मत्व-कतृत्व-करणत्वान्यनिवेश्य मैत्रस्य पाकः, पाच्यो वा इत्यादौ तण्डलकर्मत्व-मैत्रकर्तृत्व- कार्यकारणभावा यथोक्ता बोध्याः । प्रकारकपाकविशेष्यकशाब्दबोधस्य नानुपपत्तिरिति षष्ठ्यर्थयोः एवं पञ्चम्यर्थविभागजनकत्वाद्यपादानत्वादिप्रकारताकर्मत्वकत त्वयोः न कारकत्वानुपपत्तिः । एवं तन्नुदन्तेति निरूपित विशेष्यतासम्बन्धेन शाब्द प्रति प्रत्ययान्तधातु( 212690 ) षष्ठ्या निषेधेनासाधुतया तण्डुलस्य पचनं जन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुत्वम् । तेन घटादिपदेन मैत्रस्य पच्यमानो वेत्यादौ कर्मत्व-कर्तृत्वप्रकारकशाब्दा- लक्षणया पतनोपस्थितावपि 'वृक्षाद् घटः' इत्यादौ न तथा नुत्पत्त्याऽन्वयव्यभिचारः स्यादिति तद्वारणाय तृन्नादि ( 26 शाब्दधीः । वृक्षात्पतति, पत्यते, पतनमित्यादौ तु त्था2|90 ) सूत्रोपात्तप्रत्ययभिन्नत्वं कृति विशेषणं देयमिति । शाब्दधीः । चोराद्विमेतीत्यादौ हेतुतासामान्यविलक्षणस्य यदि 'तण्डुलं पाचकः' इत्यादौ द्वितीयार्थकमंत्वस्य धात्वर्थे भयहेतुत्वस्य पञ्चम्यर्थस्य विभेत्यर्थ एवान्वयात् चौराद्धननान्वयः, कर्मणि कृतः ( 2 / 2 / 83 ) कर्तरि ( 2 / 2686 ) लाभ इत्यादावनन्वयात् न भयहेतुत्वेऽव्याप्तिशङ्का । इति सूत्राभ्यां षष्ठीविधायकाभ्यां द्वितीयाबाधादिति, तदातृनु- अत्र कृत्तद्धितयोरपादानबोधकत्वं न दृश्यते । समासे दन्तेति सूत्रोक्तप्रत्ययभिन्नकृदन्यत्वमपि भावप्रत्ययान्यप्रत्यये तु चौरभीत इत्यत्रचौरपदस्य चौरभीते लक्षणा भीतपदस्य विशेषणं देयमिति । एवं पच्यते इत्यादी कर्माख्यातस्थले तात्पर्यंग्राहकत्वम् । तथा च धातुजन्योपस्थितिविरहात् द्वितीयार्यकर्मत्वस्य न धात्वर्थेऽन्वयः इति कर्मप्रत्ययान्यत्वमपि पञ्चम्यान्वयसम्भवात्- अपादानबोधकपदासमभिव्याहृतत्व तस्य विशेषणं बोध्यम् । अथ कर्मकर्मतान्यतरबोधकशब्दासम- धातोर्न विशेषणम, न्यायमते प्रयोजनविरहादिति । शाब्दिकभिव्याहृतत्वं धातोरेव विशेषणं बोध्यम् । तेन 'छेत्तं साम्प्रतं मते कृत्तद्धितसमासेषु वृत्तिस्वीकाराद् धातुजन्योपस्थिति-- वृक्ष' इत्यादौ, 'नारद इत्यबोधि सः, इत्यादी च निपातेन कर्म- सम्भवाच्च तद्विशेषणमस्त्येव । यदि च व्याघ्र इति बिभेति, कर्मत्वयोर्बोधने धात्वर्थे द्वितीयार्थस्य नान्वय इति । इदमेवा- 'भेतं साम्प्रतं व्याघ्र' इत्यादिप्रयोगानुरोधात् निपातो भयासाधुत्वं कर्मप्रत्ययनिपातसमभिव्याहृतधातोरथै स्वार्थान्वय- पादानमभिधत्ते, तदा न्यायमतेऽपि तद्विशेषणं बोध्यमिति । बोधाप्रयोजकत्वलक्षणं ज्ञापयितुं पाणिनीये नये अनभिहिते एवं चतुर्यर्थ- स्वत्वनिरूपकत्वादिप्रकारतानिरूपित( pA0 sU0 21331 ) इत्यधिकारसूत्रम् । इहानुशासने तु विशेष्यतासम्बन्धेन शाब्दं प्रति सम्प्रदानबोधकपदासमभितत् शाब्दबोधौपयिकाकाक्षालभ्य बोध्यम् । व्याहृत-सप्रत्ययधातुजन्योपस्थिते: विशेष्यतासम्बन्धेन हेतूएवं तृतीयार्थकर्तृत्वकरणत्वान्यतरप्रकारतानिरूपित-- त्वम । तेन घटादिपदेन लक्षणया दानोपस्थितावपि न विशेष्यतासम्बन्या शाब्दबोधं प्रति कत बोधकपदासमभि- . तथा शान्दधीः : न वा दानीयो ब्राह्मणायेत्यादौ चतुयर्थ-- ध्याहृत-करणबोधकपदासमभिव्याहृतान्यतर- सप्रत्ययधातु- सम्प्रदानत्वस्य धात्वर्थेऽन्वयबोधः ॥ जन्योपस्थितेः विशेष्यतासम्बन्धेन यथायोग्यं हेतुत्वम् । तेन एवं सप्तम्यर्थस्य कतृ कर्मान्यतरघटितपरम्परासंसर्गाघटादिपदेन लक्षणया पाकोपस्थितावपि 'चैत्रेण घट:' 'चैत्रेण काष्ठेन घटः' इत्यादौ न तथा शाब्दधोः । न वा वलीढाधेयत्वस्य प्रकारतया, आधेयत्वसामान्यस्य निरुक्तपचन, पचति वेत्यादौ चैत्रेणति-ततीयार्थकतत्वस्य धात्वर्थे सम्बन्धावलीढप्रकारतया वा निरूपितं यद्विशेष्यत्वं तेन अन्वयबोषः । न वा पचनमित्यादौ काष्ठेनेति- ततीयाथ- संसर्गेण शाब्दं प्रति विशेष्यतासम्बन्धेनाधिकरणबोधकपदा
Page #21
--------------------------------------------------------------------------
________________ कारकत्वनिरूक्तिः समभिमाइत ( सप्रत्यय ) धातुजन्योपस्थिते: हेतुत्वम्, iyA~stu विशेषः, प्रथमान्तार्थविशेष्यताकत्याद्यर्थकत - सेन घटादिपदेन पाकोपस्थितावपि न तथा शाब्दबोधः । त्वकमंत्ववृत्तिप्रकारतया शाब्दं प्रति धातुसमभिव्याहृत न वा पचनी स्थाल्यामित्यादी सप्तम्यर्थाधेयत्वस्य धात्वर्थे धातुजन्योपस्थिते: विशेष्यतासंसर्गेण हेतुत्वमिति shaabdikanvybodhH| भवति च स्थाल्या पचति, पच्यते, पाक मतेऽप्ययं कार्यकारणभावः । परन्तु प्रथमान्तार्थविशेषणताकैत्यादी तथा शाब्दबोधः । कत कर्मविशेष्यतया शाब्दं प्रतीति विशेषः । तेन ति देवदत्त इत्यादौ न तथा शाब्दबोध इति । एवं कारकलक्षणे समुपपन्ने कतृत्वादीनां धात्वर्थविशेष्यकनिरुक्तस्यादिज्ञानजन्योपस्थितिप्रकारीभवद्धर्मावलीढ (चतुर्थः प्रकार: ) प्रकारताकशाब्दकाले एव कारकत्वं, यथा धूमादीनां व्याप्तिपक्षधर्मताज्ञानकाल एक वह्निगमकत्वस्वरूपं वह्नि- एवं निरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टलिङ्गत्वम् इति । वृत्तिकृताऽपि शक्तिश्च सहभूर्यावद्र्ध- द्वितीयादिज्ञानजन्योपस्थितिविशेष्यतापन्नं कर्मत्वमिति तत्तभाविनी च क्रियाकाले एवाभिव्यज्यते इत्यादिनैतदेवोक्तम् । / द्विभक्तिजन्योपस्थितिविशेष्यतापन्नं कर्तृत्व करणत्वं सम्प्र दानत्वमपादानत्वमधिकरणत्वं नानाविधं कारकपदशक्यम् ( तृतीयः प्रकारः ) इति नानार्थमेव कारकपदम् । तथा च कर्मत्वादिसकल साधारणं कारकपदवाच्यत्वमेव कारकत्वमिति-यथा गोइत्थं हि क्रियान्वयित्वमित्यपि प्राचां लक्षणं कारकत्वस्य पृथिव्यादिसकलसाधारणं गोपदवाच्यत्वमेव गोत्वमिति । संभवति तथा हि- अन्वयित्वमात्रोक्तो नामान्वियिनि ननु नानार्थत्वाभ्युपगमेऽपि कारकपदस्य, कारकपदषष्ठ्यर्थशेषादावतिव्याप्तिः । तद्वारणार्थमुपात्तेऽपि क्रिया वाच्यत्वं कारकत्वं न भवति, कारकपदाधुनिकसङ्केतविषये पदे कान्तस्य अस्यतीत्यादी सा तदवस्थ वेति क्रियामात्रान्व द्रव्यादावतिव्याप्तेः । न च नित्यसङ्केतेन कारकपदवत्त्वं यित्वं तद्वाच्यम् । तदर्थस्तु धातुं विना स्वान्वयबोधाजनक तत्, आधुनिकसङ्केतविषये द्रव्यादी नित्य्स्न्ग्केताभावान्नातिस्याद्य्र्थ्त्व्म्-'इति। त्याद्यर्थस्यापि कारकत्वमिति मते व्याप्तिरिति वाच्यम् ; तथा सति कर्मत्वादीनामतयात्वादस्यादिपदस्थाने विभक्तिपदं बोध्यमिति विभक्तिज्ञानजन्यो सम्भवापतेः; तेषां शाब्दिकसइंतेन कारकपदवत्त्वादिति पस्थितिविषयो विभक्त्ययः, तत्र तादृशोपस्थिती निरुक्ता चेन्न, कर्मत्वादौ कारकपदस्य नित्यः सङ्कत इति प्राचीनन्वयबोधस्याजनकत्वमनुपधान बोध्यमिति । एवं धातुं विना शाब्दिकानां सिद्धान्तात् । प्राचीनानुशासने कुत्रापि कारकस्वविशेषणतान्वयबोधानुपहितस्य विभक्तिज्ञानजन्योपस्थिति संज्ञाया अनभिधानात् शाब्दिकस ङ्केताप्रसक्तेः । इहापि सामान्यस्य विषयः नामार्थान्वययोग्यः कारक इति । अत्र व्याकरणे स्थूलदृशां स्पष्टप्रतिपत्तये क्रियायां हेतुरवेन स्वविशेषणतायां स्यादिपदस्थाने विभक्तिपदं प्रक्षिप्य विवक्षितः कार केत्यनुगतार्थः कारकसंज्ञो भवतीति निरुक्तपूर्वोक्तं विशेषणं बोध्यम् । षष्ठ्यर्थशेषेऽतिव्याप्तिवारणाय अनुपपहितस्येत्यन्तं सामान्यविशेषणम् । तत्राप्यसम्भव-- सिद्धान्त एवानूद्यते । इत्यास्तां विस्तरः । वारणाय धातुं विनेत्युक्तम् । कान्तस्य त्रस्यतीत्यादी ( अथ सूत्रव्याख्या ) षष्ठ्यर्थशेषेऽतिव्याप्तिवारणाय सामान्यपदम् । इष्टसाधनस्वादावतियाप्तिवारणाय नामार्थान्वययोग्यत्वं विशेषणम् । क्रियाया हेतु: कारणं कादि कारकसंजं भवतीति स्वविशेषणताविशेषणकृत्यं पूर्वोक्तं वेदितव्यम् । वृत्तिः । निरूपितत्वं षष्ठ्यर्थः ( क्रियाया इत्यत्र ) तकचोप
Page #22
--------------------------------------------------------------------------
________________ 10 Anahunnivermaanwarmwarmtumaram स्याद्यर्थवादे लक्षणविधया हेतुपदार्थेकदेशे जनकत्वेऽन्वेति । कादीत्यनेन (निश्चिन्वानस्य ) कस्यचित् प्रश्न-( विषय के ) वाक्ये योगार्थ इतः प्रागनुपदं परिष्कृत आश्रीयते । कारकसंज्ञ- "चैत्रस्य पितरं पन्थानं पृच्छतो' त्यादौ चैत्रपितृत्वेनैव प्रश्न मिति । क्रियानिरूपितत्वोपलक्षितजनकत्वाश्रयो रूढ्यर्थः प्रति कारणत्वात् कारकत्वं दुर्वारमिति न ज्ञङ्कनीयम्सङ्केत्यते । अत एव कारकविभक्त्यर्थस्य क्रियायामेवान्वयः । दण्डत्वादेरिव प्रथमान्यथासिद्धः" इत्यादि कस्यचिदुक्तं क्रियानिरूपितत्वोपलक्षितेत्युक्त्या निरूपितत्वत्य विशेषण- सर्व काकदन्तपरीक्षणम् ; कारकत्वास्यानुपदोक्तपरिष्कारेण भावव्याप्तत्वादनयोनित्यसाकाङ्क्षत्वम् । तदुक्तमभियुक्तः सर्वेषां परिहारात् । न चैतत्परिहारसम्भवे व्यर्थयत्तः क्रियाजनकं कारकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोत्पत्तेः परिष्कारः, कान्तस्य त्रस्यतीत्यादिकृते तदावश्यकत्वात् इति क्रियाया जनकाकाङ्क्षया च तत्रवान्ययस्यौचित्यादिति । परिष्कारान्तर्गताव्याप्त्यतिव्याप्तिस्थलीयलक्ष्यमाश्रित्य स्वयौच्च कारकं द्रव्यस्य वह्न यादेः वाक्यार्थबोधकालिकी मूहनीयम् । स्वाश्रयसमवेता कतृ स्था क्रिया भावना च, उत्पादविनाशयोगिनी--प्रादुर्भावतिरोभावशालिनी कत"- पराश्रयसमवेता-- कर्मस्था क्रिया भावना चेति वृत्तित्वादिरूपा शक्तिः, न तु द्रव्यस्वरूपं तत् । अतश्च क्रिया- तात्पर्यम् । मध्ये0 ( 2 / 2 / 110 ) इतिसूत्रस्थानीये सप्तमीपञ्चम्यो वृत्तितात्पर्य हि वाक्यघटकघातुवाच्य क्रियया सह कारकमध्ये (pA0 sU0 2 / 3 / 7 ) इति सूत्र भाष्यकारा- युगपदुपलब्धजन्मा सकलद्रव्यवत्तिती कतृ त्वादिकारकशक्तिः दीनां 'कारकमध्ये' इत्यस्य 'शक्तिद्वयमध्ये' इति विव्र्न्न्म्। धातुवाच्यक्रियाविशेष्यकवाक्यार्थबोधकाले एव क्रियान्वयित्व. तेन स्थाली पचति, काष्ठानि पचन्ति, वह्निः पचतीत्यादिषु रूपेण भाव्यते । यदुच्यतेऽग्रे- क्रियाकाले- क्रियान्वयकाले शक्तेद्रव्यसत्तात्मकत्वात् व्यापकत्वात् यद्रव्यशक्तिः प्राधा- एवाभिव्यज्यते इति । यत्, कारकत्वपरिष्कारे, धूमादीनां न्येन स्वातन्त्र्येण आश्रीयते, इतरेषां द्रव्याणां पाकक्रिया- व्यातितद्विशिष्टपक्षधर्मताज्ञानकाले एव वह्निगमकत्वस्वरूपं सम्बन्धिनां च शक्तयः स्वतन्त्रक्रियायाः सहकारितया बहिलिङ्गत्वमिति दृष्टान्तेन व्याख्यातम्, तदेव तात्पर्यमिति विवक्ष्यन्ते तदा तदेव कतृ कारकम्- तदुक्तम्- विवक्षातः सुधियो विभावयन्तु । लिङ्घसंख्यान्वितं द्रव्यं, तेनाव्ययं न कारकाणि भवन्तीति । सर्वेषां कारकाणां स्वस्वावान्तर द्रव्यम् । यावद्रव्यं सकलं द्रव्यं तनिष्ठा नवव्ययनिष्टा क्रियाद्वारा स्वातन्त्र्येण विवक्षितप्रधानक्रियानिष्पादकत्वम् ' कारकशक्तिरितिभावः । अन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितकरोति क्रियां ( स्वतन्त्रां ) निष्पादयतीति व्युत्प्त्तेः। व्यापारस्येत्याद्यग्रिमग्रन्थोऽपि क्रियान्वयकाल एव कर्मत्वतदाह त्च्चेत्यादि। स्वं परश्च स्वपरी तो चाश्रयाविति चाश्रयाविआत कतत्वादिकारकशक्यभिव्यक्ति गमयति । न तु निमित्तविशेषणसमासो न तु षष्ठीसमासः । तयोः समवेता सम्ब- त्वमात्रेण । अनाश्रितव्यापारस्य- व्यापारेणसहानन्विधिनी क्रिया तस्या निर्वतकमित्यर्थः । 'चत्रस्य पुत्र पन्थानं तस्य हेत्वारः क्रियाहेत्वादेः कारकसंज्ञेति अनेन स्पष्टीपुच्छतीत्यत्र पत्रस्य कारकत्वव्यावृत्तये प्रयोजकसाधारणं करोतीत्यलं खपुष्पाघ्राणेनेतिदिक् । जनकमिति विवरणं विहाय कारणमुपात्तम् , तेन चैत्रस्य अन्वर्थसंज्ञापदं हि पङ्कजादिपदमिव वृत्तियाश्रितं योगकुलालजनकवत् ( यथाघर्ट प्रति कुलालजनकस्य तथेत्यर्थः) रूढं भवति, पद्मत्वजातिविशिष्टव्यक्त्युपस्थापिका रूढवृत्तिः, चतुर्थान्यथासिद्ध या अकारणत्वान्न तत्त्वम् । एवं चैत्रम्य तद्योगात मदकलारादौ न पङ्कजपदप्रवृत्तिः । पकाधिपितरमित्यत्र चैत्रस्य रासभवत् ( यथा घटं प्रति मृदा- करणकोत्पत्तिकतृत्वविशिष्टव्यक्त्युपस्थापिका योगवृत्तिः, हरणसाधनस्य रासभस्य तथेत्यर्थः ) प्न्य्च्मान्य्यासिद्धिः। तत्सम्बन्धात् भूकमले प्रयोगो नेति विस्पष्टम् । प्रकृते च "चैत्रस्य पितुरेव पन्थाः प्रष्टव्यः' इति प्रतिजानता कारकपदस्यापि हेमचन्द्राचार्यस्य कारकपदं क्रियाहेतुं
Page #23
--------------------------------------------------------------------------
________________ विभक्तित्वनिरूक्तिः ( कर्नाद्यन्यतमं ) बोधयतु, कारकपदात् क्रिया हेतुबोंद्धव्य निराकाङ्क्षत्वात् । अत एव स्थादित्याद्योरप्रकृतित्वं तन्नीतिसतसम्बन्धन कारकपदवति शक्तिरियं रूद्धा। राकाक्षत्वमिति दर्शितयोः पञ्चमीतिवान व्याप्तिरिति एवं च कारकशब्दस्य- धातुपदाभावप्रयोज्याभावप्रति- परास्तम् । स्यादित्याद्योरन्यतरस्यैव सम्यक्त्वे तदन्यतरायोगि-निरर्थकपदसमभिव्पाहारज्ञानाभावविशिष्ट- स्वा- प्रकृतित्वे व्यर्थविशेष्यत्वाच्च । यंकस्यादिज्ञानजन्योपस्थितिप्रकारीभवद्धर्भावच्छिन्न-क्रिया- यत्तु प्रकृत्यर्थविधेयतानिरूपितस्वीयोद्देश्यताकशाब्दनिरूपकत्वोपलक्षितसम्बन्धनिरूपित- स्वप्रकारतानिरूपक- जनकशब्दत्वम् - विभक्तित्वम् ; स्यादित्याद्योरेव तथाशाब्दधीसामान्यनिरूपक-स्याद्यर्थे यौगिकी शक्तिरित्युभाम्यां भूतशाब्दजनकशब्दत्वमिति लक्षणसमन्वयः । कृत्तद्धितादेरर्थे वृत्तिम्यां बोध्य उपस्थितिगोचरः कारकपदार्थ इति प्रकृत्यर्थस्य न विधेयतयाऽन्वय इति न तत्रातिव्याप्तिरिति निष्कर्षः । पदकृत्यानि पूर्व यथास्थलमुक्तानीति विस्तर- तदसत् स्यादित्याद्योरर्थे प्रकृत्यर्थस्य विधेयत्वेनान्वयेऽननुभयात्पुनर्नोच्यन्ते । एतद्भिन्नत्वमकारकत्वमुपपदविभक्ति- भवात्, मानाभावाच्च । किञ्च तण्डुलं पचतीत्यत्र स्वमिति सिद्धम् । प्रयोजनम् -- आर्हताः नमस्यन्ति महर्षीन् तण्डुलीया कर्मतेत्यवान्तरवाक्यार्थबोधे तण्डुलस्य विधेयत्वं इत्यादिषु चतुर्थीच्यावृत्ति:-- उपपदविभक्तेः कारकविभ- कर्मत्वस्वोद्देश्यत्वं यदि भवति तदा तण्डुलमोदनीयत्वादिति क्तिलीयसीति न्यायात् । ईदृशकारकत्वस्य विभक्ति- द्वितीयार्थकर्मतापक्षकन्यायप्रयोगः स्यात् । यदि प्रकृत्यर्थवाच्यतासमनियतव्यापकत्वविरहेपीदृशकारकत्वावलीढस्य विशेषणतानिरूपित-विशेष्यताकबोधजनकत्वमेवाभ्युपेयते तदा रूपान्तरेण विभक्त्यर्थत्वमक्षतमेव । एतादृशकारकत्वशून्यो प्रत्ययान्तरसाधारण्यान्नेदं लक्षणम् । अपि च दाक्षिरित्यादी अकारकस्तस्याप्यनुदण्डं जातिरित्यादिषु तथैव विभक्त्यर्थ- तद्धितार्थेऽपत्ये दक्षादेः प्रकृत्यर्थस्य तुल्पयुक्त्या विधेयतत्वमिति सिद्धान्तः । यान्वये बाधकाभावात्तद्धितेऽतिव्याप्तिः । एवं पिपक्षा इत्यादी सनोऽर्थे इच्छायां पाकस्य तथान्वयात् सन्प्रत्यये, ( इति कारकत्वनिरुक्तिः) कर्तेत्यादौ कृदथें आश्रये कृतेस्तयान्वयात् कृत्प्रत्यये चातिच्याप्तिः । न च दर्शितप्रयोगेषु प्रकृत्यर्थस्य विधेयतया न प्रत्ययार्थेऽन्वयः, तथा सति अपत्यं दक्षस्य चैत्रस्य च, इच्छा अथ विभ्क्तित्य्निरुक्तिः॥ पाकस्य भोजनस्य च, आश्रयः कृतेर्ज्ञानस्य चेत्यादी दक्ष चैत्रयोः, पाकभोजनयोः, कृतिज्ञानयोर्युगपद्विधेयताद्वयशाल्यननु कारकाकारको कथं विभक्त्यों स्यातां, विभक्ति- स्वयबोधः स्यादिति वाच्यम्, प्रत्ययार्थे प्रकृत्यर्थान्वयस्य स्वस्यैव दुर्वचत्वात् प्रतिशब्दानुशासनं भिन्नरूपसङ्केतेनानु- व्युत्पन्नत्वेन प्रकृत्यर्यान्यस्य चैत्रादेः तद्धितार्थे विधेयतयान्वयगतत्वात् । तथा च विभक्तित्वं न स्यादित्यादिनिराकाङ्क्ष- बोधस्यानुपपत्तेः, प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानाप्रत्ययत्वम् । पाचयति पिपक्षतोत्यादौ न्निग्स्नोर्तिव्याप्तेः। मिति व्युत्पत्तेः । अन्यथा तवापि तण्डुलमोदनस्येत्यादी न च स्यादित्यायोरन्यतरनिराकाङ्क्षत्वं प्रवेशनीयमिति तण्डुलौदनोभयविधेयताकान्वयबोधः स्यात् । नयमिष्टाणिग्सनो तिव्याप्तिः, तयोस्त्यादिसाकाङ्क्षत्वादिति वाच्यम् ; पत्तिः, तथा सति सर्वदर्शनसिद्धान्तविरोधमदूषणमभ्युपचैत्रः पचति फूत्कारविशेषादित्यादी पञ्चमीतिवोः परस्पर- गच्छतः पूर्वपक्षिणी भवतः प्रदर्शितस्थले तद्धिताद्यर्थे चैत्रासाकाक्षत्वेनोरभयोव्याप्तेः । तायिक इत्यादौ तीयादि- देरन्वये कुतो नेष्टापत्तिः । नचैवं दाक्षिः सुन्दर इत्यादी तद्धितेऽतिव्याप्तेश्च, टीकण प्रकृतेस्तीयस्य स्यादित्यादि- सुन्दरतादात्म्यस्य प्रकृत्यर्थान्यस्य तद्धितार्थेऽस्वयो न स्या
Page #24
--------------------------------------------------------------------------
________________ स्योद्यर्थवादे दिति नाच्यम्, दक्षापत्यस्वरूपविशिष्टस्य तद्धितान्तवाक्यार्थ- सिदधेः । पार्थिवमित्यादितद्धितस्य सम्बन्धित्वेन संख्यास्याप्रत्ययार्थतया तत्र सुन्दरतादात्म्यान्वयस्य निष्प्रत्यूह- बोधकत्वोपगमे तत्रातिव्याप्तिवारणाय मात्रपदमुक्तम् । त्वात् । तद्धितार्थे केवलापत्ये सुन्दरतादात्म्यान्वयस्य तदर्थस्तु संख्येतरावृत्तित्वम् । तथा च संख्येतरावृत्तिविशेकेनाऽयनभ्युपगमात् । नचैव तण्डुलमोदनस्येत्यादौ तण्डुल- ध्यताकबोधोद्देश्य कसङ्केतवत्त्वं संख्यावाचकत्वं बोध्यम् इति । कर्मत्वे वाक्याथें ओदनादेरन्वयः स्यादिति वाच्यम्, प्रकृत्यर्थ पाथ आदनादरन्वयः स्यादात वाच्यम्, प्रकृत्यथ- न च चैत्रो मैत्रश्च पचत इत्यादौ द्वित्वस्य चैत्रो मंत्रो विशेषितप्रत्ययार्थस्वरूपवाक्यार्थस्य विशेष्यतयान्वये कृत्तद्धि- जैत्रश्च पचन्तोत्यादी बहुत्वस्य बोधाद् द्विवचनबहुवचनतार्थस्यैव प्रयोजकत्वात् । तण्डुलकर्मत्वादिरूपवावयार्थस्य त्याद्योः संख्यावाचकत्वमस्तु त्याद्य कवचनस्य संख्यावाचकत्वे विशेषणतयाऽन्वये धात्वर्थस्य प्रयोजकत्वात्, तण्डुलमोदनस्ये- न मानमस्तीति त्याच कवचनेऽव्याप्तिरिति चेन्न, तथा सति त्यादी ( कर्मवादिना ) ओदनादेरन्वयासम्भवात् । यत्र पुरुषी पचतीति प्रयोगप्रसङ्गात् । मम तु त्याद्युपस्थापिप्रकृत्यर्यस्य प्रत्ययार्थेनान्वययोग्यता तत्र नासमभिव्याहारे तैकत्वस्य द्वित्वविशिष्टपुरुषेऽन्वयायोग्यत्वमिति वहिना अन्वयबोधस्य प्रामाणिकत्वे तु तवैव प्रकृत्यर्थविशेषित- सिञ्चतीतिवत् न तादृशः प्रयोगः सम्भवति । न च नार्थस्याप्रकृत्यर्थस्य प्रकृतिलक्ष्यस्य वाऽन्वय इति व्क्स्स्य्ते। द्विवचनप्रथमान्ते द्विवचनत्याद्यन्तस्य समभिव्याहारस्तयोः एतेन प्रथमोक्तपदार्थस्यैवोद्देश्यत्वं भवति 'यच्छब्दयोगः, परस्परान्वयानुभव तन्त्रमिति न तथा प्रयोगः सम्भवतीति प्राथम्यं bhaveduddezyalakSaNa'miti व्युत्पत्तेः । अत एव वाच्यम, पुरुषो स्त्री च पचन्तीत्यादी bahuvacanatyAdyantasama'nyakkArohyayameva मे यदरयः' इत्यादावविमृष्टविधेयांशत्वं भिव्याहारेऽपि तथाभूतप्रयमान्तार्थेऽवयबोधदर्शनेन तथोक्तदोषमाचक्षते काव्यविदः । तथा च तण्डुलमित्यादौ तण्डु- त्याद्यन्तसमभिव्याहारस्यातन्त्रत्वात् । न च तथा प्रथमान्तलीया कर्मतेति बोधे तण्डुलस्य विधेयत्वं न भवति, किन्तु बहुवचनत्याद्यन्तस्यापि समभिव्याहारस्तन्त्रमिति न दर्शितपर्वते वह्निरित्यादौ विशेषणीभूतपर्वतादेरिव तण्डुलस्योद्देश्य- सभभिव्याहारस्यातन्त्रत्वमिति वाच्यम्, तथापि तथाप्रथमान्ते त्वमेव । तथा च प्रकृत्योंद्देश्यतानिरूपितस्याद्यर्थविधेयताक बहुवचनान्तस्येव एकवचनान्तस्य त्याद्यन्तस्य समभित्र्याहारः शाब्दजनकशब्दत्वं विभक्तित्वमित्यपि प्रत्युक्तम्, तद्धितादि कूतो न तन्त्रमिति बीजानयोगे संख्यान्वयायोग्यत्वस्यैव प्रकृत्यर्थस्योद्देश्यतयान्वयबोधे बाधकाभावात, तद्धितादावति बीजत्वेन प्रदर्शनीयत्वात् । अत एव पचतीत्यादी तृतीयाव्याप्तेरिति चेदुच्यते - प्रसङ्गवारणाय कतृ संख्यानभिधानं तृतीयाप्रयोजकमिति आख्यातवादे दीधितिकृद्भिः प्रमाणीकृतमिति । इत्थं च ( परिष्कारान्तरम् ) संख्यावाचकत्वं शतादिशब्देऽतिव्याप्तमिति । प्रत्ययत्व मुपात्तम् ॥ संख्यावाचकप्रत्ययत्वं विभ्क्तित्व्मिति। प्रत्ययत्वमात्रोक्ती कृत्तद्धितादावतिव्याप्तिरिति संख्यावाचकत्व इति विभ्क्तित्व्प्रिस्स्कार्ः। मुवतम् । यद्यपि संख्यात्वविशिष्टस्य वाचकत्वं न विभ-- क्तीनां किन्तु एकत्वत्वविशिष्टस्य द्वित्वत्वविशिष्टस्य बहुत्व ( प्रत्ययत्वपरिष्कारः) त्वविशिष्टस्य चेति संख्यात्वव्याप्यजातिविशिष्टवाचकत्वं वक्तुमुचितं तथापि लाघवेन- संख्यामात्रविशेष्यताक- नन्वेवं प्रत्ययत्वानुगर्म विना तद्धटितं तत् (विभक्तिबोधोद्देश्यकसङ्केतवत्वं निवेशनीयम्, तावतव समीहित- त्वम् ) तथापि दुनिरूपम् । तथा हि प्रत्ययत्वं न तावद
Page #25
--------------------------------------------------------------------------
________________ प्रत्ययत्वनिहतः 13 चैत्रादिपदानां न त्याद्यर्थान्वयायोग्यत्वमिति दर्शितस्थलेषु सम्बन्धीत प्रथमासमभिव्याहारस्य सहकारिणो विरहाना -- न्वयबोध इति वाच्यम्, एवं सति हि कृत्तद्वितस्थलेऽपि प्रकृतिसमभिव्याहारस्य सहकारित्वान्न त्याद्यर्थान्वयायोग्यत्वमिति तत्राव्याप्तिः । न च कृत्तद्वितस्थले प्रकृतिसमभिव्याहारो न त्याद्यर्थान्वये तन्त्रम्, किन्तु प्रकृत्यर्थान्वय एवेति वाच्यम्, प्रत्यये प्रकृतिसमभिव्याहारस्य प्रत्ययार्थान्वयमा तन्त्रत्वात् प्रकृतिविनाकृतस्य कुत्राप्यननुभावकत्वात् । एवं च पाकोऽस्तीत्यादी घञ्ञ प्रत्ययेऽव्याप्तिरच, पदान्तरार्धानन्दिले धातुषा भयोपस्थापिते पाके त्याद्यर्थात्वयस्य सर्वमतसिद्धतया घास्त्याद्यर्थान्वययोग्यत्वात् इति यदपि, "शब्दान्तराविशेषितस्य स्वार्थस्य विशेषणतयान्वयबोधनायोग्यः शब्दः प्रत्यय " इति तदपि तादृशयोलिङ्गसंख्य योविशेषणतयान्वययोग्ये स्यादी, पाकमित्यादौ तादृशस्य पाकस्य कर्मत्वे विशेषणतयाऽन्वययोग्य घञ्ञ प्रत्यये चान्यात्या नादरणीयमिति । तस्मात् प्रत्ययत्वं दुर्वचमिति चेत्, उच्यते-- सार्थक शब्दोत्तरत्वज्ञानाविषयो यः शब्दः शाब्दबोधं नार्जयति स प्रत्ययः । प्रकृतीनां नामधातूनां सार्थकशब्दोत्तरत्वज्ञानाविषयाणामपि शाब्दबोधार्जकत्वं प्रत्ययानान्तु सार्थक शब्दोत्तरत्वज्ञानविषयाणामेव तथात्वमिति । तथा च स्वार्थविषयशाब्दसामान्ययाभावप्रयोजकाभावप्रतियोगि- सार्थक शब्दोत्तरत्वज्ञानीयोत्तरत्वप्रकारतानिरूपित विशेव्यतावत्सार्थक शब्दत्वं प्रत्ययत्वमिति । राज्ञः पुरुष इत्यादी पुरुषपदे राजपदोत्तरत्वप्रकारकज्ञानविषयतायाः सत्त्वात् अतिव्याप्तिरिति प्रतियोग्यन्तं ज्ञानविशेषणम् । पुरुषपदे षष्ठ्यन्त राजपदोत्तरख - ज्ञानस्य निरुक्त प्रतियोगित्वविरहात्पुरुषोराज्ञ इत्यतोऽपि शाब्दबोधोदयात्- नातिव्याप्तिरिति । असम्भववारणाय स्वार्थविषयकत्वं शाब्दविशेषणम् । राज-. पुरुष इत्यादिसमासे पुरुषपदे राज्ञपदोत्तरत्वज्ञानं राजपदार्थविशेषणता पुरुपपदार्थविशेष्यता कशान्दोवस् जनकमतः पुरुषराज इत्यतो न तथाशाब्दबोधः । पुरुषो राजेत्यादौ . राजपदार्थान्वितविभक्त्यर्थतादात्म्यस्य पुरुषपदार्थे विशेषण - पदार्थान्वितस्वार्थकत्वम्, 'राजपुरुष' इत्यादिसमासेऽतिव्याप्तेः । इत एव पूर्वपदार्थान्वितप्रधानीभूतस्वार्थकत्वमित्यपि परास्तम् । यत्तु "शब्दान्तरार्थाविशेषिते यादृशे स्वार्थे धर्मिणि त्याद्यर्थस्यान्वयबोधने स्वरूपायोग्यो यः स निभ-- तुल्य - सदृशप्रतियोग्यनुयोग्यधिकरणाधेयादिशब्देभ्यो निपोतेभ्यश्च भिन्नः शब्दः तादृशार्थे प्रत्ययः इति । कृतद्धि - तादीनां स्वार्थेत्याद्यर्थान्वयस्वरूपयोग्यत्वात्तेष्वतिव्याप्तिरिति तद्वारणाय शब्दान्तरार्थाविशेषितत्वं स्वार्थे विशेषणम् । 'तस्या अङ्कक' मित्यादौ कादिप्रत्ययस्य कमस्तीत्यादौ शिरः प्रभृति-स्वार्थी त्याद्यर्थान्वयस्वरूपयोग्यत्वात् तत्रातिव्याप्तिरिति यादृशत्वविशेषणम् । तेन कादिप्रत्ययस्यात्पादिस्वरूपस्वार्थी त्याद्यर्थान्वयस्वरूपयं । ग्यत्वान्नातिव्याप्तिरिति । अस्तीन्द्राणीत्यादाविन्द्रशब्दार्थाविशेषिते वर्थे स्त्रियां त्याद्यर्थावयस्वरूपायोग्ये आनुशब्देऽतिव्याप्तिरिति स्वार्थ इत्युक्तम् । प्रत्ययमात्रस्य स्वार्थे प्रकृत्यर्थान्वयस्वरूपयोग्यत्वादसम्भवः स्यादिति त्याद्यर्थस्येत्यवोचि । चन्द्रनिभोस्तीत्यादौ निभादिशब्दानां पूर्वपदार्थ चन्द्राद्यविशेषिते स्वायें सदृशादी त्याद्यर्थान्वयस्वरूपायोग्यत्वात्तत्रातिव्याप्तिरिति निभादिभिन्नत्वं शब्दस्य विशेषणम् । समुच्चय-विकल्पाद्यर्थकानां च वादिनिपातानां स्वार्थे त्याद्यर्थान्वयस्वरूपयोग्यत्वात्तत्रातिव्याप्तिरिति निपातभिन्नत्वं विशेषणम् । कादिप्रत्ययस्य शिरः प्रभृत्यर्थे प्रत्ययत्ववारणाय तादृशार्थं इत्युक्तमिति मतं ", तदपि न सम्यक् निभादिसकलशब्दस्य प्रतियोगिनोऽवगमस्याशक्यतया तावद्भिन्नत्वस्य दुर्ज्ञेयत्वात् । किं च सम्बन्धीत्यादाविन्प्रत्ययार्थस्य सम्बन्धिनः शब्दान्तरसम्बन्धेन विशेषितत्वात्तदविशेषितस्वार्थाप्रसिद्ध या तत्राव्याप्तिः । यदि चाविशेषितत्वमतन्वितत्वमुच्यते तदापि खले कपोतन्यायेन शाब्दमते दाक्षिरस्ति पाचकोऽस्तीत्यादी प्रकृत्यर्थेन समं त्याद्यर्थस्य सद्धितकृत्प्रत्ययार्थे युगपदन्वयेन तयोरव्याप्तिः । किं च सम्बोधनान्तस्य निविभक्तिकस्य च चैत्रादिनाम्नः स्वार्थी त्याद्यर्थान्वियायोग्यत्वात् तादृशतादृशचैत्रादिपदेऽतिव्याप्तिः । न च चैत्रोऽस्तीत्यादावन्वयदर्शनेन
Page #26
--------------------------------------------------------------------------
________________ स्याद्यर्थवादे तयाऽन्वयात् राजपदार्थस्यानन्वयात् न व्यभिचार इति शब्दपदं वृत्तिमदर्थकं, तेन सार्थकपदं वृत्त्या स्वरूपतेरार्थोपराजपदार्थविशेषणताकपुरुषपदार्थविशेष्यताकशाब्दाभावप्रयो- स्थापकपरमिति न तत्रातिव्याप्तिः, तेषां स्वरूपेतरार्थोपस्थाजकाभावप्रतियोगिनो राजपदोत्तरत्वज्ञानस्य विषये पुरुष-- पकत्वाभावात् । पदेऽतिव्याप्तिरिति तद्वारणाय तादृशशाब्दसामान्यीयत्वेना . अत्र विशेष्यता तादशाभावप्रतियोगिताब्यावत्तिका भावो विशेषितः, तेन पुरुषपदार्थविषयकशाब्दसामान्यं प्रति राजपदोत्तरत्वज्ञानं न जनकम् । पुरुषस्तिष्ठतीत्यादौ व्य बोध्या, अवच्छे दकस्वरूपेति यावत् ; विशेष्यत्वेन रूपेण विशेष्यतावन्निष्ठा प्रतियोगिता ग्राओति भावः । तेनास्ति भिचारात् न तादृश- शाब्दसामान्यीयाभावप्रयोजकाभावप्रतियोगिराजपदोत्तरत्वज्ञानमिति तद्विषये पुरुषपदे नाति घट इत्यादी असुत्तरतिवुत्तरं घटपदमित्याकारकासुत्तरत्व ज्ञानीयोत्तरत्वप्रकारतानिरूपितविशेष्यताया घटपदे सत्त्वेऽपि व्याप्तिरिति । संयोगायत्तरत्वज्ञानस्य तादृशप्रतियोगि * नातिव्याप्तिः । घटपदनिष्ठतादविशेष्यतायाः तादशास्वादसम्भवः स्यादिति शब्दपदमुपातम् । अध्युत्तरत्वेन इको भावप्रतियोगित्वाव्यावर्त्तनेन प्रतियोगितानवच्छेदकत्वात्; ज्ञानमध्ययनशाब्दं प्रति हेतुरिति तादृशाभावप्रतियोगिनोऽध्यु तादृशोत्तरत्वेन रूपेण घटपदज्ञानस्य शाब्दाहेतुत्वात् । त्तरत्वज्ञानस्य विषये इतधातावतिव्याप्तिरिति तद्वारणाय सार्थकत्वविशेषणं शाब्दे, अध्यादिशब्दस्य निरर्थकत्वान्न असुत्तरस्तिव् घटपदं चेत्याकारकसमूहालम्बनज्ञानादपि तथा शाब्दबोधोदयात् । तत्रातिव्याप्तिः । सार्थकशब्दोत्तरत्वज्ञानस्य प्रकृतित्वावच्छेदकप्रकारतानिरूपितविशेष्यतावति प्रकृतिशब्देऽति- अत्र चैत्रोऽस्तीत्यादौ चैत्रपदार्थविशेष्यक-स्याद्यर्थलिङ्गव्याप्तिरिति विशेष्यतायाम् उत्तरत्वप्रकारतानिरूपितत्वं संख्याप्रकारकशाब्दं प्रति चैत्रादिनामोत्तरः स्यादिः,नामोत्तरः विशेषणम । न च सार्थकशब्दोत्तरत्वप्रकारतानिरूपितज्ञान- स्यादिरिति वा ज्ञानं हेतुः । असधात्वर्थसत्ताविशेष्यकविशेष्यतावत्त्वं प्रवेश्यतां तावतै व समीहितसिद्धः, तादृशो- त्याद्यर्थाश्रयत्वविशेषणकशाब्दधियं प्रति धातूतरस्त्यादिः तरत्वज्ञानीयत्वस्य उत्तरत्वप्रकारतायां निवेशो व्यर्थ इति असुत्तरस्तिव् इति वा ज्ञानं कारणम् । एवमिन्द्राणीत्यादावाच्यम्; यत्र इन्द्राणीत्यादी पचतीत्यादौ इन्द्रोत्तरानु- विन्द्रपदार्थप्रकारक-स्वस्वामिभावसंसर्गकङ्यर्थस्त्रीविशेष्यक( आन्-u )त्तरत्वेन कीज्ञानं पजुत्तरशवुत्तरत्वेन त्यादेनि शाब्दबोत्रं प्रति इन्द्रपदोत्तरानुत्तरो ( इन्द्रपदोत्तर--आन्शाब्दजनक तत्र सार्थकशब्दोत्तरत्वप्रकारतानिरूपितविशे- उत्तरो ) छोरिति ज्ञानं हेतुः । पचतीत्यादी पच्धात्वर्थविशेध्यतायाः ज्यां त्यादौ चासत्त्वात्तयोरन्याप्तिप्रसङ्गात् । ष्यकत्याद्यर्थविशेषणकशाब्दं प्रति पजुत्तरस्तिविति ज्ञानं ताद्शोत्तरत्वज्ञानीयोत्तरत्वप्रकारताया निवेशे तु तादशा- हेतुः । तेन सि-चैत्रेत्यादी, ति-असित्यादी आनी-इन्द्रे त्यादी नुत्तरत्व ( तादृश-आन्-उत्तरत्व) प्रकारतानिरूपित- न तथा शान्दधीः । अत्र s -चैत्र, आनी-इन्द्र, ति-पच् विशेष्यताया यां ( तादृश-शव-उत्तरत्वप्रकारतानिरूपित- इत्यादयो न भवन्ति प्रयोगा इति न भ्रमितव्यम्, अर्थ विशेष्यतायाः ) त्यादौ च सत्त्वान्नाव्याप्तिरिति । एवं सम्प्रत्याययामि इति शब्दः प्रयुज्यते प्रयक्तशब्दान् व्याकर्तु शव्-आनाद्यागमेऽतिव्याप्तिवारणाय सार्थकपदं, तयोनिरर्थक- व्याकरणम्, अनुशासनत्वात्- प्रयुक्तानां शब्दानामिदमस्वान्न तत्रातिव्याप्तिः । अत्र लक्षणे शवादीनां स्वरूपार्थे न्वाख्यानमित्याचार्यभाष्यकारादीनामभिधानात् । यदि आनीवृत्तेः- शब्दशास्त्रे बहूनां सूत्राणां लौकिकार्थे तत्तद्विधर- इन्द्र, ति-पच् प्रभृतिभ्योऽर्थधीः कार्यकारणभावादुदियात्, सम्भवाद् वैयर्थेन स्वरूपबोधकत्वज्ञापनात्- ( इतिशवा- तान् शब्दान् व्याकर्तु तदनुकूलमनुशासनमपि आरभेयुरादौनामपि सार्थकत्वात् ) तत्रातिव्याप्तितादवस्थ्यमिति चार्याः, परन्तु कारणाभावादर्थधीरेव तेभ्यो नेति सिद्धान्तः ।
Page #27
--------------------------------------------------------------------------
________________ प्रकृतित्वनिरूक्तिः मन तिसम्भवः, स्यादिविधी तद्धितान्तस्य वोपादानात् । अन्यथा तथा च चैत्र इत्यादी चैत्रपदध्वंसविशिष्टं सिपदमिति पचतकि, भवतकि इत्यादावपि स्वादिप्रसङ्गात् । तद्धितसत्रज्ञानस्य, चैत्रपदत्वावलीढप्रकारतानिरूपित--ध्वंसत्वावलोढ- सहचरितं 'बहुविधिसूत्रं बहुघटितसमुदायस्य तद्धितसाम्यं विशेष्यत्वाभिन्न प्रकारतानिरूपितस्कारत्वावलीढविशेष्यताक- ज्ञापयति, स्वरितत्वाभ्यनुज्ञानात तस्य चाधिककार्यकारिमानत्वेन ( चैत्र इत्यानुपूर्वीज्ञानत्वेनेत्यर्थः ), अस्तीत्यानु त्वोक्तेः। तेन नामत्वं, तद्धितस्यादिविधिश्च भवति इति । अत एव यदि बहुः प्रत्ययः स्यात्, तदा परः 7।4।118पूर्व्या उत्तरत्वज्ञानस्य असत्वावलीढप्रकारतानिरूपितध्वं-- सत्वावलीढविशेष्यतासमानाधिकरणप्रकारनानिरूपित-तित्वा इत्यस्यानन्तरं न बहुः इत्यपवादं सूत्रयेत् । बहुप्रत्ययविधौ कृतयत्नापेक्षयाऽत्र लाघवमिति केषाञ्चित् कुकल्पनमपि वलीढविशेष्यताकज्ञानत्वेन, ( अस्तीतिज्ञानत्वेन ) इन्द्राणीत्यत्र उत्तरत्वज्ञानस्य इन्द्रत्वावलीढप्रकारतानिरूपितध्वंसत्वा प्रत्युक्तम् । एवं निभशब्दोऽपि सन्निभशब्दवत् न पदोत्तरवलीढविशेष्यतावच्छिन्नप्रकारतानिरूपित-आन्त्वावलीढ - स्वेन ज्ञातो हेतुः शाब्दबोधे, तादृशहेतुताग्राहकाभावात् । विशेष्यत्वाभिन्नप्रकारतानिरूदित-I (DI)त्वावलीढविशेष्य - प्रत्ययस्य तथात्वे परः ( 7141118) इत्यनुशासनस्यव ताकज्ञानत्वेन, पचतीत्यादावुत्तरत्वज्ञानस्य- पच्त्वावलीढ ग्राहकत्वात् । तथा च निभं कमलस्य मुखमित्यादी शाब्दप्रकारतानिरूपितध्वंसत्वावलीढविशेष्यत्वाभिन्नप्रकारतानिरू बोधोदयोऽभीष्ट एव । एवं शाब्दबोधहेतोः पदध्वंसविशिष्टपित-a(शव्)त्वावलीढविशेष्यत्वाभिन्नप्रकारतानिरूपित-तिब्. पदज्ञानस्य ध्वंसविशेषणतया भातं सार्थकं पदं प्रकृतिः त्वावलीढविशेष्यताकज्ञानत्वेन ( पच्-a-तीतिज्ञानत्वेन ) / वसविशेष्यता भातं सार्थकं पदं प्रत्ययः । तदुक्तं भतहेतुत्वम् । एवमन्यत्राप्यू ह्यम् । शातिवादीनामनुषन्धाना- हरिणा वाक्यपदीये ऽयः स्वेतरस्य यस्यार्थे स्वार्थस्यान्व बोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः पर" इति । मानुपूर्वी न ज्ञानहेतुतायां प्रविशति व्यर्थत्वात् गौरवप्रयोजकस्वाच्च । प्रयोगव्युत्पादनार्थमेव ते सूत्रकारेण निर्दिष्टाः । अपेक्षा पूर्वापरभावपन्नत्वे ज्ञानम् । तत्र प्रकृतेः पूर्वतया एवमानुपूर्वीज्ञान-हेतुत्वेन सिद्ध तत्र पदाव्यवधानस्य निवे ज्ञानं शाब्दाङ्गमित्यत्र न प्रमाणम् । उत्तरत्वेन प्रत्ययज्ञानस्य शनमफलम् नितरां तन्निर्वचनायासासादन (मफल) मिति वाचकता व्यापकत्वविरहेऽपि विभक्तित्वावलीढस्य रूपान्तरेण व्यवहितेऽपि ईदशविशिष्टवैशिष्ट्यज्ञानात शाब्दबोधो निष्प्र. व्यापकत्वमक्षतमेव । स्यूह एव । (विभक्ति विभागः) ( प्रकृतित्वनिरुक्तिः) विभक्तिरपि द्विधा, स्यादि-त्यादिभेदात् । लिङ्गएवं यत्पदध्वंस वैशिष्ट्यज्ञानं शाब्दे हेतुः, तत सार्थक वाचिका विभक्तिः स्यादिविभक्तिः । लिलावाचिका 'बह भिन्नं पदं प्रकृतिः इति । विशेषणकृत्यं स्पष्टमेव । विभक्तिः त्यादिविभक्तिः इति प्राचां मतम् । डीप्रत्यये यदि प्रत्ययत्वेन बहुः अपि संग्राह्यस्तहि प्रत्यय लक्षणे तादृश- कृदादौ चातिव्याप्तिवारणायोभयत्र विभक्तिपदम् । स्यानिरुक्तशब्द-बह्वन्यतरत्वं निवेशनीयमिति । वस्तुतस्तु दयोऽपि प्रथमा--द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठीनिपातादिवद् भेदान्वययोग्य शब्दान्तरमेव बहुः, अन्यथा सप्तमीभेदात-सप्तविधाः । त्यादयश्च ( परस्मैपदात्मनेपदतद्धितत्वेन 'बहुगुड' इत्यादी बहुशब्दानन्तरं स्यादिप्रत्ययोत्प- भेदेन ) द्विविधाः तत्रापि प्रथम-मध्यमोत्तमपुरुषभेदत्
Page #28
--------------------------------------------------------------------------
________________ स्थाद्यर्थवादे श्रयः । विमादयस्त्याद्यर्थाः कुसुमाञ्जलिप्रभृतिप्राचीमन्याय- त्यादी ईश्वरकृतेर्भावित्वस्य बाधेनानन्वयप्रसङ्गात् । अतीतग्रन्थे विस्तृतव्याख्यानाः संक्षिप्य व्यक्तीकरिष्यन्ते । तत्र कालवृत्तित्वस्य परमात्मेच्छायां भाविकालवृत्तित्वस्येश्वरविध्याद्यर्थेऽपि त्यादीनां तित्वादिना तेत्वादिना- यात्त्वा- कृतौ निष्प्रत्यूहतयाऽन्वयसम्भवात् । एवं वर्तमान कालोऽना. दिना, इतत्वादिना, तुत्वादिना ताम्त्वादिना च shktiH। गतकालश्च, क्वचित् स्ववृत्तिध्वंसप्रतियोग्यवृत्तित्वेन, स्वापचतीत्यादौ विध्याद्यर्थबोधो न भवति, योग्यतायास्तात्पर्यस्य धेयत्वेन चोभाम्यां सम्बन्धाभ्यामन्वेनि । यथा तेन कृष्णेन वा विरहात् । तात्पर्यग्राहकं तु पचेदित्यादी यातादिविकार वियुज्यते व्रजमण्डल:, गोवर्धनेन च स संयुज्यते, कृष्णेन एवेति मन्तव्यम् । एवं वर्तमानातीतानागतादिकालेषु त्या- वियोक्ष्यते गोवर्धनेन च संयोक्ष्यते सः इति नाधुनिकः दीनां तित्वादिना तेत्वादिना च शक्तिः । तत्रापि तद्विकार- प्रयोगः । अन्यथा कृष्णवियोग गोवर्धनसंयोगयोर्वर्तमानानासमभिव्याहाराविकारसमभिव्याहाराणां तात्पर्यग्राहकत्वात् गतकालवृत्तित्वेन तथाप्रयोगो दुर्वारः स्यात् । एवं नष्टः पचेदित्यादी तात्पर्य ग्राहकविरहात् वर्तमानादेनं बोधः । अनश्यद्वा इत्यादौ अतीतकालवृत्तित्वं नाशेऽन्वेति, नश्यति, वर्तमानादिकालस्तु न्यायमते त्याद्यर्थकृतावन्वेति- इति न नक्ष्यतीत्यादौ वनमानानागतकालयोः दर्शिताभ्यां सम्बन्धायुक्तम्, तण्डुलः पच्यते इत्यादिकर्मप्रधानवाक्ये अनन्वय- म्यां नाशेऽन्वयः । इत्यमेव प्रयोगातिप्रसङ्ग वारिते नंक्ष्यति, प्रसङ्गात् । न च तत्र त्याद्यर्थकर्मत्वे एवान्वेति इति वाच्यम्, नश्यति, नष्ट इत्यादी प्रत्ययस्यानागतवर्तमानातीतानातथापि फलोत्पत्तेः पूर्व प्रयुक्ते पच्यते मोदन इत्यादी उत्पत्ति- मुत्पत्तीनां क्रमेण प्रत्यायकत्वकल्पनमफलमेवेति मन्तव्यम् । रूपफलाधेयत्वे वनमानत्वस्यान्वेतूमयोग्यत्वेनानन्वयत्रसङ्गात् । फलेत आस्ते इत्यादी स्फिगभसंयोगानकलो व्यापार आसओदनस्याविद्यमानतया वर्तमानोत्पत्याधेयत्वस्यानिरूपक- धात्वर्थः । तत्र व्यापारस्याविद्यमानत्वेऽपि स्फिगभूसंयोगत्वात् । अतः परिशेषाद्भावाख्यातस्थले क्रियायामन्वय- रूपफलस्य विद्यमानतायामास्ते इति प्रयोगाद वर्तमानकाल स्यावश्यकत्वाच्च त्वाद्यर्थः कालः क्रियान्वयोति । तत्र आधेयत्वेन सम्बन्धेन स्धिग्भूसंयोगे फलेऽन्वेति । एवं त्यादिक्रियाधिकरणं काल: काष्ठा वा वर्तमानः कालः । जागर्तीत्यादौ मिद्धामनोविभागानुकूलो व्यापारो घात्वर्यः, ईदशवर्तमानकालवुत्तिध्वंसप्रतियोगी कालोऽतीत्काल्ः। तत्रापि मिद्धामनोविभागरूपे फले वर्तमानकालस्यान्वयः । तादृशवर्तमानकालवृत्तिनागभावप्रतियोगी तादृशवर्तमान- एवं दण्डं दवातीत्यादौ धारणाख्यसंयोगानुकूलो व्यापारो कालध्वंसाधिकरण वा कालो भविष्यकाल: / अत्र त्रयः धात्वर्थः, तत्रापि वर्तमानकालस्य धारणाख्यसंयोगरूपफले कालाः स्वस्वाधेयत्वेन क्रियायामन्वियन्ति, क्वचियापारे, अन्वयः । अत्र आसिष्यते, जागरिष्यति, दण्डं धास्यति क्वचित्फले । तत्र पचति अपचत् पक्ष्यति, इत्यादी व्यापारे इत्यादावनागतकालः स्ववृत्तिध्वंसप्रतियोग्यवृत्तित्वेन स्वाकालस्यान्वयः । न च पचतीत्यादी वर्टमानकाल आधेय- घेयत्वेन चोभाभ्यां सम्बन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यस्वेनान्वेत् आचदित्यत्र विद्यमाननाशप्रतियोगित्वमतीतत्व- मानता न तथा प्रयोगः । एवम् आस्त, अजागरत, दण्डमन्वेति, नत्वतीतकाल वृत्तित्वम् ; पक्ष्यतीत्यत्र विद्यमान- मधादित्यादौ अतीतकालो ध्वंसाधिकरणवृत्तित्वेन स्वाधेयप्रागभावप्रतियोगित्वरूपमनागतत्वमन्येति नत्वनागतकाल- त्वेन चोभाभ्यां सम्बन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यमानवृत्तित्वमिति वाच्यम्; "सत्र सउम्धेदमन जातीत्' एक- तायां मापारेऽतीतेऽपि न तया प्रयोगः । यदि चासेः स्फिग्मेवाद्वितीयं ब्रह्म, 'तदक्षत' एकोऽहं बहु स्यान्" इत्यादि- भूसंयोग एवार्थः, उपविशेः स, तदनुकूलव्यापारश्चार्थः, श्रतिवाक्यं परमात्मसत्तायाः तदिच्छाया वा अतीतत्वस्य उपविशतीत्यत्र वर्तमानकालस्य व्यापार एवान्वयः, आस्ते बाधेनानन्वयप्रसङ्गात् । एवम् ईश्वरः प्रलयं करिष्यती- इत्यत्र स्फिग्भूसंयोगरूपव्यापार एव वर्तमानकालस्यान्वयः,
Page #29
--------------------------------------------------------------------------
________________ विभक्तिविभागः दिक् । एवंजागर्तेरपि मिद्धामनोविभागस्वरूपव्यापार एवार्थः, तत्रैव प्रयोगाहेंषु सिद्धः सन् मन्तव्योऽथों विशेषणः । च कालस्यान्वय इति विभाव्यते तदापि दण्डं धारयतीत्यादौ प्राक च साधनसम्बन्धात क्रिया नैवोपजायते । / फले कालस्यान्वयो निष्प्रत्यूह एवेति दिक् । एतेन "फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । " जातिम ये क्रियामाहुरनेकव्यक्तिवतिनीम् । इत्यादिप्रामाण्यादुभयत्र धातुपदशक्तिरिति प्राचां प्रमादः एव, असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते । / निरुक्तसर्वानुभवसिद्धवाक्यनिचयेषु दोषाणां दुरित्वादिति सत्त्वस्वभावमापना व्यक्तिर्नामभिरुच्यते । असत्वभूतो भावश्च तिङ्पदै रभिधीयते । / परमनव्यास्तु-- यथा आस्ते जागर्तीत्यादौ पूर्व फल एवान्वय इति वदतापि व्यापारेऽपि तदन्वय इति स्वीकृत, इति । साध्यत्वासत्वभूतत्वयो: पर्यायत्वमेव मन्तव्यम् । स्वीकृतं चैवगुभयार्थत्वं धातोः, तथैव दण्डन्दधातीत्यादावपि एतच्च "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि ( अ धारणाख्यसंयोगानु कूलव्यापारे ( हस्तदण्डसंयोगरूपे ) एब 1. kha0 1 ) इति निरुक्तप्रतिपादनं ज्ञेयम् । व्याकरणे च वर्तमानादीनामन्वयेऽपि दोषाभावेन कथमुभयत्र धातुपद- विक्लित्यादिफलस्वरूपा 'तण्डुलः पच्यते स्वयमेवेत्यादिषु शक्यतायां विद्वेषः । एकस्य वाच्यत्वेऽपरत्र लक्षणाद्याश्रयगे तण्डु लस्य कारकत्वोपपत्तो, 'तण्डुलानां पाचकः' इत्यादौ च वृत्तिद्वयसमाश्रयणरूपगौरवस्य सोढव्यत्वादित्यलं मान्यानां कारकत्वाय सिद्धा; तण्डुलं पचतीत्यादौ साध्या चैताः सर्वाः सिद्धान्ते बाटाक्षनिःक्षेपेणेति वदन्ति । क्रियापदेन गृह्यन्ते । फलत्वलक्षणं तु श्रु तेर्लोकतो वा- यदु द्देशेन क्रियाप्रवृत्तिः तत्त्वम्, अन्येच्छानधीनेच्छाविषयत्वमिति ( क्रियापदार्थनिर्वचनम् ) यावत् । परन्तु विक्लित्युद्द शेन पाकक्रियायां प्रवृत्तस्य विक्लित्त्यनुत्पत्तिदशायां तण्डुलं पचतीत्यादिषु तण्डुलादेः क्रियाहेतुः कारकम् ( 2 / 2 / 1 ) अत्र शास्त्रे क्रियापदं व्यापारजन्यविक्लित्तिस्वरूपफलाश्रयत्वविरहात् कर्मकारत्वं सर्वत्र फलव्यापारोभयबोधकम् । व्यापारे क्रियापदं रूढम् , न स्यात्, विद्यमानाविद्यमानयोराधाराधेयभावानङ्गीकरणात् । फले यौगिकम् ; क्रियते भाव्यते इति व्युत्पत्तेः । तत्र लोके रूढ्या फलशब्दस्योक्तार्थकत्वेऽपि इह तद्धातुजन्योपयोगाद् ढेर्दलीयस्त्वाद् द्वयोः सत्वे सति सम्भवे व्यापार स्थितिविषयत्वे सति तद्धात्वर्थजन्यत्वं फलत्वमिति मीमांबोधकत्वम् । तदभावे व्यापारस्थानीयं फलमेव क्रियापदेन स्काः। फलं धात्वर्थः क्रिया प्रत्ययार्थ इति सिद्धान्तिनः । ग्राह्यम् । सा च ऋमिकावयवघटित-पिण्डीभूत-समुदाय जन्यत्वप्रकारकधीविशेष्यत्वं लक्षणे जन्यत्वं ज्ञेयम्, अतः वर्तिनी साध्यत्वेन धर्मेणाभिधीयमाना जातिरेव । साध्यत्वं सत्तादौ नातिप्रसङ्गः । गम्याद्यर्थव्यापारजन्यपूर्वदेशविभाचास्या व्यक्तिद्वारकं ज्ञेयम् । तच्च क्रियान्तराकाङ्क्षोत्था गादी अतिव्याप्तिवारणाय सत्यन्तम । तदर्थव्यापारेऽतिपकताप्रयोजकसिद्धत्वभिन्नजातिविशेषः । न च मानाभावः. प्रसक्तिवारणाय विशेष्यम् । विक्लित्त्यादीनां च तत् पति, पाकः करोति, कृतिः, इत्यादी क्रियान्तरनिराकांक्षस्वसाकांक्षत्वयोरेव तथात्वात् । एतद्र पवत्त्वं चासत्त्वभूत ( फलत्वम् ) अक्षतम् । तस्यापि पच्यादिशक्यता; तत्त-- दूपेणैव तथाबोधस्य सर्वानुभवसिद्धत्वात्, धातुत्वादिकमस्वम् । तथोक्तं हरिणा जानतामपि तथाबोधाच्च, धातुपदस्थाने पच्यादीन् प्रवेश्य यावसिद्धिमसिद्ध वा साध्यत्वेनाभिधीयते । पच्यर्थफलत्वगम्यर्थफलत्वमित्थमिति प्रातिस्विकरूपेणैव पारिआश्रितक्रमरूपत्वात सा क्रियेत्यभिधीयते । / भाषिकफलत्वं लक्षणीयमिति सर्वतन्त्र सिद्धान्त इत्याहुः ।
Page #30
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे (व्याकरणमतम् ) कारकत्वाभावः सूचित्ः। युक्तं चैतत्- उद्देश्यताव्यापक धर्मव्यापकत्वस्य विधेये भानमौत्सर्गिकमिति नियमात् वैयाकरणास्तु फलव्यापारयोर्धातुवाच्यतां स्वीकुर्वन्ति, क्रियायाः समनियतव्याप्यव्यापकत्वे कारके भासेते । म्यातन्मते कर्तृ प्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे प्याभावश्च व्यापकाभावानुमापको भवतीति सिद्ध वृत्तिसति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारता- वत्वम्- तात्पर्यम् । तत्र काद्यन्तः पात्यपादानसम्प्रदानादिषु क्व तद्धात्वर्थफलत्वमित्याहुः । जन्यता चारोपिताऽनारोपिता कीदृक्किया यदभावे तन्नोपपद्यते इति तत्र तत्रोदाहरणे वेत्यन्यत् । विभागजन्यसंयोगादिरूपे- पतत्यर्थे विभाग स्फुटिष्यति । तत्तदन्तर्भावणे व सर्वत्र धात्वर्थस्यापि वाच्यसंयोगयोः फलत्ववारणायोभयम् । कर्माख्याते फलस्य त्वम्, तत्तदर्थपुरस्कारेणव वाक्यमिति बोध्यम् । अत एव विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कत प्रत्ययसमभि- चैत्रे फत्कुर्वति सति, 'चंत्र: पचति' अधः सन्तापयति सति व्याहारे इति; तच्चिन्त्यम्- अनुगतफलत्वानुक्तेः । विभाग 'चैत्र: पचति' अधिश्रयति सति 'चैत्र: पचति' तण्डुलानावजन्यसंयोगे निरवयवत्वात्- प्रत्यक्षत्वात् पतत्यर्थत्वाभावस्य पति सति चत्रः पचतीत्येकरूपाः प्रयुज्यन्ते, ते चार्थाः ता वक्ष्यमाणतया व्यावाप्रसिद्ध श्चेत्यधिकमन्यत्र बोध्यम् । वा क्रियाः । यथा- तच्छब्दस्य सर्वार्थवाचकत्वेऽपि बुद्धिअनुगमप्रकारस्तु-धातुविशिष्टत्वं फलत्वम् ; स्वनिष्ठशक्ति- विषयत्वोपलक्षणधर्मपरस्कारेण शक्तिस्वीकारान्न नानार्थप्रयोज्योपस्थितीय विशेष्यनिष्ठजनकतानिरूपितजन्यताविशि- त्वम्, एवमिहापि बोध्यम् । बुद्धिविषयत्वस्योपलक्षणविधया ष्टत्वम्, स्वनिष्ठशक्तिप्रयोज्योपस्थितिनिरूपितविषयत्वम्- शक्तिज्ञाने भानात न वाच्यतावच्छेदकत्व; वाच्यताव्यापकत्वैत्युभाम्यां सम्बन्धाभ्यां वैशिष्ट्यं बोध्यम् । वैशिष्ट्यघटक- मिति यावत । एवं च बद्धित्वस्य जातिरूपतय कत्वेन स्वावशिष्ट्यं च स्वनिष्ठप्रकारतानिरूपकप्रतीतिविशेष्यत्वेन . वन श्रयनिरूपितविषयतावच्छेदकत्वसम्बन्धेन शक्तिज्ञाने भानाबोध्यम् । तेन भवतीत्यादी सत्तादीनामात्मधारणरूपतया च्छक्तरेक्यमिति भावः । एतेनैव फूत्कारत्वादिनानाधर्मेण सूक्ष्मचक्षषाऽपि व्यापारस्य प्रतीत्यभावेन तज्जन्यत्वस्य जीवनय मनभवमितवेऽपिएका विक्लित्यननितरां सत्तादावभावात अतिप्रसङ्ग इति आरोपितव्यापार कलव्यापाररूपा क्रियेति व्यवस्थापि सूपपादेत्याह वाक्यमादाय तज्जन्यत्वमुपपादनीयमिति न दोष इति स्पष्टं पदीये । यथावैयाकरणभूषणदर्पणे । तदाशयस्तु सत्ता जीवयोनिशक्तिः; 'गुणभूत रवयवैः समूहः क्रमजन्मनाम् । "स्फुरत्तामात्मनः पश्येत्तदा विश्वस्य सम्भवः । स्फुरत्ता तु स्मृता सत्ता वस्तुनः परमेष्ठिनः । / " बद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते" इति । तेन पूर्वापरीभावापन्नक्षगनश्वरक्रमिकानेकव्यापारसमहाइत्यादिर्शवदर्शने प्रत्यभिज्ञायां परमानन्दयोगिनः । सा त्मिका, क्रिय केतिस्थितौ क्रियापद 'm' धातु-कृधातुभ्यां चात्मधारणानुकूलव्यापार इति । निष्पन्नमिति सूचितम् । अवयवाश्रयं पौर्वापर्यम् समूहाश्रयसूत्रे- निरुक्तत्रिविधाया: 'क्रियाया हेतुः' इति षष्ठी- मेकत्वम् । तत्र मानमुक्ता हरिकारिका । तदर्थ:- गुण - तत्पुरुषः । निरूपकत्वं निरूपितत्वं वा षष्ठ्यर्थः । कारण- भूतैः तत्तद्धर्मपुरस्कारेण भासमानः अवयवरुपलक्षितः, ताश्रयः हेतुपदार्थः । क्रियानिरूपितकारणताश्रयः कारक- क्रमिकप्रतीतिविषयव्यापारागां सङ्कलनात्मकैकत्वबुद्ध या प्रकसंज्ञावान् भवतीति सूत्रार्थः । कारकत्वं शक्तिः क्रियाकाल ल्पिताभेदकः समूहः समुदायः क्रिया = क्रियात्वजातिमान् एवाभिव्यज्यते इति वदता वृत्तिकृता एवकारेण क्रियारहिते इति । अवयवावयविनोस्तादात्म्याध्यासे क्षणिकत्वात्कमिक
Page #31
--------------------------------------------------------------------------
________________ कर्तृत्वनिरुक्तिः त्वादनुपपत्ति विभाव्य, तां परिहतु 'बुद्ध या प्रकल्पिताभेद' अपरायत्ततया-प्राधान्येन विवक्षितः (विवक्ष्यते ) इति इत्युक्तम्, बुद्धौ योगपद्येन सन्निधीयमाना यावन्तोऽवयवा सूत्रस्थितस्वतन्त्रपदस्यार्थः । तत्तात्पर्यन्तु सर्वत्र कर्ता कारावयविनाऽभेदेनाध्यवसातुं शक्यन्त इति तात्पर्यम् । अत्र कान्तरानधीनतया प्राधान्येन विवक्ष्यते । परः कारकान्तरम् । सूत्रे क्रियेति लुप्तविभक्तिकं पदमुत्तरसूत्रेऽनुवृत्त्यनुरोधादिति __ अपरायत्ततया कारकान्तरानपेक्षतया क्रियासम्बन्धवत्वं वयं प्रतीमः । / स्वातन्त्र्यम् । कारकान्तराणां कतृ सापेक्षतयैव क्रिया सम्बन्धित्वम्, कर्तृघटितमूर्तिकत्वात् । अत एव "समस्तैति कारकत्वस्य निरुक्तिः पूर्णाः ॥ 2 / 2 / 1 कारकोपहितं रूपं कतुरिति आत्मतत्त्वविवे के स्पष्टम् । उपहितं व्यापकम् । तत्रैव विवरणे अपादानादीनां लक्षणं विवृतं दीधितिकृद्धिरिति क्रिया न क्वापि अथ क्र्तृत्व्निरुक्तिः। कतबिनाकृतेति कारकान्तराणां कर्तृ सापेक्षत्वनियमः । तत्र तन्निर्वचनसूत्रम्- "स्वतन्त्रः कर्ता" ॥ 21212 कर्तुश्चापादानादिविनाकृताया अपि क्रियायाः सम्बन्ध इति इति । अत्र पूर्वसूत्रादेकदेशे स्वरितत्वप्रतिज्ञानात् 'क्रिया न कारकान्तरापेक्षानियमः । एतेन "किम्पुनः कारकान्तपदमनुवर्तते, लप्तविभक्तिकनिर्देशस्वीकारे तु एकदेशे स्व- रेभ्यः कर्तुः प्राधान्यं ? यत् करणादीनि प्रयुक्ते, कर्ता रितत्वाभ्यनुज्ञानक्लेशो न कर्तव्यो भवति । वृत्तिकारस्तु न तैः प्रयुज्यते व्यापार्यते तानि अपादान-सम्प्रदानकर्माणि पृथक्पदत्वे सौत्रत्वात् लुप्तविभक्तिकत्वकल्पना- गौरवम् । न्यत्करोति न तैः कर्ता न्यत्क्रियते तिरस्क्रियते तानि समस्यमानतायां ( केवलस्य क्रियापदस्यानुवर्तने ) एकदेशे नियति, न तैनिवाते तानि प्रतिनिधत्ते स्थाली स्वरितत्वाभ्यनुज्ञानकल्पनागौरवमिति पर्यालोच्य समस्तमेव पचतीत्यादौ विप्रो दत्ते इत्यादौ च न तै: प्रतिनिधीयते इति पदमनुवयं व्याख्याति -क्रियाहेतुभूतो यः क्रियासिद्धाव-- वृत्तियाख्यातेति बोध्यम् । परायत्ततया प्राधान्यंन विवक्ष्यते स कारकविशेष: कतृ संज्ञो यद्यपि जानातीत्यादावपादानं विना, स्पन्दते इत्यादी भवतीति । अत्र भवतीत्यंशः अस्तिर्भवन्तीपरा प्रथमपुरुषो कर्म विना उभयत्र च सम्प्रदानं विनापि क्रियाया दर्शनातप्रयुज्यमानोऽप्यस्तीति कात्यायनस्मरणात् सर्वत्र वाक्याऽर्थे नापादान-सम्प्रदानकर्मभिः सापेक्षत्वनियम:, करणाधिअव्याहृतं क्रियापदमन्वेति । उक्तस्मृतौ अस्त्यादीनां यथायथं करणयोस्तु सकलक्रियानियतत्वात् कथं न तत्सापेक्षत्वं क्रियापदोपलक्षकत्वात् । अतः 'त्रयः कालाः' इत्यत्र ज्ञाय- (कर्तुः ) इति कथयितुं शक्यते, तयापि करणस्य कतृ - न्तामित्येतक्रियापदमध्याहृतं प्रथमोपपादकं बोध्यमित्यन्यत्र व्यापार्यतया कर्तृ सापेक्षत्वेनैव क्रियायां सम्बन्धः, न तु स्पष्टम् । तत एव सर्व वाक्यं क्रियया परिसमाप्यत इत्य- कर्तुस्तत्र करणसापेक्षतया सम्बन्धः, करणाव्यापार्यत्वात्तस्य । भियुक्तोक्तिः । क्रियाहेतुभूतो यः क्रियासिद्धापरायत्त अधिकरणस्य कतृ कर्मान्यतरद्वारकक्रियाधारत्वेनैव कारैत्यादिवृत्तिः । अत्र क्रियापदेन वाक्यघटकप्रधानीभूता कान्तरसापेक्षतया क्रियायां सम्बन्धः; न तु कर्तुस्तथा, क्रिया जिवृक्षिता, हेतुः फलं कारणं च । क्रियासिद्धिः हेतुः साक्षादेव क्रियासम्बन्धात् । यद्वा यः प्रधानीभूतो धात्वर्थः, प्रयोजनं फलं यस्य कारकस्य, क्रियायाः सिद्ध हेतुः कारणं तदन्वितत्याद्यर्थो वा, व्यापारो वा ( शाब्दिकताकिकमीमां* वा य: कारकसंज्ञकः कारकशक्तिमान् स्वतन्त्रः स कर्तृ- सकमतभेदात् ) तद्वत्त्वं स्वातन्त्र्यमिति निरूपयिष्यतेऽग्रे । संज्ञक: स्यात् । सर्वेषां कारकाणां साक्षात्परम्परया वा नव्यास्तु- स्वार्थकारकाप्रयोज्यं यत् स्वार्थनिरूपित-- स्वस्वावान्तरक्रियाद्वारा प्रधानक्रियासाधकत्वमित्याह- कारकत्तं तदाश्रयत्वसम्बन्धेन धातुविशिष्टत्वं स्वातन्त्र्यम् ।
Page #32
--------------------------------------------------------------------------
________________ 20 स्याद्यर्थप्रकाशे कारकमात्रवृत्ति क्रियाजनकत्वरूपकारकत्वस्य कतृ रूप-तथा- भिचारादिति चेदुच्यते; अनुकूलत्वेनाप्रतीयमानधात्वर्थाविधकारकप्रयोज्यत्वात् नातिप्रसङ्गः । नचं वं सौकार्यादि- श्रयस्य कतृत्ववचनात्, अनुकूलतया प्रतीयमानत्वं हि विवक्षायां स्थाली पचतीत्यादौ स्थाल्यादेः कतृत्वानापत्तिः, धात्वर्थेऽनुकूलत्वसम्बन्धेन विशेषणतानाश्रयत्वम् । फलानुस्थाल्यादिनिष्ठक्रियाजनकत्वस्य चैत्रादिरूपतत्कत प्रयोज्य- कूलव्यापारे धात्वर्थे फलम्यापारौ धातुवाच्यौ अनुकूलत्वं त्वादिति वाच्यम्; स्वार्थकारकाप्रयोज्यमित्यस्य स्वार्थ- नाम जनकत्वं सम्बन्धः सर्वति सिद्धान्तः । कर्तृ प्रत्यये, निरूपितकारकत्वेनविवक्षिताप्रयोज्यमित्यर्थात्, तदा पाक- व्यापारे फलस्यानुकूलत्वसंसर्गेणान्वयात् नानुकूलत्वसम्बन्धेन कतृ त्वेन चैत्रादेरविवक्षितत्वात् । नन्वेवं यत्र हरिणा 'मां फले प्रकारतानाश्रयत्वमित्यदोषः । न च स्वस्वत्वध्वंभज' इति प्रयोजितो भक्तः हरि भजति, तत्र हरिमिति समानाधिकरणसम्प्रदानस्वत्वोत्पत्तिरेतदिच्छीयबोधानुकूल - ( कर्मत्वस्य ) अनुपपत्तिः, एवं काष्ठः स्थाली पचतोत्यत्र व्यापारार्थकदाधातुवाच्योत्पत्तिमतो गोः निरुक्तानुकूलत्वकाष्ठादेः कतृत्वापत्तिः तद्व्यापारस्य स्थाल्य दिव्यापारा- संसर्गकधात्वर्थप्रकारतानाश्रयत्वात् कतृ संज्ञा स्यादिति प्रयोज्यत्वात् इति चेत्, तर्हि वैशिष्ट्य मुखेन कतृत्वमेव वाच्यम्, अनुकूलत्वसम्बन्धेन प्रतीयमानत्वसमानाधिकरणवाच्यमत्रैव सूत्रस्य तात्पर्यम् । कतृ प्रत्ययसमभिव्याहारे मनुकूलत्वेनाप्रतीयमानत्वं धात्वर्थे प्राधान्यम्, उत्पत्तिश्च न स्वजन्यबोधीयमुख्यविशेष्यताश्रयो योऽर्थः, तदाश्रयत्वसम्बन्धेन तथेत्यदोषात् । अथाप्यग्नेर्माणवकं वारयतीत्यादौ संयोगाधातुविशिष्ट: कर्ता, तत्त्वं कर्तृत्वमिति । विशेष्यतायां नुकूलव्यापारवतो माणवकादेः कतृता स्यात्, माणवकवृत्तिमुख्यत्वं-स्वप्रयोजकप्रयोज्यविशेष्यतानिरूपितप्रकारताऽसामा- संयोगानुकूलव्यापारादेस्तथात्वादिति चेन्मदम्, अनुकूलत्वनाधिकरण्यम् । ननु णिगो द्योतकतापने चैत्रेण मैत्रस्तण्डुलं सम्बन्धेन प्रकारतानाश्रयत्वमित्यस्य स्वाश्रयत्व-स्वनिरूपितपाचयतीत्यादौ णिग्समभिव्याहारज्ञानस्य ज्ञानद्वारोक्तसमभि- विशेषणताश्रयत्वान्यतरसम्बन्धेन प्रकारताप्रतियोगिकाव्याहारस्य वा हेतुत्वातिप्रसङ्गाप्रसक्तेः विक्लित्त्यनुकूल- भावाश्रयत्वमित्यर्थात् । प्रकृते च संयोगानुकूलपापाराव्यापारानुकूलव्यापारस्य पधातुवाच्यत्वे प्रयोज्यव्यापारस्य भावानुकूलव्यापाररूपवारिधात्वर्थघटकस्य संयोगानुकूलपनिष्ठशक्तिज्ञान प्रयोजकव्यापारे प्रकारत्वेन, प्रकारत्वा- व्यापारस्य : दाधात्वर्थघटकपरस्वत्वोत्पत्तेश्च अनुकूलत्वसमानाधिकरणविशेष्यतास्वरूपमुख्यविशेष्यत्वाभावेनाप्रधान- सम्बन्धेन प्रकारतानाश्रयत्वेऽपि तेन संसर्गेगाभावादिनिष्ठस्वात्तदाश्रयमैत्रस्य कतृ त्वानापत्तिस्तृतीयानापतिश्चेति चेन्न, प्रकारतानिरूपितविशेषणताश्रयत्वेन तदन्यतरसंसर्गेण प्रकारणिगो वाचकत्वस्टोव प्राप्ताप्राप्त विवेकतः सिद्धान्तात् णिगा- स्वाभावस्यासत्त्वात् तदाश्रयस्य माणवकादेः न कतृत्वधन्ते वृत्ती अवयवशक्तिसमुदायशक्त्योरविरोधेन अजह- मिति । एवं चानुकलत्वसम्बन्धेन प्रतीयमानत्वे सतीति स्वार्थत्वेनावयशक्तिज्ञाने मुख्यविशेष्यत्वात् पाचिसमुदाय- विशेषणं न देयम् फलाभाबात् । शक्त्या तु प्रयोक्तुः क्ता। अतश्च प्रयोक्तृव्यापारे स्वजन्यशाब्दधीनिरूपितानुकूलत्वसंसर्गेण, प्र्कार्ता(3।4।20) इति सूत्रे वाचकत्वं सप्तम्यर्थः । अधिक धर्मेण प्रकारता नास्तीतिप्रतीतिसाक्षिकप्रकारतानिष्ठप्रतिमितस्तत्रैव निरूप्यिस्स्याम्ः। योगिताकाभावाश्रयत्व * स्वप्रयोज्यविषयताश्रयत्वोभय संसर्गेण ननु कतत्वलक्षणे कतृ प्रत्ययसमभिव्याहारप्रवेशे धातुविशिष्टो योऽर्थः तदाश्रयत्वं कर्तृत्वम् । प्रतियोगिता आत्माश्रयः कतु प्रत्ययपदस्य कतृ बोधनियामकतिवादिसमभि च स्वाश्रयत्व-स्वनिरूपितविशेषणतारूपावच्छेदकताश्रयत्वा-- व्याहृतशवादि-तत्तद्विकरण परत्वेऽननुगमः, यभिन्नविकरण- न्यतरसंसर्गेण प्रकारताविशिष्टा ग्राह्यति निष्कर्षः । यद्वात्वेनानुगन्तुमशक्यम्, पक्ष्यते इत्यादौ स्यसमभिव्याहारे व्य- आश्रयत्वसंसर्गेण स्वजन्यशाब्दीयानुकूलत्वसम्बन्धनिरूपित
Page #33
--------------------------------------------------------------------------
________________ कर्तृत्वनिरुक्तिः प्रकारतात्वधर्मावलीढा प्रतियोगिता तादृशप्रतियोगितानिरूप- इति विरोध उद्भाव्यते । एकत्वत्वेन धर्मेणकत्वसंख्या च काभावाश्रयत्व-स्वजन्यशाब्दीयमख्यविशेष्यताश्रयत्वोभयसंस- ततीयाविभक्यर्थ एव । तयोरेकपदोपात्तयोरपि आकांक्षारूगेंण धातुविशिष्टो यो धर्मस्तदाश्रयत्वमिति । / रूपकारणवैचित्र्यात प्र्स्प्र्म्न्व्य्ः। प्रकृत्यर्थचंत्रादेरेकरवननु ण्यन्ताणिगि एकस्य लोपे ऽयः शिष्यते स लुप्य- bdaashrye'bhedsNsrgennaanvyH| तथाविधालयस्य धात्वर्थमानार्थाभिधायी' इति लोकप्रत्यक्षसिद्धन्यायात् व्यापारद्वय- व्यापारे वृत्तित्वसंसर्गेण, तण्डुलपदार्थस्य समवेतत्वसम्बन्धेन स्यापि णिगन्तवाच्यत्वेन धात्वर्थव्यापारानुकूलव्यापाराश्रयस्य विक्लित्तिरूपफले पच्यर्थे, तस्यानुकलत्वसम्बन्धन व्यापारे मैत्रादेः 'मत्रेण चैत्रेण पाचयति जैत्रः' इत्यादी कर्तृत्वाना- एकत्र द्वयमिति (एकवृन्तगतफलद्वयन्यायेनेतिभावः) न्यायेपत्तिः, अनुकूलत्वसंसर्गावलीढप्रकारत्वानाश्रयत्वस्य तद्व या- नान्व्य्ः। तथा च चैत्राभिन्नै काश्रयवृत्तिः तण्डुलसमवेतपारेऽसत्त्वादिति चेन्मैवम्, धातुनिष्ठशक्तिविशिष्टत्वस्यैव विविलत्त्यनुकूलो व्यापार इति वाक्यर्थधीः । प्राधान्यत्वात् । शक्ते वैशिष्ट्यमुक्तरूपमेद । शक्तेश्च वाच्य क्तरूपमव । शक्तश्च वाच्य- एवं चैत्र: पचति तण्डलम् इत्यत्रापि समवेतत्वं द्वितीताविशेषणनिरूपकभेदेन भिन्नत्वात् पाचिनिष्ठशक्तेः, पाचि- यार्थः । एकत्वमाश्रयश्च तिवर्थः । चैत्रपदोत्तरप्रथमा णिनिष्ठशक्तेः, विक्लित्यनुकूलव्यापारानुकूलव्यापारनिरूपि- साधुत्वार्था । वाक्यार्थबोध: प्रागुक्त एव, इति हरितायाः, विक्लित्त्यनुकूलव्यापारानुकूलव्यापारानुकूलव्यापार- काशिकाकार-कयटादिप्राचीनमतम् । कर्मप्रधानवाक्ये विक्लिनिरूपिताया: मिथो भेदान्न दोष इत्यलं जल्पाधिक्येनेति त्तिमुख्यविशेष्यकबोधः, तत्र व्यापारस्य जन्यत्वसम्बन्धेन बोध्यम् । विक्लित्ताव्न्व्य्ः। भाब्यते, भावयति वेति व्युत्पत्तिद्वय माश्रित्य 'भावप्रधानमाख्यातम्' इति यास्कस्मृतौ भावपदस्य (अथ त्याद्यर्थादीनां मतभेदेन विशेषणविशेष्य- फलव्यापारोभयबोधकत्वम्, इति नव्यशाब्दिका दीक्षितनागेभावनिरुक्तिः) शादयः कत प्रधानकर्मप्रधानयो दरक्षणं फलमित्याहुः । अयमाश्रयः, अयमाश्रयः इत्यादिप्रतीतिसाक्षिकमाश्रयाथ कर्तृ घटितवाक्ये मतभेदेन त्याद्यर्थादीनां विशेषण- त्वभखण्डोपाधिगंगनत्वादिरिवेति शाब्दिकाः । स्पष्टं चैतत् विशेष्यभावः प्रदर्श्यते । स्वातन्त्र्यादिपरिष्कृतं, केवलं- नांगोजीभट्टकृतव्याकरणलधुमञ्जूषायाम् । अखण्डस्याश्रयबालोपलालनं मन्दबुद्धर्थ न तु प्रथमान्त-तृतीयान्तकतृ पदा- त्वस्याभावेन गौरवाद् आश्रयो म त्यादीनां शक्य इति र्थकुक्षौ प्रवेष्टव्यम् । त्यादिना तृतीयया वा कुत्राप्यप्रत्यां- ताकिकाणां विवाद्ः। किन्तु कतृ पदं भावप्रधानमिति यनात् । तत्र शाब्दिका:-चैत्रेण पच्यते तण्डल इत्यादी कतत्वं कृतिरेव (त्यादीनाम) अर्थ्ः। एवं चैत्रेण पच्यते विक्लित्तिप्पारश्च पचेरर्थः । कतृ तृतीयाया व्यापारा- इत्यादौ फूत्कारादिव्यापार एवं पचिना प्रत्याय्यते । तदा श्रये शक्तौ व्यापारस्यान्यलभ्यतयोपलक्षणत्वे अनन्यलभ्य- त्यादीनामिव लाघवात् प्रयत्न एवं तृतीयार्थोऽपीति माश्रयमात्रमर्थः । भावो, भावना, उत्पादना, क्रिया इति न्यायमतम । पर्यायान्तरम् । भावप्रधानमाख्यातमिति यास्कस्मरणात् क्रियामुख्यविशेष्यक: सर्वत्र बोध इति सकलवैयाकरणसिद्धान्तः । अतो यत्र वाक्ये क्रियापदं न श्रूयते तत्राध्या (तत्तत्प्रयोगेषु वाक्यार्थयोधविचारः) हृत्य क्रियापदं वाक्यर्थबोध उपपाद्यते । कल्पनातनुभियु- प्रतिबिम्बते इत्यादौ प्रतिबिम्बो धात्वर्थः । स च स्वविक्तिशरणैस्ताकिकैः -प्रथमान्तार्थमख्यविशेष्यको बोध षयासम्बद्धवत्तिचक्षःसंयोगप्रयोज्यचक्षुःसंयोगजन्यचाक्षुषप्रत्य
Page #34
--------------------------------------------------------------------------
________________ 25 स्याद्यर्थप्रकाशे क्षम् । तादृशचक्षुसंयोगः क्वचित् प्रतीघाततया प्रयोजकः, इत्यादी चैतन्यप्रतिबिम्बो भ्रमः । धात्वर्थः प्रतिबिम्बः । प्रतीघातस्तु-देशान्तरसंयोगजनिकायाः क्रियाया जनकः प्रकारत्वं तु त्याद्य्र्थ्ः। बुद्धिपदोत्तरसप्तमी तु बुद्धिगतं संयोगः । क्वचिन्मार्गसंयोगतया गन्तव्यसंयोगप्रयोजकः ; प्रयोजकव्यापार स्वच्छतामभिधत्ते । तस्य प्रयोजकतासंसर्गेण यथा स्फटिकाधः स्थितपद्मरागचक्षःसंयोगप्रयोजक: स्फटिक- धात्वर्थे भ्र्मेऽन्व्य्ः। एवं 'बद्धिस्वच्छताप्रयोज्यभ्रमप्रकार: चक्ष:संयोगः । एतेन प्रति हतचक्षःसंयोगजन्यत्यमानं न चैतन्यम्' इति शाब्दधीः । शाब्दिकनये चैतन्यप्रकारको चाक्षषविशेषणमिति । तत्र (प्रोक्ते स्वविषयासम्बद्ध- भ्रमः इति शाब्दधीः । यथा व्यापारोऽपि सप्तम्यर्थों भवति त्यादिधात्वर्थे) तन्तुचक्षुःसंयोगाधीनपट चक्षुःसंयोगजन्यपट- तत् सप्तमीप्रकरणे स्पष्टीकरिष्यते । एवं 'मुखेन प्रतिबिचाक्षुषव्युदासाय स्वविषयासम्बद्धवृत्तित्वं प्रक्षमचक्षुःसंयोगे म्व्यरे' इत्यत्र प्रयोजकचक्षुःसम्बन्धे वृत्तिभिन्नविषयत्वं विशेषणम् । स्वविषयासम्बद्धस्तु स्वविषयसम्बन्धित्वाव- त्यारिव तृतीयाया अर्थः । तस्य प्रतिबिम्बे तथाविधचाक्षुषे लीढप्रतियोगिताकान्योन्याभाववान् - स्वविषयसम्बन्धी धात्वर्थे विशेषणतया प्रतियोगितासं सर्गेणान्वयः । एवं मुखनेत्याकारकप्रतीतिसाक्षिकभेदवान् इति यावत् - बोध्य्ः। विषयताप्रतियोगि तथाविधचाक्षुषमित्यन्वयधीः । चैतन्येन तेन तन्तुपु तत्तन्तुभेदसत्त्वेऽपि न क्षतिः ! ईदृशं चाक्षुष- प्रतिबिम्ब्यते इत्यत्र प्रकारत्वं तृतीयार्थः, तस्य प्रतियोगितामादर्शाद्यविषय कमिदं मुखमित्याकारकमपि प्रतिबिम्ब एव । संसर्गेण धात्वर्थे भ्रमे विशेषणतयाऽन्वयः । एवं चैतन्यईदृशमेव मुखावगाहिज्ञानं प्रथमतो जायते, तत एवाद" प्रकारताप्रतियोगी भ्रम इति शाब्दधीः । 'घटेन नश्यते' मुख, मुखवानादर्श इति विशिष्टवैशिष्ट्यावगाहिज्ञानसंभ- इत्यादौ, 'घटो नश्यतीत्यत्र' त्यादेरिव, तृतीयायाः प्रतियोवात् । प्राथमिकज्ञानं प्रतिबिम्बः, तद्विषयत्वमाख्यातार्थो गित्वमर्थः, तस्य निरूपितानुयोगितासंसर्गेण धात्वर्थे नाशे मुखे एव नत्वादर्श, अत एव मुखं प्रतिविम्बते नत्वादर्श इति विशेषणतयान्वयः । घटप्रतियोगिताको नाश इति शाब्दधीः । प्रयोगोपपत्तिः । यदि चादर्शज्ञानं विनापि दर्शितविशिष्ट- वैयाकरणमते क्रियाकारकभावसम्बन्धः कतत्वशक्तिमांश्च वैशिष्ट्यबोधयोरसम्भव एवेति प्राथमिकज्ञानेऽपि आदर्शो तृतीयाया अर्थः । कतृ त्वशक्तिमतोऽभेदेन घटेऽन्वयः । विषय एवेति, 'इदं मुखम्' 'अयमादर्श:' चेति समूहालम्बन क्रियाकारकभावसम्बन्धन कतत्वशक्तिमदभिन्नघटविशिष्टो चाक्षुषमेव प्रथमतो जायते तत्कथमुक्तप्रयोगोपपत्तिरिति नाश इत्यन्वयधीरिति बोध्यम् । विभाव्यते, तदा स्वविषयेत्यत्र स्वविषय-यत्किञ्चिद्व यक्त्यसम्बन्धित्वं वक्तव्यम् । तेनादर्शस्य स्वविषयत्वेऽपि तद्व- प्रकृतमनुसरामः । 'वह्निना दीप्यते' 'वह्निर्दीप्यते' त्तिचक्षुःसंयोगस्य प्रयोजकत्वे मुखप्रबिम्बस्य न तथात्व- इत्यत्र भास्वररूपं भास्वररूपवत्तेजः संयोगनियतावयवसंयोगो हानिः । एवं 'प्रतिबिम्बते' इत्यत्र प्रयोजकचक्षुःसंयोग-- वा दीप्यतेरर्थः । एवं मणिना दीप्यते इत्यत्रापि । तदन्वथिसम्बन्धिवृत्तिभिन्न विषयत्वमाख्याताओं वाच्यः । तत एव समवायावलीढसमवायघटितसामानाधिकरण्यसंसर्गकवृत्तित्वं दर्शितप्रयोगोपपत्तिः ! आदर्शत्वादिविषयतानां तादृशभिन्न- च तृतीयार्थः । 'चैत्रेण शय्यते' इत्यत्राधः स्वाक्यवावलीढस्वात् । एवं 'मुखं प्रतिबिम्बते' इत्यत्र त्याद्यर्थविषयत्वं संयोगानुकूलव्यापारो धात्वर्थः । तदनुकूला कृतिस्तृतीयार्थों सादृशभेदेन विशिष्टमुपलक्षितं वेत्यन्यदेतत् । एवं धात्व- न्यायमते । यदि चोक्तसंयोगमात्रं धात्वर्थः, व्यापारी नार्थः, थंचाक्षुषमपि तादृश-चक्षुःसंयोगजन्यत्वेन विशिष्टभुपलक्षितं अत एव नाशादिना व्यापारविगमे ऽपि ताशसंयोगे वर्तमाने वेत्यपि । उपलक्षणतापक्षेऽपि विषयत्वत्वेन तादृशी व्यक्तिः शय्यते' इति वर्तमानप्रयोगः, तदा आधेयत्वं तथाविधं प्रतीयते इति नातिप्रसंगः । बद्धौ चैतन्यं प्रतिबिम्बते तृतीयार्थः । आधेयत्वत्वेन आधेयत्वस्य शक्यत्वेऽपि संसर्ग
Page #35
--------------------------------------------------------------------------
________________ कर्तृत्वनिरुक्तिः 23 विशेषणाघेयत्वीयस्वरूपसंसर्गेण धात्वर्थेऽन्वयान्नानुपपत्ति- स्वरितत्वात् तत्सिद्धेरिति केचित् ; क्रियाहेतुयं इत्युक्तिस्तु रिति । स्वरूपानुवाद इति । वस्तुतरतु पूर्वसूत्रे क्रियाहेतुरिति अत्र प्रयत्नत्वस्य जातिरूपतया तद्विशिष्टे तृतीयायाः मन्दप्रयोजनमदृष्टार्थम् । कार कमित्यधिकारसूत्रमुत्तरत्राधि. शक्तिः । आधेयत्वादौ ल्क्स्स्न्ना। यदि च आधेयत्वत्व- कृतं वेदितव्यम् । कारकसंज्ञकः सन् कतृ संज्ञो भवतीति विषयत्वत्व- प्रकारत्वत्व- प्रतियोगित्वत्वानि अखण्डोपाधयः, प्रकृतसूत्रार्थः इति प्रतिभाति । परे तु पूर्वसूत्र सम्पूर्णमधिकृतं तदा तत्तद्विशिष्टेऽपि तृतीयायाः शक्तिरेव । 'नृपेण गम्यते वेदितव्यम् , उत्तरत्र संज्ञासूत्रेण सहैव सर्वत्र महावाक्यार्थधीः । गमितो वा दिगन्तं शत्ररित्यादी प्रयाणादिब्यापारो नपवि- पूर्व क्रियाया हेतुः कारणं कर्बादीत्यादिवृत्तिस्तु मन्दप्रयोजना शेषितः तृतीयार्थः प्रयोज्यतासंसर्गेण शत्रुक कगमनेऽन्वेति । छात्रधीवै शद्यार्थेत्याहुः । / 'आचार्येण बोध्यते बोधितो वा धर्म माणवक' इत्यत्र तती- ननु स्थाल्यां पचतीत्यधिकरणादेः कारकस्य स्थाली यार्थोऽध्यापनादिव्यापारः आचार्यविशेषितः माणवकक क- पचतीत्यत्र कथं कर्तुत्वमित्याशङ्कां मनसि निधायाह -- बोधे तथाऽन्वेति । यजमानेन भोज्यते भोजितो वा पायर्स अस्य कतु रधिश्रयणादयः पचिक्रियायामवान्तरसाधुरित्यादौ तृतीयाऽर्थो गोचरीकरणप्रार्थनास्वरूपनिमन्त्रण- ब्यापारा भवन्तीति (वृत्तिः)| यतो व्यापारादारभ्य व्यापारो यजमानविशेषितः साधुकत कभोजनेऽन्वेति । गरुणा यद्व्यापारावधि पचतीति व्यवहारो लोके, तावतो व्यापाव्याहार्यते व्याहारितो वा तीर्थङ्कर एष इत्यादाक्पदेशशिक्ष- रान् विक्लेदनानुकूलत्वेनानुगमय्याधिश्रयणत्वाधस्तापनत्वणादिव्यापारः गुरुविशेषितस्तृतीयार्थः एतत्कत कव्याहारे चुल्ल्यु-परिधारणत्वादिप्रत्यक्षगोचरतत्तद्धर्मपुरस्कारेणेव वातथाऽन्वेति । गुरुणा श्राव्यते श्रावितो वा धर्म शिष्य इत्यादी है क्यार्थबोधे भासयति पधातुः, समूह एषामतीन्द्रियो नश्व वाचवाय तृतीयार्थों वाक्यादिप्रयोगव्यापारः गुरुविशेषित: शिष्यकत रावयवत्वात् । तथा च तण्डुलकर्मकस्थालीकत कधारणकशाब्दबोधे तथाऽन्वेति । श्रावकेण मासानास्यते आसितो व्यापार विक्कित्यनुकूलं पच्यर्थमादाय स्थाली पचतीति वा साधुरित्यादौ शयनासनभोजनादिव्यापारो गहस्थविशे- कतृत्वमुपपद्यते । इत्थं च प्रज्वालनप्रज्वलनादिव्यापारषितो साधुकतृ कासनेऽन्वेति । मद्गरेण घटो नाश्यते मुपादाय काष्ठानि पचन्ति, वह्निः पचतीत्यादयो ऽप्युपैत्यत्राभिधातव्यापारस्ततीयाओं मदगरविशेषितो घटनिष्ठ- पादिताः । प्रतियोगितानिरूपितनाशेऽन्वेतीति (केचित) तन्नेत्यये "चौरस्य रुजति रोगः" इति दुःखानकलव्यापारो व्क्स्स्य्ते। धातुविकारस्वरूपो रुग्धात्वर्थः, एकत्वमाश्रयो वर्तमानकाऽक्रियाहेतुभूतो यः...............स कारकविशेष' इति लोऽपि च त्याद्यर्थः, पित्तादिविकारो रोगपदार्थः, चौरस्यति वृत्त्या 'क्रियाहेतुः कारकम् (221) इत्यस्य संज्ञासूत्र- षष्ठ्या आधेयत्वरूपं कर्मत्वमर्थः । प्रयोज्यप्रयोजकभावस्वत्वमधिकारसूत्रत्वमुभयं सूच्यते । तत्कथम् ? रूपक्रियाकत भाव आकांक्षाभास्यः, वाक्यार्थो वा । तथा च संज्ञा च परिभाषा च विधिनियम एव च । पित्तादिविकाराभिन्नैकाश्रयप्रयोज्यः चौरवृत्तिदुःखानुकूलधाअतिदेशोऽधिकारश्च षड्वि, सूत्रलक्षणम् 11 इत्यक्त तुविकारस्वरूपो वर्तमानकालिको व्यापार इति विभागात मिथोम्यधिकरणनानाधर्मप्रकारक-ध्यापकधर्मावली वाक्यार्थधीः । ढधमिविशेष्यकवाक्यार्थबोधानुकूलव्यापारः विभजते रथः- प्रयोजकोऽपि कत्तैवेति (वृत्तिः) अयं भावः 'मुद्गरेण इत्येकत्र संज्ञात्वमधिकारत्वमुभयं न सम्भवतीति चेन्न, नाश्यते घट: 'देवदत्त न यज्ञदत्तं गमयति विष्णुमित्रः' इत्यापूर्वसूत्रे कारकमिति संज्ञापदै तन्त्रावृत्त्येकशेषान्यतममाश्रित्य दिषु प्रयोजकव्यापारस्य विशेषणतया प्रयोजक प्रयोज्यभाव
Page #36
--------------------------------------------------------------------------
________________ 24 स्याद्यर्थप्रकाशे संसर्गेण प्रयोज्यव्यापारे इन्वयात् णिग्प्रत्ययवाच्यत्वं न प्रादिसमासः । आप्तिः सम्बन्धः, स च इच्छीयफलवत्त्वसम्भवति गौणत्वात्, प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः सम्बन्धः, फलाश्रयत्वप्रकारिकेच्छेति यावत् ! धात्वर्थस्य प्रत्ययार्थस्य प्राधान्यमिति न्यायविरोधादिति, तन्न सम्यक् । इच्छाघटितत्वादुद्देश्यत्वं कर्मप्रत्ययार्थः । कर्तु रिति एवं हि सति प्रयोजकव्यापारस्य तृतीयार्थत्वमपि न स्यात्, कृत्यस्य वा (2 / 2 / 88) इति कर्तरि षष्ठी, तदर्थस्य ज्ञापकस्यानुशासनस्य च विरहात् । स्वतन्त्रः कर्तेत्यनेन भाप्त्यर्थंघट केच्छायामन्वयः । आप्त्यर्थसम्बन्धघटकफल हि धात्वर्थस्य त्याद्यर्थस्य प्रधानन्यापारस्याश्रयतायाः कतृ - क वृत्तिक्रियाद्वारकं ग्राह्यम् ; वैशिष्ट्याद् व्युपसर्गसम्बतात्वेन ज्ञापनात्, न तु गौणस्य णिगर्थव्यापारस्य त्याशया- धात् । क्रिया च वाक्यघटकधातुवाच्या प्रधानीभूता ग्राह्या, दिति चेत्, सत्यम् ; वाऽकर्मणामणिकर्ता णो (2 / 2 / 4)- कारकाधिकारात् प्रत्यासत्तात्वर्थसम्बन्धमन्तरेण कारकैति सूत्रेऽणिक्कतेत्यस्य ज्ञापकस्य सत्वात् । यदि च स्वतन्त्र त्वायोगात्, उपस्थितत्वाच्च । सा च क्रिया प्रधानाप्रधानएव कतृ पदार्थः स्यातहि सूत्रेऽणिगित्यस्य वैयर्थं स्यात्, न्यायेन प्रधानीभूता विवक्षिता । तथा च कतृ वृत्तिप्रधानीणिगर्थव्यापाराश्रयस्यास्वातन्त्र्यादेव क्तृत्वासिद्ध्ः। तस्मात् भूतव्यापारप्रयोज्यकलाश्रयत्वप्रकार केच्छोद्दश्यं कारकं कर्मप्रयोजकोऽपि कर्ता भवेत्, तत्र कर्मसंज्ञा निषेधकतयाऽणिगि- संजं भवतीति प्रकृतसूत्रवाक्यार्थबोधः । यथा तण्डुलं त्यस्य सार्थक्यम्, तेन प्रकृते देवदत्तपदान्न द्वितीयेति । पचतीत्यत्र देवदत्तादिकतृ वृत्तिआपारः विक्लित्त्यनुकूलो इत्थं च णिगर्थव्यापाराश्रयस्य प्रयोक्तुः कतत्वेऽवगते । 'धिश्रयणादिः तत्प्रयोज्यं फलं विक्कित्तिः, तदाश्रयत्वप्रकातृतीया । अतस्तत्र पञ्चविधः कर्तेत्यत्र प्रयोजक-स्वतन्त्र- रिका इच्छा मदृत्ति "तण्डुलं पचतीतिवाक्यघटकपचधातुकर्मकतणामेव ग्रहणमिति त्रिविध एव कर्ताऽभिहितानमि- वाच्यप्रधानीभूताधिश्रयणादिरूप' व्यापारप्रयोज्यविक्लित्तिहितत्वे स्वतन्त्रप्रयोजकयोरवान्तरधमौं, न विभाजकोपाधी रूपफलाश्रयः तण्डुलो भवतु इत्याकारा देवदत्तादिक - इति कौण्डभट्टमतं सूचयतीति प्रतीमो वयम् । प्रकृतिप्रत्ययो समवेता, तादृश्या इच्छाया विषयः उद्देश्यः तण्डुल: से सहाथं ब्रत इति न्यायस्त्वभिधानपर्यवसानस्वरूपाकांक्षा- कारकसंज्ञक: सन् कर्मसंज्ञक: प्रकृतसूत्रेण कृतः इति म्ल्क्त्याऽमार्व्त्रिक्ः। अत एव त्याद्यर्थस्य तस्य तस्य लक्षणसमन्वयः । विशेषणतयैव भानात् णिग्द्योत्यप्रयोक्तृव्यापारस्यापि प्रयो- अत्र प्रधानीभूतव्यापारग्रहणाद 'अग्नर्माणवकं वारज्यतासंसर्गेण णिग्रहितशुद्धधात्वर्थप्रयोज्यव्यापारे विशेषण- यति' इत्यत्र नाग्नेद्वितीया । तथा हि द्वे चात्रेच्छे प्रथमा तया द्योत्यत्वाद् भाने तद्विरोधोऽकिञ्चित्कर इति भट्टतात्प- माणवकसमवेता-मवृत्तिः व्यापारः, अग्निसंयोगानुकूलो यम् । इतरेषां मते त्वजहस्वार्थापक्षे विशिष्टशक्त्याऽवयव- व्यापारः, तत्प्रयोज्यसंयोगरूपफलाश्रयोऽग्निर्भवतु इत्याकारा॥ शक्त्या चोभयोः प्रयोज्यप्रयोजकयोः स्वातन्त्र्यम् । जहत्स्वा- द्वितीया माणवकसंरक्षकवृद्धादिकतृ पुरुषसमवेता इच्छा पक्षे तूक्तज्ञापकसिद्ध कर्तृत्वमिति कश्चित् । स्पष्टा- मवृत्तिः-संयोगानुकूलव्यापाराभावानु कूलव्यापारः प्रधानः 'वशिष्टा वृत्तिनिरुक्तव्याख्यातो गताति संक्षेप: 11 तत्प्रयोज्यं फलं संयोगानुकूल व्यापाररयाभावस्वरूपं, सदा श्रयत्वप्रकारिका, तदुद्देश्य: माणवकः नत्वग्निः । अप्र्धाक्र्म्कार्क्निरुक्तिः। नव्यापारात्मकक्रियाग्रहणे संयोगानकलव्यापारमादाय माण बकसमवेतामिच्छां चादायाग्ने कर्मता आप्द्य्त्। प्राधान्यं कतुं व्याप्यं कर्म । 2 / 2 ॥ 3 ॥ . कारकमिति पूर्वसूत्रा- च क्रियायां व्यापारे धातुनिष्ठशक्तिज्ञान जन्योपस्थितीयदधिकृतं वेदितव्यम् । विशिष्टा चाप्तिः व्याप्तिः, इति प्रकारत्वानाश्रयत्वस्वस्वरूपं बोध्यम् ।
Page #37
--------------------------------------------------------------------------
________________ कर्तृत्वनिरूक्तिः 25 फले प्रकृतवाक्यघटक-धातुवाच्यव्यापारप्रयोज्यत्वनिवे- संख्यान्तररनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ " इत्युक्सया शात्, यदा कृतभोजनः पयोलाभेन पुनः भोजने प्रवर्तते तदा सप्तविधं कमत्युक्तम् । वृत्तिकारस्तु द्वष्यादीनां विष्वेऽपयसा ओदनं भुङ्के' इत्यादौ भुजिवाच्यव्यापारप्रयोज्यगल- वान्तर्भावात् तत् क्रियाजन्यफलाश्रयं कर्म श्रेधेत्याह निर्वयम्, विलाधःसंयोगरूपफलाश्रयत्वमोदनस्यैव न तु पयसः, तेन विकार्य प्राप्यं च । तत्र त्रिषु यदसज्जायते जन्मना वा नेह (पयसि) कर्मत्वमिति वेदितव्यम् । वाक्यघटकधातु- प्रकाशते tannivaya'm । घटं करोति पुत्रं प्रसूते इति वृत्तिः । वाच्यत्वनिवेशात् --माषेष्वश्वं बध्नातीत्यत्र अश्वानामा- अत्र यदसज्जायते इत्युक्तिः असत्कार्यवादिमतानुसारिणी । प्तुमिष्टाः व्याप्या अपि माषा न कर्मसंज्ञका: भक्षधातोर्वा- जन्मनेत्याद्य क्तिः सत्कार्यवादिसांख्यकारादिसिद्धान्तानुसाक्याघटकत्वात् । तेन माषक्षेत्रे पुष्ट्यर्थमश्वबन्धनेऽपि रिन्नी। सद्वा जन्मना यत्प्रकाशते इत्यनन्तरं वाक्यपदीये माषेष्वश्वं बध्नातीत्यादौ न दोषः । एतच्च प्रकृतसूत्रे हरिणा प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा । तन्निकतु ग्रहणस्य फलम् । तदभावे हि कारकाधिकारात् vaya'm, इत्येव पठ्यते । अन्यथा व्यापकधणालक्षितस्य कारकवृत्तिप्रधानीभूतव्यापारप्रयोज्यत्वमात्र फले विशेषणं विकार्यस्य व्यप्यधर्मेण प्रदर्शनेऽर्थान्तरत्वापत्त रतस्तस्यार्थ:स्यात्, न तु कत वृत्तिप्रधानीभूतेत्यादि इति । तदुक्तं कश्चित् प्रसिद्ध राचार्यः प्रकृतिविवक्षायां निष्पाद्य विकार्य-- पाणिनीये तन्त्रे महाभाष्ये कर्मणो व्याप्तुमिष्टा माषा न तु मित्युच्यते । अन्यथा-प्रकृत्यविवक्षायां तनिष्पाद्य निर्वबन्धनकतु" रन्यत्र माषक्षेत्रात् । केचित्तु यदा पुष्ट्यर्थ ya'miti तदर्थः । यथा घटं करोतीत्यादौ सत्या अपि माषक्षेत्रेऽश्वान् बध्नाति तदा माषाणां कर्मत्वमिष्ट, मृदादिप्रकृतेः परिणामितया न विवक्षा, एवं कटं करोतीवाक्यघटकधातुवाच्यत्वनिवेशादित्याहुस्तदाकरग्रन्थविरोधादु- त्यत्र परिणामितया कटोपादानवीरणादेरविवक्षा, भस्म पेक्ष्यमिति सिद्धान्तः । करोतीत्यादौ त्वसत्या एव तस्याः तत्वेन सेति । यद्यपि nirvaya'te निष्पाद्यते इति व्युत्पत्या नियंत्वं तण्डुलानोदनं तदेतत्सर्वं मनसि निधाय-कर्ता क्रियया यद्विशेषे पचतीत्यादावोदनादौ विकार्यकर्मण्यप्यस्ति, तथापि प्रकृतिणाप्तुमिष्यते तद्वथाप्यं तत्कारकं कममंज्ञमिति वृत्तिः । वाचकपदासममिव्याहतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपकत्रेति तृतीयाया वृत्तित्वमर्थः । क्रिययेति प्रयोज्यत्वं तृती- पारिभाषिक-nirvaya'tvasya विवक्षणान्न निर्वयविकार्ययो: याऽर्थः । विशेषेण प्राधान्येनेत्यर्थः क्रियान्वयी, आप्तु सङ्कीर्णतादोषः । यथोक्तं तेनैवफलेन सम्बन्धुमिष्यते इच्छोद्देश्यमित्यर्थः । इच्छार्थकधातोरुत्तरकर्मप्रत्ययार्थ उद्देश्यत्वाख्यविषयत्वमित्यनुसूत्रं द्विकर्म- "सतीवाऽविद्यमाना वा प्रकृतिः परिणामिनी । कवाक्ये स्पष्टीभविष्यति । यस्य नाश्रीयते तस्य nirvaya'tvaM प्रचक्षते ॥ " इति यस्य विकृतिकर्मणो, नाश्रीयते न प्रयुज्यते न विवक्ष्यते इति कर्म विभागः यावत् । प्रकृतेस्तु विवक्षायां विकार्यमित्येकपक्षमुदाजहार । तदुक्तमभियुक्त:-पस्य कर्मणः प्रकृतिः समवायिकारणं यद्यपि वाक्यपदीये हरिणा परिणामितयोपादानतया नोपादीयते तत् क्रियाफलोत्पत्तिनिवर्त्य च विकार्य च प्राप्यं चेति विधा मतम् । . मनिर्वयं कर्म, यथा 'कटं करोति' इति अत्र कटः; नह्यत्र सच्चेप्सिततमं कर्म, चतुर्घान्यत्तु कल्पितम् । सदपि कटोपादानं वीरणं तथात्वेन विवक्ष्यते । यत्र तु औदासीन्येन यत्प्राप्तं यच्च क रनीप्सितम् । प्रकृति रुपादीयते तद्विकार्यम्, यथा कनकं कुण्डलं करोतीति
Page #38
--------------------------------------------------------------------------
________________ .26 समापनकाशे अत्र कुण्डलम्, कनकपदं कनकोपादाने लाक्षणिकम् कुण्डल- विकार्ये कर्मणि प्रकृतिद्विविधा, क्वचित् सती उपादेयपदसमानाधिकरणम् । तुल्यकालिकी, यथा वीरणं कटं करोति, कनकं कुण्डलं करोति, वेणुदलं चक्र' कसेतीत्यादौ । क्वचिदविद्यमाना कार्यासहवृत्तिः, काष्ठं भस्म करोति, तण्डुलानोदनं पचति (विकार्यकर्मविचारः) इत्यादौ । अत्र ध्वंस उत्पत्तिश्च फलविधया कृधात्वर्थः । अथ प्रतीयमानप्रकृतिभावकत्वे सति क्रियानिर्वाह्य काष्ठध्वंसस्य भस्मोत्पत्तश्चानुकूलो व्यापारो वाक्यार्थः । पचतावपि तण्डुलविक्लेदिका ओदनोत्पादिका क्रिया विशिष्टासत्वोत्पत्त्यन्तरफलवत्त्वम् विकार्यकर्मलक्षणं बोध्य्म्। वाक्यार्थः । प्रकृतित्वं तु काष्ठादेआवहारिकमिति त्द्र्थ्ः। कटं करोतीत्यादिनिर्वत्य क्रियानिर्वाह्योत्पत्तिमत्यपि प्र्कृतिविकृतिभावाभानानातिप्र्स्न्ग्ग्ः। प्रकृतिकर्मणस्ता पक्षान्तरमपि हरिराहदेशविशिष्टासत्त्वाद् बिकृति कर्मणश्च तादशोत्पत्त्या kshcidnythaa। निर्वयञ्च विकार्यञ्च कम शास्त्रे प्रदर्शितम् । अयत्वाल्लक्षणसमन्वयः । यदसज्जायते सद्वेति" विकायंन्तु द्विधा कर्य व्यवस्थितम् ॥ अथवा उपादानत्वं साध्यता च कृषात्वर्थः । तत्रो प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । पादानत्वेन कनकस्य साध्यत्वेन च कुन्न्द्द्ल्स्यान्व्य्ः। तथा किञ्चिद्गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥ " इति च कुण्डलोपादानकः कनकसाध्यकः प्रयत्नो न्यायमते पूर्वमसत एव सत्वम्, अध्वस्तसमयसम्बन्धस्य समयसम्बन्धवाक्यार्थः । तेन फलद्वयानुकूलव्यापारार्थकत्वं धातोः साधि- उत्पत्तिरिति vaishessikaadyH| कालिकविशेषणतासामान्येन तम् । तदुक्तं भाष्ये व्यर्थः पचिरिति । अन्यथैकफलंक- न कोऽपि कुत्रापि संसृष्टः दैशिकसंसर्गभेदेन कालिकविशेव्यापारार्थकत्वस्याकर्म केष्वपि सत्वाद भाष्ये विशेषोक्तिर- षणतानां भेदावश्यकत्वात् । अत एवं गवावयवे स्ण्स्र्गास्न्ग्ग्ताऽऽप्द्य्ते। परेतु तण्डुलान् विश्लेदयन् ओदनं वलीढकालिकसंसर्गेणावलीठप्रतियोगिताकोऽभावो गोमत्यपि निर्वतयतीति विवरणात् तण्डुलानोदनं पचतीत्यत्र विक्लित्ति- काले वर्तते न तु समवायसंसर्गावली ढकालिकविशेषणतारुत्पत्तिश्च फलद्वयं पचेरर्थः । यत्त्वत्र तण्डुलवृत्तिविक्लित्त्य- संसर्गेण; इदानीमवयवेषु समवायसंसर्गेण गौतु संयोगेनैति नुकूलव्यापाराश्रयवृत्तिरोदननिष्ठोत्पत्त्यनुकूलो व्यापार प्रतीत्या काले गोरवयवे ( अवयवावच्छेदेनाक्यवस्वरूयेणेति इत्युक्तं तदसत्, व्यापारविशेषणकबोधे कारणत्वेन कॢप्तायाः यावत् ) गवाभावस्य विषयीकरणात्, अवयवे संयोगकृत्प्रत्ययणत्वन्यतरजन्योपस्थितेः विशेष्यतासम्बन्धेन आख्या- सम्बन्धेन गवाभावस्य व्याप्यवत्तितया कालावच्छिन्नत्वातार्थे प्रकृतेऽसवानिरुक्तबोधासम्भवात् । एकयैव भावनया संभवात् । अतएव चिरान्तरितस्याप्यनुभवयागादेः भावनाफलद्धयोत्पत्तिसम्भवेन तादशवाक्यजन्यबोधस्य व्यापारलय- सकतादिसंसर्गावलीढकालिकविशेषणतया स्वर्ग-स्मरणाव्यविषयकत्वकल्पनानौचित्याद्, 'आख्यालशब्दानिवृत्तभेदाया वहितपूर्वक्षणवृत्तित्वेन तत्कारणत्वं सूपपदम् । तथा च एवं क्रियाया अवगमा diti kaiytoklettc| किञ्च, पचे वंसप्रागभावादिस्वरूपदैशिकसंसर्गावलीढकालिकेन सवव्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वान्वयाबाधेन स्मिन्नेव काले प्रत्यासीदत्येव सर्को भाव इति "नाभावो द्विवचनापत्तिनिर्बाधा स्यात् । तथा च फलद्वयानुकुल एक विद्यते स्त्ः"| जन्म च प्रकाश एव, प्रकाशस्तु समवायएवं व्यापारो धास्वत्वेन भाष्यकारसम्मतः व्यापारदयार्थ- तादात्म्यादिसंसर्गावलीढकालिकविशेषणतया प्रथमसमयकस्कोक्तिस्तु भ्रमनिबन्धक केषाञ्चिदित्यवधेयम् । सम्बन्ध इति कापिलाः। यदाह हरिरेव
Page #39
--------------------------------------------------------------------------
________________ कतृत्वनिरूक्तिः 27. "उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्ट: सतान्येन कर्ता भवति जन्मनः । / तत्र क्रियाकृतविशेषा उत्पत्तिक्षयोपचयादयो भावविकारा एव ग्न्न्नीयाः। . कारणं कार्यभावेन यदा वा व्यवतिष्ठते कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ( सूत्रे कर्तुग्रहणस्य प्रयोजनम् ) यथाऽहे: कुण्डलीभावो व्यग्राणां वा समग्रता । ननु सूत्रे कतु रिति व्यर्थम्, कारकाधिकारात्, क्रियातथैव जन्मरूपत्वं सतामे के प्रचक्षते ॥ इति । जनकस्यैव कारकत्वात् ; केनाप्तुमिष्टमिति सूत्रस्थित-व्याप्य पदार्थजिज्ञासोदये कारकपदसङ्केतघटकत्वेनोपस्थिते: व्याएवञ्चासतः सत्वं, तिरोहितस्य सतो वा प्रकाशो भवत्यु पारलाभे तद्वारकफलाश्रयत्वप्रकारकेच्छोद्देश्यत्वरूपे धात्वर्थत्पत्तिः । सम्बन्धे वाच्ये कारकनिष्ठक्रियाप्रयोज्यनिरुक्तसम्बन्धग्रहणे नैवेष्टसिद्धरिति चेन्न, माषेष्वश्वं वघ्नातीत्यत्राश्वरूपकर्म (निवर्त्यकर्मविचारः ) कारकनिष्ठगलविलाधः संयोगानुकूलव्यापारमादाय माषाणां धात्वर्थफलोत्पत्तिमन्निवयं कर्म । यथा कटं करोति, कर्मत्वमापद्यत । न चैतदर्थ करित्युक्तावपि न कश्चिओदर्न पचतीत्यादौ कटौदनादिः, यथा वा कनकं कुण्डलं ल्लाभः, भक्षणकर्तृत्वस्य अश्वे सत्वात् ; न च कतृ संज्ञा-- करोतीत्यादौ कुन्न्द्द्लादिः। धात्वर्थफलीभूतविकारसंसृष्टं श्रयणं प्रकृते कतु शक्यम्, शत्रून् गमयति दिगन्तं मूलराज विकार्यम्, यथा शत्रून् हिनस्ति, काष्ठं भिनत्तीत्यादी इत्यादो शत्रूणां कर्मत्वाद्दिगन्तकर्मत्वानापत्तावकामेनापि धातुवाच्यप्रधानक्रियाश्रयस्य कर्तृ पदेन ग्रहणोचित्वात् । शत्रुकाष्ठादिः । यथा वा कनकं कुण्डलं करोति, तण्डुला नापि 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायेनोदनं पचतीत्यादौ कनकतण्डुलादिः । प्रकृत्युच्छेदेत्यादिकारिका तु-"यदुच्छेदेन सम्भूतं निर्वयं सा प्रकृतिविकार्य नापि संज्ञाश्रयितु युज्यते, 'उभयगतिरिह भवति' इति कर्म, यथा काण्ठोच्छेदसम्भूतं भस्म निर्वर्यम्, इत्यतः न्यायादुक्तन्यायप्रवृत्तेर्वक्तृतात्पर्याधीनत्वाद् "इतिवाच्यम् ; काष्ठं विकार्यम् । सत्यामेव यस्यां प्रकृती गुणोत्पत्तिर्घातुना अ फतृ ग्रहणसामर्थ्यात् वाक्यघटकधातुवाच्यत्वेनैव द्वारभूतप्रत्याय्यते तदपि द्वितीयं विकार्य कर्म । यथा सदेव शलाका क्रियाधात्वर्थसम्बन्धघटकफलयोग्रहणात् । अतो न पुष्ट्यर्थ माषक्षेत्रेऽश्वे बद्धेऽपि माषाणां कर्मत्वम्, गलविलाधः स्वरूपं कनकम् अवयवानामारम्भकसंयोगमात्रविरोधिना कर्मणा भुग्नत्वगुणोलच्या विकार्यम् ; कुण्डलपदस्य भुग्नं संयोगस्य बन्धनक्रियाप्रयोजकत्वेऽपि भक्षणस्य नैव वाक्यद्रव्यमर्थः । पात्वर्थोत्पत्तिस्तु भुग्नत्व एवार्थतोऽन्वेति" घटकधातुवाच्यत्यमित्यदोषात् । फलव्यापारयोः vaakyityaashyikaa| घटकधातुवाच्यत्वं प्रत्यासत्तिलम्यम् । का प्रत्यासत्तिः ? अन्त्र्न्ग्ग्ता। कथमन्तरङ्गत्वम् ? प्रेक्षापूर्वकारी ऋमि( प्राप्यकर्मविचारः ) कोपस्थित कार्यानुरोधी मनुष्योऽयम्प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदाम्, ततः सम्बम्धिनामर्थानामिति भाष्यप्राप्यलक्षणमाह हरिरेव कृतामुक्तेः ( पूर्वोपस्थितनिमित्तकत्वमेव अन्तरङ्गत्वम् ) / क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । प्रकृते यद्वाक्यविन्यासाय तदीयकर्मकारकसंज्ञारभ्यते तद्वाक्यदर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ " इति। मेवोपस्थितत्वाच्छरीरम् अन्तरङ्ग परित्यज्य, अनुपस्थित
Page #40
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे बहिर्भूतधातुवाच्यव्यापारफलयोर्ग्रहणम्-'असिद्ध बहिरङ्ग- तीति सूत्रवाक्यार्थः । इच्छा चोपस्थितत्वा-व्यापारजनिका मन्तरङ्ग' इति न्यायाननुगृहीतमिति वेदितव्यम् । एतन्- बोध्या ; 'ग्रामसंयोगो भवतु, इतीच्छायां ग्रामसंयोगसाधन मूलकमेवाह---प्रथमोपस्थितिस्तन्त्रमित्यधिकरणम् ; "उप- स्पन्द इति ज्ञानात् प्रवृत्या गमनोत्पत्त्या गमनप्रयोजकेच्छास्थितं परित्यज्यानुपस्थितग्रहणे मानाभाव" इत्यभियुक्तो- विषयत्वमेव ग्रामे कर्मत्वम् । व्यापारप्रयोजकत्वस्येच्छायां क्तन्यायश्चेतिदिक ॥ * लामार्थ कतु रिति पदम् । तेन भाषेष्वश्वं बध्नातीत्यादी अश्वभोजनेच्छाविषयत्वेऽपि माषाणांन कर्मत्वम्, तुरग( ईप्सितार्थलाभविचारः ) भोजनेच्छाया बन्धनाप्रयोजकत्वात् । कर्मप्रत्ययवाच्य विषयत्वनिष्ठप्रकर्षश्च, क्रियाजन्य फले साक्षाद्विशेषणत्वनन पाणिनीये कर्मसंज्ञासूत्रे इच्छार्थकसन् -प्रत्ययपटि- स्वरूप प्राधा-यम-अर्हपदार्थात्मकं बोध्यम् । तेन पय:तमीप्सितपदं श्र यते, अन्यत्रापि तन्त्रे च, प्रकृतसूत्रे च नेत्यत्र सहितौदनकण्ठसंयोगो भवत्वितीच्छाया भोजनव्यापारवत्तिकि बीजम् ? वृत्तिग्रन्थे च स्वोपज्ञे 'इष्यते' पदं प्रपूर्य प्रयोज्यतानिरूपित-प्रयोजकत्वेऽपि पयसो न कर्मत्वम् । सूत्रार्थो लक्ष्यसंस्कतोंपादीयते, कथमेवं सूत्रकृतां स्वेच्छा- पयसः कण्ठसंयोगे फले, ओदनद्वारकसम्बन्धेऽपि साक्षाद्विचारितेति चेत्, उच्यते,- बहवः शब्दा यत्र तत्रार्थे व्युत्पा- शेषणतया इच्छाविषयत्वाभावात् । तेन पयोलोभेन प्रवृत्तदिता अपि अन्यत्रार्थे नियतविषया दृश्यन्ते, यथा गतिकर्मा श्चत्र: 'पयसा सहोदनं भुङ्के' इत्यादी पयः- पदान्न द्वितीया । शवतिः कम्बोजे भाषितो भवति, विकारार्थे चार्या एनं प्रयुञ्जते 'शव' इति, हमतिः सुराष्ट्र, रंहतिः प्राच्यमध्येषु ; (द्वितीयाया अर्थस्यान्यथावर्णनम् ) गमिमेवार्या भास्स्न्ते। दाति वनार्थे प्राच्येषु, दात्रमुदीच्येषु । एवं सन्नन्ततया आप्नोतेव्युत्पादितोऽपि वीप्साशन्दो सर्वमेताबलोपलालनं न द्वितीयार्थोपवर्णनम्, द्वितीव्याप्तिमात्रमर्थमभिधत्ते ईप्साशब्दस्त्विच्छामात्रमिति तत्र यातो दर्शितेच्छाविषयकत्वस्य केनाप्यप्रतीयमानत्वात् । एवं तप्रत्यलोकव्यवहार एवैषां शरणम् । अतश्च पूर्वे लोकाः 'कारकम् इति पूर्वसूत्रादनुवृत्तम् । कारकपदार्थः पूर्वमेव पराणि शास्त्राणीति शिष्टाः । एवं च व्याप्य-साप्याना- परिष्कृतः । तत्सन्नियोगेनैव साक्षात्तदुद्देशेनैव वा कर्माप्यशब्दान पारिभाषिकानास्थाय व्याचक्षाण आचार्यः स्वोप- दिसंज्ञा । तेन क याप्यभिन्न कारक न कर्म,तस्य व्याप्यं ज्ञवृत्तौ तथा व्याचष्टे स्म । युक्तं चैतत्,-निरुक्तपदानां कारकं कर्मेति निष्कर्षः । तेन कर्मपदसङ्केतोऽत्र प्रकरणे कृत्यप्रत्ययान्तत्वात् इच्छार्थकसङ्केतवाक्ये ऽअस्माच्छब्दादय- विभक्त्याद्य त्पत्ती प्रदर्शितो न तु सर्वत्र । तेन कमपदार्थस्य मर्थो बोद्धव्य' इत्यादौ शक्तिग्राहके, मणिकृतः कृत्यप्रत्यय- उत्क्षेपणादेरप्रदर्शनेन न न्यूनतेति । अतोऽधिकारसूत्रे स्वेच्छामर्थमनमेनिरे इति । वयं तु ब्रमः- व्याप्नोतेरिच्छा- (2 / 2 / 5) कारकमिति प्रथमान्तम् । पाणिनीये कारके मात्रमर्थः, धातूनामनेकार्थत्वात् ; तदुत्तर कर्मप्रत्ययेन विषयो ( 114123 ) इति सप्तम्या निदिश्य प्रथमार्था सौत्री विषयताश्रयो वाऽभिधीयते ; कतु रिति कर्तरि षष्ठी, सप्तमीति प्रमाद एव । ( वस्तुतस्तु कर्मणि द्वितीया (2 ॥ 3 ॥ कत त्वमाधेयत्वस्वरूपमभिधत्ते । अविशिष्ट विषयेऽर्थे 2) इत्यादावनुवृत्तिवासनया आचार्येण पाणिनिना सप्तकृत्यप्रत्ययविधानात् ~ प्रकर्षगतिविज्ञास्यते, धात्वर्थस्य त्या- म्यन्तं कारकपदमधिकृतम् । तच्च कर्मादिसंज्ञाप्रकरणे द्यर्थस्य वा व्यापारस्याश्रयः कतृ शब्दार्थः । एवं च प्रथमान्ततया विपरिणम्यते उभयविभक्तिनिर्देशस्यैकदा कतु व्यापाराश्रयनिष्ठेच्छायोग्यप्रकृष्टविषयः कर्मसंज्ञावान् भव- मशक्यत्वादिति नायं प्रमाद इत्यवधेयम् ) एवमनमिहिते
Page #41
--------------------------------------------------------------------------
________________ कर्तृत्वनिरूक्तिः 26 PARAARI -..-.म्मर्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्मनेन्त् (pA0 sU0 2 / 3 / 1 ) इत्यधिकारसूत्रसामार्थ्यादभिहिते पपत्तिः; एवमपि चत्रेण गम्यमानं ग्रामं मैत्रो गच्छतीत्यत्र कर्मादी द्वितीयादयो निषिध्यन्ते । अभिधानं च तिकृत्त- गमिकर्मणः कृताभिधानात्द्नुप्प्त्तेः। न च चत्रकत कद्वितसमासरन्येनापि । अतः पच्यते तण्डुलः, पक्वो वा गमनकर्मणोऽभिधानेऽपि मैत्रकत कगमकर्मणोऽनभिधानाद् इत्यादौ त्यादिना, कृता क्तेन वा कर्माभिधानात्तण्डुलपदान्न द्वितीया न विरुध्यत इतिवाच्यम् एवमपि दृष्टि कान्तं मुहुः द्वितीया । नैयायिकः पण्डितः, शत्यः शतिको वा घोटकः; पश्यतीत्यादौ कतृ पदनिबन्धनक्रियाभेदविरहात् दृशिक्रियाइत्यादौ तद्धितेन कर्माभिधानात् न्यायघोटकपदाभ्यां न सा। कर्मणः कृताऽभिधानाद् द्वितीया नोपपद्यते । एवं दश्यं पश्यति. प्राप्तानन्दः साधुः इत्यादौ समासेन कर्माभिधानात्साधुपदान्न कृत्यं करोतीत्यादौ द्वितीयानुपपत्तिश्चेति चेत्, सत्यम्, द्वितीया । समासस्याभिधायकत्वं विशिष्टशक्तिवादिशा-- उक्तन्यायस्य अधिकारसूत्रस्य चान्यदेव तात्पर्यम् । अनब्दिकमते । विशिष्टशत्क्यनंगीकतन्यायमते तु आनन्दकर्तृ-- भिहिते इति निमित्तसप्तम्याश्रयणात् कर्मण्यनभिहिते सति कप्राप्तिकर्मणि आनन्दपदं लाक्षणिक, प्राप्तपदं तात्पर्यना- द्वितीयेत्यर्थः । अतोऽभिधानाभावः कर्मनिष्ठो द्वितीयाहकमित्यानन्दपदेनैव कर्मप्रतिपादनात् साधुपदान द्वितीया । वाच्यतां naadhishete। तथा हि अर्थ संप्रत्याययामीति शब्दः एवं 'विषवृक्षोऽपि संवर्ध्य स्वयं छत्तुमसाम्प्रतम्' इत्यादी प्रयुज्यते, अर्थप्रत्ययबाधे शास्त्रानुशिष्टमपि शब्दं न प्रयुनिपातेन कर्माभिधानाद् वृक्षपदान्न द्वितीयेति सर्वमेतदुक्ता-- अते । अर्थप्रत्ययश्च कार्यकारणभावाधीनः । अतो "न नामप्रयोग इति न्यायसिद्धार्थानुवादकं पाणिनीयमिदं घट: कर्मत्वमानयनं कृति" रित्याकाङ्क्षाज्ञानात्मककारणसूत्रमिति पर्यालोच्य अर्धमात्रालाघवेन पुत्रोत्सव मन्यमानेन- व्यतिरेकेण ( घटं नानयेति ) बोधविरहात् न प्रयुञ्जते । आर्हतानुशासनेन लधुनोपायेन महतोऽनन्तशब्दराशीन् एवमिहापि द्वितीयार्थविशेषणकान्वययोग्यार्थकपदे कर्मबोधकव्याचिकीपुरयं सूत्रकारः अनभिहिताधिकारं प्रित्त्याज्। शब्दासमभिव्याहृते सति द्वितीया भवतीत्यर्थ: / दृश्यं ( वस्तुतस्तु तत्रत्यानमिहिताधिकारस्थानीयं 'गौणात्' इति- पश्यति कृत्यं करोतीत्यादौ पश्यतिकरोतिपदयोः कमबोधपदं स्वनये विभक्तिविधायकप्रकरणेऽधिक्रियते, इति उक्ता कपदासमभिव्याहृतत्वात् तदर्थयोद्वितीयार्थान्वययोग्यत्वाच्च नामप्रयोग इति लौकिकन्यायानुसरणंमत्रापि नावश्यक- दृश्यकृत्यशब्दाम्यां न द्वितीयानुपपत्तिरिति विशेषः उवतमिति घ्योयम् ) युक्तं चैतत् । अत एव धात्वर्थान्तभूत- कारकविचारोक्तरीत्यावधेय इति । सकर्मकधात्वों, द्वितीकर्मकघातूनां जीवतीत्यादीनां प्रयोगे प्राणादीनां द्वितीया- यार्थान्वययोग्यो बोध्यः । तानामप्रयोगः उक्तन्यागेनैव पाणिनीयानामपीत्यर्वजरतीयस्यानौचित्यादिति वृत्तिकृतां भाव: प्रतिभाति । एवमुद (सकर्मकत्वपरिष्कारः) यगिरिसंयोगानुकूलव्यापारवाचिन उदयतेओंगे उदयगिरिमुदेति पद्मिनीशः इत्यादयो न प्रयोगाः । सकर्मकत्वं च शाब्दिकमते फलाधिकरणावाचकत्वे सति न चोक्तार्थानामप्रयोग इति न्यायादभिधेयवचनमिहा- स्वार्थफलव्यधिकरणव्यापारवाचकत्वम् । अतः शब्दोत्पनुक्तमपिव्याकरणान्तरात्प्राचामनुसरणीयम्, शिष्यदयावशं - तेरनुकूलव्यापारवाचिना शब्दायसिना शब्दस्य, स्फिग्भूवदतया लाघवैकपक्षपातिनामाचार्याणामुत्तरोत्तर-शब्दानु- संयोगानुकूलव्यापारार्थ केनोपविशतिना स्फिग्भूद्वयस्थ, अध:शासनरचनाप्रवृत्तेर्वा कर्मण्यमिहिते द्वितीयानिषेधै पक्व- संयोगानुकूलव्यापारवाचिना पततिनाऽयःपदार्थस्य सर्वावयमोदनं मुझे इत्यादिषु कृता कर्माभिधानात् ओदनपदाद्- वाघःसंयोगानुकूलव्यापारार्थ केन शयतिना अधः-सर्वावयवद्वितीया न स्यात् ; न च भोजनकर्मणोऽनभिधानाद् द्वितीयो- द्वयस्य, मिद्धामनोविभागानुकूलव्यापारवाचिना जागतिना
Page #42
--------------------------------------------------------------------------
________________ स्थावर्थप्रकाशे मिद्धामन:संयोगानकलव्यापारार्थकनिद्रातिना च मिद्धामनो- अकर्मकधातुपर्यायोऽकर्मक एव धातुः । यथा शब्दाद्वयस्य, अवयवापचयानुकलव्यापारार्थ केन क्षीयतिनाऽवय- यतिपर्याय: पटपटायति: / लज्जतिपर्यायस्पतिः । रमिवस्य, अवयवोपचयानुकूलव्यापारवाचिवतिना अवयवस्य, पर्यायो दो साहि । विति। प्राणशरीरसंयोगानुकूलव्यापारशक्तजीवतिना- प्राणशरी बाधतिपर्यायो व्यथतिः, रोचतिपर्याय एक एव स्वदतिः । रात्यन्तवियोगानुकूलव्यापरवाचि-मियतिना च प्राणशरीर एवमन्येऽपिबोध्याः । द्वयस्य च फलाधिकरणस्याभिधानात् ---शब्दायत्युपविशतिपततिशयतिजागत्तिनिद्रातिक्षीयतिवर्धतिजीवतिमियतीनां न सकर्मकत्वमिति तेषां व्यावृत्तये सत्यन्तम् । अनुचितकर्मानु (फलत्वपरिष्कारः) त्पादफलकम्यापारो लज्जतेरषः, अनुचितं कर्म यतकं ततः पन्चमी । स्वतो लज्जते, परतो लज्जते इति प्र्योगात्। फलत्वं च-न, धात्वर्थव्यापारजन्यत्वे सति धात्वर्थानुत्पादस्पफलाधिकरणस्वानुचितकर्मणोऽभिधानादेव लज्ज- त्वम्, जन्यताप्रवेशेन गौरवात् । किन्तु धात्वर्थव्यापारे तिरकर्मकः । एवं स्वगतानिष्टचिन्तनं विभतेरर्थः, चिन्त- विशेषणतया भासमानत्वे सति धात्वर्थत्वम् (फलत्वम् ) नसमानाधिकरणस्यानिष्टफलस्वाभिधानात् बिभेतिरकर्मकः । एवं विषयता ज्ञानं च जानाते:, उद्देश्यत्वमिच्छा चेच्छतेः, आत्मधारणानुकूलव्यापारार्थकस्व भवते. आत्मधारणस्वरू- साध्यत्वारव्यविषयता यत्नश्च न्यायमते-उत्पत्तिस्तदनुकूलो पफलसमानाधिकरणब्यापारवाचकत्वम् । एवं सुखस्य फलस्य व्यापारश्च शाब्दिकमते करोते:, बाध्यत्वारव्यविषयता द्वेषश्च समानाधिकरमं व्यापारमभिदधतो रमतेः, गतिरूपफलसमा- द्विषः, लौकिकविषयता प्रत्यक्षं च साक्षात्करोतेः, सा घ्राणं नाधिकरणनिवृत्तिममिदवत्तस्तिष्ठतेश्च फलसमानाधिकरण- च जिघ्रतेः, सा रासनं च रसयतेः सा चाक्षुषं च पश्यतेः व्यापारवाचकत्त्वमिति भूरमस्थाधातूनां वारणाय फलव्यधि- सा स्पर्शनं च स्पृशतेः, सा श्रावणं च-विषयता शाब्दं च करणत्वं व्यापारे विशेषणम् । तच्च फलाधिकरणवृत्ति- शृणोतेः विधेयता अनुमितिश्च-तृतीयान्तविधेयबोधकशब्दभेदप्रतियोगितावच्छेदकत्वम् । तेन गम्यादेः ग्रामचैत्र- योगे उद्देश्यता अनुमितिश्चानु मातेः, विधैयता तर्कश्च-- द्विष्ठसंयोगरूपफलाधिकरणव्यापारवाचित्वेऽपि न सकर्मकत्व- तृतीयान्तविधेयबोधकशब्दयोगे उद्देश्यता तर्कश्चापाद्यतेरथः । हानिः; फलाधिकरणग्रामवृत्तिव्यापारवान्नेत्ति व्यापारवन्नि- विषयतादीनां ज्ञानादौ विशेषणतया 'न्वयित्वान्निरुक्तफलत्वं ष्ठभेदीयप्रतियोगितावच्छेदको 'व्यापारवान्' इतिपद-घट- निराशामिति जानात्यादीनां निरुक्तसकर्मकत्वं निष्प्रत्यूकविशेषणीभूतव्यापारः तत्र व्यापारे फलव्यधिकरणत्व- हम् । सुखिनमात्मानमिच्छति, सुरभि चन्दनं जिघ्राति, सत्त्वात् । एवमन्यत्रापि फलाधिकरण-व्यापाराधिकरणो- ध्वनन्तं शवं शृणोति-इत्यादौ 'सविशेषणे hi0' इति भयनिष्ठफलव्यापारवाचिसकर्मकधातुषूह्यम् । गम्यादीनां न्यागेन सुखसौरभनिध्वानानां द्वितीयार्थेऽन्वयः, तस्य च धात्वन्तरार्थफलाव्यधिकरणव्यापारार्थकत्वेऽपि सकर्मकत्वार्थ धात्व्र्थेफ्लेन्व्य्ः। अत एवेदशस्थले कर्मप्रत्ययोत्पत्तिः । फले स्वार्थत्वं विशेषणम् । तेन स्पन्दमभिदधतः स्पन्दतेः, अत एव-"मन्दानिलापूरकृतं दधानो निध्वानम यत यत्नमभिदधतोयतेः, रुचिमभिदधतो रोचतेः, दुःखमभिदधतो पाञ्चजन्यः" ( शिशुपालवधे तृतीयसर्गे ) इति माधकविबाधतेः, नाशमभिदधतो नश्यतेः, दीप्तिमभिदधतो दीप्यतेश्च प्रयोगः । पुष्पं जिघ्रतीत्यादी घ्राणजानुगुण-ब्राणसन्निकर्षव्यापारमात्रार्थकतया स्पन्दि-यति-रोचति-बाधति-नश्यति- स्तदनुकूलव्यापारश्च शक्त्या भक्त्या वा जिनतेरथः दीप्यतीनां स्वार्थफलाभावान्न सकर्मकस्वमिति । इत्यपपत्तिर्बोध्योति, धात्वर्थफलशालित्वं कर्मत्वमिति ।
Page #43
--------------------------------------------------------------------------
________________ कत्वनिरुक्तिः ( नञसमभिव्याहारे कर्मत्व विचारः ) अत्रायं समुदेति प्रश्न:- मैत्रो ग्रामं न गच्छतीत्यादी नञ्ञ घटितवाक्ये ग्रामस्य गम्यर्थ संयोगरूपफलाश्रयत्वाभावात्-मद्वृत्ति- मैत्रोग्रामं न गच्छतीति वाक्यघटकगमधातुवाच्यप्रधानीभूतव्यापारप्रयोज्यप्रधानीभूतसंयोगाश्रयो ग्रामी भवत्वितीच्छाया अभावात्तादृशेच्छीयोद्द् श्यत्वविरहात्, पूर्वमते - ग्रामसंयोगो भवतु ग्रामसंयोगसाधनं स्पन्द इतीच्छाज्ञानयोर्व्यतिरेक प्रयुक्तप्रवृत्त्यभावाच्च ग्रामस्य गमनप्रयोजकेच्छाविषयत्वाभावात् कथं कर्मत्वमिति ? ( विवक्षायाः विभक्तिप्रयोजकत्वम् ) अत्र नव्या :- मातुः स्मरतीत्यादी मात्रादीनां निरूक्ते1. च्छोद्देश्यत्वे सति सम्भवत्यपि कर्मत्वाभावात् 'विवक्षातः कारकाणि भवन्ति' इति नियमोऽवश्यमास्थेयः । एवं च कतृ वृत्तिनिरुक्तव्यापारप्रयोज्य फलाश्रयत्व प्रकार केच्छोद्द इयत्वनिष्ठविशेष्यतानिरूपित-निष्ठत्वसम्बन्धावलीर्3ह - प्रकारताश्रयत्वेन वक्ता विवक्षितो यः स कर्म । उद्दश्यत्वनिष्ठविशेष्यतानिरूपिता, निष्ठत्वसम्बन्ध वली प्रकारता च विवक्षया ग्राह्या । प्रकृते च व्यापारप्रयोज्यसंयोगरूपफलाश्रयत्वप्रकार केच्छीया मनिष्ठद्द श्यत्वाभावविशेष्यकविवक्षानिरूपिताऽभावनिष्ठविशेष्यतानिरूपित प्रकारतासमानाधिकरण विशेष्यता उद्देश्यतानिष्ठा तन्निरूपिता तादृशी प्रकारता अस्ति ग्रामे इत्यदोषः एवं 'ग्रामं गच्छति' इत्यादावपि व्यापारप्रयोज्यफलाश्रयत्व प्रकार केच्छीयग्रामनिष्ठोद्देश्यत्वविषयका विवक्षाऽस्त्येवेति प्रदोष इत्याहुः । अन्ये तु कर्मत्वे बोध्ये द्वितीयेति कर्मणि ( 22140 ) इत्यादेरर्थः । तच्च व्यापारप्रयोज्यफलाश्रयत्वप्रकार के च्छोद्द एश्यरूपम् । ईदृशकर्मत्वबोधकं यन्नाम तस्मादेव द्विती वियन्तु न शक्यते, तद्भिन्नतोऽपि ग्राममध्यास्ते इत्यादिषु - बहुत्र दर्शनात् पथे गच्छतीत्यादी ततोऽदर्शनाच्च । , 31 चैत्रो ग्रामं न गच्छतीत्यादी तु द्वितीयाविभक्तिवाच्य क्षेत्रवृत्तिव्यापारप्रयोज्यफलाश्रयत्वेने च्छोद्द श्यस्वरूप - कमभेदो ग्रामेऽप्रसिद्धः - अर्थान्नास्ति; अतस्तथाविधोद्दश्याभिन्नग्रामवृत्तिसंयोगजनक व्यापारश्चेत्रे ऽप्यप्रसिद्धोऽर्थान्नास्येवेति, नमो द्योतकतया गमधातोरेवारोपिततादृशव्यापारो वा तादृशव्यापाराभावो वाऽर्थः । ग्रामनिष्ठसंयोयानुकूलव्यापाराभावः एकचत्राभिकाश्रयवृत्तिर्वत्तमानकालिक इति बोध इत्याहुः । अनया रीत्या ग्रामे चैत्रवृत्तिव्यापार प्रयोज्यसंयोगं निरूपितद्वितीयाविभक्तिवाच्यस्याश्रयस्वस्याभावोऽपि नमा वोध्यत इति केचित् । ( बौद्धार्थविचारः ) I वस्तुतस्तु पूर्वोक्तं यावत् ( सर्व ) कल्पतामात्रम् प्रकारप्रकारान्तरं मनीषितादाकरं शिम्बुद्धिवैशद्यार्थम् । चञ् घटितादिवाक्येषु, लोकव्यवहारबाधितार्थेषु च सर्वत्र शब्दज्ञाने अनुपतनशीले यस्यार्थस्य तथाभूतो लौकिकव्यवहारप्रयोजकबस्तुभूतवाह्यार्यशून्यो विकल्पभूतः स बौद्धार्थ एव शब्दवाक्यसंस्कार प्रयोजको बोध्यः । अत एव " एष बन्ध्यासुतो याति खपुष्पकृतशेखरः " " अस्य क्षोणिपतेः परार्धपरया लक्ष्यीकृताः स्ण्ख्य्य्|" इत्यादि 'शशशृङ्गं नास्ति' 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं अधरोहकपिण्डः एतत्कुमार्याः' इत्याद्यनर्थकवाक्मम्, 'नाध्ययनेन वसति', 'न धनेन कुलम्' 'ग्रामं न गच्छति' इत्याद्यनर्थं कादीनां नामसंज्ञा तत्तद्विभक्त्युत्पत्तिश्च सिध्यति । स्वप्नाद्यनुरोधेन बौद्धार्थस्यावश्यकत्वम् ज्ञानमात्रं प्रति विषयतया घटादिविषयाणां कारणत्वात् । अतीतानागतविषयासवेन तज्ज्ञानदर्लभ्यमापद्य तेति बौद्धव्यापारादिकमादाय तत्प्रयोज्यफलवत्चेनेच्छोद्दश्यत्वं ग्रामे बौद्धमस्त्येवेत्मक नव्यादीनां तात्पर्यम् । तदुक्तं भगवत्पतञ्जलिना पातञ्जलयोगसूत्रे शब्दज्ञानानुवाती वस्तुसूम्यो विकल्प इति । अतश्च कश्चित् केचित् कवयति' 'वध्यासुतस्त्व
Page #44
--------------------------------------------------------------------------
________________ 32 स्यार्थप्रकाशे मसि', तच्छुत्वा स वैरङ्गिको भूत्वा महान्तं केशाकेशि, प्रथमान्तार्थश्च तादात्म्योना वेति । प्रथमान्तार्थे स्याद्यर्थदण्डादण्डि-खङ्गाखङ्गि बिरोधमाचरतीत्यात्तां विस्तरः । / संख्या चेति । फले द्वितीयार्थस्याश्रयस्याधेयतया, आश्रये नामार्थस्य तादात्म्योन, नामाथै स्याद्यर्थसंख्यायाः समवाया- (अथ कर्मद्वितीयार्थप्रकाशः) दिनाऽन्वयः । एवं चैत्रः तण्डुलं पचतीत्यादी-एकतण्डुला भिन्नाश्रयवृत्तिविक्लित्त्यनुकूलाधिश्रयणादिक्रिया वर्तमानकालधात्वर्थफलशालित्वं कर्मत्वमिति व्याकरणमतमनु- वृत्तिः एकचैत्राभिन्नै काश्रयवृत्तिश्चेत्यन्वयबोधः । तत्र फलस्य सद्भिः प्राचीनः आश्रयः कर्मद्वितीयाया वाच्य इत्युच्यते । विक्लित्ते: धातुना तण्डुलस्य नाम्ना च लाभादनन्यतथाहि धातूनां फले व्यापारे च शक्तिः, एकपदप्रतिपाद्य- लभ्यस्तण्डु लाभेदान्वययोग्य आश्रयो द्वितीयार्थः । योरपि परस्परमन्वयाभ्युपगमात् त्याद्यर्थानां साधनताघटकानामधिकरणाभावादीनां त्याद्यर्थकतृ संख्ययोरिव एक (कर्माख्यातार्थविचाः) स्मिन् द्वयमिति न्यायनान्वयदर्शनाच्च । तत्र फलं-विविलत्तिसंयोगादि, तादू प्येण पचिगम्यादिनाऽभिधीयते । वह्निः ___ एवं कर्माख्यातस्यापि आश्रयोऽर्थः । इयांस्तु विशेष:pacatItyatrova'jvalanatvena, चैत्रः पचतीत्यत्राधिश्रयणावता- कर्माख्याते चैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलाभिन्नाश्रय रणफूत्काराः ताद प्येण व्यापाराः । पाचकः पचतीत्यत्र त्याद्यर्थसंख्याया अन्वयः । तृतीयार्थ आश्रये चैत्राभेदस्याप्रयत्नत्वेन व्यापाराः पचिनोपस्थाप्यन्ते । रथो गच्छतीत्यत्र त्वयः, न तु संख्यायाः ! चैत्रस्तण्डुलं पवतीत्यादी कर्माख्याते स्पन्दत्वेन, तुरगो गच्छतीत्यत्र प्रयत्नत्वेन व्यापारा गभि- त्याद्यर्थाश्रये त्याद्यर्थसंख्याया अन्धयः, द्वितीयार्थाश्रये न नाऽभिधीयन्ते । तत्र सकलव्यापारानुगतस्य कस्य धर्मस्या- संख्याया अन्वयः इति संख्यातिरिक्ते विषये उभयविधभावात् भावे वा तेन धर्मेण व्यापाराणामप्रतीतेः नानगतं वाक्यात् समानाकार एव शाब्दबोधः । युज्यते च क्रियायाः प्रवृत्तिनिमित्तमिति बुद्धिविशेषविषयत्वोपलक्षित-धर्मविशिष्ट प्राधान्यां 'भावप्रधानमाख्यातम्' इति निरुक्तात् । त्याद्यन्तसर्वनाम्नामिव, अथवा फलजकतावच्छेदकत्वोपलक्षितधर्म- घटितवाक्यो भावस्य क्रियायाः प्राधान्यमिति तदर्थात् । विशिष्टे, घातूनां शक्तिः । येन धर्मेण व्यापारे विक्लित्यादि- "धात्वर्थः केवल: शुद्धो भाव इत्यभिधीयते" इति परिफलनिष्ठजन्यतानिरूपितजनकता-यथोप्रज्वलनत्वरूपधर्मेण भाषया क्रियाया भावपदार्थत्वात् । केवल: कारकाद्यनवह्न रूर्वज्वलनरूपव्यापारे विक्लित्तेजनकतेति । तस्या वच्छिन्नः, शुद्धः धात्वर्थतावच्छेदकधर्मानवच्छिन्नः । इत जनकतायाः समनियत ऊर्ध्वज्वलनत्वरूपधर्मोऽवच्छेदको एव पचन्तिकल्पं पुरुषा इत्यादौ प्रधानीभूतक्रियायां कल्पव्यावर्तक इत्युच्यते । प्रायेणवं व्याप्यता-व्यापकतादिषु बर्थस्य विशेषणत्वात् विशेष्यभूतक्रियायां लिङ्गसंख्यान्वयासर्वत्र नियम इति न्यायपरिभाषा । अत एव विक्लित्ति- योग्यत्वात् कल्पशब्दस्य 'सामान्ये नपुंसकम्' इति क्लीब जनकतावच्छेदकतया यो धर्मो गृहीतस्तद्धर्मविशिष्टमेव त्वम्, ततः साधुत्वार्थमेकवचनम् । यदि च कल्पबर्थस्य - पफिनामस्याप्यते । धात्वर्थ व्यापार एव भावनोत्पादना प्रथमान्तार्थे कर्तरि प्राधान्योन नैयायिकसिद्धान्ताभ्युप-- क्रिया ति व्यपदिश्यते । तत्र प्रधानतया भासमाने व्या- गतेऽन्वयोऽभ्युपेयते तदा विशेष्यस्य कर्तुलिङ्गसंख्यान्वयपारेऽधिश्रयणादौ फलस्य विक्लित्यादेरनुकूलत्वादिना संसर्गेण योग्यतया कल्पान्तस्य पुस्त्वं ततो बहुवचनं च स्यातत्याद्यर्थस्य-वर्तमानकालस्य कतरच तत्तसंसर्गावच्छिन्नाधेय- आचार्यकल्पा द्विजा इतिवत् पचन्तिकल्पाः पुरुषा इत्यपि तयाऽन्वयः । कर्तरि त्याद्य पात्ता संख्या समवायादिना, स्यात् । तथा पश्यमृगो धावतीत्वस्मैकवाक्यतया सकल
Page #45
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः वयाकरणाभ्युपगतप्रयोगविरोधश्चापद्यत । त्याद्यन्तपदद्वय- तण्डुलं पचतीत्यादी तण्डुलात्मकाधिकरणस्यायवघटितवाक्यार्थे क्रियायाः प्राधान्यं यदि स्यात् तदैव व्यपेक्षा- शिथिलसंयोगस्वरूपायां विक्लित्तो समवायघटितसामानास्वरूपसामध्ये सति एकवाक्यत्वं तादृशप्रयोगश्च सम्भवति । धिकरण्टोन तदवलींढाधेयत्वेन वा सम्बन्धे नान्वयः । ग्राम मृगकतु कघावनक्रियायाः मृगोधावतीत्यन्तभूतवाक्यार्थ - गच्छतीत्यत्र ग्रामात्मकाधिकरणस्य धात्वर्थफले संयोगे प्रधानीभूतायाः कर्मतासंसर्गेण दर्शनक्रियायामन्वयसम्भवे. समवायसम्बन्धावच्छिन्नाधेयत्वेन संसर्गेणान्वयः । घट धावनरूपक्रियाया धात्वर्थत्वात्- धातोरधातुपर्युदासान्नाम- जानातीत्यादी घटात्मकाधिकरणस्य धात्वर्थफले विषयत्वे संज्ञाविरहान्न द्वितीयाप्रसङ्गः । धावनकतृ मृगस्य प्रधानस्य स्वरूपसंसर्गावलीढाधेयत्वेन संसर्गेणान्वयः । बहिर्जुहोति कर्मतासंसर्गेण दुशिक्रियायामन्वये मगपदाद द्वितीया, तिलान् जुहोतीत्यादौ वह्निसंयोगानुकुलो व्यापारो जुहोतत्सामानाधिकरण्यात्यादीनां स्थाने शतृप्रत्ययापत्तौ दर्शित- तेरणः, वह्नर्धात्वर्थान्त:- पाताद् (धातुनोक्तत्वात् ) वाक्यप्रयोग एव दुर्लभः स्यात् । एतेन मृगो धावति तं वह्निपदान्न द्वितीया, वहिस्तिलाधिरूपाधिकरणस्य धात्वर्थपश्येति तमिति कर्माध्याहारेण प्रयोग निरुक्तशतप्रत्यया- फले वह्निसंयोगे समवायव्यावृत्ताधेयतासंसर्गेणान्वयः । पत्तिपरिहारं चोपपादयन्तः प्रत्युक्ताः, वाक्यभेदप्रसङ्गात् । पार्थिवद्रव्यप्रतियोगिककण्ठसंयोगानुकूलो व्यापारो भुजेर्र्थ्ः। एवमाश्रयत्य द्वितीयार्थतायां तत्तत्संसर्गव्यावृत्ताधेयत्वेन ओदनं भुकते इत्यादी धात्वर्थफले पार्थिवद्रव्यप्रतियोगिकसम्बन्धेन तस्य व्युत्पत्तिवैचित्र्यात् फलेऽन्वो संसर्गविशेष- कण्ठसंयोगे ओदनस्वरूपाधिकरणस्य समवायसंसर्गावलोढालाभसम्भवात् । न संसर्गविशेषव्यावृत्तत्वमाश्रये विशेषण- धेयतासंसर्गेणान्वयः । न च पार्थिवद्रव्यस्य फलाधिकरणस्य मिति संसर्गभेदेन भिन्नत्वे सत्यपि न शक्त्यानन्त्यम् ; शक्तता. धातुनोक्तत्वादोदनपदात् कथं द्वितीयेति वाच्यम, घातुना व्यावर्तकधर्मभेदाभावात् । / फलस्य संयोगस्य प्रतियोगित्वे विशेषणतया अधिकरणस्याभिधानेऽपि फलेऽधिकरणस्याघयतया विशेषणत्वेनानभिधानात ओदनपदाद् द्वितीयोप्प्त्तेः। भूमावुपविशतीत्यत्र स्फिग( अधिकरणताधेयत्वयोर्द्वितीयार्थत्वखण्डनम् ) भूम्योरधिकरणयोः आधेयतया विशेषणत्वेनाभिधानातधिकरणताया आधेयताया वा द्वितीयार्थता-पक्षस्तु स्फिग्भूमिपदाभ्यां न द्वितीया सम्भवति । एवं द्रवद्रव्यन युज्यते, अधिकरणतात्वादिधर्मस्य सकलाधिकरणता प्रतियोगिकसंयोगः, तदनुकूलव्यापारश्च सिञ्चतेरर्थः । वृत्तित्वे सत्यधिकरणेतरावृत्तित्वस्वरूपस्य सखण्डस्य शक्यता फलेऽधिकरणस्य जलादेराधेयत्वान्वयविवक्षायां जलमभि( शक्ति )-व्यावर्तकत्वे (शक्यतावच्छेदकत्वे) गौरवात्; षिञ्चति इत्यादी जलपदाद् द्वितीयोपपत्तिः । जलादिव्यापारकालं पचतीत्यनिष्टप्रयोगप्रसङ्गाच्च, कालवृत्त्यधिकरणता जन्यत्वस्य फले विवक्षायां जलेनाभिषिञ्चति रोपितवृक्षनिरूपकत्वस्य विक्लित्तावभिमतत्वात् । तत्तत्संसर्गावलीढा मित्यत्र जलपदात्तृतीयोपपत्तिः, एवमन्यत्रापि धात्वर्थफले संयोगविशेषावच्छिन्नाधेयत्वेन संगर्गेण आश्रयत्वस्यान्वयः धिकरणत्वादेः तत्तद्धातुसाकाङ्क्षद्वितीयाशक्यत्वे शक्त्यानन्त्यमिति । अधिकरणस्य आश्रयरूपस्य द्वितीयार्थत्वे तु सुधीभिरूहनीयः । अधिकरणत्वं जातिवत् स्वरूपेणैव द्वितीयाप्रवृत्तिनिमित्तं, तच्चाखण्डोपाधिर्गगनाभावस्वरूपोऽतिरिक्तो वेत्यन्यदेतत् । (कर्तृ कर्मणोरर्थे विशेषः) अधिकरणस्य संसर्गविशेषलाभो व्यत्पत्तिवैचियोणेति उक्त- एवं कत कर्मणोराश्रयत्वेनार्थेनाविशेषेऽपि धात्वर्थव्यामिति न शक्त्यानन्त्यमिति । पारस्याश्रयः कती, तादृशफलस्याश्रयः कर्मेति विशेषः सम्भ
Page #46
--------------------------------------------------------------------------
________________ स्वाद्यर्थ प्रकाशे 34 वति । नन्वेवं गम्यर्थस्य स्पन्दस्य आश्रयत्वेन कतु त्वमित्र, तादृशस्य संयोगस्याश्रयत्वेन कर्मत्वमपि चैत्रस्य स्यात्, तथा च चैत्रो गमिकर्मेति व्यवहारः, चैत्रश्चत्रं गच्छति, स्वः स्वं गच्छति इति द्वितीयापत्तिश्च स्यात् इति चेन्न, कतृ संज्ञया कर्मसंज्ञाया बाधात् कर्मव्यवहाराप्रसक्तेः कर्मसंज्ञाया एव द्वितीयाप्रयोजकत्वात् कर्मसंज्ञाया विरहे द्वितीयाया अप्रसक्तेश्च । न च कर्तृ संज्ञया कर्मसंज्ञायाः परीभूतायाः कथं बाध इति वाच्यम् प्राधान्यात्, प्रधानकार्यं सर्वतो बलवदिति न्यायात् । प्राधान्यं चास्य प्रधानीभूनधात्त्रार्थाश्रयत्वात्, कारकचक्रप्रयोक्तृत्वाच्चातिरोहितम् । अतो हि कर्मगतस्य फलस्य प्रधानीभूतधात्वर्थत्वेन विवक्षायां तदाश्रयत्वेन कर्मणः कतु त्वमेव यथा पच्यते तण्डुलः स्वयमेवेति । एवमपादानत्वस्य विभागादेः धातुना प्रधान्येन बोधनेऽपादा नस्य कर्तृत्वमेव, गिरिरसरतीत्यादि यथा । एवं सम्प्रदानकरणाधिकरणानामपि कर्तृत्वमाकलनीयम् - अतो विवक्षातः कारकाणि भवन्तीति पदवाक्य प्रमाणज्ञानां प्रवाद इति विशिष्य तत्तत्प्रकरणसूत्रेषु विस्तरेण स्पष्टीकरिष्यते ॥ वैयाकरणमतम् । इति ( अथ न्यायमतेन द्वितीयार्थविचारः ) तार्किकास्तु आश्रयो न द्वितीयावाच्यः, आश्रयतात्वविशिष्टाश्रयत्वस्य द्वितीयावाच्यतावच्छेदकत्वे -- वाच्यताव्यावर्त्तकधर्मत्वे - गौरवात् तेन धर्मेण वाच्यत्वासम्भवात् । अयमाश्रयोऽयमाश्रय इत्यनुभवसाक्षिकं शाब्दिकाभिमतमाश्रयत्वं जातिरखण्डोपाधिर्वा गगनाभावादिवदिति न मन्तव्यम् इति स्वार्थान्धतार्किक वाचाटानामभिमानः इति चेन्न जात्यखण्डोपाध्योः स्वरूपतो भानस्वीकारेऽपि बाधकविरहेऽखण्डोपाधेः स्वरूपतो भानमभ्युपेयम्; अन्यथा पृथिव्यादिचतुष्टयान्यतमत्वस्वरूपस्याखण्डोपार्थः द्रव्यारम्भकतायां व्यावर्तकत्वसंभवे गुरुणः स्पर्शवत्त्वस्य अनवच्छेदकत्वम् ( अव्यावर्तकत्वमनियन्तृत्वमिति यावत् ) स्यात् । स्वीक्रियते च सकलतान्त्रिक स्तत्त्वम् । यद्यन्यतमत्वस्य पृथिव्यादिभिन्नप्रतियोगिघटितस्य भेदस्य नाखण्डत्वं तदा गगनादिप्रतियोगिघटितस्य गगनाभावादेः, तथाभूतस्याश्रयत्वादेरपि नाखण्डोपाधिता, तुल्यत्वात् । किञ्चिद्धर्मानवलीढविषयतया ( यत्किञ्चिद्धर्माव्यावृत्तधर्मानियन्त्रित - विषयतया ) गगना भावादेरप्रत्ययात् । गगनाभाव इति प्रतीतौ गगनप्रतियो गिकस्य द्रव्यादिषट्कान्यो याभावस्य विषयत्वात् । न चातिरिक्तमेवाश्रयत्वम् - द्वितीयाप्रवृत्तिनिमित्तमिति वाच्यम्, शब्दप्रवृत्तिनिमित्तानुरोधेन अतिरिक्त वस्तुकल्पनाया अन्याय्यत्वात् । अन्यथा समासप्रवृत्तिवादिना खपुष्प -- शशशृङ्गादिशब्दप्रवृत्तिनिमित्ततयाऽतिरिक्त वस्तु कल्पनाप्रसङ्गः । अथ पुष्पादिकमतिरिक्तं प्रसिद्धमेवेतिचेत्; तहि अतिरिक्तद्वितीयाशक्यत्वकल्पनाखपुष्पादिसदृशस्यातिरिक्तवस्तुनः पेक्षया खपुष्पं पश्येत्यादौ कर्मत्वेन कॢप्तस्य खपुष्पस्य लाघवात् द्वितीयार्थत्वं स्यात् । अथाधिकरणताधेयत्वयोरातिरेक्यं न्यायचिन्तामणिधिदीतिकारैर्युक्त्या सिद्धान्तितमिति खपुष्पे न कापि तादृशी युक्तिरिति चेत्, तत्रापि तयोरातिरंक्यं दीधितिकारैरङ्गीकृतम्, अन्यथा 'अधिकरणता' इत्याकारकप्रतीत्यनुपपत्तेः प्रकारत्वानिरूपितविशेष्यतायाः, प्रकारं विना प्रकारतायाश्चासिद्ध एः, दर्शितप्रतीतावधिकरणत्वं विनाऽन्यस्य प्रकारत्वायोगात् अगत्या अधिकरणतत्वविशिष्टस्य द्वितीयाप्रवृत्तिनिमित्तत्वमिति चेत्, लाघवादधिकरपतात्वस्यैव द्वितीयाप्रवृत्तिनिमित्तत्वाद्गतिसम्भवात् । नचाधिकरणतानां तत्तत्सम्बन्धावलीढानां द्वितीयार्थत्वे शक्त्यानन्त्यम् - अधिकरतासामान्यस्य तथात्वे कालं पचतीति प्रयोगप्रसङ्ग इति प्रागेव प्रत्यपादीति वाच्यम्, अधिकरणतासामान्यस्यैव द्वितीयाननर्त् । अधिकरणतायाः स्वनिरूपिततत्तत्सम्बन्धावलीढाधेयत्व संसर्गेण फलेऽन्वयोपगमात् कालिकविशेषणता सम्बन्धावलीढाधे यत्वस्य विक्लित्तिसम्बन्धत्वानभ्युपगमात् । न च तण्ड उलं पचतीत्यत्र तण्ड - लाधिकरणतायाः स्वनिरूपितत्वेन तण्डुलसामानाधिकरण्यव्यावृत्ताधेयत्वेन सम्बन्धेन फले विक्लित्तावन्वयेन सम्बन्धस्य
Page #47
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः 35 -नमुर्.-- wmnirmirmirmire स्वनिरूपित्वविशेषणं गौरवमावहति, आश्रयस्य तादृशाधे- पाकेऽन्वयः, तथा च जलान्यकर्मत्वं पाके प्रतीयते इति नानुयत्वसम्बन्धनान्वये, स्वनिरूपितत्वाप्रवेशान्न सम्बन्धगौरव- पपत्तिरिति वाच्यम, प्रकृत्यर्थाभावस्य प्रत्ययार्थे प्रत्ययार्थामित्याश्रयस्यैव द्वितीयार्थत्वं युक्तमिति वाच्यम् , सम्बन्ध- भावस्य प्रकृत्यर्थे चान्वयस्याव्युत्पन्नत्वात् माषतण्डुलोभयं गौरवस्याकिञ्चित्करत्वात् वाच्यतावच्छेदकगौरवस्य लक्षणा- पचत्यपि तण्डुलं न पचतीति प्रयोगापत्तेश्च; तण्डुलान्यज्ञाने हेतुतागौरवापादकत्वात् । द्वितीयाशक्याधिकरण- कर्मकत्वस्य माषकर्मकपा के सत्त्वात् । / सम्बन्धीति लक्षणाज्ञानस्य अधिकरणतात्वविशिष्टाधिकरण अथ द्वितीयाया निरर्थकत्वं न युज्यते-तथा हि कर्मत्वावलीढाधिकरणनिष्ठविषयतानिरूपितसम्बन्धविषयताकत्वेन तासंसर्गकशाब्दबोधे द्वितीयासमभिव्याहारो न हेतुः; हेतुत्वं वाच्यम् तदपेक्षया-द्वितीयाशक्याधिकरणतासम्ब "देवाकर्णय संग्रामे चापनासादिता: शराः । न्धीति ज्ञानस्याधिकरणतात्वावलोढाधिकरणताविषयतानिरू शररिशिरस्तेन भूमि म्या भवानपि" / पितसम्बन्धविषयताकत्वेन हेतुत्वं लघुभूतम् इति सम्भवति लधी, गुरौ ( धर्मे ) न शक्यतावच्छेदकत्वं मन्यन्ते इत्यादी चापकत कासादनकर्मणां शराणां कर्मतासंसतान्त्रिका: / र्गेणाकर्ण नेऽन्वयबोधस्य विना द्वितीया दर्शनात् । न चात्र वाक्यार्थस्य कर्मतयाऽन्वयेऽपि, शब्दान्तरार्थाविशेपितनामार्थस्य कर्मतासंसर्गेणान्वयबोधे द्वितीयासमभिव्याहारो हेतुः प्रकृते (द्वितीयाया निरर्थकत्वाक्षेपः) आसादितशब्दार्थविशेषिताना शरणामाकर्णने कर्म तयाऽन्वनन्वाश्रयस्याधिकरणताया वा आधेयत्वसम्बन्धेन फले- येऽपि न व्यभिचार इति वाच्यम्, नीलं घटं पश्यत्यादी 'न्वयोपगमे, नामार्थस्य आधेयत्वेन कर्मताख्यसम्बन्धन धात्व- नीलपदार्थविशेषितस्य घटस्य कर्मतया दर्शनेऽन्वयबोधादन्वथंफलेऽन्वयोऽस्तु तत्र द्वितीयासमभिव्याहारस्तन्त्रमित्येवास्तु यव्यभिचारस्य सत्वात्-इति द्वितीयाया आश्रयोऽर्थोऽङ्कीकिमधिकरणस्याधिकरणताया वा द्वितीयार्थत्वकल्पनया । कार्यः । तेन वाक्यार्थस्य कमतासंसर्गेणान्वयबोधे द्वितीयाप्रत्युत द्वितीयान्तत्याद्यन्तवाक्याकांक्षाज्ञानघटितशाब्दबोधसा- र्थस्थ न विशेष्यतया न वा प्रकारतया भानमिति द्वितीयामयां द्वितीयाजन्याया आश्रयोपस्थितेः प्रवेशेन गौरव- ज्ञानस्य तज्जत्योपस्थितेर्वा न व्यभिचार इति जलं न माधीयते; इत्यनया रीत्या सर्वां विभ्क्तिनिर्थिक्व्। न च पचतीत्यत्र जलाश्रयाभावः पाके प्रतीयते, वृत्त्यनियामकतण्डलं पचति न जलमित्यादी जलकर्मकपाकस्याप्रसिद्ध सम्बन्धस्य प्रतियोगिताया अव्यावर्तकत्वे बीजाभावादिति तत्कर्मकपाकामावो न प्रत्येतु शक्यते किन्तु पाके जलकर्मक- चेन्न यतो वृत्यनियामकसम्बन्धो न प्रतियोगिमत्ताबुद्धिजनक: त्वाभावः, तत्र द्वितीयाया निर्थकत्वे कर्मणोऽनुपस्थितेः न गगनादिसंयोगस्य मूत्त सत्वेऽपि मूत्त गगनादिमत्, गगनादि जलकर्मकाभावप्रतीतिः सम्भवतीति वाच्यम्, तत्र कमवा भूत वच्चेति प्रतीत्यनुदयात् । तथा च प्रतियोगिताया ख्याधेयत्वसम्बन्धेनावलीढप्रतियोगिताकस्य जलाभावस्यैव पाके बुद्धयजनकत्वेन व्यधिकरणसम्बन्धतुल्यो वृत्त्यनियामकसम्बन्ध प्रतीते: आधेयत्वसम्बन्धस्य वत्यनियामकतया प्रतियोगित्वा- इति व्यधिकरणस. बन्धावडीढप्रतियोगिताकस्येव वृत्चनियामक व्यावर्तकत्वे (प्रतियोगितानवच्छेदकत्वे) तु आश्रयस्य सम्बन्धव्यावृत्तप्रतियोगिताकस्याप्यभावस्य केवलान्वयित्वमेव । द्वितोयार्थतावादेऽपि तत्सम्बन्धावलीढप्रतियोगिताकाभावा- वृत्त्यनियामकसम्बन्धस्य प्रकृत्यर्थाभावप्रतियोगित्वाव्यावर्तप्रसिद्ध ज्ल्क्र्म्क्त्वाभाव्प्र्तीत्य्नुप्प्त्तेः। न चाश्रयस्य कत्वे बी मिति नत्रा तत्सम्बन्धावलीढप्रत्यार्थाभावो न द्वितीयार्थत्वे जलं न पचतीत्यत्र जलभेदस्य आश्रये, तस्य- बोध्यत इति । यदि बोध्येत तदा वृत्त्यनियामकसम्बन्धेन
Page #48
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे प्रतियोगितासम्बन्धिनि, यथा-मूर्ते न गगनादि, गगनादौ वा तिमानेकश्चैत्र इति shaabdbodhH। तत्तद्व्यक्तित्वधर्मावलीन मूर्तमित्यादिप्रयोगस्तथा तण्डुलं पचत्यपि न तण्डुलं पच- ढप्रतियोगिताया भेदसम्वन्धोपगमात्-मल्लो मल्लं गच्छति तीति प्रयोगः स्यात् । न चैवं द्वितीयाया निरर्थकत्वेऽपि इत्यादौ नान्वयबोधानुपपत्तिः । अन्यथा मल्लत्वावलीढप्रतिजलं न पचति तण्डुलं न पचतीत्यादावन्वयबोधानुपपत्तिस्तद- योगिताकभेदसमानाधिकरणाया मल्लगमन क्रियाया अप्रसिद्ध वस्थैवेति वाच्यम्, आश्रयस्याधिकरणताया वा द्वितीया- शाब्दधियोऽनुदयः स्यात् । न च शब्दार्थे भेदे ऽन्वयितार्थत्ववादे द्वितीयाया निरर्थकत्ववादे च सर्वपक्षेऽनुपपत्त: व्यावर्तकधर्मव्यावृत्तप्रतियोगितैव सम्बन्धी व्युत्पन्न इति आधेयत्वस्य द्वितीयार्थत्वं युज्यते इति चेत्, एवमेवैतत् । वाच्यम्, नार्थभेदे एव तथा व्युत्पत्तः । यद्वा भेदे नामार्थः __ अत एव परसमवेतधात्वर्थफलशालित्वं कर्मत्वमिति आधेयत्वसम्बन्धेनान्वेति, भेदः प्रतियोगिताव्यावकितातान्त्रिका वदन्ति । तेषामयमाशयः द्वितीयाकाङ्क्षाप्रयोज- सम्बन्धेन व्यापारेऽन्वेति । दर्शितस्थले गम्यमल्लवृत्तिभेकताव्यावर्तकधर्मवत्त्वं सकर्मकत्वम् । तादृशो धर्मो ना- दस्य गन्तृमल्लवृत्तिगमने प्रतियोगिताव्यावत कतायाः नाविधः, पचिगम्यादीनामधिकरणाविशेषित-फलव्यापारो- सत्त्वाद्, गन्तृभेदस्य गमने सत्त्वात्-नानुपपत्तिरिति । भयवाचकत्वम्, तथा शब्दायत्यादरधिकरणविशेषितफलवाच. ननु भेदांशे द्वितीयाशक्तिकल्पनाऽप्रामाणिकी, भेदानुकत्वान्न द्वितीयाकाङ्क्षा, रमत्यादेः द्वितीयार्थभेदान्वयोग्या भवस्य विवादग्रस्तत्वात्, कतृ संज्ञया कर्मसंज्ञाया बाधात् र्थकत्वविरहान्न द्वितीयाकाङ्क्षा, यतीप्रभृतीनां व्यापारमात्र चैत्रः चैत्रं गच्छतीति प्रयोगप्रसक्त्यभावादिति चेन्न, विषेधवाचकत्वात् फलावाचकत्वात् न द्वितीयाकाङ्क्षा, शील स्था- प्रतीत्यन्यथानुपपत्तराख्यातवादे प्रमाणतया शिरोमणिकृतोऽऽसामधिपूर्वकत्वं तथा वसस्तु उपान्वघ्याङन्यतमपूर्वकत्वम् क्तत्वात । तथा हि खगो भूमि गच्छति न तु स्वमिति सर्वतथा अधिकरणविशेषितफलवाचकानां द्वितीयार्थभेदान्वया- जनीनः प्रयोगः, तत्र भमिकर्मकगमनकतत्वं, स्वकर्मकगमनयोग्यार्थकानां रमत्यादीनां फलावाचकानां यत्यादीनां च, कर्तृत्वाभावश्चेत्युमयम्, अथवा स्वकर्मकत्वाभाववतो भूमिकालभावदेशाध्ववाचकशब्दोत्तरद्वितीयाभिन्नद्वितीयानिराका कर्मकगनस्य कतृ त्वं खगइ प्रतीयते । तत्र स्वपदोत्तरद्वितीया क्षत्वरूपाकर्मकत्वेन व्यवह्रियमाणानां णिगन्तत्वं, तथा; यदि आधेयत्वमात्रमर्थमभिधत्ते, तदा गमिफले संयोगे स्वान तु शाब्दिकोक्तं सकर्मकत्वम् अधिशीडादावकर्मकणि धेयत्वस्य सत्त्वान्न तस्य निषेधः, न वा स्वाधेयसंयोगगन्ते चाव्याप्तेः । जनकत्वस्य सत्त्वात्तस्य निषेधः, न वा स्वाधेयसंयोगजनक गमनकतृत्वस्य खगे सत्त्वात्तस्य निषेधो नया बोधयितु ( भेदोऽपि द्वितीयार्थः) शक्य इति निषेधप्रतीत्यनुपपत्तिः । भेदस्य द्वितीयार्थत्वे तु स्वपदार्थविहगवृत्तिभेदस्य प्रतियोगिताव्यावर्तकताया विहगतत्र धात्वर्थफलस्य धातुना लाभात् परसमवेतत्वं द्विती- कत कंगमने विरहात् तस्य निषेधो नञा बोधयितुं शक्यते यार्थ्ः। तत्रापि परत्वं भेदः, समवेतत्वमाधेयत्वं खण्डशो इति निषेधप्रतीतिरुपपद्यते । एवं रूपं न गच्छतीत्यादी द्वितीयार्थ्ः। तत्र नामार्थः आधेयत्वे निरूपितत्वसंसर्गेण, रूपवत्तित्वाभाव एव गभिफले संयोगे ना बोध्यते, रूपभेदे च तत्तद्व्यक्तित्वधर्मावलीढप्रतियोगितासम्बन्धेनान्वेति । समवेतसंयोगस्याप्रसिद्ध रूपकर्मकगमनकर्तृत्वाभावस्य बोधआधेयत्वं फले स्वरूपेण भेदो व्यापारे सामानाधिकरण्ये यितुमशक्यत्वात् । न च गम्यादिसमभिव्याहृतद्वितीयाया नान्वेति । एवं ग्रामं गच्छति-चैत्र इत्यादी एकग्रामवृत्ति- समवायादिसंसर्गनियंत्रिताधेयत्वस्य यदि शक्यत्वं तदा संयोगानुकूलाया, एकनामभिन्नवृत्तश्च क्रियाया अनुकूलक- शक्त्यानन्त्यम्, जातिमभावं वा न गच्छतीत्यादी निषेधप्रती
Page #49
--------------------------------------------------------------------------
________________ 37 -rmwarmirmirmirmirrrrrrrrrrrrrammmmmwr.mom..mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmr.meremorror द्वित्तीयार्थप्रकाशः त्यसंभवश्च, जातिनिरूपितस्याभावनिरूपितस्य च समवा. देशस्य प्राचीपदप्रतिपाद्यत्वान्नानुपपत्तिः । एवं शकुनिः यसङ्कचिताधेयत्वस्याप्रसिद्धरिति वाच्यम, आधेयतात्वेना- खं गच्छतीत्यत्र खपदेन वायुमण्डलस्य प्रतिपादनान्नानुपपत्तिः । धेयतासामान्यस्यैव द्वितीयार्थत्वेन शक्त्यानन्त्यविरहात् । एव प्रयाक्तपुर ना एवं प्रयोक्तपुरुषाधिष्ठितदेशावधिकगमनकत देशससवेतपरगम्यादिसभभिव्याहारात्तु समवायव्यावृत्ताधेयत्वीयस्वरूप- त्वनिरूपितापरत्वस्य समानाधिकरणः संयोग: आङ वजिसम्बन्धेन फले संयोगादावाधेयत्वस्यान्वयोपपगमात । दशित- तस्य गमेः फलमिति, तेन प्रयागात्काशीमागच्छति इन्द्रप्रस्थं प्रयोगे जातिनिरूपितस्याभावनिरूपितस्य चाधेयत्वस्य सम गच्छतीति प्रयोगः, प्रयागाद् इन्द्रप्रस्थमागच्छति काशीं गच्छवायव्यावृत्ताधेयत्वीयस्वरूपसंसर्गावलीढप्रतियोगिताकमभावं तीति न प्रयोगः पाटलिपुत्रस्थितानाम् । संयोगे बोधयता नञा निषेधप्रतीतिसम्भबाच्च । कालिक- ननु भेदस्य द्वितीयार्थताभ्युपगमेन 'विहगो भूमि गच्छति स्वरूपसम्बन्धावलीढाधेयत्वीयस्वरूपसंसर्गस्य द्वितीयावाच्या- न तु स्वम्' इति एवं प्रभृतौ निषेघप्रतीत्युपपादनेऽपि चैत्रो धेयताया अनन्वयाप्रयोजकत्वात्-कालं पचतीत्यादयो न ग्राम गच्छति ननु मनुष्यमित्यादी निषेधप्रतीतिर्नोपपद्यते प्रयोगाः । अत एव कालिकविशेषणतादिघटितव्यापकत्वार्थ गम्यर्थसंयोगे चैत्रात्मकमनुष्यसमवेतत्वस्य व्यापारे च कालाध्वभावेत्यादि (2 / 2133) पृथगनुशासनमित्यादि तत्रव मनुष्यान्तरवृत्तिभेदस्य प्रतियोगिताव्यावर्तकतायाः सत्वात् व्याख्यास्यते । एवं स्वावयवव्यावाधिकरणतानिरूपितत्व- द्वितीयार्थयोराधेयत्वभेदयोनिषेधस्य तत्र बोधयितुमशक्यत्वात् संसर्गेण प्रकृत्यर्थस्य द्वितीयार्थाधेयत्वेन गम्यादिफलसंयो- चैत्रो मनुष्यं गच्छतीति प्रयोगापतिश्च । न च तत्तन्मनुष्यगाद्यन्वययोग्येऽन्वयो वक्तव्यः । स्वपदं परिचायकम्, अवयवः निष्ठान्योन्याभावप्रतियोगिताव्यावर्तकं तत्तन्मनुष्यवृत्तिसंयोगसमवायी, तेन गगनं, दिशं, कालं, क्षेत्रनं गच्छतीति जनकत्वविशिष्टं यावत्, तावदभावकूट एव नभा प्रतिप्रयोगोऽनुपपन्न इति वाच्यम्, इष्टत्वात् । परमाणुमनसोमिथः पाद्यते, तथा च चैत्रात्मकमनुष्यवृत्तिसंयोगजनकत्वविशिष्ट संयोगसत्तायामपि गगनघटयोरिव गम्यगन्तभावानभ्युप यत् चैत्रात्मकमनुष्यवृत्तिभेदप्रतियोगिताव्यावर्तकत्वं चैत्रगमात् । गगनं न गच्छतीत्यादौ गगनपदं दर्शितसम्बन्धा कर्मकान्यदीयगमनेऽस्ति तदभावस्य नसा बोधनात् मनुबलीदप्रतियोगिताकाकाशाभावपरं तादृशाभावस्य स्वरूप ध्यान्तरकर्मकचैत्रककगमने यत्किञ्चिन्मनुष्यवृत्तिसंयोग जनकत्वविशिष्टस्य यत्किञ्चिन्मनुष्यनिष्ठभेदप्रतियोगितासंसर्गेण द्वितीयाधेइयत्वेज्वय इति । व्यावर्तकत्वस्य विरहेऽपि चैत्रो मनुष्यं न गच्छतीति न यदि च वृक्षादौ संयोगो धाप्यवृत्तिनंतु तदधिकरणता प्रयोगः, तादृशतावदभावकूटस्य तादृशचैत्रगमनेऽसत्त्वादिति तदा द्वितीयार्थाधेयत्वस्य स्वनिरूपकप्रकृत्यर्थात्मकाधिकरणा- वाच्यम्; भेदस्यैव द्वितीयार्थतया तावद्वयावर्तकत्वस्यानवयवनिष्ठव्यावर्तकतानिरूपितव्यावस्यतासमानाधिकरणेन सम पस्थित्या तदभावज्ञानासम्भवात्, तावदभावकूटस्य युगसहनामावलीसाधेयत्वीयस्वरूपसंसर्गेण गमिफले संयोगे त्यजिफले नेणापि ग्रहीतुमशक्यत्वात् । तस्माद् द्वितीयाया भेदार्थविभागे चान्वयः । तेन गगनदिक्कालादिकंगच्छति त्यजतीति कत्वेऽपि निषेधप्रयोगोपपत्तिर्न सम्भवतीति चेन्न; यतश्चैत्रो न प्रयोगः; दर्शितसंसर्गेण द्वितीयावाच्याधेयत्वस्य संयोगे ग्रामं गच्छति न तु मनुष्यमित्यादौ स्वसमवेतसंयोगजनकत्वविभागे च बाधात् । गगनादिकं न गच्छति न त्यजतीति स्वप्रवृत्तिभेदप्रतियोगिताव्यावर्तकत्वोभयसम्बन्धावलीढप्रतिवेत्यादौ द्वितीयार्थाधेयत्वस्य दर्शितसंसर्गावलीढप्रतियोगिता- योगिताको मनुष्यसामान्याभावो गमने नजा बोध्यते संयोगेन कोऽभावः संयोगे विभागे चान्वेतीति त्त्प्र्योगोप्प्त्तिः। घटो नास्तीत्यत्र तृतीयान्तसंयोगपदमिव द्वितीया प्रतियोप्राची गच्छतीत्यादी दिगुपाधिमतः उदयगिरिसंनिहित- गिताव्यावर्तकसंसर्गानुवादकतयोपयुज्यते अतो न काप्यनुप
Page #50
--------------------------------------------------------------------------
________________ स्याथर्थप्रकाशे प्त्तिः। न च darzitasaMsagA~bhayasya वृत्यनियामकत्वात् कथं न च शितोभयसम्बन्धस्य कर्मत्वात्मकत्वात् कर्मप्रतियोगिताव्यावर्तकत्वं वृत्यनियामकसम्बन्धव्यावृत्तप्रतियो- तासंसर्गेण नामार्थप्रकारकशाब्दे द्वितीयान्तपदजन्योपस्थितेगिताकाभावाप्रसिद्ध रिति वाच्यम, यतः स एव वृत्यनिया- यभिचारः "देवाकर्णय संग्रामे चापेनासादिताः शराः" मकः स्वव्यावृत्तप्रतियोगिताकत्वेनाभावस्य जगवृत्तित्व इत्यादौ प्रागैव दर्शित इति कथमीदृशः कार्यकारणभाव इति (केवलान्वयित्व)-प्रयोजको यः सम्बन्धः, प्रतियोगिदै- वाच्यम्, आसादनकर्मत्वविशेषितशराणां वाक्यार्थत्वविरहात् शिष्ट्यबुद्धि न जनयति, यथा गगनादिसंयोगो गगनादिव- व्यभिचाराप्रसक्तेः । कृदन्ततद्धितान्तसमासानां वाक्यानां शिष्ट्यबुद्धि न जनयति, तदवलीढप्रतियोगिताकोभावो नामसंज्ञाविधानात् वाक्यार्थस्यापि तेषामर्थस्य नामार्थत्वजगद्वृत्तिः (केव्लान्व्यी)| प्रकृते दशितसंसर्गोभयस्य मक्षतमेवेति कर्मतासंसर्गेण कृदन्तादिवाक्यार्थप्रकारिका गमने मनुष्यात्मकप्रतियोगिवैशिष्ट्यबुद्धिजनकत्वात् न तद्- शाब्दधीः नामार्थप्रकारिकैवेति पाचकमानय, दाक्षि भोजय, यावृत्तप्रतियोगिताकोऽभावी जगवृत्तिरिति स्वावलीढप्रतियो- स्वेष्टतीर्थङ्करं पूजयेत्यादी न द्वितीयान्तपदजन्योपस्थितेगिताकाभावस्य केवलान्वयित्वप्रयोजकत्वस्वरूपस्य वृत्यनि- रन्वयव्यभिचारः । एवं खगो भूमि गच्छति न तु स्वमित्य यामकसम्बन्धप्रतियोगितात्वाऽव्यावर्तकत्ववीजस्य दर्शितोभय- त्रापि दर्शितोभयसंसर्गात्मककर्मतासंसर्गेण भूमिप्रकारिकाया सम्बन्ध विरहात् नानुपपत्तिरिति । तथाविधसंसर्गावलीढप्रतियोगिताकस्वाभावप्र कारिकायाः एव न चैवमधिकरणं द्वितीयार्थोऽस्तु तस्यैव दर्शितोभय- शाब्दधियः समभ्युपगमः, वृत्यनियामकसंसर्गस्य प्रतियोगिसम्बन्धावलीढप्रतियोगिताकोऽभावः प्रकृते प्रतीयतेति वाच्यम् ताव्यावर्तकतायाः तर्क विदैवाभ्युपगमादिति चेन्न, वृत्त्यनिअधिकरणस्य द्वितीयार्थत्वे वाच्यताव्यावर्तकविशेषणांशे गौर- याकसंसर्गस्य प्रतियोगिताव्यावर्तकत्वेऽपि द्वितीयायाः सार्थवस्य दर्शितत्वात् । न चैवं दशितस्थले संसर्गानुवादकतया कताया अवश्याम्युपेयत्वात्, चैत्री ग्राम गच्छति न तु मनुष्य साधुत्वे द्वितीया सर्वत्र साधुत्वार्थेवास्तु किमाधेयत्वादी मित्यादौ क्वचित्साधुत्वार्थत्वेऽपि सर्वत्र साधुत्वार्थमात्रतया तस्याः शक्तिकल्पनेन; ग्रामं गच्छतीत्यत्र शितोभय द्वितीयायाः कर्म त्वाद्यनर्थकत्वे मानाभावात् । न च सम्बन्धेन गम्यर्थे व्यापारे नामार्थस्य ग्रामस्य अन्वयः ताद कर्मत्वाद्यर्थकत्वेऽपि मानाभावात द्वितीयाया निरर्थकत्वमिति शससगण नामार्थप्रकारकशाब्दबोधे द्वितीयान्तप्रातिपदिक- वाच्यम. द्वितीया न कर्मत्ववाचिकेति ज्ञानेऽपि ग्राम गच्छजन्या पदार्थोपस्थिति: गम्यादिधातुजन्या व्यापारोपस्थितिश्च तीत्यत्र कर्मतासंसर्गेण ग्रामस्य गमनेऽन्वयप्रसरते:, ग्रामीयं कारणम् तेन ग्रामो-ग्रामाद-ग्रामेण गच्छतीत्यादौन तथा- न कर्मत्वमिति बाधज्ञानेऽपि कर्मतासंसर्गेण ग्रामस्थ गमने शाब्दधी: ग्रामोपस्थितेद्वितीयान्तपदाजन्यत्वात् । न वा 'न्वयबोधप्रसङ्गाच्च तथाविधबाधस्य कर्मतासंसर्गकग्रामान्वस्वारी कलक्षणाय स्तार्किकैः स्वीकारेऽपि घटपदेन लक्ष- यबुद्धावविरोधित्वात् । एवं गमनं न ग्रामकर्मताकमिति णया स्पन्दोपस्थितावपि ग्रामो घट इत्यादी तथा शाब्दधी बाधकालेऽपि सति तात्पर्षे कर्मतासंसर्गेण ग्रामस्यान्वबोधः स्पन्दोपस्थितेर्धातुजन्यत्वविरहात । एवं सर्वनैव स्ववत्ति- स्यात् । तत्संसर्गाभाववत्ताज्ञानस्य तत्संर्गकबुद्धावविरो फलसम्वन्धितत्व-स्ववृत्तिभेदप्रतियोगिताव्यावर्तकत्वोभयसंस धित्वात् । किं च द्वितीयाया निरर्थकत्वे-साधुत्वमानार्थकत्वेगेंण मामार्थप्रकारकशाब्दबोधे द्वितीयान्तपदजन्योपस्थितेः कर्म गच्छतीति प्रयोगः प्रसज्येत. कर्मणः कर्मतासंसर्गेसामान्यतो हेतुत्वम् : धाततुजन्योपस्थितिस्तु विशेषतः कारणम णान्वयबोधे निष्प्रत्यूहत्वात् । सार्थकत्वे तु न तथा प्रयोगः तेन स्पन्दिजन्योपस्थितेरहेतुत्वेन ग्राम स्पन्दते इत्यादौन तथा सम्भवति, कर्मत्यत्र द्वितीयाया निराकाङ्क्षत्वात् । शाब्दि.शान्दबोधः । कमते कर्मणो द्वितीयार्थत्वात कर्मकर्मेत्यभेदान्वयबोधोन
Page #51
--------------------------------------------------------------------------
________________ 38 द्वितीयार्थप्रकाशः भवति उद्देश्यताव्यावर्तक-विधेयताव्यावर्तकधर्मयोर्भेदस्य मनुष्यवृत्तिभेदस्य प्रतियोगितात्यावर्तकत्व--(प्रतियोगितातथान्वयबोधे तन्त्रस्य विरहान्न तथान्वयबोधः । वच्छेदकत्व)- संसर्गेणावच्छिन्नया - मनुष्यान्तरवर्तिभेदस्थ ____ न्यायमते तु द्वितीयाथा आधेयत्वमर्थः, निरूपकता- तादृशसंयोगजनकत्वसंसर्गेणावच्छिन्नया-विशेषणतया चैत्रसंसर्गेण कर्मपदार्थ आधेयतावान्, तथा च कर्मेति द्विती- कत के व्यापारे सत्त्वात्तदुभयसम्बन्धावच्छिन्नविशेषणतायान्तप्रयोगे द्वितीयाधेइयत्वस्योद्देश्यत्वे कर्मपदार्थस्याधेय- सम्बन्धावच्छिन्नप्रतियोगिताकस्य मनुष्यवृत्तिभेदसामान्यातावतः तथाविधेयता न सम्भवति, अभेदातिरिक्तसम्बन्धे- भावस्य तथाविधगम्यर्थन्यापारे निराबाधत्वात्तत्रापि तत्प्रती. नोद्देश्यविधेयभावेन प्रकृतिप्रत्ययार्थयोरन्वये प्रकृत्यर्थताव्या. त्युपपत्तिः । भूवृत्तिभेदाय ग्रामवृत्तिभेदस्य च दर्शितविशेवर्तकप्रत्ययार्थयोरन्योन्याभावस्य तन्त्रत्वात्, कर्म गच्छतीति षणतया खगकतृ के चैत्रकत के च गमने सत्त्वात् तत्प्रतीन प्रयोग: अधिकरणाश्रयपदयोनिरूपकतासम्बन्धेनाधेयताव- त्युप्प्त्तिः। विशेषणता तु तत्तदधिकरणस्वरूपा अतिरिक्ता दर्थकत्वात् । अधिकरणपदस्याधिकरणतावदर्थकत्वे तु आश्रयं वाऽस्तु उभयथैव तस्या वृत्तिनियामकत्वमेव । श्रयन्तीतिवत् अधिकरणमाश्रयं वा गच्छतीति साधुरेव । ननु भवतु द्वितीयाया आधेत्वमर्थः, खगो भुवं गच्छति (अथ माट्टमतम् ) न तु स्वमित्यादौ निषेधप्रतीत्यनुरोधेन भेदोऽप्यर्थः स्यात् । अथ यन्मते वृत्त्यनियामकः सम्बन्धः प्रतियोगिताव्यावत को मीमांसकैः कर्म वमखण्ड एव पदार्थः कारकत्वेन स्वीभवति 'गगनं न पारिमाण्डल्यात्' इति वाक्यप्रामाण्यात्तत्प्र. क्रियते । तेषामयमभिप्राय:-'भावप्रधानमाख्यातम्' इति निरुतीत्यनुरोधाच्च; तन्मते खगो भुवमित्यादौ दर्शितस्थले, क्तोक्तयास्कवचने भावपदस्य भावनापरपर्यायकृतिपरतया ग्राम मच्छति न तु मनुष्यमित्यादी च कथं निषेधप्रतीतिः, भावनाविशेष्यक एव बोध आख्यातसमभिव्याहारे उमेयते । प्रतीयोगिताव्यावर्तकत्वसंसर्गस्य वृत्त्यनियामकतया तत्संसर्गा- तथा च पचेत्, न पचेच्चत्रः; चैत्रः शुक्लं तण्डुलं काष्ठः वलीढप्रतियोगिताकस्य स्ववृत्तिभेदाभावस्याप्रसिद्ध या खग- स्थाल्यो पचति, न पचति, इत्यादौ सर्वत्रव लिङर्थकतृ कगमने तत्प्रतीतेरसंभवात् । एवं मनुष्यवृत्तिभेदप्रति- (विध्यर्थ)-प्रवर्तनायाः स्वज्ञानजन्मेष्टसाधनत्वाद्यनुमितियोगिताव्यावर्त कोभयसंसर्गस्य वृत्यनियामकतया तत्सम्बन्धा. जन्यत्वस्वरूपप्रयोज्यत्वसंसर्गेण आधेयत्वस्वरूपस्वकत त्व वलीर्3हप्रतियोगिताकमनुष्यसामान्याभावाप्रसिद या चैत्रकत क संसर्गेण, प्रथमान्तार्थचैत्रादेः विषयताविशिष्टानुकूलत्वसंसगमने तत्प्रतीतेरसम्भवादिति चेन्न, तन्मते द्वितीयार्थ- गेंण करणत्वेन वा यागादेः स्वसाध्यतृप्त्यादिफलोद्देश्यकत्वभेदस्य स्वसभानाधिकरणफलसम्बन्धितत्व- प्रतियोगिता- रूपेण आख्यातायंकृतों; नत्र समभिव्याहारस्थले च लिबर्थवच्छेदकत्वोभयसम्बन्धेन व्यापार एवान्वयः । तथा च निवर्तनायाः स्वज्ञानजन्येष्टसाधनत्वाद्यनुमितिप्रयोज्यत्वेन खगो भुवं गच्छति न स्वमित्यादौ स्ववृत्तिभेदस्य स्वसमाना- संसर्गेण तस्यामेव, प्रथमान्तार्थचैत्रस्य स्वकर्तृ कत्वेन द्वितीधिकरणसंयोगजनकत्वसम्बन्धेनावच्छिन्नया विशेषणतया खग- यान्तार्थ तण्डुलकर्मत्वस्य शुक्लकमन्वस्य च स्वनिरूपकपाककत के गम्यर्थव्यापारे सत्वेऽपि प्रतियोगिताव्यावर्तकत्व- विषयकत्वसं पण, तस्यामेव त्रस्याधेयतया, नार्थसमभिसम्बन्धावलीढया विशेषणतयाऽसत्वात् । तादृशोभय- व्याहारे नार्थाभावे तस्य प्रतियोगितया तस्यामेव तण्डुलसंसर्गावच्छिन्न-विशेषणतासंसर्गावच्छिन्नप्रतियोगिताकस्य स्व- कर्मत्वादीनां च प्रतियोगितयाऽभावे तस्य स्वाश्रयपाकविषयवृत्तिभेदाभावस्य गम्यथव्यापारे निराबाधत्वात्तत्प्रतीत्य- कत्वेन तस्यामेवान्वयः । कर्माख्यातस्थलेऽपि यथाख्यातस्य पपत्तेः । चैत्रो ग्रामं गच्छति न तु मनुष्यमित्यत्र चैत्रात्मक- करि लक्षणा (कख्यिआतस्थले) तथैव कर्मण्यपीति भावना
Page #52
--------------------------------------------------------------------------
________________ 40 स्यार्थप्रकाशे तत्र प्रतीयत एव । तस्यामेव तण्डुलादेः स्वकर्मतानिरूप कपाकविषयत्वसंसर्गेण, चैत्रकतु कत्वस्य चान्वय इति सर्व त्राख्यातार्थस्यैव विशेष्यतया भानम् । तथा च भावनाविशेष्य कान्वयबोधं प्रति आख्यातजन्योपस्थितित्वेनैकमेव कारणत्वम् तादृशी व्युत्पत्तिरप्टोकैवेति न न्यायमतवद्गौरवं किन्तु महलाघवम् । धात्वर्थस्यापि भावनायामेवान्वयाद् भावनान्वितत्वस्यैव तन्मते कारकत्वात् " गुणानाञ्च परात्वात् परस्परमसम्बन्धः समत्वात्स्यात्" इति न्यायेन कारकाणामपि परस्परमत्वयायोग्यत्वेन भावनायामन्वयस्यैवीचित्यम् । ननु तन्मते फलव्यापारोभयवा चित्वस्यैव सक धातुत्वात् तदाश्रयस्यैव कर्मकारकान्वययोग्यत्वात् प्रकृते भावनामात्रवाचकस्याख्यातस्य सकर्मत्वाभावात्, तत्र कथं कर्मकारकस्यान्वय इति चेन्मैवम्; तिङ्प्रत्ययः (आख्यातम् ) तावदुत्पत्त्यनुकूलव्यापारे उत्पत्तिव्य पारयोर्वाऽर्थयोर्वर्तते ; एकपदार्थयोरत्वयबोधार्थमनुकूलत्वस्य संसर्गविधयैव लाभसंभवात् । अत एवोत्पत्तिपरिच्छिन्न व्यापारवाचिनः करोत्यादयः ( पचतीत्यादौ पार्क करोति - पाकमुत्पादयतीत्यादिरूपेण विवरणदर्शनात् ) आख्यातं विवृण्वते । तथा वित्रियमाणे आख्यातार्थ उत्पत्तौ तदेकदेशीभूतायाम् आधाराधेयभावेनान्वितः पाको धात्वर्ण एव कर्म । अत एव विवरणवाक्ये ( पाकं करोतीत्यत्र ) पाकपदात् कर्मत्वानुवादिका द्वितीया दृश्यते । यत्र चौदनं पचतीत्यत्राख्यातार्थीभूतायामुत्पत्ती अन्वययोग्यमोदनादिवृत्तित्वं ( कर्मत्वं ) द्वितीययोपात्तं, तत्र नाम्नामर्थं एवं कर्म ; धात्वर्थस्य ( पाकस्य ) तत्र करणत्वेनौदनोत्पत्तावन्वयः । पाकेनोदनं भावयतीति विवरणं तादृशवाक्यस्य बोध्यम् । आख्यातस्य फलव्यापारोभयवाचकत्वादेव, नित्याग्निहोत्रस्य - फलाजनकत्वेऽपि अग्निहोत्रं जुहोतीत्यादी यत्र फलान्तरं न भावनान्वययोग्यं तत्र नित्यतया प्राप्तकर्तव्यताको जुहोतिधात्वर्थ एव भाब्यतथा कर्म । अत एव जुहोतिसमानाधिकरणे कर्मनामधेयेऽग्निहोत्रपदे द्वितीया; यथा नीलं घटमानयेत्यादो घटविशेषणे नीलपदे सा । तथा चाग्निहोत्राभिन्नं होमं भावयतीति वाक्यार्थं बोधः । कायस्थले तु स्वर्गादिभाव्यं विना निष्फलत्वेन विध्युपात्तप्रवर्तनायाः अन्वयासम्भवः तत्र क्रियाया न कर्मत्वेनान्योऽपि तु करणत्वेन कर्मावरुद्ध कर्मान्तरस्थानाकांक्षितत्वात् । अत एव सोमेन यजेत स्वर्गकामः इत्यत्र स्वर्गस्वरूपेण स्वर्गकामपदोपात्तेनाक्षिप्तेन वा भाव्येन ) कर्मणा ) सकर्मकायां भावनायां यागादेर्धात्वर्थस्य करणतयाऽन्वयः तथा च स्वर्गवृत्तेर्यागकरणिकाया उत्पत्तेरनुकूलो व्यापारः प्रवर्तनाविषय इत्येव तत्र वाक्यार्थः । अत एव यजेतेत्यस्य यागेन स्वर्गं भावयेदिति विवरण दृश्यत इति तन्मतदिग्दर्शनम् । (पुनर्द्वितीयार्थ कर्मत्वे ते पस्तत्परिहारश्च ) स्यादेतत् मतत्रयेऽपि पूर्वदर्शित - तार्किकशाब्दिकमीमांसकमतत्रयेऽपि - घटं जानातीत्यादावावरणभङ्गः, प्राकट्यं, विषयतास्वरूपं वा फलम् धातुवाच्यम् । तत्र यद्यपि विषयताया अजन्यत्वेन घात्वर्थ व्यापारप्रयोज्यत्वं न संभवति तथापि धात्वर्थे विशेषणतया भासमानत्वमेव फलत्वमिति परिभाषणात्, तादृशफलाश्रयत्वमाश्रित्य कर्मसंज्ञाप्रवृत्तेः । एवं तत्र nirvAha'pi आत्मानमात्मना जानातीत्यादी व्यापारफलयोस्तुल्याधिकरणत्वात् कथमेकत्रैव कर्तृत्वं कर्मत्वञ्च तत्र परया कर्म - संज्ञया कर्तुं संज्ञायाः कुतो न बाघः, कथं वा तत्र क्रियायाः परसमवेतत्वम् । यत्त्ववच्छेदकभेदेन कस्यापि कर्तृत्वं कर्मत्वञ्चेत्युभयमपि न विरुध्यत इति तन्न; भेदाभेदवादोपगमे चैत्रश्चत्रं गच्छतीत्यादिप्रयोगापत्तेस्तथापि दुर्वारत्वात् इतिचेत्, सत्यम्, तादृशस्थले द्वितीयार्थभेदांशस्य त्यागात्भागत्यागलक्षणया-आधेयत्वमाश्रयत्वमात्रं वा द्वितीयार्थ इति स्वीक्रियते । यद्यपि त्वमेव त्वां जानासीत्यादी - आत्मानमात्मना जानासीत्यादी वा विषयतास्वरूपफलगाम्याधेयत्वमात्रं द्वितीयया प्रतिपादयितुं न शक्यते, तस्याः पुष्पवन्तादिपदवत् एकयोक्त्या फलगाम्याधेयत्वं कर्त्रादिगामिभेदं च युगपदेवाभिधातु सामर्थ्यात् तथापि भेदांशपरिहारेणाधेयत्वमात्रे
Page #53
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः द्वितीयाया लक्षणा सम्भवत्येव श्येनेनाभिचरन यजेत' भेदान्वयस्य च बाधः तत्राधेयत्वमात्रस्य बोधो द्वितीयया इत्यादिस्थले बलवदनिष्टाननबन्धीष्टसाधनस्वरूपे विध्यर्थं जायते । इति बाधसापेक्षबोधजनकत्वमात्रेण तत्र लक्षणाव्य-- बलवदनिष्टाननुबन्धित्वांशपरित्यागेन इष्टसाधनत्वमात्रे पदेश: पर: क्रियते । बाघश्चात्र फलाधिकरणभिन्ने व्यापारी विधेर्लक्षणाया मीमांसकैरभ्युपगमात् । तथा चात्र भेद- न वर्तते इतिसामान्यरूपेण वोपतिष्ठते । द्वयनियतस्थितौ हानेन वाक्यार्थधीरिति तार्किकसरणिरेव ज्यायसी । ननु संयोगादिरूपे फले च धात्वर्थे सति, नियमेनोभयान्वय लोके पदे लक्षणायाः स्वीकारेऽपि विभक्ती (द्वितीयायां) एवेति तत्र भेदांशस्यापि भानमावश्यकमिति-ग्रामं गच्छतीकथं लक्षणा, तथा च तत्र आधेयत्वमात्रबोधार्थ लक्षणेति त्यादौ फलाधिकरणयत्किञ्चिद्ग्रामभिन्ने चैत्रादिरूपे कर्तरि यदुक्तं तन्न विचारसहम् । तथा हि वात्तिकम् ---- व्यापारस्य वर्तमानत्वात्, न तत्र द्वितीयाशक्तेर्बाध इति "सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । नैकार्थाधेयत्वमात्रतात्पर्येण संयोगाद्यर्थकधातुसमभिव्याहृत प्रसिद्धो नियमस्तत्र, नियमः प्रकृतेषु का" इति । द्वितीयायाः साधुत्वमिति चैत्रश्चत्रं गच्छतीत्यादयो न अस्येदं व्याख्यानम् --सुपा (स्यादीनां) तिङ (त्या- प्रयोगाः । त्वं त्वां जानाति, आत्मानं जानतीत्यादौ तु फलादीनां ) च यथानुशासनं कर्मादिकारकमेकत्वसंख्या चार्थ्ः। धिकरणभिन्ने व्यापारस्यावृत्तस्तत्र भेदांशशक्तेर्बाध इति तत्र कर्मणि द्वितीयेत्यादीन्यनुशासनानि निय्म्प्र्य्व्सायीनि। बाधसापेक्षतया आधेयत्वमात्रबोधाद्वाधसापेक्षत्वोक्तिः । यद्धास च नियमः-एकवचनमेवैकरवं द्विवचनमेव द्वित्वं, द्विती- त्वर्थव्यापारे भेदांशे वृत्तेर्बाधे सापेक्षत्वं तद्धातुसमभिसैव krmtvN-प्र्तिपाद्य्तीत्येव्माकार्ः। तेन द्वितीयाभिन्न- व्याहार एव द्वितीयाया एकार्थबोधकत्वोपगम इत्याशयः । / विभक्तो कर्मत्वबोधकत्वाभावः फलति । न चैवं द्विती- नन्वेवमपि पच् धात्वर्थतावच्छेदकफलस्य विक्लित्तिरूपस्यैयायाः कर्मवभिन्नबोधकत्वस्यालाभात कर्मभिन्नं गमनादि- कमात्रवृत्तितया-(कर्ममात्रसम्बन्धित्वेन) तत्रोभय-(भंदकमपि सा चेद्वोधणेत्तदा नोक्तनियमभङ्गप्रसङ्ग इति वाच्यम् त्वाधेयत्वद्वय) बोधस्यानियतत्वप्रसङ्गन तण्डुलगत तबाह नियमः प्रकृतेषु वेति । प्रकृतेषु-प्रत्ययविषय एव (विक्लत्ति ) फलजनकतण्डुलव्यापारविवक्षायां तण्डुवा नियमः,-द्वितीया कमव बोधयेदित्योवरूप इत्यर्थः । लस्तण्डुलं पचतीति प्रयोगापत्तिरिति चेन्न, तादृशस्थले कत. तथा च यावन्तोऽनुशासनसिद्धा द्वितीयार्थास्तदन्यमर्थ द्वितीया कर्मवद्भावविधानेन द्वितीयायाः फलतः प्रतिषेधात्-तण्डुलः न प्रतिपादयतीति-न गमनादिबोधकत्वमिति कथमननुशिष्दे पच्यते स्वयमेवेत्यादिप्रयोगस्यैवानुशासनिकत्वात् । कर्मवकमकदेशे आधेयत्वे तस्या लक्षणयाऽपि बोधकत्वमिति चेत्, द्भावविधायकस्य सूत्रस्य साक्षाद् द्वितीयानिषेधकत्वविरहेन; कर्मणि द्वितीया' इत्याद्यनुशासनेन, भेद आधेयत्वं 'पि कर्मवद्भावातिदेशस्य कार्यातिदेशत्वेन कर्माख्याते प्रातिस्विकरूपेणैव बोध्यते, न योगपद्यन पुष्पवन्तादिपद- विधीयमानानां क्यादीनामतिदेशकत्वमिति कर्माख्यातस्थले वदिति भेदे आधेगे च खण्डशः शक्तिस्वीकारात् ! तत्र कर्मण उक्तत्वाद्यथा द्वितीया न भवति तथा तत्रापि नेति यत्र भेदांशो बाधितस्तत्राधेयत्वांशमात्रे-आश्रयत्वांशमात्रे-वा फलतः कर्मवद्भावस्य द्वितीयानिषेधकत्वोक्तिः । चैत्रः शक्तिरेव न लक्षणेति स्वीकारे दोषाभावात् । आकङ क्षा स्वंजानाति आत्मानमात्मना जानातीत्यादौतु क: कर्मणा वैचित्र्याच्चकपदोपस्थितयोरपि भेदाधेयत्वयोयौ गपद्यान अन्व- तुर तुल्यक्रियत्वेऽपि न कर्मवद्भाव इति तत्र द्वितीया भवलोव । न च तत्र कथं न कर्मद्भाव इति शङ्ग यम, नियंविकार्ययवुद्ध यनुप्रवेशोऽपि स्वाभाविक एव । यत्र कतृ कर्मणोभिन्नयोः योरेव कर्मणोविषये कर्मवद्भावस्य इष्टत्वात् । तदुक्तम्फलं कत भिन्ने वा फलं तत्र द्वितीयथा भेदाधेयत्वयोव्यापार निर्वस्य च विकारों च कर्मद्भाव इष्यते । फलान्वयबोधो जायते । यत्र तु फलं व्यापाराधिकरणमात्रगतं न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थित "इति" /
Page #54
--------------------------------------------------------------------------
________________ स्याथर्थप्रकाशे ___ अत्र तु जामात्यादेः प्राप्यफलकत्वेन nirvaha~vikArya- अस्मरादिभिरस्मिन्नेव समये-क्रियन्ते स्वरसतः प्रयुज्यन्ते । कर्माभावान्न कर्मवद्भाव इति द्वितीया भवत्येव । ननु काश्चित् -स्वरसप्राप्ता अपि लक्षणाः न क्रियन्ते कुत तथापि स्वं जानातीत्यादौ कर्मसंज्ञा कथं प्रवर्तत, कतुः इति चेदत्राह अप्रयोगतः इति पूर्वपूर्वेषां तादृशप्रयोगवि. क्रियया आप्तुमिष्टस्यैव-कभिन्नस्य-कर्मसंज्ञाविधानात्, रहादित्यर्थः; 'अप्रयोगतः' इत्यस्य स्थाने काव्यप्रकाशे कर्मसंज्ञाया अभावे च द्वितीया कथमुपपद्यत इति चेत्स- 'अशक्तितः' इति पाठोऽपि दृश्यते । तत्राशक्तिः -तदर्थबोत्यम्, ज्ञाधातोर्बुद्धिः फलम्, तदनुकूलो व्यापारः क्रिया; धकतया पूर्वमप्रयोग एवेति नार्थान्तरम् । उदाहृतं च बुद्ध यन्वयिनि विषयत्वे द्वितीया लाक्षणिकी न कर्मसंज्ञा- भट्टपाद रेव "रक्तं वस्त्रमिति प्रयोगतः क्रियते, रूपं वस्त्र मपेक्षते । अत: स्वं जानातीत्यादी कर्मज्ञापिरहेऽपि द्वितीया मित्यप्रयोगतो न क्रियते" इति । अयमाशयः, र्क्त्रूप्नानुप्प्न्ना। तत्रैव हि द्वितीयायाः कर्मसंज्ञापेक्षा यत्र वाचिना रक्तशब्देन वस्त्रस्य सामानाधिकरण्येन प्रयोगो स्वशक्यार्थस्य धात्वर्थेऽन्वयो विवक्षित इति न दोस्स्ः। यद्यपि बाधितः, रक्तरूपवस्त्रयोः तादात्म्यविरहात् । तथापि न चैवं द्वितीयाया लाक्षणिकत्वस्वीकारे पूर्वोक्त: "नियमः पूर्वेषां रक्तरूपवति रक्तपदस्य स्वारसिकं । प्रयोगमनुसृत्य प्रकृतेषु वा" इति वार्तिकसूचित: प्रत्ययनियमपक्षः 'कर्म- तथाऽद्यत्वेऽपि प्रयुज्यते, भवति च रक्तरूपवत्तादात्म्यं वस्त्रे ण्टोव द्वितीया' इत्योवं रूपः कथं न विरुध्यत इति वाच्यम्, समुपपन्नम् । एवं रूपशब्दस्यापि रूपवति लक्षणामाश्रित्य निरूढलक्षणाया एव तादृशनियमेन प्रतिषेधात् । इयन्तु रूपं वस्त्रमिति प्रयोगः प्राप्नोति, किन्तु पूर्वेषां तादृशस्वारसिको विषयत्वादौ विभक्तेलक्षणेति तत्र नियमाप्र- प्रयोगविरहात् साम्प्रतं तादृशी स्वारसिकलक्षणा न क्रियते सरात् । एवमेव स्वं हिनस्तोत्यादौ ध्वंसं तदनुकूलव्यापार इति । चाभिदधतो हिनस्तेः सरूपेऽर्थे फले द्वितीयालक्ष्यां प्रति- अप्रयुक्तस्थलेऽपि स्वारसिकलक्षणामाश्रित्य प्रयोगे योगित्वमप्यन्वेति न चापेक्षते प्रतियोगिनि कर्मसंज्ञाम, कृते एव नेयार्थता नाम काव्यदोषः काव्यानुशासन-काव्यएकसंज्ञानियमेन कर्तरि स्वस्मिन् कर्मसंज्ञाया असंभवात् । प्रकाशादौ प्रतिपादितः अप्रयोगप्रतिहता लक्षणैव नेयार्थता न च आधाराधेयभावमाशं द्वितीयाऽभिधातुं प्रभात, नाम । नेयः न्यायपरिहारेण कवेः स्वेच्छया बोधनीयोऽर्थो भेदमादायैव तस्याः स्वाभिधेयप्रतिपादकत्वस्वीकारात् । यथा सा नेयार्था ( लक्षणा ) तस्या भावो नेयार्थतेति ततश्च स्वारसिकलक्षणां विना नोदाहृतस्थले निर्वाहः । व्युत्प्त्तेः। नेयार्थतादोषस्योदाहरणं चनवं स्वारसिकलक्षणाया इच्छामानहेतुकत्वेनानियम्यत्वात् "शरत्कालसमुल्लासि-पूर्णिमाशर्वरीप्रियम् । द्वितीया कदाचिद् गमनमपि प्रतिपादये दिति शङ्कनीयम् , करोति ते मुखं तन्धि, चपेटापातनातिथिम्" इति । स्वारसिकलक्षणाया अपि पूर्वपूर्वप्रयोगस्य वानुसरणीयत्वात् । उक्तञ्च भ्द्र्पाद्ः। अत्र-शरत्समयशोभिचन्द्रस्य तन्वीमुखेन निजितत्व सुचनायव 'चपेटापातन पदस्य प्रयोगः क्रियत इति तस्य "निरूढा लक्षणाः काश्चित्प्रसिद्धा अभिधानवत् । निर्जितत्वे या स्वारसिकलक्षणा सा पूर्वप्रयोगविरहादेव क्रियन्ते साम्प्रतं kaashcit-kaashcinnvaapryogtH| नेयार्थतामावहतीति प्रकृतवक्तुरभिप्रायः । वस्तुतस्तु, प्रयोइति ( तन्त्रवाति के अरुणाधिकरणे ) काश्चित् निरूढा- जनविरह एव स्वारसिकलक्षणायां बाधक इति-आलङ्कालक्षणाः अभिधानवत् वाचकताशक्तिवत् प्रसिद्धाः, रिक्स्र्न्निः। अत एव 'अप्रयोगतः' इत्यस्य स्थाने परम्परया प्रसिद्धि ग्ताः। काश्चित् लक्षणा: साम्प्रतं 'अशक्तितः' इति पाठः काव्यप्रकाशादी दृश्यते । तस्याय
Page #55
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः माशय:- रूढिः प्रयोजनञ्च लक्षणायां हेतुरित्यविवादम् । तत्र ताभ्यां विनैव यदि अशक्तिमात्रेण लाक्षणिकः प्रयोगो विर्धयते तदैव नेयार्थता नाम दोषः । प्रकृते च नास्ति रूढिः, नवा तथाप्रतिपादने किमपि प्रयोजनमिति चपेटापातनपदे लक्षणा तोचितेति; कृता चेनेयार्थतां नातिक्रामति । प्रकृतमनुसरामः स्वं हिनस्तीत्यादी अज्ञत्वाव्यतिशयप्रतीत्यर्थं तथा लक्षणया द्वितीयायाः प्रतियोगित्वार्थकत्वेऽपि गमनाद्यर्थ लक्षकत्वे तथाप्रयोजनविरहात् - पूर्वेषां प्रयोगविरहादेव वा न लक्षणेति न कश्चिद्दोषः । ( द्वितीयाया विषयत्वादौ शक्तिरपि ) अ यदि स्वारसिकलक्षणया स्वं जानातीत्यादी द्वितीयाया विषयत्वार्थत्वे, स्वं हिमस्तीत्यादी तस्याः प्रतियोगित्वार्थकत्वेन सम्प्रतिपत्तिः तदा कारकान्तरत्वेनाविवक्षितस्य कर्मसंज्ञा यथाऽन्यैः 'अकथितं चे' त्यादिसूत्रेण स्वीक्रियते तथा प्रतियोगिनो विषयस्यापि च कर्मत्वेन विवक्षणादेव तत्र कर्मसंज्ञा तदधीना द्वितीयोत्पत्तिश्चास्तु, तथा च द्वितीयाया विषयतादी शक्तिरेव स्वीकरणीयेति न किञ्चिदनुपपन्नम् ! नन्वेवं करोतिपर्यायत्वाद् यतेरपि समभिव्याहारे विषयस्य कर्मसंज्ञायाः प्रसक्तौ घटं यतते इति प्रयोगः स्यादिति चेन्न; करोतेरुत्पत्त्यनुकूलयत्नवाचित्वेन, यतेश्च प्राधान्येन यत्नमात्रवाचकत्वात् धात्वर्थं फलाभावेना कर्मकत्वान्न तस्य विषये कर्मसंज्ञेत्यदोषात् । वस्तुतस्तु द्वितीयार्थस्य विषयत्वस्य फलान्वयित्वे बुद्ध: फलत्वासंभवेन जानात्यादियोगे ( स्वं जानातीत्यादी ) द्वितीयानुपपत्तिः । व्यापारान्त्रयित्वे च घटं यतते इत्यस्यापि साधुत्वं स्यादिति भेदाशमपहाय आधेयत्वमात्रे द्वितीयाशक्तिरुपेया । तथाचोक्तप्रयोगे द्वितीयोपपत्तिरपि भवति ॥ 43 गमे मनोमयः प्राणशरीर इति वाक्यात् मनोमयस्याब्रह्मत्वशङ्कानिरासाय भगवता वादरायणेन "कर्तृ कर्मव्यपदेशाच्च (3 bra0 sU0 a0 1 pA0 2 sU0 4 ) इति सूत्रितम् । तत्र "एतमितः प्रेत्य । भिसम्भवितास्मि" इति श्रतिवावये एतच्छब्देन मनोमयस्याभिधानात् तस्य जीवत्वे प्राप्तिकर्मत्वं द्वितीयया प्रतिपादितं जीवस्य कर्तृत्वं चाख्यातेनोक्तमित्येकस्य कर्तृकर्मव्यपदेशो विरुद्धः इति तस्य सूत्रस्यार्थः । एवं ज्ञातृज्ञेययोविरोधोपपत्तये तेनैव महर्षिणा "भेदव्यपदेशाच्च' इति सूत्रितम् । तत्र " तमेवैकं विजानथ आत्मानम्" इत्यत्र तच्छब्देन द्यम्वाद्यायतनस्याभिधानात् तस्य ज्ञेयत्वं द्वितीयया प्रतिपादितम् जीवस्य कर्तृत्वं चारव्यातेनोक्तमिति ज्ञातृज्ञेयभावेन भेदेन व्यपदेशात्मुमुक्षोः प्राणभृतः सकाशात् ज्ञेयस्य द्यम्वाद्यायतनस्य भेद इति तत्सूत्रार्थ : शारीरकभाष्यरीत्या प्रतीयते । तत्र कर्तृत्वकर्मस्वयोर्ज्ञातृत्वज्ञेयत्वयोरेकर्धामवृत्तित्वे पूर्वोक्तरीत्या समुपपने विरोधाभावात्कथं भेदकत्वमुक्तमिति चेत्, सत्यम् ; ज्ञातृज्ञेयभावस्य परस्परं विरोषे न तद्भाष्यस्वारस्यम् अपि तु विरुद्धधर्मविशिष्टयोर्ज्ञेयत्वज्ञातृत्वयोरिति तद्भाष्य एवाग्रे स्पष्टं प्रतिपादनात् । एवञ्च द्य म्वाद्यायतनत्वेन ज्ञेयत्वं ब्रह्मण्येव मुमुक्षुतया ज्ञातृत्वं जीवेष्वेवेति स्पष्टो विरोधः । एवं च केवलयोः कर्मस्वकर्तृत्वयोज्ञेयत्वज्ञातृत्वयोर्वा न परस्परं विरोधे तद्भाष्यस्वारस्यमिति । ( द्वितीयाया श्रधेयत्वार्थकत्वेऽनुपपत्तिपरिहारः ) ननु पूर्वोक्तरीत्या द्वितीयाया आधेयत्वार्थकत्वे व्यापारे तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः । तथा हि गृहे पचतीत्यादिवत् - गृहं पचतीत्यपि प्रयोगः स्यात् इति चेत्, मैवम् धात्वर्थतावच्छेदकफलांगे आगेयत्वान्वयविवक्षायामेव तादृश - ( आधेयत्वार्थक ) - द्वितीयायाः साकांक्षत्वकल्पनात्- व्यापारे तदुपस्थापिताधेयत्वान्वयासम्भवात्तादृशप्रयोगापत्तिविरहात् । सप्तम्यधीनाधेयसप्तमीसमभिव्याहारज्ञानघटिताया एव ( शारीरकभाष्य विरोधपरिहारः ) नन्वेवमेकस्यैव कर्मकर्तृभावस्य ज्ञातृज्ञेयभावस्य चोप- त्वोपस्थिति
Page #56
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे सामथाः तादृशान्वयबोधे तन्त्रत्वात् । द्वितीयासप्तम्योः अवच्छेदकताया आश्रयेणाग्निनाऽवच्छिन्नत्वात् । न समानार्थकत्वेऽपि व्युत्पत्तिवैचित्र्यज्ञापनायव पृथक् पृथक् चैवं ( अग्निसंयोगावच्छिन्नव्यापारम्य जुहोत्यर्थतायाम् ) सूत्रण तथोविधानात् ॥ नन्वेवमपि अधः संयोगावच्छिन्न- 'जलेऽन्नाहुतिद्वयं जुहुयात्' इति पार्वणहवनविधी - जुहोतिस्पन्दस्य 'पत' धात्वर्थतया धात्वर्थतावच्छेदकीभूतेऽधः प्रयोगानुपपत्तिः तत्रत्यसंयोगस्याग्न्यविशेषितत्वादिति वाच्यम्, संयोगरूप फले आधेयत्वान्वयतात्पर्येण भूमि पततीति प्रयो* तत्राधारावच्छिन्न संयोगानुकूलव्यापारानुकूलव्यापारे हुधामापत्तिः-फलविशेष्यकान्वयबोधं प्रति द्वितीयासमभिव्या- तोर्लक्षणोपगमात् । ननु यदि अग्नौ घृतं जुहोतीत्यादी हारज्ञानस्य कारणतायाः पूर्वोक्तव्युत्पत्तिसिद्धत्वात् । न च अग्निवृत्तित्वं धात्वर्थतावच्छेदकघटकं तदा तद्विशिष्टे संयोगे द्वितीयोपस्थिताधेयत्वप्रकारकफलविशेख्यकान्वयबोधे गम्या सप्तम्यन्तार्थत्याग्निवृत्तित्वस्यान्वयो न सम्भवति उद्देश्यतादिजन्य फलोपस्थिति- तत्समभिव्याहारज्ञानघटितसामग्र्येव वच्छेदकविधेययोरक्यात् । यदि च सप्तम्यर्थाधेयत्वस्य प्रयोजिका न तु 'पत'- धातुजन्यतदुपस्थितिघटिता साम- संसर्गविधयव भानं तदा विनिगमकाभावात्- धात्वर्थघटग्रीति न पूर्वोक्तातिप्रसङ्ग इति वाच्यम् ; पतधातुनैव यत्र काग्निसंयोगोऽपि आधेयत्वसम्बन्धनाग्निविशिष्टसंयोग एवं भागत्यागलक्षणया संयोगवच्छिन्नगमनमुपस्थापितं तत्र विवक्षणीयः, तथा चोदे श्यतावच्छेदकस्य विधेयस्य चाग्नेद्वितीयार्थाधेयत्वान्वयस्येष्टतया तथाविधकार्यकारणभाव रैक्यादन्वयबोधानुपपत्तिरिति चेन्न, तत्र संयोगनिष्ठायामकल्पनायोगात् । तथा च भूमि पततीति प्रयोगो दुरि इति दृश्यतायां वह्नराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थ - चेत्-अत्राहुः- धातुजन्यशुद्धसंयोगावाच्छिन्नस्पन्दोपस्थिते: समान स्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेयशाब्दबोधकारणताया अवच्छेदकपटकसंयोगविषयतायाम--- षयतायाम्-- योरक्यानवकाशात् । नन् व्यापारे एव सप्तभ्यधेइयत्वा - अधिकरणान वच्छिन्नत्वं विशेषणं देयम् । तथा च तादृश- न्वयस्य पूर्वमक्तत्वादिह-संयोगे ( संयोगनिष्ठायामुद्देश्यविषयताशक्तिसंयोगाद्य पस्थित्यादिघटितसामग्र्या एव संयोग- तायां ) तदन्वयाभिधानमयुक्तमिति चेन, द्वितीयार्थाधेविशेष्यकद्वितीयोपस्थाप्याधेयत्वान्बयप्रयोजकत्वोपगमादुक्ता- यत्वस्य फलेऽन्वयबोधं प्रति स्वप्रकृत्यर्थरूपाधिकरणान-- तिप्रङ्गवारणसंभव इति । न चैवपि फलावच्छिन्नव्यापार वच्छिन्न फलनिष्ठविषयताकोपस्थितित्वेन कारणत्वस्य प्रदबोकतापले सकर्मकत्वव्यवहारापत्तिदुरैइवेति वाच्यम्, शितत्वेऽपि. सप्तमीटितस्थव प्रयोगस्यात्र ( अग्नी जहोआश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकत्वस्यैव सकर्म- तीत्यादौ ) प्रामाणिकतया, तदुपपत्तये सप्तम्यर्थाधयत्वस्य कत्वव्यवहारनियामकत्वोपगमात् । उत्तरदेशानवच्छिन्न- फलेऽन्वयबोधं प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्न फलसंयोगः (शुद्धसंयोगः ) गम्यर्थतावच्छेदकं फलमिति निष्ठविषयताकोपास्थितित्वेन कारणत्वस्य कल्पनीयतया नानुपपत्तिः । पतधातोरधःसंयोगावच्छिन्नव्यापारार्थकतया अत्र (अग्नौ घृतं जुहोतीत्यत्र ) अग्निसंयोगेऽन्वये अनुपतज्जन्योपस्थितिविषयतावच्छेदकतायां संयोगनिष्ठायामधो- पत्तिविरहात् । किञ्च तत्र वरनन्वयेऽपि न क्स्स्तिः। देशावच्छिन्नत्वेनाधिकरणानवच्छिन्नत्वाभावात् । अत एवं व्युत्पन्नानां तादृशप्रयोगस्याप्रामाणिकत्वात्, केवलं 'घृतं (संयोगविषयतायामधिकरणानवच्छिन्नत्वविशेषणादेव) अग्नि- जुहोति' 'हविजु होति' इत्यादीनामेव प्रयोगाणां प्रामाणिसंयोगावच्छिन्न क्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थता- कत्वात् । 'संस्कृते वह्री जुहयात्' इत्यादिस्थले च विधे-- वच्छेदकसंयोगाश्रयस्याप्यग्नेः न तत्कर्मता । ततश्चाग्नि यांशेऽधिकावगाहनान्नानुपपत्तिः । धृतादेश्चाश्रयानवच्छिजुहोतीति प्रयोगो न, अपि तु अग्नौ जुहोतीत्येव । आश्रयान- नधात्वर्थतावच्छेदकक्रियारूपफलाश्रयत्वात् कर्मत्वोपपत्तिः ; वच्छिन्नावच्छेदकताश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया- संयोगनिष्ठायां धातुशक्यतानिरूपितावच्छेदकतायाम्
Page #57
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः आश्रयावच्छिन्नत्वेऽपि व्यापारात्मकफलनिष्ठावच्छेदकतायां साक्षादाश्रयावच्छिन्नत्वविरहेण व्यापारात्मकफलाश्रयत्वात् । यत्तु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे साक्षात्कारत्वं तच्च क्रियायामेव न संयोगांशेऽपीति नाग्नेजुहोतिकर्मतापत्तिरिति समाधानान्तरं केचिदाहुः, तदसत् ; अजां ग्रामं नयतीत्यादी संयोगावच्छिन्न क्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्या नीवहादेद्विकर्मकत्वव्याघातात् । किञ्चैवं भूमौ पततीत्यादौ पतधातुवृत्तिग्रहविशेध्यांशे साक्षात्प्रकारीभूतस्य संयोगरूपफलस्य भूमौ सत्त्वात् भूम्यादावपि कर्मत्वापत्तिः । यदि चोक्तदोषवारणाय अधिकरणानवच्छिन्नत्वं साक्षात्प्रकारांशे विशेषणमुपादीयते तदा तेनैव अग्नौ घृतं जुहोतीत्यादावग्न्यादेः कर्मत्वापत्तिवारणात् - साक्षात्प्रकारत्वनिवेशादिरूपोक्तप्रयासस्य वैफ - ल्यमेव । यत्तु अधः संयोगावच्छिन्नस्पन्दो न पतधात्वर्थः किन्तु गुरुत्वजन्यतावच्छेदक जाति विशेषावच्छिन्नस्पन्द एव; अत एव फलावच्छिन्नव्यापाराबोधकत्वान्न तस्य सकर्मकत्वमिति, तन्न; फलस्य धात्वर्थाघटकत्वे स्पन्द एवं सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलावृत्तितया भूतले पततीति प्रयोगानुपपत्तिः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमिति चेत्तहि वृक्षात्पततीतिवद् वृक्षे पततीत्यपि स्यात् । स्वाश्रयप्रतियोगिक विभागवत्त्वरूपपरम्परासम्बन्धेन पर्णवृत्तिस्पन्दस्य वृक्षेऽपि सत्त्वात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र ( भूमी पततीत्यादी ) व्युत्पत्तिवैचित्र्यात् अधःसंयोगरू पधात्वर्थ.. तावच्छेदक एव तदन्वय इत्यदोषः । अन्ये तु भूम्यादेः कर्मत्वाविवक्षायां भूमि पततीति प्रयोग इष्ट एव । अत एव नरकं पतित इत्यादिविग्रहे द्वितीयासमासविधानमुपपद्यते । एवं च धात्वर्थतावच्छेदकतावच्छेदकफले द्वितीयार्थान्वय एव आश्रयानवच्छिन्न फलोपस्थितेरपेक्षा अग्नि जुहोतीति वारणाय स्वीकरणीयेति वदन्ति, तदपि न 45 विचारचारु; तथा सति भूम्यादिपदोत्तरं कदाचित्सप्तमी कदाचिद्द्वितीयेत्यनियमप्रसङ्गात् । व्यापारांशे आधेयत्वा-न्वयविवक्षायां सप्तमी फलांशे तदन्वयविवक्षायां द्वितीयेतिनियमस्य भूतले पततीतिप्रयोगानुपपरयुक्तयुक्त्या फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीयतया - वक्तुमशक्यत्वात् । अथैवमपि नरकं पतित इति प्रयोगस्य कथमुपपत्तिः, नरकस्य अधिकरणानवच्छिन्न धात्वर्थतावच्छेदकफलाश्रयत्वाभावात् । न च तत्र नरके पतित इत्येव प्रयोगः साधुरिति वाच्यम्, द्वितीयान्तस्य पतितशब्देन समासविधायकानुशासनविरोधात् - इति चेत्रादुः ---अधःसंयोगावच्छिन्न स्पन्दार्थ कपतधातु समभिव्याहृतात् सुखास-म्भिन्नदुःखभोगावच्छेदक प्रदेश विशेषार्थं कनरकपदाद् द्वितीया नेष्यत एव तत्र सप्तम्या एवेष्टत्वात् ; किन्तु भोगानुकूलपातित्यार्थ कपतधातुसमभिव्याहृतात् सुखासम्भिन्न दुःखार्थ - कनरकपदादेव विषयत्वरूपकर्मत्वार्थिका द्वितीया इष्यते, तस्य च विषयत्वस्य भोगेऽन्वयात् नरकं पतित इत्यतो दुःखविशेषविषयकभोगानुकूलपातित्यवानित्यर्थः प्रतीयते । एतादृशार्थं एव च द्वितीयान्तस्य पतितशब्देन सह समासा - नुशासनमपीति । ( कतिपयधातुसमभिव्याहारे द्वितीयार्थान्वयविवेकः ) ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वं सविशिष्टपरस्वत्वानुकूला इच्छा दाधात्वर्थ:, तत्र तादृशस्वत्व ( विशिष्टपरस्वत्व ) रूपधात्वर्थतावच्छेदकफल एव द्वितीयार्था ( धेयत्वा ) न्वयः । उपेक्षायामतिव्याप्तिवारणाय परस्वत्वनिवेशः । स्वत्वं च यथेष्टविनियोगार्हत्वम् । यत्र स्वधनस्य परसाधारणीकरणं तत्रापि परस्वस्वानुकूलेच्छायाः सत्त्वाद् दानव्यवहारापत्तिरतः स्व स्वत्व -- ध्वंसविशिष्टेत्युक्तम्, तथा च तत्र स्वस्वत्वस्यापि सत्त्वा - नोक्तापत्तिः । उपेक्षा च ममेदं माभदित्याकारिका, तत्र
Page #58
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे स्वस्वत्वनिवृत्तीच्छायाः सत्त्वेऽपि परस्वत्वानु कलाया साधारण्येनोक्तः । प्रकारान्तरेण कर्मणस्वैविध्यं वृत्या इच्छाया विरहान्नोक्तापत्तिः ( न दानव्यवहारापत्तिः ) / वर्णयति त्रिविधमप्येतत्पुनस्त्रिविधमित्यादिना । स्पष्टार्था दानं न सम्प्रदानस्वत्वजनक किन्तु तत्स्वीकार एवेति मते वृत्तिः विवृता च म्यासेन । परे तु ईप्तिततमं तद्भिन्नं तु स्वस्वत्वध्वंसानुकूला परस्वत्वप्रकारिकैवेच्छा धात्व्र्थ्ः। चेति भेदेन पूर्व कर्मणः प्रकारद्वयं कृत्वा, ईप्सिततमस्य तत्र स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मता । अत्र कर्मणो निर्वयंविकार्य-प्राप्य-भेदेन त्रैविध्यं वर्णयन्ति । 'caitrasya'taddhana भवतु' इतीच्छायां परसाधारण्यप्रयोजिकायां तद्भिन्नस्य च चतुर्विधत्वमाहुः तथा हि वाक्यपदीयेदानव्यवहारातिप्रसङ्गवारणाय स्वस्वत्वध्वंसानुकूलत्वनिवेशः । उपेक्षायां पूर्वोक्तरूपायामतिप्रसङ्गवारणाय निवत्यंञ्च विकार्यञ्च प्राप्यञ्चेति त्रिधामतम् । परस्वत्वप्रकारिकेत्युक्तम् । अथ गौर्मम मास्तु हिरण्यं तच्चेप्सिततमं कर्म, चतुर्घान्यत्तु कल्पितम् । / चैत्रस्य भववितीच्छाया उपेक्षात्मिकाया गोनिष्ठस्वस्वत्व औदासीन्येन यत्प्राप्तं यच्च कतरनीप्सितम् । ध्वंसानुकूलाया हिरण्यधार्मिक त्रस्वत्व प्रकारिकायाः सत्त्वे मंज्ञान्तररनाख्यातं यद्यच्चाप्यन्यपूर्वक मिति । / चैत्राय गांददातीति प्रयोगापत्तिरिति चेन्न, स्वत्वप्रकारकत्वविशिष्टेच्छायां स्वत्वध्वंसान कलत्वेन शाब्दबोधे भाने तत्र औदासीन्येन प्राप्तं स्वमते इष्टानिष्टभिन्नतया सामानाधिकरण्यसम्बन्धेन स्वत्वेऽपि स्वत्वध्वंसस्य भानो-- अनु भयमितिशब्देन संगृहीतम् कतुरनीप्सितं च अनिष्टपदेपगमान् । प्रकृते गोनिष्ठस्वस्वरवध्वंत-समानाधिकरणं यत् नोक्तम् । संज्ञान्तरैरनाख्यातं च प्रधानतरभेदेन संग्रहीष्यते स्वत्वं तत्प्रकारकेच्छाविरहेणोक्तदोषासम्भवात् । अनुपदमेव । अन्यपूर्वकञ्च, संज्ञान्तरप्रसङ्ग विशिष्य धन प्रतिगृह्णातीत्यादी स्वस्वत्वजन केच्छारूपस्वीकारो विहितम् । यथा 'क्रूरमभिक्रुध्यति' अत्र क्रुद्र हेआसूयार्थर्यं धात्वर्थः । स्वस्वत्वरूपफले च द्वितीयार्थान्व्य्ः। तण्डुलं प्रति कोपः ( 2 / 2 / 27) इति सूत्रेण सम्प्रदानसंज्ञायाः पचतीत्यादौ रूपादिपरावृत्तिजनकतेजः संयोगः ( विक्लित्य- प्राप्ताया 'नोपसर्गाद् ऋ व्हा' ( 2 / 2 / 28 ) इति निषेधे नुकूलव्यापार इति यावत् ) धात्वर्थः । रूपादिपरावृत्ति- सोपसर्गस्य सकर्मकत्वं भवतीति द्वितीया विधीयते । अन्यो ( विक्लित्ति ) रूपफले च तण्डुलादिवृत्तित्वरूपद्वितीया- च तत्र कर्मसंज्ञामेव विदधतीति प्रक्रियाभेदः । यथा वा र्यान्वयः । ओदनं भुक्ते इत्यादी गलाधोनयनं धात्वर्थः । 'अधेः शीथाऽऽस आधारः । ( 2 / 2 / 20) इत्यादिना तच्च गलाधः संयोगावच्छिन्नक्रियानुकूलव्यापारः । तादृश- पूर्वमाधारस्य सतः कर्मसंज्ञा विधीयते । एतच्च स्वमतेऽग्रे क्रियारूपधात्वर्थतावच्छेदकफल एव ओदनवृत्तित्वान्वयः । वक्ष्यमाणप्रधानेतर-भेदेऽप्रधानशब्देन संग्रहीष्यत इति न अधिकरणानवच्छिन्नफलाश्रयस्यैब कर्मत्वव्यवस्थाया उक्ततया किञ्चिन्यूनम् । च गलाघोदेशस्य न कर्मत्वम् । एवमन्येष्वपि सकर्मकधातुषु तदर्थाः, तत्तदवच्छेदके फले च द्वितीयात्वियः स्वय (द्विकर्मकविवेका) महनीयः । - इत्थं कर्मणो भेदान् द्विविभज्यापि प्रकारान्तरेण पुनवि(पुनः कर्मणस्वैविध्यम् ) भजते-- पुनस्तत् कर्म द्विविधं प्रेधानेतरप्रभेदादिति । केषां चिद्धातूनां व्यापारद्वयार्थकत्वेन तत्तद्व्याप्यस्य कर्मणोऽपि 'इत्थं निर्वादित्रिप्रकारेष द्वितीयार्थविचारः द्वैविध्यमुचितमेवेति-तत्र प्रधानं-मुख्यम् , परम् अप्रधानम्
Page #59
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः म्म्म्म्म्म्म्म्म्म् गौणमिति तदनुसारिणी- उक्तानुक्तत्वव्यवस्था भ्व्ति। न्वयी विभागः । विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः । क्वेदृशद्विविधकर्मसंभव इति चेदत्राह-तच द्विकमके ध्वति । एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यकर्मपदं तन्त्रेण क्रियापरमपि, तथा च व्यापारद्वयवत्त्वेनैव वितद्वितीयार्थवृत्त्यन्वयः इति गोनिष्ठविभागानुकूलपयोतेषां कर्मद्वयवत्त्वमिति तद्योगे विशिष्य कर्मसंज्ञाविधानार्थ निष्ठक्षरणानुकूलव्यापारकर्ता गोपाल इति गां पयो दोग्धियत् परैः सूत्रादि विधीयते तदनावश्यकमित्याकतम् । गोपाल इति वायतो बोधः । न च विभागोपादा:त्वमेवोत तादृशधातून परिगणयति-दुहि-भिक्षीत्यादिना । स्पष्टार्था तद्विवक्षायां द्वितीयानवकाशेति वाच्यम्- धातुबत्तिग्रह . वृत्तिः, न्यासेन सुस्पष्टीकृता c। अन्ये च फलद्वयसहित- विशेष्यान्वयिनो विभागसौवापादानत्वात् । वृक्षात्पर्ण पतव्यापारवाचकत्वेनैषां व्यर्थकत्वमित्याचक्षते । तथा हि पद- तोत्यादौ स्पन्दरूपविशेष्यांश एव पञ्चम्यर्थविभागान्वयात । वाक्यरत्नाकरे ma0ma0 गोकुलनाथोपाध्याया: वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुहेर्र्थ्ः। गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं "धातोरुत्सर्गतो वृत्तिः फलव्यापारयोदयोः । धात्वर्थतावच्छेदककलशालित्वरूपं कर्मत्वमेवेहापि प्रतीयत विद्यन्ते केचन यर्था दुह्याचप्रच्छिरुघादयः" / / इति न विशिष्य' कर्मसंज्ञाविधानस्य विषय इति वाच्यम् , इति स्वकीयां कारिकां विवृण्वन्त आहुः- उत्सर्गतो धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाधातूनां फलव्यापारावथों द्वावेवेति प्रपञ्चितप्रायम् । द्विशेषणत्वरूपत्वात् । यत्र च क्षरणानकलव्यापारमात्र दुहादयस्याः । तथा हि विभागः स्यन्दनं व्यापारश्च धाव/तया विविक्षितं, क्षरणान्वयि-विभागश्च विभक्त्यर्थदुहेरर्थः । स्यन्दनत्वं द्रवद्रव्यजन्यतावच्छेदिका क्षीरादि- तया तत्रापादानत्वबोधिका पञ्चमी, तथा च कदाचिद् गां क्रियावृत्तिर्जातिः । गां दोन्धि दुग्धं गोपाल इत्यत्र गोविभागो दोग्धि पयः, कदाचिद् गोम्यो दोग्धि पयः इत्यनयोः प्रयोगजनकतया स्यन्दने तच्च तथैव (जनकतयैव ) गोपाल- yowvasthitatvameva / व्यापारेऽन्वेति" इति तथा च पयोवत्तिगोविभागजनकस्यन्दन- अथवा गोम्यो दोन्धि पय इत्यत्रापि विभागो धात्वर्थजनकव्यापारवान गोपाल इति गां दुग्धं दोधि गोपाल तावच्छेदककोटिप्रविष्ट एवं वृक्षाद्विभजते इत्यत्रेवावधित्वैत्यतोऽन्वयबोधः । रूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च नैयायिकास्तु गां दोग्धि पयो गोपाल इत्यादी द्विकर्मक- द्वितीया। अवधित्वं चाश्रयत्वादन्यदेव सम्बन्धविशेषः । धातसमभिव्याहतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालि- अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात त्वादन्यदेव कर्मत्वं बोधयति । अपादानत्वादिधर्मान्तरा- पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पर वच्छिन्नस्यापि- अन शासनेन ( अकथितं च pA0 sa014 दोग्धीति प्रयोगः । परत्वं विभागान्वयितावच्छेदकावच्छिन्ना. 51) कर्मसंज्ञाभिधानात् । गवां पयो दोन्धीत्यादौ पेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यधात्वर्थान्वयिनो दुग्धादेर्गवादिसम्बन्धो न विवक्षितोऽपि तु विभागाश्रयत्वं गवादिनिष्ठमप्रधानमाख्यातार्थ:- 'अप्रधाने. जन्यजनकभावसम्बन्ध एवेति तत्र कर्मत्वाविवक्षया शैषिकी दुहादीना' मित्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण षष्ठ्योव । अत्र धात्वर्थत्वं धात्वर्थतावच्छेदककोटिप्रविष्ट- एवान्वयः । तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानसाधारणम् । गां पयो दोग्धीत्यादी धात्वर्थतावच्छेदककोटि- कूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको प्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि क्षरणानुकूलो बोधः । अथवा विभागक्षरणव्यापारेषु विशकलितेषु धातोः व्यापारो दुहेरर्थः । द्वितीयार्थश्च जनकत्वसम्बन्धेन क्षरणा- शक्तित्रयम् ; विशिष्टलाभोऽन्वयबलात् । कर्माख्यातस्थके
Page #60
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे ... नितिने क wiwumen.virumarurammarwarwwwwwwwwwwaununuwarmireone.. चाकाङ्क्षावाचयण तषा विशष्यावशषणभाववपरात्यात पोरवस्य तादशदानाश्रयत्वमेवाप्रधानकर्मस्वम । न चैवव्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः, मिच्छाविशेषरूपदानस्याश्रयत्वं कतृ त्वमेवेति वाच्यम्, धातुआश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोर्न द्विधा ननिसिपी जन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयस्यैव तत्कतृ त्वरूपत्वात् । भानम् । गौणकर्मासमभिव्याहृते 'दुह्यन्ते क्षीराणि' इत्यादी अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थे विशेषणआत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणा त्वात् । 'चैत्रेण पौरवो गां याच्यते' इत्यादावपि उक्तश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्व- क्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इति बोधनस्याच्युत्पन्नतया दुह्यन्ते क्षीराणि गौरित्यादयो न बोधः । प्र्योगाः। ___ अत्र- राजानं कनक याचते भिक्षुः, राजा च भिक्षवे दानं प्रतिश्रवो व्यापारश्च भिर्याचेर्वाऽर्थः । याचे न प्रतिशणोति' इत्यत्र राजसमवेतप्रतिश्रवस्याप्रसिद्ध या यद्यप्यनुनये स्वव्यापारजन्यत्वप्रकारकेच्छायां वापि प्रयोग- धात्वर्थान्वयबोधानुपपत्तिरिति दानं प्रतिग्रह इच्छा चेति स्तथाऽप्यक्तरूपोऽर्थ उभयो: निविवादः । तदर्थग्रहणस्य भोई. त्रयो याचतेराः । तत्र प्रतिग्रहो ममेदमित्याकारकज्ञानवृत्तावक्तत्वे एकेनवोभयोग्रहणे सिद्ध 'पि उभयोग्रहणाद्धि-लिख विशेषः स्वीकारापरपर्यायः 1 द्वितीयाद्वयार्थ:विषयता, क्षार्थस्यान्यस्य चेद्याचेरेव, याचेरेव चानुनथार्थस्य ग्रहण- aashrytvnyc। राजसमवेतं दानं प्रयोज्यतया प्रतिग्रहे मित्यर्थद्वयं ज्ञाप्यत इति साम्प्रदायिकाः । तत्र देयत्वेनाभ्युप- सचोश्यित्वाख्यविषयतया इच्छायामन्वेति । राजसमगमः प्रतिश्रवः । राजानं कनकं याचते इत्यत्र राजसमवेतं वेतदानप्रयोज्यस्य कनकविषयकस्य प्रतिग्रहस्योद्देश्यिनी दानमनुकूलतया कनकविषये प्रतिश्रवे, स च स्वलिप्सा- येच्छा तदाश्रयो भिक्षुरित्येव त्वान्व्य्बोध्ः। इच्छायां प्रकाशके देहीत्यादिरूपे वाक्यो भिक्षुव्यापारे संसृज्यते । ज्ञाप्यमानत्वं विशेषणं बोध्यम् । तेन राज्ञः कनकं जिकनकविषयतैव द्वितीयार्थः । समवायेन दानप्रतिश्रवयोः क्षति जिघृक्षाबोधकं देहीतिवाक्यमप्रयुञ्जानै जने ऽराजानसमानाधिकरण्योऽपि समवायविषयत्वाभ्यां वैयधिकरण्य मयं कनकं याचते' इति न प्रयोगः, तत्रेच्छाया ज्ञाप्यमानमस्तीति भवति प्रतिश्रवाशे धातोः सकर्मकत्वम् इति स्वाभावात् । अत एव तत्र राज्ञो याचितं कनक' जिधशाब्दिकाः । क्षतीत्येव प्रयोगः । प्रतिश्रवविरहेऽपि प्रतिग्रहसम्पादेताकिकाश्च स्वोद्देश्यकदानेच्छा याचेरर्थः । प्रधानकर्म- वोक्तस्थले नानुपपत्तिरिति । केचित्तु याचेः पृथग् भिक्षि : गवाद्यन्वितद्वितीयार्थः विषयत्वम्, धात्वर्थतावच्छेदक- ग्रहणादेवार्थ निबन्धनेयं संज्ञेति ज्ञापयन्ति । तेन प्रार्थयदामेऽन्वेति । अथैवं यद्वस्तुविषयकं दानमप्रसिद्ध तद्वस्तु- तेरपि योगे द्विकर्मकत्वं दृश्यते- चैत्रं शतं प्रार्थयते रूपकर्मसमभिव्याहृतधातुघटितवाक्यस्य का गतिरिति चेद्, इत्यादि । याचतेरर्थान्तरे ऽपि द्विकर्मकत्वख्यापनार्थ pRtha'gaganaM दिदृक्षते' इत्यादिभ्रान्तपुरुषीयगगनादिप्रकारक- रग्रहणमिति स्वमतमुक्तं प्राक् । तदपरे न मन्यन्तेदर्शनेच्छाबोधकवाक्यस्य या गतिः सैवेति गृहाण । गगन- भिक्षतेरप्यर्थान्तरेऽपि द्विकर्मकत्वदर्शनात् । तथा हि विषयकत्वप्रकारकदर्शनेच्छाबोधस्तत्रेति चेदत्रापि तादृश- "भिक्षिता शतमखी सुकृतं यत्' इत्यादिनैषधीयप्रयोगादिषुवस्तु (अदेयवस्तुविशेष) विषयिताप्रकारतानिरूपितस्वत्वेच्छा- सकलाङ्गसाहित्यपुर्वकार्जनेऽपि प्रयोगो दृश्यतेऽतो भिक्षेरानिष्ठविषयताशालीच्छाबोधः । तद्वाक्यस्य विशेषाशि- न्तरेऽपि द्विकर्मकत्वम् । / विषयता च समानत्र । 'पौरवं गां याचते' इत्यादौ पौरव- नन्वेवं सर्वत्रव प्राप्तीच्छाब्यापाराणां त्रयाणां पोतरद्वितीयायास्तु वृत्तिरेवार्थः । तस्या दानेऽन्वयः । याचत्यर्थत्वमस्तु राजानं कनकं याचते इत्यादावष्येतावत'
Page #61
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः चरितार्थत्वात् । व्यापारस्तु क्वचिद्दानं क्वचिदन्यादृशः । प्राप्तिस्तु सम्बन्धः । प्रकृते राजसमवेतं दानं प्रयोज्यतया कनकवृत्ति स्वस्वत्वरूपे सम्बन्धे स उद्देश्यितयेच्छाया - मन्वेति । ' याचमानः शिवं सुरान्' इत्यादी सुरवृत्ति:कृपाव्यापारः, शिव ( कल्याण ) वृत्तिस्वसमवेतत्वं प्राप्तिः, तयोरन्वयः पूर्ववत् । 'भिक्षिता शतमखीत्यत्र' सकलाङ्गसाहित्यं शतमखीव्यापारः, तदाश्रयः कर्मप्रत्ययस्यार्थः, सुकृत वृत्तिस्वसमवेतत्वं प्राप्तिः, इच्छाया उद्देश्यतया सुकृतवृत्तिस्वसमवेतत्वे, तस्य प्रयोजकतया सकलाङ्गसाहि - स्यरूपे व्यापारे, तस्याश्रये विशेषणतया अन्वयः, आश्र यस्याभेदेन शतमख्यामन्वयः इति । 'कृपणं याचते' 'दण्डकावनतरून् सीतां याचते' इत्यादी कृपणवृत्तिव्यापारस्य कनकवृत्तिस्वत्वरूपप्राप्ती, दण्डकावनतरुवृत्तिव्यापारस्य सीतावृत्तिस्वसन्निधानस्वरूप प्राप्तौ प्रयोज्यत्ववा - अस्पि बाधितस्य प्रयोज्यत्व सम्बन्धस्येच्छया वगाहन - सम्भवात् नान्वयानुपपत्तिः, इच्छाया बाधितार्थविषयकत्वस्य स्वीकृतत्वात् । सन्निधानं तु संयोगः, स्वल्पतरसंयोगघटितपरम्परासम्बन्धावच्छिन्नसामानाधिकरण्यं वा न } न च दण्ड व्यापारप्रयोज्याया घटप्राप्तेः इच्छा कुलालेऽस्तीति दण्डं घटं याचते कुलाल इति प्रयोगः स्यादिति वाच्यम्, इच्छायां पूर्ववत् ज्ञाप्यमानत्वविशेषणेन तद्वारणात् । ज्ञाप्यमानत्वं ज्ञानविषयत्वमेव; तस्य विशेषणत्वं न सम्भवति अव्यावर्तकत्वात् ; भगवञ्ज्ञानविषयत्वस्य सर्वत्र सत्त्वात्; याचत्यर्थ व्यापाराश्रयज्ञानविषयत्वस्य तत्त्वे, 'दण्डकावनतरून् याचते' इति प्रयोगानुपपत्तिः; व्यापाराश्रयदण्डकावत रुज्ञानाप्रसिद्ध : - इति वाच्यम्, व्यापाराश्रयज्ञानेच्छास्वरूप जिज्ञापयिषाविषयत्वस्ये च्छाविशेषणत्वोपगमात् । इच्छाया बाधितार्थविषयकत्वसम्भवेन तरुज्ञानाप्रसिद्धावपि तरुजिज्ञापयिषाविषयत्वस्य स्वसम्बन्धेच्छायां सम्भवान्नानुपपत्तिः । धनं जलं याचन्ते सस्यानीत्यादावचेतनसस्यादिकतु कयाचन प्रयोगे याचतेरिच्छास्थाने पुष्टिरर्थः । तत्र घनवृत्तिव्यापारप्रयोज्यजलसम्बन्धप्रयोज्यपुष्टिस्वरूपयोग्यानि 46 सस्यानीत्यादिरूपेणान्वयबोधः इति चेद्; - अस्तु व्यापारादित्रिकं याचतेस्तत्पर्यायस्य भिक्षत्यादेश्चार्थः । यथाप्रयोगं तद्व्यवस्थायाः सुकरत्वादिति । उत्तरमनुशास्यत्वमनुयोगश्च पृच्छेरर्थः । सामान्यवति विशेषबोधकं वचनमुत्तरम् । जिज्ञास्यत्वेन प्रतिपत्तिरनुशास्यता । किमादिशब्दघटितवाक्यादिरनुयोगः । 'जानपदं पन्थानं पृच्छति पथिक' इत्यत्र परम्परया जानपदाश्रितमुत्तरं पथ विषयकजिज्ञासितत्वप्रतिपत्तौ सा च 'कः पन्थाः इत्यादिप्रश्नवाक्ये जनकतयान्वेति । अत्रोत्तरमात्रं फलम् । तच्च कृतिद्वाराधिकरणेन, ज्ञानद्वारा विषयेण कर्मणान्वितमिति । न्वयबोधानुपपत्तिरिति अत्र -- ' जानपदं पन्थानं पृच्छति' जानपदः पथिकाय न किञ्चिदुत्तरयतीत्यत्रोत्तरस्याप्रसिद्ध या पूर्ववद्धात्वर्थाव्यापारप्रयोज्यविशेषज्ञानेच्छेव धात्वर्थः । तत्र त्रिषु खण्डश एव शक्तिः । द्वितीययोश्च क्रमेण व्यापारीयविषयत्वसंसर्गावच्छिन्नत्वं विषयत्वसंसर्गावच्छिन्नं चाधेयत्वमर्थः । व्यापारस्य प्रयोज्यतया विशेषज्ञाने तस्योद्द श्यितया इच्छायामन्वयात्- जानपदवृत्तिव्यापारप्रयोज्यस्य पथविषयकस्य विशेषधर्म प्रकारकज्ञानस्य उद्देश्यिनी येच्छा तदाश्रयः पान्य इति बोधः, इच्छाया~ पूर्ववत्- ज्ञाप्यमानत्व विशेषणात् प्रतिवादिनो विशेषेण शास्त्रार्थं ज्ञातुमिच्छति किंशब्दा दिघटितवाक्यमप्रयुञ्जाने जनेऽप्रतिवादिनं शास्त्रार्थं पृच्छतीति न प्रयोगः । एवमेव महावीरचरितनाट के- सीताऽन्वेषणार्थं दण्डकारण्ये परिभ्रमतः शोकाकुलचित्तस्य श्रीमतो रामचन्द्रस्य- वाक्ये -- "रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनम् ; नो दृष्टेति मुचैव चालयसि किं वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः; तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ?" इत्येवं प्रयोगदर्शनात् कल्पिते ऽरक्ताशोकं कृशोदरीं पृच्छति रामचन्द्र इति वाक्ये, रक्ताशोकव्यापारस्य व्यधिकरणीभूत प्रयोज्यत्वस्वरूपसंसर्गस्य कृशोदरीकतृ ' कगमनकर्मदेशीय विशेषज्ञाने इच्छयावगाहनसम्भवान्नानुपपत्तिरिति ।
Page #62
--------------------------------------------------------------------------
________________ 10 स्याद्यर्थप्रकाशे ____तार्किकास्तु जिज्ञासाबोधकव्यापारः पृच्छरर्थः । जान- चिनोतीत्यत्र वृक्षसंयोगध्वंसः उत्क्षेपणत्वजात्याश्रये तदापदं पन्थानं पृच्छति इत्यत्र बोधे जानपदवृत्तित्वस्य जिज्ञा- कर्षणकर्मणि फले, तच्च पुरुषव्यापारे जनकतया विशेषसायां पथिविषयकत्वस्यान्वय इत्याहुः । पणम् । आकर्षणकर्मण उत्क्षेपणत्वजात्याश्रयरूपेण विवक्षविभागानुत्पादः कर्मानुत्पादो व्यापारश्च रुधेरथः । णात् घट जलं चिनोतीति न प्रयोगः । अन्यथा ghaTavRtti'vrajaM गामवरुणद्धि' इत्यत्र व्रजविशेषितो विभागानुत्पादो संयोगध्वंसानुकूलजलवृत्तिकर्मानुकूलव्यापारस्य पुरुषे सत्त्वात् गोः कर्मानुत्पादे प्रयोज्यप्रयोजकभावेन स्वरूपसम्बन्धविशे. दुर्वार एव तादृश-(धर्ट जलं चिनोति ) प्रयोगः स्यात् । षेण जनकतयान्वेति । व्रजपदादिसमभिव्याहृता द्वितीया यदि चैवं सत्यपि कूपं जलं चिनोतीत्यस्यापत्तिः, अनुपभेदमाधेयत्वं चाभिधत्ते । तेन गां गां रुणद्धीति न प्रयोगः । पत्तिश्च पुष्पस्याधाराकर्षणे वृक्षं पुष्पं चिनोतीत्यस्येति अन्यथा गोनिष्ठविभागानुत्पादस्य गोनिष्ठकर्मानुत्पाद विभाव्यते तदा विभागकर्म, ग्रहणव्यापारश्चेत्युभयमेव दर्शितजनकत्वेनान्वयस्य निराबाधतया तादृशकर्मानुत्पाद- चिनोतेरर्थो वाच्य्ः। तथा विभागः कर्मणि प्रयोजकतयाकुतिमान् देवदत्त इति बोधस्तत्र दुर्वार एव स्यात् । भेदस्य न्वेति, कर्म च ग्रहणव्यापारेऽन्वेति । तच्च ( कम ) तदर्थत्वे तु गोनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य गोनिष्ठ- सांसिद्धिकद्रवत्वासमानाधिकरणमेव ग्राह्य व्युत्पत्तिदै. न्यापारे सत्त्वात् न तथा प्रयोगः । अत्र च विभागानुत्पा- चित्र्यात् । तेन जलं चिनोतीत्यस्य नापत्तिः, न वा क्षेत्र दस्य धात्वर्थव्यापारविशेषणीभूतकर्मानुत्पादे विशेषणत्वात् खलं वा धान्यं चिनोति, वनं शुष्कगोमयानि चिनोतीगौणफलत्वेन तद्वतो वजस्य गौणकर्मत्वं गोश्च प्रधानकर्म- त्यस्य चानुपपत्तिः । कूपं जलं चिनोतीत्यस्य पृथवीवृत्तित्वम् इति shaabdikaaH। त्वस्य कर्मणि विशेषणत्वेऽपि वारणसम्भवात् । 'भाण्ड ताकिकास्तु देशान्तरसंचारविरोधिव्यापारो रुधेर्र्थ्ः। तैलं चिनोति' इत्यापतेः; 'गां व्रजमवरुणद्धि' इत्यत्र- संचारविरोधित्वं संचारानुत्पाद "अयमपि खरयोषित्कर्णकाषायमीषदप्रयोजकत्वम् । अनुत्पादै प्रधानकर्मगोवृत्तित्वान्वयः देशविशेषणभेदे व्रजमितिद्वितीयान्तार्थवजप्रतियोगित्वान्वयः । विसृमरतिमिरोर्णाजर्जरोपान्तमचि: / मदकलकलविश्रीकाकुनान्दीकरेभ्यः, तथा च गोवृत्तियों व्रजान्यदेशसंचारानुत्पादस्तत्प्रयोजकव्यापारानुकूलकृतिमान्- इति बोधः । रुध्यते गां व्रज क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति'' इत्यादिकर्मप्रत्ययस्थले च कर्तृवृत्तिव्यापारप्रयोज्यो यो इति कविवाक्यानुसारं "क्षितिरुहशिखरेम्यो भानुमानगोवृत्तिसंचारानुत्पादस्तदधिकरणदेशभिन्नो व्रज इति चिरुच्चिनोति' इति प्रयोगस्याचिपस्तंजसत्वेन तत्कर्मणः बोधः । पृथिव्यवृत्तित्वादनुपपत्तेश्च वारणाय सांसिद्धिकद्रवत्वाप्रतियोग्युत्पत्तिद्वितीयक्षणोत्पन्नसंयोगस्य प्रतिद्वन्द्वी समानाधिकरणत्वं विशेषितम् । पञ्चमी चात्र ( क्षितिविभागः कर्मव्यापारश्च चिनोतेराः । अवयवसंयोगज- रुहशिखरेभ्य इत्यत्र ) विभागात्मकगुणफलस्यावधित्वसंयोगस्य प्रतियोग्युत्पत्तिद्वितीयक्षणेऽप्युत्पत्तिसंभवान्नानुप- विवक्षायां गोम्यः पयो दोग्धीत्यत्रेव साधुः । पूर्वोक्तस्य पत्तिः । वृक्षमवचिनोति फलानि भिक्षुरित्यादौ वृक्षवृत्ति- संयोगध्वंसस्य गुणफलत्वे तु तस्य सावधित्वाभावादुक्तपद्य तादशविभागः फलवृत्तिकर्मणि भिक्षव्यापारे प्रयोजकतया- पञ्चम्यनपपत्तिरेव स्यात्। यदि चैवं सत्यपि इष्टका 'न्वेति इति नैयायिकाः। संयोगवांस उत्क्षेपणत्वजात्या- चिनोतीत्यस्यानुपपत्तिः, तत्र संयोगस्यैव सत्त्वेन विभागाश्रयाकर्षणकर्म व्यापारश्च चिनोतेराः। वक्षं फलमक- भावादिति कथ्यते तदा सजातीयसंयोग उत्पत्तिआपारश्च
Page #63
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः चिनोतेराः । इष्टकावृत्तिसजातीयप्रतियोगिकसंयोगो भङ्गस्त्यागो ग्रहणव्यापारश्च जयतेरथः । भङ्गो व्यापारे प्रयोजकतयाऽन्वेति । यदि च इष्टकां भित्ति छू तादौ समीहिताक्षदायाद्यनुपहितेच्छा, युद्धादो पलायचिनोतीति प्रयोगस्तदा इष्टकावृत्तितादृशसंयोगस्य भित्ति- नादिः । आक्षिकं शतं जयतीत्यत्र आक्षिकसमवेताक्षदावृत्त्युत्पत्तौ तस्याः प्रयोजकतया व्यापारेऽन्वयादिष्टकावृत्ति- याद्यनुपहितेच्छाविषयतया शतवृत्तौ त्यागे, स च ग्रहणसजातीयसंयोगप्रयोज्यभित्तिवृत्त्युत्पत्तिप्रयोजकव्यापारकर्ता व्यापारे प्रयोज्यतयाऽन्वेति । शत्रु महीं जयतीत्यत्र शत्रुवृत्तीति भित्तिमिष्टकां चिनोतीत्यतः शाब्दबोधः । तथा च पलायनादिकं विषयतया महीवृत्ती त्यामे, स च ग्रहणचिनोतेरर्थान्तरेऽपि द्विकर्मकत्वमेषितव्यमेवेति निष्कर्षः ॥ व्यापारे प्रयोज्यतयाऽन्वेतीति । / शाब्दवोधः स्मरणं शब्दश्च ब्रुवेरर्थः । शिष्यं धर्म स्वत्वनिष्ठानिष्टसाधनज्ञानप्रयोज्यद्वेषः, त्यागो, ग्रहणप्रवीतीत्यत्र शिष्यसमवेतशाब्दबोधो धर्मविषयकस्मरणे, व्यापारश्च दण्डयतेरर्थः । गर्गान् शतं दण्डयतीत्यत्र गर्गतच्च वचने जनकतयाऽन्वेति । यदि शब्दाभावेऽप्यभिनया- वृत्तिस्तादृशद्वेषो विषयतया शतवृत्तौ त्यागे, स च ग्रहणदिना बोधभेऽपि ब वेः प्रयोगः प्रामाणिकरादतस्तदा शाब्द- व्यापार प्रयोज्यतायाऽन्वेति । शतानर्पणजन्यदण्डताडनादिबोध-शब्दयोः स्थाने ज्ञानसामान्यव्यापारी niveshyo। सम्भावनया शतस्वत्वे द्वेषः, ततः शतस्वत्वनाशेच्छारूपः शब्दानुकूलव्यापारमात्रस्य तदर्थत्वं पूर्ववत्, शाब्दबोधस्य त्यागः, इति धात्वर्थसङ्गमनोपपत्तिरित्ति । / फलीभूतस्य समवायेन शिष्टो, विषयतया धर्म सत्तवाद् अवयवसंयोगनाश उद्गमनकर्म, व्यापारश्च मध्नाद्विकर्मकत्वं ब्रुवेरिति शाब्दबोध एव ब्रवीतिफलम् । स च तेरर्थः । दधि घृतं मध्नातीत्यत्र सामानाधिकरण्येन दधिसमवायविषयोभयगामीत्यन्यत् । अ विपर्याया वदत्यादयोऽपि वृत्तिरवयवसंयोगनाशो धृतसमवेतोद्गमनकर्मणि प्रयोज्यतया, द्विकर्मका एव । तेन "शिलोच्चयोऽपि क्षितिपालमुच्चः उद्गमनकर्म प्रयोजकतया विलोडनव्यापारेऽन्वेति । घृतस्य प्रीत्या tamevArthamabhASateve"ti ( रघुवंश dvi0 sa0 ) प्रयो- दधिनाशजन्यत्वाद्दध्यवयवसंयोगनाशस्य घृतकर्मप्रयोजकगोऽपि व्याख्यातः । यत्तु ज्ञानानुकूल: शब्दो ब्रवेरर्थः । त्वाद्भवति धात्वर्थोपपत्तिः । एवं क्षीरसागरं सुधां मनातीशिष्यं धर्म ब्रवीतीत्यत्र ज्ञानरूपफले शिष्यसमवेतत्वं, धर्म- त्यत्रापि क्षीरसागरावयवसुधासंयोगानां सुधोद्गमनप्रतिविषयकत्वं च द्वितीयान्तार्थद्वयमन्वेति इति तदसत्, ज्ञान- बन्धकानां नाशे सति मन्दरादिसंयोगजन्यं सुधोद्गमनं स्यकस्यैव फलतया गुणफलाभावेन शिष्यादेगों णकर्मत्या- भवति- इति तादृशावयसंयोगनाशप्रयोज्यत्वं सुघोद्गमने नुपपत्तेः, शिष्यं धर्मं ब्रवीति, शिष्यस्तु न शृणोतीति सम्भवतीति नानुपपत्तिरिति ॥ प्रयोगानुपपत्तेश्च ॥ विक्लित्तिरुत्पत्तिआपारश्च पचेरर्थः । 'तण्डुलानोदनान् कृतिरुपदेशो व्यापारानुगुणेच्छा च शास्तेरर्थः । कृतिः पचति इत्यत्र तण्डुलवृत्तिविक्लित्तिरोदनवृत्तावुत्पत्ती सा च प्रवृत्तिनिवृत्तिश्च । उपदेश इष्टसाधनत्वेनानिष्टसाधन- प्रयोजकतया व्यापारेऽन्वेति, विक्लित्तिकर्मत्वं तण्डुलानाम् स्वेन वा ज्ञानं बोध्यम् । शिष्यं धर्ममधर्म वा शास्ति गर- उत्पत्तिकर्मत्वं चोदनानाम् । / रित्यत्र शिष्यसमवेता प्रवृत्तिनिवृत्तिआ विषयतया धर्मवत्ताव- स्वामित्वे सति विनियोगानुत्पादोऽस्वामिसम्बन्धो व्याधर्म वृत्तौ वा, इष्टसाधनत्वेनानिष्टसाधनस्वेन वा ज्ञाने पारश्च मुष्णातेरथः । वणिज हिरण्यं मुष्णातीत्यत्र स्वाप्रयोजकतयोद्देश्यितया काऽन्वेति । इच्छाया धात्वर्थे निवे- मिवणिग्वृत्तिः विनियोगानुत्पादो हिरण्यवृत्तावस्वामिस्वशात् शिष्यं धर्म शास्ति, शिष्यो धर्म न प्रवर्तते न वा सम्बन्धे, स च तस्करव्यापारे प्रयोजकतयान्वेति । विनियोगो तमिष्टसाधनत्वेन जानातीत्यादिप्रयोगस्य नानपत्तिः ॥ दान्विक्र्यादिः। सम्बन्धः संयोगसामानाधिकरण्यादिरिति ।
Page #64
--------------------------------------------------------------------------
________________ 52 स्यार्थप्रकाशे प्रेरकपुरुषदेशावधिकप्रेयंदेशवृत्ति-परत्वनिरूपितापर- वृत्तावुत्पत्तौ प्रयोज्यतयाऽन्वेति । क्वचित्पुनः अवयसंयोगत्वासमानाधिकरणसंयोगः कर्म व्यापारो nytevhteshcaarthH| नाशः, यथा काष्ठं भस्म करोतीत्यत्र परम्परया काष्ठवृत्तिः वहतेरथें प्रेरकप्रेर्ययोः स्थाने vor3हवोढन्यो वा smaaveshniiyau। अवयवसंयोगनाश: भस्मोत्पत्तावन्वेति । / तादृशापरत्वसमानाधिकरणः संयोग आयूर्वस्य नयतेरर्थे एतत्सूत्रवृत्ती-दुहि-भिक्षि-रुधि-प्रच्छि-चिग्-ब-शास्, निविशते । व्यापारस्तु नयतेः प्रेरणादिः, वहतेराधेयकर्मानु- याचि-जि-इत्येवं रूपेण नव घातव एव पूर्वमुक्ताः , तथापि कूलाधारकर्मादिः । ग्राममजां नयतीत्यत्र ग्रामवृत्तिस्तादृश- प्रभृतिग्रहणेन ततोऽन्येपि-दण्डि-पचि-मुष्णातयः, ग्राह्याः । संयोगोऽजावृत्तिकर्मणि तच्च पुरुषप्रेरणास्वरूपे व्यापारे न्यादयश्च चत्वारः नी-वह ह-कृषः इति मिलिताः षोडशकर्मणि प्रयोजकतयाऽन्वेति । 'ग्राम भार वहति पुरुषो,' धातवः एतदर्था अन्येऽपि च द्विकर्मकाः । स्वमते च वृत्ती द्वीपं सांयात्रिकं वहति नौः' इत्यादौ ग्रामवृत्तिसंयोगो भार* ग्रहेरपि द्विकर्मकत्वं दर्शितम्- तथा हि शतानीकं शतं वृत्ति कर्मणि, तच्च पुरुषव्यापारे कर्मणि प्र्योज्क्त्याऽन्वेति। गह्नातीति प्रयोग उदाहृतः । अन्ये च वैयाकरणाः केचिवहतेस्तु क्वचित्- सम्बन्धप्रतियोगित्वे अप्यथो । यथा दिदं न मन्यन्ते तथाहि-तैः परिगणिता एव धातवः । "वहति यः परितः कनकस्थलीः सहरितालसमानमहाद्य तिः" इत्यादिमाघकविप्रयोगे (शिशुपालवधे रैवतकगिरिवर्णन- "दुह-याच पच्-दण्ड-रुधि-प्रच्छि-चि-5 -शासु-जि-मथ्-मुषाम् । प्रसङ्ग ) / अत्र हि कनकस्थलीवृत्तिः संयोगः स्वरूपेण कर्मयुक् स्यादकथितं तथा स्यान्नी- हृ-कृष्- वहाम् । / प्रतियोगित्वे, तच्च निरूपकतया तिस्र्थाश्रयत्वेऽन्वेति । इति (सिद्धान्तकौमुद्यां भट्टोजिदीक्षिताः) एषु ग्र्हे|पादान्म् । एवमन्यत्राऽपि साक्षात्परम्परास्वरूपः सम्बन्धो बोध्य्ः। . - न च जयत्यर्थतया ग्रहे हणम्, तस्य तदर्थत्वानुभवाभावात् ॥ परम्परासम्बन्धो यथा गन्धं वहति वायुः इत्यादौ । / कर्षकदेशावधिककर्षणीयदेशवृत्तिपरत्वनिरूपितापरत्व- एषु धातुषु प्रधानाप्रधाने द्वे क्र्म्न्नी। तत्र यदुद्देशेन समानाधिकरणसंयोगः, कर्म, व्यापारश्च कर्षतेरर्थः । भूमि क्रियाप्रवृत्तिस्तत्प्रधानं कर्म । पयः प्राप्तुमिच्छन् हि गां शाखां कर्षति कला त्यत्र भूमिवृत्तिस्तादृशसंयोगः दोग्धीति पयः प्रधानं कर्म । एषु न्यादयश्चत्वार एव शाखावृत्तिकर्मणि तच्च फलार्थिव्यापारे प्रयोजकतयाऽन्वेति । वस्तुतो द्विकर्मकाः । अन्ये तु अपादानादिविशेषाविवक्षायाएवमजां ग्रामं कर्षतीत्यादावपि बोध्यम । / मेव द्विकर्मकत्वं लभन्ते । अत एव परैः ( पाणिन्यादिभिः । संयोगः कर्म व्यापारश्च हरतेरर्थः । स्वगृहं परधनं गवादीनां कर्मसंज्ञाविधानार्थम् अकथितञ्च (1 / 4 / 51) हरति तस्कर: इत्यादौ स्वगृहवृत्तिसंयोगः परधनवृत्तिकर्मणि इति सूत्रमन्वाख्यायते । स्वमते वैषां व्यापारद्वयार्थकत्वेन तच्च तस्करव्यापारे प्रयोजकतयाऽन्वेति । तथा च स्वगृह- फलद्वयसम्बन्धान्मुख्यफलाश्रयस्येव गौणफलाश्रयस्य गवादेरपि वृत्तिसंयोगप्रयोजकपरधनवृत्तिव्यापारानुकूलव्यापारकर्ता कर्मत्वं स्वाभाविकमेवेति न तादृशं सूत्रमारभ्यते । अन्ये तु तस्कर इति बोधः । तत्सूत्रसार्थक्यमित्थमुपपादयन्ति कतृ प्रत्ययान्तेन धातुना उपादानव्यापार उत्पत्तिआपारश्च करोतरर्थः । उपा- स्वार्थविशेष्यतया प्रतिपाद्यमानो व्यापारः, स्वार्थविशेषणदानव्यापारस्तु क्वचित् संयोगः- यथा वीरणं कटं करोती- तया प्रतिपाद्यमानं फलम् । स्वजन्यस्मरणमुख्यविशेष्यतया त्यत्र वीरणवृत्तिसंयोगः कटवृत्तावुत्पत्तो प्रयोज्यतया सा च भासमानः स्वार्थः । तत्र विशेष्यविशेषणते आकाङ्क्षापुरुषव्यापारे प्रजोजकतयाऽन्वेति । क्वचिच्च क्रियारूपः, नियम्ये, न तु प्राकृते ( स्वाभाविके ) अर्थात्- यन्निष्ठ-- मथा कमकं कुण्डलं करोतीत्यत्र कनकवत्तिक्रिया कण्डल- विशेषणतानिरूपितयनिष्ठविशेष्यतानिरूपकान्वयबोधो यत्पद
Page #65
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः समभिव्याहृतयत्पदाभावप्रयोज्यस्तयोः क्रमेण विशेषणत्वं विशेष्यत्वं चेति नियमविषयीभूते एव विशेष्यविशेषणत्वे अत्र लक्षणे प्रविष्टे न तु स्वाभाविके । धातो कत प्रत्य- अत्र द्विविधा धातवः पठिता: दुहादयः न्यादयश्च । यान्तत्वोपादानेन कर्मप्रत्ययान्तेन धातना फलस्य प्राधान्येन तत्र दुहरादम्या द्वादशम् फला पाधान तत्र दुहादिभ्यो द्वादशभ्यो धातुभ्यः, प्रधानकर्मविवक्षायामप्रतिपादनेऽपि न तस्य व्यापारत्वम् । स्वार्थविशेष्यतयेति विवक्षायामपि वा कर्मप्रत्ययेन गोणकर्मवाभिधीयते । ( व्यापारलक्षणे ) दानात् कर्मप्रत्ययान्ते गुणतया भास- यथा गौः पयांसि दुह्यते दुग्धा वेत्यत्राप्रधानकर्मणो गोरेव मानस्य व्यापारस्य न फलत्वम् । विशेष्यतायां स्वार्थ-- प्रथमा, तवृत्तिकर्मत्वस्य आख्यातेन, क्तेन वोक्तत्वात् । निरूपितत्वनिवेशेन फलतावच्छेदकविशेष्ये फले न व्यापार- प्रधानकर्मणो दुग्धस्याविवक्षणे तु गौदु हाते दुग्धमित्येवम् । त्वम्, न वा व्यापारविशेषणे व्यापारतावच्छेदके फलत्वम् । प्रधानकर्मण एव विवक्षायां गौणकर्मणोऽविवक्षायां च स्वजन्यस्मरणविषयमात्रस्य स्वार्थत्वे फलतावच्छेदकेऽपि कर्मप्रत्ययेन प्रधानकर्मैवाभिधीयते यथा- पयांसि दुह्यन्ते तादृशस्मरणीयप्रकारतारूपविशेषणतायाः सत्वादुक्तदोषः दुग्धानि वा । न्यादीनां चतुर्णा पञ्चानां वा कर्मप्रत्ययस्यादिति तदपहाय मुख्यविशेष्यत्वस्य स्वार्थ लक्षणे निवेश समभिव्याहारे गुणकर्मणोऽपि विवक्षायां प्रधानकर्मवाभिधीयते इति भावः । किं च ताद शस्मरणविशेष्यतया व्यापारस्य यथा अजा ग्राम नीयते नीता वा 1 प्रधानकर्मणोऽविधा स्वार्थत्वात् तत्र विशेषणीभूतस्यापि व्यापारतावच्छेदकस्य तु तेभ्योऽपि विहितेन कर्मप्रत्ययेन गौणकर्मैवाभिधीयते यथा विशेषणत्वमवच्छेद्यस्य च विशेष्यत्वमित्यस्य तयोः स्वभाव अजा नीयते । एवं 'राजा कनक याच्यत' इति गौणकर्मण तया तद्विशेषणताया नाकांक्षाप्रयोज्यत्वमिति 'न प्राकृते' उक्तत्वात्प्रथमा । अत्रापि गुणकर्मणोऽविवक्षायां कनक इत्युक्तमिति च बोध्यम् । याच्यते, याचितं बेत्यत्र प्रधानकर्मवाभिहितम् । एवं व्रजो गामवरुध्यते, अवरुद्धो वा, प्रधानमात्रविवक्षायां गौरव___ फलव्यापारयोरुक्तरूपतया च गां दोग्धि दुग्धं गोपाल रुध्यतेऽवरुद्धा वेति । जानपदः पन्थानं पृच्छ्यते पृष्टो वा, इत्यत्र स्यन्दनं पुरुषव्यापारश्च क्रिये, स्यन्दनं विभागश्च पन्था पच्छ्यते पृष्टो वेति । चुदिरपि प्रच्छि-पर्यायतया फले । धात्वर्थे विभागे फले विशेष्यतया स्यन्दनस्य, स्यन्दने प्रयुज्यते । अत एव अहमपीदमचोद्य चोद्य' इति भाष्यविशेष्यतया पुरुषव्यापारस्य क्रियात्वम् (उक्तलक्षणव्या प्र्योग्ः। अत्रापि गुणकर्मणोऽस्मद एवोक्ततया तत्रव पारत्वम्) पुरुषव्यापारे विशेषणतया स्यन्दनस्य स्यन्दने प्र्थ्मा। तरुः पुष्पमवचीयतेऽवचितो वा प्रधानाविवक्षायां विशेषणतया विभागस्य च फलत्वमिति भावः । दर्शित पुष्पमवचीयते अवचितं वेति । अत एव 'अवचितकुसुमा रीत्या तयोः ( स्यन्दनपुरुषव्यापारयोः ) क्रियात्वे च मुख्यव्यापारशालितया गोपालस्यैव स्यन्दनरूपगुणव्यापार-वत्तया विहाय vallI'riti माघकविप्रयोमेऽवचितशब्दस्य कर्मणा दुग्धस्यापि कर्तृत्वप्रसक्त्या तदपवादाय अकथितञ्च (1 / 4 / ( प्रधानने ) समासः । शिष्यो धर्ममुच्यते, उक्तो वा । 63) इति पान्निनीय्सूत्र्मार्ब्ध्व्य्मेवेति। स्वमते तु शिष्यस्याप्रधानकर्मणोऽविवक्षायां उच्यते धर्मो गुरुणा, उक्तो विवक्षयव द्वयोरपि कर्मसंज्ञेति न कतृ संज्ञाप्रसक्तिरिति वा । एवमनु शास्यते शिष्यः, धर्मो वेति पूर्व्व्द्विज्ञ्येय्म्। आक्षिकः शतं जीयते, जितो वा, प्रधानाविवक्षायां जीयते तत्सूत्र नारब्धं विवक्षातः कारकाणि भवन्तीत्युक्तेः । अत एव अपादानत्वविवक्षायां गोः पयो दोग्धीत्यपि प्रयोगः । र जितं वा शतम् । अत एव-- सम्बन्धमात्रविवक्षायां च तत्र षठयपि प्रयोक्तम्पति "कृतप्रणामस्य महीं महीभुजे, विज्ञेयम् । जितां सपत्नेन निवेदयिष्यतः ।
Page #66
--------------------------------------------------------------------------
________________ 54 न विव्यथे तस्य मनो, न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ " इति ( " किरातार्जुनीय - प्रथमसर्गे ) भारविप्रयोगे प्रधानकर्मण्येव क्तप्रत्ययो विहितः । 'गर्गाः शतं दण्ड्यन्ते' इति दण्ड्यते वा शतमित्यपि । क्षोरनिधि: कौस्तुभं मध्यते, कौस्तुभो मथित इति वा 'देवासुरैरमृतमम्बुनिधिर्ममन्थ' इति च कविप्रयोगेऽप्रधानकर्मण्येव प्रत्ययः । तण्डुलः ओदनं पच्यते, पक्वो वा, प्रधानकर्म मात्रविवक्षायां 'पच्यते ओदन इत्यपि । वणिक् हिरण्यं मुष्यते मुषितो वा, मुष्यते हिरण्यमित्यपि । भारो ग्राममुह्यते, ऊढो वा अत्र मुख्य एव कर्मणि प्रत्ययः । परधनं स्वगृहं हियते, हृतं वा परधनम् । प्रधानकर्मणस्त्वविवक्षा न सम्भवतीति न तथा प्रयोगः । शाखा भूमि कृप्यते कृष्टा वा । कटो वीरणं क्रियते, कृतो वा । कृतः कट इत्यपि । एतच्च "प्रधानकर्मण्याख्येये लादीनाहुद्विकर्मणाम् । अप्रधाने दुहादीनाम्" इति कारिया संगृहीतम् । द्विकर्मकाश्च परिगणिता महाभाष्ये -- स्वाद्यर्थ प्रका " नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः " इति कारिकया । तद्भिन्नाश्च दुह्यादयोऽपि विवक्षाव शाद्विकर्मका भवन्तीति तथैव समुदाहृताः ॥ ( अथ सन्प्रत्ययान्तधातुसमभिव्याहारे कर्मत्वविचारः ) "सन्प्रत्ययान्तस्य धातुत्वेन सन्नर्थेच्छाविषयस्य कर्मत्वं भवति । यथा पार्क चिकीर्षतीत्यत्र पाकस्य, ओदनं बुभुक्षते इत्यत्रोदनस्य च कृतिभोजनयोर्धात्वर्थयोः सन्नच्छायां विशेष्यतासमानकर्तृ कत्वाभ्यां सम्बन्धाभ्यामन्वयः 1 तेन अन्यसम्बन्धिकृतिभोजनविषय केच्छासत्त्वे न चिकीर्षति बुभुक्षते इति वा प्रयोगः समानकर्तृ कत्वस्याभावात् । " इति केचित् तन, विषयतामात्रेण कर्मत्वस्वीकारे पाकत्वं चिकर्षतीति प्रयोगापत्तेः । उद्देश्यतथा तथात्वे तु ओदनं वुभुक्षते इत्यादी ओदनस्येच्छानुद्देश्यत्वात् कर्मस्वानुपपत्तिरित्यादिकं चिन्तनीयम् । चिन्तामणिकारास्तु चिकीर्षा - कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषया इच्छा, पाकं चिकीर्षामीत्यतः पार्क कृत्या साधयितुमिच्छामीत्यनुभवात् । कृतिसाध्यत्वप्रकारक - फलेच्छावारणाय क्रियाविषयकत्वं विशेषणम् । कृतिसाध्यत्वभ्रमजन्यायाः कृत्यसाव्यक्रियाविषयिण्या इच्छायाः वारणाय कृतिसाध्यत्वं वस्तुसद् विशेषणम् । अनुभवस्तु कृतिसाध्यत्वेन पाकमिच्छामीत्याकारक एव । पाकं चिकीमीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते, न तु कृतेः । प्राधान्यमुद्दे श्यत्वम् । धातोश्च सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं तेन कृञः कृतिसाध्यत्वं तत्प्रकारकत्वं वाऽर्थः । तच्च प्रकारितया स्वरूपेण वा सम्बन्धेनेच्छायां सन्प्रत्ययार्थेऽन्वेति । ओदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयौदनस्यानुभवात् भोजनस्य कर्मतासंसर्गेण ओदनेऽन्वयः, तस्य च विषयतया सन्नर्थेच्छायामन्वयः । अत्र कृतिसाध्यत्वस्य स्वनिरूपककृतिसामानाधिकरण्येन, ओदनस्य स्वकमंकभोजनजनककृतिसामानाधिकरण्येनापि सन्तच्छायामन्वयः, तेनान्यदीयकृतिसाध्यत्वभोजनीयकर्म स्वविषय केच्छायां सत्यां न तथा प्रयोगः इति वदन्ति । उपाध्यायास्तु पार्कं चिकीर्षतीत्यादौ सन इच्छामात्रमर्थः, तत्र धात्वर्थस्य कृत्यादेरुद्देश्यत्वसमानकर्तृत्वाभ्यां सम्बन्धाभ्यामन्वयः । धात्वर्थकृत्यादौ तत्फले साध्यत्वविषयत्वे वा पाककर्मत्वस्य विषयित्वस्याधेयत्वस्य वा अन्वयः । समानकर्तृ कत्वनिवेशादन्यदीयकृतीच्छायां चिकीर्षतीति न प्रयोगः । उद्देश्यत्वनिवेशात कृतिज्ञानेच्छायां न तथा प्रयोग " इति वदन्ति । युक्तं चैतत् तथा हि सन्नच्छायां पाकादिविषयत्वस्य नान्वयः, घात्वर्थस्यैवोद्द श्यितया
Page #67
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः इन्वयात् । न च विषयत्वसामान्यस्य द्वितीयार्थतयाऽन्वयः, सम्बन्धेन धान्वर्थविशिष्टनामार्थस्य सन्नर्थकर्मत्वोमामात तथा सति पाकत्वं चिकीर्षतीति प्रयोगप्रसङ्गात् । उद्देश्यता तिष्ठासतियोगे, न द्वितीयाप्रसङ्गः, तिष्ठतेरकर्म कत्वात्, तत्र तु नामार्थे सन्नर्थेच्छाया न व्युत्पत्तिसिद्धा, तण्डुलं पिपक्षती- कर्मतासम्बन्धेन धात्वर्थविशिष्टनामार्थस्यासम्भवात् । त्यादी तण्डुलस्य सिद्धतया उद्देश्यत्वासम्भवात् । न च तण्डुलं पिपक्षति' इत्यादौ तण्डुलादेः सिद्धत्वेऽपि कर्मतया पाकीयस्तण्डुलो भवत्वितीच्छायामपि तण्डुलं पिपक्षतीति पाकविशिष्टतण्डुलस्येच्छोद्देश्यत्वं नानुपपन्नम्, सुखवन्तप्रयोगात् नामार्थस्य विषयतया तत्रान्वय इति वाच्यम्, मात्मानमिच्छतीत्यादी सुखविशिष्टस्यात्मनः इच्छोद्दश्यत्वतथा सति पाकीयज्ञानं भवत्वितीच्छायां ज्ञानं पिपक्षतीति दर्शनात् । अत एवौदनं बुभुक्षत इत्यादी भोजनविशेष्यप्रयोगापत्तेः 1 विषयतामात्रेणान्वयोपगमेऽतिप्रसङ्गस्य दशि- तयौदनस्यानुभवात् इत्युक्तं मणिकृता । पाकविशिष्टतण्डुतत्वाच्च । न चौदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयो- लादेः सन्नर्थकर्मत्वसम्भवात् तण्डुलं पिपक्षतीत्यादिप्रयोदनस्यानुभवादिति पूर्वोक्तचिन्तामणिकृद्वचनविरोधः, भोज- गोपपत्तिः । पाकज्ञानेच्छायां तु 'ज्ञानं पिपक्षति' इति न नविशेष्यतटोत्यत्र बहुव्रीहिण! ओदनं विशेष्यं यस्य तत्तयो- प्रयोगः, तत्र कर्मतया पाकवैशिष्ट्यस्य ज्ञाने विरहात् । त्यर्थेन विशेषणत्वानुभवस्य विवक्षितत्वात् । ननु कथं- किन्तु ज्ञानवैशिष्ट्यस्य पाके सत्वात् पार्क जिज्ञासतीत्येव तर्हि "पाकं चिकीर्षतीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्व- प्रयोगः इति चेत्, न; तथा सति गुडपाकस्य कर्मतया मनुभूयते नतु कृतेः" इति मणिकृदुक्तिसङ्गतिरिति चेत् ; तण्डुले वैशिष्ट्यमवगाहमानायां 'गुडपाकीयस्तण्डुलो भवप्रवृत्तिहेतुभूतायाश्चिकीर्षायाः कृतिसाध्यत्वप्रकारकतया वितीच्छायां 'गुडं तण्डुलः पिपक्ष्यते' इत्यादिकर्माख्यातपाकस्योद्देश्यत्वसम्भवात्तथैव तन्निर्वचनमुक्तम् इत्यदोषात् । प्रयोगप्रसङ्गः, सन्नर्थकर्मत्वस्य तण्डु लगतस्याख्यातेनाभिधातुप्रत्ययार्थयोरन्वयेन - कृतीच्छेच सामान्यतश्चिकीर्षा* धानेऽपि, गुडगतस्य धात्वर्थपाककर्मत्वस्यानभिधानात्शब्दार्थः । न च तत्र विषयितामात्रेण पाकस्यान्वयः, दशि- गुडपदाद्वितीयाप्रसङ्गस्य दुर्वारत्वात् । तातिप्रसङ्गसद्भावात् । किन्तु उद्देश्यितया धात्वर्थकृतेरेव ननु धातोरप्रकृतित्वात्, सन्प्रकृति केन कर्माख्यातेन तत्रान्वयः, पिपक्षतीत्यादौ तथादर्शनात् । एवं धात्वर्थफले 'तण्डुलः पिपक्ष्यते' इत्यादी तण्डुलादिगतं धात्वर्थकर्मत्वं द्वितीयान्तार्थस्यान्वयः, न तु सन्नथें । अत एव गृहं तिष्ठा- कथं बोधनीयमिति चेत्, न, कर्माख्यातस्थले प्रथमान्तार्थस्य सतीति न प्रयोगः । अन्यथा गृहे स्थितिः स्यादितीच्छायाः मुख्यविशेष्यत्वानुरोधेन सन्नर्थस्य धात्वर्थविशेषणतयाऽन्वगृहविषयत्वात्तथाप्रयोगो दुवरिः स्यात् । / यावश्यकत्वे सन्नर्थविशेषितधात्वर्थकर्मत्वस्यैव कर्माख्यातेन अर्थनं पाकश्चिकीर्ष्णते, ओदनो बुभुक्ष्यते इत्यादी प्रतिपादनसंभवात् इष्टपाककर्मत्वस्य तण्डुलेऽन्वयबोधोपपाकोदनादेस्त्याद्यर्थकर्मत्वस्यान्वस्यान्वयानुपपत्तिः सन्नर्थ. प्त्तेः। यथा गुरुणा शिष्येण पाच्यते तण्डुल इत्यादी कर्मत्वाभावेन सन्नविशेषितस्य, धात्वर्थविशेषितस्य तस्य णिच्प्रकृति केन कर्माख्यातेन प्रयोज्यतासम्बन्धेन णिजर्थतत्रान्वयस्याशक्यत्वात्-प्रकृत्यर्थविशेषितस्यैव प्रत्ययार्थ- प्रयोजकव्यापारेण विशेषितस्य पाकस्य तण्डुलान्वयि कमत्वं स्यान्यत्रान्वेतु योग्यत्वात् । एवं सति धात्वर्थकर्मत्वस्या- प्रत्याय्यते, न हि तत्र णिजर्थप्रयोजकव्यापारकर्मत्वं प्रत्यानभिधानादुक्तप्रकारककर्माख्यातस्थले (पाकश्चिकी ते ययितुं शक्यते; एवं द्वितीयाकर्माख्यातार्थयोः कर्मस्वयोः इत्यादौ ) पाकौदनादिपदाद् द्वितीयोत्पत्तिप्रसङ्गश्च स्यात् । विशेषणत्वविशेष्यत्वाभ्यां सन्प्रकृतिधात्वर्थ एवान्वयोपतस्मात् पाकोदनादिनामार्थस्य धात्वर्थकर्मत्वं न युज्यते, गमात्- गृहान-तिष्ठासति, गृहास्तिष्ठास्यन्ते इति वा न यज्यते च सन्नर्थकर्मत्वमिति न दर्शितातिप्रसङ्गः । कर्मता. प्र्योग्ः। अत एव सन्नन्तादात्मनेपदव्यवस्थायां पूर्वस्य
Page #68
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे प्रकृतिभूतधातोः साम्यस्याश्रयणेन, सकर्मकाकर्मकत्वयोरपि धियं परमाणु दर्शयति योगाभ्यासः इति प्रयोगोपपत्तिप्रकृतिभूतधातुसाम्यं विज्ञायते इति दिक् । रित्याहुः । अत एव स्मरयत्येनं वनगुल्मः स्वयमेवेत्यादी इदंपदाद् द्वितीयोपपत्तिः । स्मरतेर्बोधार्थकतया स्मरणकर्तरि (अथ विशिष्यविहितकर्मसंज्ञास्थलेषु गतिबोधादिसूत्रेणैव कर्मत्वसूचनात्; अन्यथा कर्मत्वानुवाक्यार्थबोधो विचार्यते ) शासनदौलभ्यापत्तः । नन्वयं कुत्रत्यः प्रयोगो यदर्थं गति बोधेति सूत्रे बोधपदेन सामान्यज्ञान-विशेषज्ञानोभयवाचिगतिबोधेतिसूत्रेण शब्दकर्मणामणिक्कतु : कर्मत्वं विधी धातूपसंग्रहः साध्यत इति चेत्-अणिक्कर्मणिक्कत काण्णियत इति- पुत्रभक्षराणि जल्पयतीत्यादिप्रयोगो भवति । गोऽस्मृतौ ( 3 / 3 / 88) इति सूत्रे प्रत्युदाहरणत्वेन तत्र जल्पतेः वर्णेतरावृत्तित्वेन विशेषिता उत्पत्तिरर्थः । न (अस्मताविति पदस्य सार्थक्यप्रतिपादनाय ) प्रकृतप्रयोगच फलविधया वर्णोत्पत्तिरेकार्थ इति वाच्यम्, तथा सति स्याचार्य रेव कृतत्वात् । णेरणौ यत्कर्म स चेत्कर्ताऽनाध्याने धात्वर्थान्तभूतकर्मत्वात् शब्दायतिवत् जल्पतेरकर्मकत्वा- (pA0 sU0 113 / 67 ) इति सूत्रे महाभाष्येऽपि प्र्कृत्प्त्तैः। ततश्च वर्णान् पदं वा जल्पतीति प्र्योगानाप्त्ः। प्रयोगस्य प्रत्युदाहृतत्वाच्च । अथ वा उत्पत्तिः फलतया, विवृतादिरूपेण प्रयत्नाः व्यापा धर्ममर्थ वा ग्राहयति शिष्यमित्यत्र गहातेमाऽनार्थकत्वे रतया जल्पतेरर्थः । एवं ब्र वि-वचि-वदि-गदिप्रभृतयो शिष्यपदोत्तरद्वितीयायाः समवेतत्वमर्थः । स्ण्योगादिल्क्स्स्न्न्बोध्याः। पुत्रमक्षराणि जल्पयति पितेत्यत्र पुत्रपदोत्तर-- द्वितीयाया विवृतादिव्यापारान्वयिसमवेतत्वमर्थः, णिचः सम्बन्धानुकूलव्यापारार्थकत्वे तु तस्य (गृह्लाते: ) कृतिशिक्षणाज्ञादिः प्रयोजकव्यापारोऽर्थः । एवं च अक्षरनिष्ठो रथः । तत्र ग्रहिकर्तरि कर्मत्वं न प्रयोगसाधुत्वं सम्पादयति, तथा सति "जायाप्रतिग्राहितगन्धमांल्याम्" इति रघुवंशत्पत्यनुकूलस्य पुत्रसमवेतविवृतादिव्यापारस्य अनुकूलो यः शिक्षणादिः तदाश्रयः पितेति वाक्यर्थबोधः । एवं श्रावक महाकाव्यद्वितीयसर्गस्थ-कालिदासप्रयोगे समासानुपपत्तिः । सूक्तं श्रावयतीत्यत्र श्रावकपदोत्तरद्वितीयायाः श्रावणप्रत्य नह्यत्र जायया प्रतिग्राहिते गन्धमाल्ये यामिति विग्रहः क्षान्वयि समवेतत्वमर्थः, अत्रादिश्रावकसमवेत-धर्मबोधक सम्भवति-"ण्यन्ते कर्तुश्च कर्मणः" इत्युक्ततया, अण्यन्तशब्दश्रावणप्रत्यक्षानुकूलव्यापारस्यानुकूलो यः वाक्यप्रयो कर्तरि ण्यन्तावस्थायां कर्मभूते एव कर्मप्रत्ययस्य साधुत्वगादिस्तदाश्रय आचार्य इति वाक्यार्थबोधः 1 सूत्रे वोधा ज्ञापनात्; धात्वर्थकमंगन्धमाल्यादिसामानाधिकरण्येन कर्मत्वेइन ज्ञानसामान्यवाचिनामेव ग्रहणं न तु तद्विशेषवाचि क्तस्थासाधुत्वात् । न वा 'जायया गन्धमाल्ये प्रतिग्राहि ताम' इत्यवपिप्पल्यादिवदयं समासो भवितुमर्हति, तथा मामिति केचित् तन्न ज्ञानविशेषार्थस्य दशेरपि अणिवक; "दर्शयति रूपतर्क कार्षापणं वणिक्" इत्यादावणिक्कतु: सति तत्पुरुपस्योत्तरपदलिङ्गतानुशासनेन-आपोऽनुत्पादप्रसकर्मत्वदर्शनात । किञ्च ज्ञानातिरिक्तेऽवगाहनाद्यर्थेऽपि मात्र ङ्गात् । इत्थं ग्रहिकर्ण्यन्ते न कर्मत्वं किन्तु ग्रहिकर्मण दशेः प्रयोगस्य एव । ततश्चात्र जायया प्रतिग्राहिते गन्धमाल्ये ययेत्येव साधुः तत्रैव च बहुव्रीहिसमासः । तत्र vigrahavAkyAt"yatpathAvadhiraNa: परमः सा योगिधीरपि न पश्यति यस्मात् । जायाप्रयोजितयत्कत कप्रतिग्रहकर्मणी गन्धमाल्ये इति शाब्दबालया निजमनः- परमाणौ ह्रीदरीशयहरीकृतमेनम्" ॥ बोधः । समासे तु जायापदस्य जायाप्रयोजकगन्धमाल्य इत्यादिनैषधप्रयोगेषु दर्शनात् दृशिधातोरणिक्कर्तुः कर्मकप्रतिग्रहकर्तरि लक्षणा, प्रतिग्नाहितादिपदानां तात्पर्यकर्मत्वं पृथगेव विदधति केचन वैयाकरणाः । तेन योगि- ग्राहकत्वम् इति विज्ञेयम् ।
Page #69
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः 'दृश्यभिवदोरात्मने' (21219) इति सूत्रेण दृशेरभि- अथ एयन्तस्थले कर्मप्रत्ययोत्पत्तिः वदेश्यात्मनेपदविषये अणिक्कर्तुई कर्मत्वविधानेन "अभि कुत इति विचार्ः॥ वादयते शिष्यं शिष्येण वा गुरुः" इति प्र्योग्ः। तत्राभिवादेनमस्कारोऽर्थः । स चोत्कर्षवत्तया ज्ञापनस्वरूपः । धात्वर्थकर्मणः प्रयोगेऽप्रयोगे वा धात्वर्थकर्तरि पिअर्थतत्रोत्कर्षप्रकारज्ञानं व्यापारश्च खण्डशोऽर्थः । तत्राभिवाद्य- कर्मणि त्यादय:- कर्मप्रत्यया भवन्ति । यथा- 'दिगन्तं प्रयोजकगुरुविशेषितमाधेयत्वमुत्कर्षविशिष्टसमवायावच्छिन्ना- गम्यते गमितो वा रिपुः' इति धात्वर्थकर्मणः प्रयोगे, धेयत्वीयस्वरूपसम्बन्धेन ज्ञानेऽन्वेति, ज्ञानं तु प्रयोजकतया तस्याप्रयोगेऽपि- 'गम्यते गमितो वा रिपुः' इति । एवं व्यापारे त्वत्तोऽहमपकृष्ट इत्यादिवाक्यस्वरूपेऽन्येति । धर्म बोध्यते बोधितो वा श्रावकः, बोध्यते बोधिनो वा उत्कर्षस्तु व्यापाराश्रयाभिवादकावधिको बोध्यः । शिष्य- श्रावक इति वा । मिष्टं भोज्यते भोजितो वा भिक्षुः, पदोत्तर- द्वितीयातृतीययोआपारान्वयिनी कृतिरर्थः । भोज्यते भोजितो बा भिक्षुरिति वा । पयःपाव्यते पारितो व्यापारस्तु प्रजोजकतया णिजथे कर्मकतृ गुरुव्या- वा शिशुः, पाय्यते पायितो वा शिशुरिति वा। मासमापारेऽन्वेति । द्वितीयार्थाध्यत्वस्य उक्तरूप- स्यते, आसितो वा साधुः, आस्यते आसितो वा साधुरिति सम्बन्धन ज्ञानेन्दयोपगमात- अभिवाद्यान्यस्याभिवाद्यगतो- वा । तथाचोक्तमभिय यतः -- स्कर्षज्ञानेऽपि तमभिवादयते इति न प्र्योग्ः। यदि चोत्क "प्रधानकर्मण्याख्येवे त्या (ला)दीनाद्विकर्मणाम् । पप्रकारकज्ञानं भ्रमोऽपि धात्वर्थस्तदा उत्कर्षप्रकारतानिरू अप्रधाने दुहादीनां ण्यन्ते कसश्च कर्मणः ॥ " इति । पितविशेष्यतया समवायेन च द्वाभ्यां सम्बन्धाभ्यामत्रच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरद्वितीयायाः ( कर्म- यत्र यादृशकत त्वं द्वितीयार्थस्तत्र तादृशकतृ त्वमेव कर्तरि प्रथमाया वा ) अर्थः इति न काप्यनुपपत्तिः । यदि कर्माख्यातार्थः, तद्वान् कर्मकृदर्थः इति विज्ञेयम् । यत्र चाभिवाद्यभ्य व्यासङ्गवशादुत्कर्षाज्ञानेऽपि अभिवादिप्रयोग- धात्वर्थकर्तुणिजर्थकर्मणो न प्रयोगस्तत्र धात्वर्थकर्मण्यपि स्तदा उत्कर्षवत्ताजिज्ञापयिया धात्वर्थः । फलं व्यापारस्तु कर्मप्रत्यया भवन्ति, यथा गमितो गिरिः, बोधितो धर्मः, भोजितं पायसम्, पायितं पयः, पाठित आगम: आसितो पूर्वोक्त एव । तत्रोत्कर्षप्रकारकज्ञाननिष्ठोद्देश्यतावच्छेद मासः इत्यादि । यद्धात्वर्थकतरि णिजर्थप्रयुक्तकत्विं कीभतयोरुत्कर्ष प्रकारतानिरूपितविशेष्यताकत्व- समवेतत्व वैकल्पिक तत्रापि णिजर्थकर्मण्येव कर्मप्रत्ययाः भवन्ति, योर्वर्तमानाभ्यामवच्छे दकत्वाभ्यां निरूपितयाऽवच्छेदकतया अभिवाद्यतेऽभिवादितो वा शिष्यः; भारं हार्यते हारितो सम्बन्धेनावच्छिन्नमाधेयत्वमभिवाद्यवाचिपदोत्तरद्वितीयायाः वा भृत्यः, दशितः सूर्गः इत्यादयः प्रयोगा अनुसन्धेयाः । ( कर्मकर्तरि प्रथमाया वा ) अर्थः- उत्कर्षजिज्ञापयिषायां प्रकृतै फलीभूताचामन्वेति । सा च प्रयोज्यतया दार्शित- अथ कारकान्तराणां कर्मसंज्ञायां द्वितीयार्थ्विचार्ः। व्यापारे ऽन्वेति । अन्यत पूर्ववदेव । एवमे वाभिवादिपर्या अधिपूर्णकाणां शीङ्-स्था-आस्-धातूनामाधारस्य कर्म-- यानां नमस्करोत्यादीनां प्र्योऽपि। एवं 'दर्शयते राजा संज्ञा विधीयते इति तत्र द्वितीयाप्रयोगेऽपि-कत घटितभृत्यान् भृत्य वी' इत्यादी भृत्यपदोत्तरद्वितीयातृतीययोः परम्परासंसर्गावच्छिन्नमाधेयत्वं द्वितीयार्थः धात्वर्थव्यापारेदर्शनान्वयिसमवेतत्वमर्थ इति पूर्ववदेव बोध्यम् इति दिक् । 'न्वेति । उप-अनु-अधि-AG पूर्णस्य वसतेराधारस्य कर्म
Page #70
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे संज्ञाविधानात्तत्रापि द्वितीया विधीयते- उपवसति-अनव- अन्तरवयवास्तु विजातीयारम्भकसंयोगवदवयवाः, आरब्ध - मति-अधिवसति आवसति वा ग्राम देवदत्तः इति प्रयोगः । कावयविभिन्नावयव्यारम्भकसंयोगानधिकरणावयवा वा । तत्र भूयः कालावच्छिन्नसत्त्वं व्स्तेर्र्थ्ः। कतृ सम्बन्ध- गृहादेवहिरवयवानामलिन्दादीनां गृहान्याङ्गनाद्यवयवारम्भघटितपरम्परासम्बन्धावच्छिन्नमाधेयत्वं द्वितीयार्थः धात्वर्थ- कसंयोगवत्त्वान्नान्तरवयवत्त्वमिति अन्तर्विशतीत्यादौ अन्तैन्वेति । अन्वाद्य पसर्गसाहचर्यादुपपूर्णकस्यापि वसतेः रिति लुप्त द्वितीयान्तम्, अधःपततीत्यादौ अधःपदवदिति पूर्वोक्तार्थस्य ( भूयःकालावच्छिन्नसत्त्वार्थस्य ) एव ग्रहण- नानुपपत्तिरिति बोध्यम् । निविशतेस्तु तथाविधः संयोग मिति भोजननिवृत्यर्थस्य तस्याधारः कर्मसंज्ञो न भवति । एवाऽर्थोऽत एवायमकर्मकः । यत्र तु 'कारणतायां प्रविशति' अन्ये तु वैयाकरणास्तदर्थ निषेधसूत्रमारभन्ते, तच्च नावश्यक निविशते' वा इति प्रयोगः, तत्र प्रपूर्वस्य निपूर्वस्य वा साहचर्यन्यायेनैव वारणात् तथा च ग्रामे उपवसतीत्येव विशतेः घटकत्वलक्षणः सम्बन्धोऽर्थः । तत्र कारणताप्रयोगः । "एकादशीमुपवसेत्, द्वादशीमथवा पुनः" इत्यादौ विशेषितस्य सप्तम्यर्थस्य निरूपकत्वेन निरूपकनिरूपकत्वेन तु उपवसते जननिवृत्तिआर्थ;, किन्तु दोषेभ्य उपावृत्तस्य वा सम्बन्धन अवच्छिन्नस्याधेयत्वस्यान्वय इति एष्वर्थेष्वगुणैः सह स्थितिरेव । तदुक्तम् --- भिनिविष्टानामिति पातञ्जलमहाभाष्यप्रयोगादवसीयते । अत्र प्रकरणे शीकादीनां vizyantAmanupasaSTAnAmAdhArasyA"upAvRttasya दोषेभ्यो यस्तु वासो गुणैः सह । / धिकरणसंज्ञा, तत्तदुक्तोपसर्गसम्बन्धानामाधारस्य च कर्मौपवासः स विज्ञेयः सर्वभोगविवजितः । / इति । संजत्यन्यपर्वकं कर्मेदमिति विज्ञेयम ॥ वस्तुतस्तु-उपवसतेरभोजनार्थकत्वेऽपि अकर्मकत्वमक्ष ( एवं कारकद्वितीयाविभक्त्यर्थो विवेचितः संक्षेपेण ) तमेवेति कालाध्वभावदेशं वाऽकर्म चाकर्मकाणाम् (2 / 2 / 23 ) इत्यनुशासनेन कालदेशादीनां तत्र कर्मत्वमानुशासनिकमेवेति एकादशीमुपवसेत्- इत्यादौ कालिकाधेयत्वस्य (अथाकारकद्वितीयाविभत्क्यर्थविचारः प्रस्तूयते) द्वितीयार्थत्वं न तु कत सम्बन्धघटितपरम्परावच्छिन्नाधेय- नामार्थान्वय्यर्थप्रतिपादिका विभक्तिरकारकविभक्तित्वस्यति । पदेनोच्यते । 'गौणात् समयानिकषा02 ( 2 / 2 / 33 ) अभिनिविशतेराधारस्यापि व्यवस्थया कर्मसंज्ञा विधी- इति सूत्रादारम्य 'उत्कृष्टेनूपेन' (212 / 39) इति यते । तत्राभिनिवेशो धारापन्नज्ञानं तज्जन्मा दृढतर- पर्यन्तं सूत्रविहिता द्वितीया अकारकविभक्तिरेवेति तदर्थसस्कारो वाऽभिनिविशतेर । यतिवत फलावाच- स्तत्र तत्र प्रयोगार्थश्च परैर्देशितरीत्या शिष्यवद्धिवेशद्याय कत्वादकर्मकत्वम् अस्य । सन्मार्गादिविशेषितं विषयता- प्रदर्शते । स्वमते चासो सम्बन्धसामान्यमेवार्थ इति प्रतिपा सम्बन्धावच्छिन्नमाधेयत्वं द्वितीयार्थः, तादशे ज्ञाने संस्कारे दितं शब्दमहार्णवन्यासे । तच्च साधारणतः सववाद वा dhAtvatha'nvAta / याद च साक्षात्सम्बन्धावच्छिन्नाधेय- सम्मतमेव । तत्र 'समया' 'निकषा' शब्दो सामीप्याथको । त्वस्य सप्तम्यर्थस्थेव सप्तभ्यर्थानुशिष्टद्वितीयार्थस्यापि तयोर्योगे द्वितीया गौणात्0 ( 2 / 2 / 33 ) इति सूत्रेण धात्वर्थेऽन्वयो नाम्युपेयते तदा व्यापारानुबन्धिविषयता- विहिता सम्बन्धाथिकैव । हाशब्दः शोकद्योतकः, स च स्वकर्तृ सम्बन्धघटितपरम्परासम्बन्धावच्छिन्नमाधेयत्वं द्विती- विपद्गोचरो द्वेषविशेपः, तत्र आलम्बनत्वेन विषयित्वं यार्थ इति विज्ञयम् । केवल विशतेस्त अन्तरवयवाव... तद्योगे विहिताया द्वितीयाया अर्थः । तथा च हा मनच्छिन्नसंयोगानुकूलो व्यापारोऽर्थः । अत एवायं स्क्र्म्क्ः। मित्यत्र मैत्रविषयिताको विपद्वेष इत्येवार्थबोधः । "हा
Page #71
--------------------------------------------------------------------------
________________ द्वितीयार्थप्रकाशः राम ! हा देवर ! तात ! मातः" / इत्यादि सीताकृते राहित्यस्वरूपेऽपकर्षेऽन्वेति, दशितेऽपकर्षे मूर्खस्यानत्वयेऽपि रोदनपद्य तु सीतायाः स्वविपद्वेष रामादे विषयितया न क्षतिः, अस्याफ्कर्षस्य मूर्खसाधारणत्वात् । यत्र तु नान्वयोऽपि तु तत्सम्बोध्यत्वस्येति न रामादिपदाद् द्विती- सम्बोध्यसाधारणो नापकर्षः, तत्र द्वितीयान्तपदापेक्षाऽवयेति स्माद्ध्ति। विपद्वेषश्च शोकातिरिक्त एव । अत श्यकी । यथा "कृष्ण त्वत्सेवका धन्या धिगन्यान् प्राकृतान् एव 'कपयो राम शोचन्ति' इति प्रयोगो न साधुः, किन्तु जनान्" इत्यादौ। एतेन धिगर्थे नामार्थस्य साक्षादवरामस्य शोचन्तीत्येव । शोकस्तु- अनिर्वचनीयः खेद योपगमे धिक् चैत्रश्चैत्रेण वेत्यादिकः प्रयोगः स्यादित्यएव । तत्र द्वितीयार्थः समवेतत्वमिति केचित् । 'धिग्जा- पास्तम्, साक्षादन्वयानुपगमात् । एवं धिगध्ययनहीनं ल्मान्' इत्यत्र निन्दिताचारो जुगुप्सा वा धिक्शब्दार्थः । जनम्- इत्यत्र पाण्डित्याभावः, विख्याधमित्यत्र कारुण्याजुगुप्सा तु द्वेषविशेषः । निन्दिताचारान्वयि आधेयत्वं, भावः, अक्षान्तं धिक्- इत्यत्र क्रोधः, 'स्वस्तिवाचनिकान् जुगुप्सान्वयि विषयित्वं वा द्वितीयार्थः । जाल्मवृत्तिनि- धिक् इत्यत्र लोभः- यथायथं धिपदार्थः तत्र द्वितीयार्थन्दिताचारः जाल्मविषयिणी जुगप्सा वेति वाक्यार्थबोध:- सम्बन्धस्यान्वयः । 'अकरुणं धिक्' इत्यत्र परकीयस्य सुखस्य दुःखहानेर्वा द्वेषः, 'धिक् क्रुद्धम्' इत्यत्र हन्तृत्वम् "धिगस्तु तृष्णातरलं भवन्मनः, 'धिक लुब्धम्' इत्यत्र परस्वापहारित्वम् धिक्पदार्थः इत्येवं समीक्ष्य पक्षान् मम हेमजन्मनः । प्रातिस्विकरूपेणोहनीयम् । सर्वनाम्नामिब बुद्धिविशेषतवार्णवस्येव तुषारशीकरः, प्रकारत्वोपलक्षितधर्मवति धिक्पदस्य शक्तिरिति नानुगमः भवेदमीभिः कमलोदयः किमान् ॥ " कर्तुं शक्यते । इति नैषधीयद्वितीयसर्गे नलं प्रति तद्गृहीतहंसवाक्ये अन्तराशब्दयोगेऽपि द्वितीयाऽनुशिष्टा । antarAzabda'mana' इति द्वितीयान्तम्'. धिगित्यस्तिक्रियायामन्वेति कर्तृ- इचाधिकरणशक्तिप्रधान-'मध्ये' शब्दार्थकः इति बृहद्त्वेन । अथ वा धिगिति केवलमस्तिक्रियायामेवान्वेति त्यादिपर्यालोचनयाऽवगम्यते । अन्तरा निषधं नीलं च । न तु मनसि, तथा च जुगुप्सितसत्तावत्- मनः इत्यन्वय- विदेहाः' इति प्र्योग्ः। निषधनीलजनपदयोर्मध्ये विदेबोधः । धिङ् मूर्खेत्यत्र जुगुप्सायां मूर्खसम्बोध्यत्वस्या- हाख्यो जनपदैति ततोऽर्थबोधः स्व्म्ते। ताकिंकाश्चन्वयः । व्युत्पत्तिवैचित्र्येण विषयितासम्बन्धेन मूर्खस्यापि परत्वद्वयनिरूपितापरत्यद्वयं, तुदधिकरण (परत्वद्वयनिरूजुगुप्सायामन्वयः पाश्विकः । तेनान्यविषयजुगुप्सायां पितापरत्वद्वयाधिकरण) देशो वा अन्तराशब्दार्थः । मूर्खसम्बोध्यत्वान्वयविवक्षायां न तथाप्रयोगः । आक्षिप्ते द्वितीयाविभक्त्योश्च प्रत्येकं परत्वद्वयमपरत्वद्वयं चार्थः । भवसि- पदार्थे सम्बोध्यत्वस्यान्वयो धिगिति भवनक्रियाया- तथा च मगधसमवेतेन नीलावधि केन- नीलसमवेतेन विदेमन्वेतीति कश्चित् यदि च स्वविषयकद्वेषो न भवतीति हावधि केन च प्रत्ये केन परत्वेन निरूपितं यदपरत्वद्वयं धिक मामित्यादौ नैषा गतिरिति विभाव्यते तदा गणाभाव तद्वन्तस्तद्वदेशत्तिनो वा विदेहा इत्येवं वाक्यार्थबोधः । क्वचिदप्राप्तिरन्तराशब्दार्थः । प्रापर्ण प्राप्ति:- ज्ञापन दोपान्यतरस्वरूपोऽपकर्षो धिक्शब्दार्थः द्वितीयायाः सम्बन्धोऽर्थः अपकर्षों मत्सम्बन्धीत्यन्वयबोधः । गुणः पाण्डित्य गमनं चेति द्विधा । तथा हिकारुण्यादिः, दोषः क्रोधलोभादिः । एवं धिक मूर्खेत्यत्र "अनुरागमयेन भूयसा मधुरेणापि रसेन को गुणः । शास्त्रानभिज्ञम्य मर्खपदार्थस्य सम्बोध्यत्वं- वस्तुविवेक- प्रियसङ्गमभूमिमन्तरा यदि विच्छिन्नपदा सरस्वती ॥ "
Page #72
--------------------------------------------------------------------------
________________ 60 स्याद्यर्थप्रकाशे इत्यत्र भारत्या अनुरागप्रकृति केनापि भूयसा शृङ्गार ___ अथ क्रियाविशेषणद्वितीयाविभक्त्यर्थो विचार्यते रसेन को गुणो यदि प्रिययोः सङ्गमपर्यन्तमज्ञापयित्वा विच्छिन्नप्रबन्धा भवति । यदि कश्चित्प्रबन्धः मधुरेण क्रियाविशेषणात् ( 2 / 2 / 41 ) इति सूत्रेण क्रियाशृङ्गाररसेन पूर्णोऽपि नायकस्य नायिकायाश्च सङ्गममज्ञाप- व्यवच्छेदकान्नाम्नो द्वितीयाविभक्तिरनुशिष्यते । अन्ये च यित्वा विच्छिद्यत तदा तदीयो रसः सर्वोऽपि विफल एवेति वैयाकरणाः 'क्रियाविशेषणानां कर्मत्वं क्लीबत्वं चेऽत्याहुः । कवेः प्रकृत आशयः । श्लेषेण तु- सरस्वत्या नदीविशे.. तच्च स्वमते न स्वीक्रियते । कर्मत्वस्य क्रियाविशेषणे षस्य स्वनाम्ना ख्यातस्य लौहित्यबहुलेन भूयता मिष्टेन प्रतीतेरनभ्युपगमात् ; स्तोकं पचतीत्यस्य कर्मवाच्यतायां जलेन को गुणो यदि प्रियस्य समुद्रस्य सङ्गमस्थानमप्राप्यैव स्तोकः पच्यते इति प्रयोगापत्तेः । क्लीबत्वं च तत्र 'सामामध्ये विलीनगतिरसो जातेत्यप्राकरणिकोऽथं उपमाघ्वनये न्यो नपुंसकम्' इति साधारणनियमादेव लभ्यमिति-द्वितीयाप्रतीयत इति पदवाक्यरत्नाकरे गोकुल्नाथोस्साध्यायाः। विभक्तियिधानमात्र evaanushaasnvyaapaarH| विशेषणविभक्तेरात्रान्तराशब्दोप्राप्त्यर्थक इति स्पष्टम् । अन्तराशब्दो भेदार्थत्वेनास्या द्वितीयाया अपि अभेद एवार्थः । अभेदश्च विनार्थ कोऽपि 'अध्ययनमन्तरा न पाण्डित्यम्' इत्यादाविति तादात्म्यमेव । यदि च तादात्म्यं न द्वितीयावाच्यमपि तु केचित् । संसर्गविधयैव भासत इत्युच्यते, तदाऽन्यत्र-(नीलो घट: अन्तरेण-शब्दस्य योगेऽपि द्वितीयाविभक्तिरनुशिष्टा । इत्यादी) यथा विशेषणविभक्तेस्तन्मते साधुत्वार्थत्वं तथाऽत्र तस्य च 'मध्यो विना' इति चार्थद्वयम्-इति स्वमतम् । द्वितीयाऽपि साधुत्वार्थव । प्रथममते-(द्वितीयायास्तादातथा च अन्तरेण. गन्धमादनं माल्यवन्तं चोत्तराः कुरव त्म्यार्थत्वे) तादात्म्यस्य फलान्वयेऽपि न कर्मत्वम्, फलान्वैत्यत्र मध्ये इत्यर्थकमिति गन्धमादनमाल्यवत्पर्वतयोर्मध्य- यिन आधेयत्वस्यैव कर्मत्वात् । अन्यथा जलं न पचतीत्यत्र देशत्तिनः कुरव इत्यर्थः । अन्तरेण धर्म न सुखमित्यत्र जलाधेयत्वाभावस्य विक्लित्यन्वो जलाधेयत्वाभावः पच्यत . विनार्थक इति धर्म विना सुखं न भवतीति वाक्यार्थ्बोध्ः। इति प्रयोगप्रसङ्गात् ! द्वितीयपक्षे ( तादात्म्यं संसर्ग एव, अन्यो तु अन्तरेणशब्दस्याभाव एवार्थः । प्रतियोग्यनुयोगि द्वितीया च साधुत्वाथि केति पक्षे )'पि तादात्म्टोन फला न्वयिनोऽपि न कर्मत्वम, न हि सम्बन्धमात्रेण फलान्वयि भावस्तु द्वितीयाविभक्त्यर्थः । 'धर्ममन्तरेण न सुखम्' इत्यत्र कर्म भवति, कालोपाधेः सकर्मकमात्रकर्मत्वापत्तेः । किन्तु द्वितीयार्थप्रतियोगित्वे धर्मस्य- स्ववृत्तिधर्मत्वावच्छिन्नत्वा-- तत्तत्संसर्गविशेषेण फलान्वयिन एव कर्मत्वम् । तत्र तादाधेयत्वाभ्यां सम्बन्धाभ्यां व्युत्पत्तिवैचित्रोणान्वयोपगमात्- त्म्यसंसर्गः संसगविशेषकोटौ नान्तर्भवति-तेन क्रियाविशेषणधर्मसामान्याभावप्रतीतिः । अभावयोः प्रयोज्यप्रयोजकभावो स्तोकादौ कर्मणि, लकारो न प्रसज्यते । यत्र क्रियाविशेषयोगक्षेमसाधारणः । तथा च धर्म सामान्याभावप्रयुक्तः णस्य फलेऽन्वयस्तत्र कर्मत्वमिति तादशस्थले द्वितीया यथा स्तोक पचतीति । यत्र च व्यापारे एव क्रियाविशेषणसुखसामान्याभाव इति बोधः । इत्थमेव-'अति-सेन-गन स्यान्वयस्तत्र तस्य कतरवमिति तत्र प्रथमैव- यथा स्तोक: इत्यादिशब्दयोगेऽपि द्वितीया विधीयते तत्र सर्वत्र वा पाक इति ताकिकाः । वैयाकरणास्तु धात्वर्थान्वये स्तोकादिईदृशाकारकद्वितीयास्थले सम्बन्ध एव द्वितीयार्थ एति स्वमतं, विशेषणशब्देभ्यो द्वितीया घान्वये प्रथमा पुल्लिङ्गता ताकिकाश्च तत्र तत्र व्युत्पत्तिवैचित्र्याद् अर्थान्तरं वर्णायन्ति चेत्याहुः । अथवा यथा ज्योतिष्टोमेन यजेतेस्यत्र करणानुतच्च वाग्जालमात्रम् । वादिका तृतीया, यथा वा अग्निहोत्रं जुहोतीत्यत्र द्वितीया,
Page #73
--------------------------------------------------------------------------
________________ प द्वितीयार्थप्रकाशः तथा स्तोक पचतीत्यत्रापि भावनाकर्म पाकविशेषणस्तोकादि- कालावनोआप्तौ ॥ 2 / 2 / 242 / / पदात् कर्मानुवादिका द्वितीया । न च क्रियाविशेषणस्य कर्मत्वपक्षे तर कर्मणि लकार: स्यादिति वाच्यम्, "अस्ती अनेन सूत्रेण व्याप्तौ द्योत्यायां dvitiiyaa'nushissyte| . त्युत्पन्नस्यात्मधारणमुच्यते" इति निरुक्तस्मृत्या आत्म- व्याप्तिश्च विवृता- स्वेन सम्बन्धिना द्रव्यमुणक्रियारूपेण धारणानुकलब्यापारार्थ कस्यास्तेरप्यात्मनि कर्मणि कर्मलकार कात्स्येन सम्बन्ध इति । स च सम्बन्धः अत्यन्तसं योगरदेन असक्त्या व्युत्पत्तिवाचन्याभ्युपगमात् । तथा हि धन कमणा व्याख्यातः । अत्यन्तसंयोगश्चाभिव्याप्तिः । सा च यावसकर्मको धातुः, तत्रैव कर्मणि कर्मप्रत्ययस्य साधुत्वम् दवयवसंयोगरूपैव । मासमधीत इत्यादौ यत्समुदायो आत्मनः कर्मणो धात्वर्थान्तभूतत्वात्- धातुनवाभिधानात् मासपदार्थस्त एव तदवयवाः । एवं च त्रिशद्दिनानां मासन तेन कर्मणाऽस्तेः सकर्मकत्वमिति, न तत्र कर्मलकार- पदार्थतया तेष्वखिलेषु किञ्चिदध्ययनसत्त्वेऽपि मासमधीते प्रसङ्गः, तथा फलात्मकस्तोकस्य धातुनाभिधानात् न तेन इति प्रयोगः प्रमाणम् । एवञ्चाभिव्याप्तेद्वितीयाथत्वेऽपि कर्मणा सकर्मकत्वमिति न तत्र कर्मणि ल्कार्प्र्स्क्तिः। व्यत्पत्तिवैचित्र्येण तस्या मासपदादेव लाभादनन्यलभ्यमधिद्वितीया तु न तेन कर्मणा सकर्मकत्वमपेक्षते, यतः, तार करणत्वमात्रमेतद्विहितद्वितीयाया अर्थः । मासत्वावच्छेदेशब्दायति दीर्घमस्तीत्यादौ वात्वर्थान्तभूतकर्मणः शब्दात्मा- नाधिकरणत्वस्यान्वयः । अवच्छेदकत्वं चेह व्यापकत्वम् । देविशेषणे कर्मान वादिका द्वितीया दृश्यते, अत एव क्रिया- तथा च मासत्वव्यापकत्वमधिकरणस्येति लभ्यते । तथा विशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वपक्षोऽभ्युपेयते । च द्वितीयार्थे मासपदार्थस्य व्यापकताया अधिकरणे लाभात् एवं फलान्वयिक्रियाविशेषणानां कर्मानुवादिका द्वित या, त्रिचतुरादिदिनाध्ययनकर्वरि मासमधीते इति प्रयोगो न फलव्यापारयोः संसर्गीभूतकमत्वस्य प्रापिका, यथा धात्वर्था-- प्रमाणम् । मासपदार्थनिशद्दिनसम्बन्धश्च दिनपर्याप्तत्रिंशतभूतकर्मफलयोः संसर्गीभूतकर्मत्यस्य; तादृशकर्मविशेष-- त्वव्यापकत्वम् । न चैकमासमात्राध्ययनकर्तयपि मास मधीत इति प्रयोगस्य प्रामाणिकतया, तत्राध्ययने मासान्तरे णानां कर्मान वादिका द्वितीयेति प्राचीनशाब्दिकमतम् । व्यभिचारात्- मासत्वव्यापकताया अभावात्तदनपपत्तिः तत्ताकिका न क्षमन्ते; स्तोकं स्यन्दते इत्यादी व्यापार (मासत्वव्यापकत्वानुपपत्तिः ), संसर्गज्ञानस्याप्यन्वयबोविशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वस्याप्यसंभवात् । धात्पूर्वमावश्यकतया तत्तन्मासत्ववनिरूपिताधेयतासंसर्गेण न चात्र व्यापारविशेषणे नपुसकप्रथमेति वाच्यम् प्रथमाया . प्रकृत्यर्थतान्वयासंभवादिति वाच्यम् ; अखिलमासानुगतस्यैअननुशिष्टतया असाधुत्वात् । व्यापारविशेषणस्य कतृत्व कस्य मासत्वस्याभावात् । तस्य दिनपर्याप्तत्रिशस्वस्व-- पक्षे त्यादिप्रत्ययेन तद्गतकतृत्वानभिधानात्, तृतीया- रूपतयकत्वासम्भवात् । त्रिंशत्वस्य क्षणकूटरूपदिनानां पोर्दुवारीत्वात् । सुखहेतु चेष्टते यतते चेतते वेत्यत्र __ द्रव्यानात्मकत्वेन संख्यारूपत्वस्य बुद्ध लक्षण्यस्यानुगमा __ संभवात्, बुद्धिविशेषविषयत्वस्वरूपस्य चासम्भवेऽपि सूर्योप्रथमाप्रसक्तेरसम्भवेन द्वितीयोपपत्तेः कथमप्यसम्भवाच्च । दयात्सूर्योदयान्तरस्थायिनो द्रव्धस्य दिनरूपतया संख्यारूपतस्माद्दर्शितरीत्था फलव्यापारोभयविशेषणवाचिपदाद् द्विती स्यैव तस्य संभवात् । तथा चाधिकरणत्वस्वरूपद्वितीयार्थे यव साधुरिति तेषामाशयः । स्वमते च क्रियाविशेषणाद् व्युत्पत्तिवैचित्र्येण मासपदार्थतावच्छेदकदिनपर्याप्तत्रिंशद्वितीयवानुशिष्यते न तु कर्मत्वमिति न कोऽपि शङ्कासमा- त्त्वादेश्चैत्रकत काध्ययनाधारतात्वब्याप्यधर्मावच्छिन्नावच्छेघानावसर इत्युक्तपूर्वम् । द्यत्वसंसर्गेणान्वयारेकमासाधिकरणकाध्ययनस्थले नानप
Page #74
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे हेतु कर्तृ करणेत्थंभूतलक्षणे । 2 / 2 / 44 ॥ प्त्तिः। तादृशाध्ययनाधारतानामननुगतत्वेऽपि तत्तदधि-- जनक कल्याणशब्दार्थः कल्याणजनकत्वविशिष्ट मासीयस्य करणतागतान्यतमत्वेन' तदनतिरिक्तवृत्तित्वात् तादृशत्रि- व्यापकत्वस्य निरुक्ताधेयत्वस्य वाऽन्बयोपगमात् विशेषणेशत्वस्य तदवच्छेदकत्वम् । शब्दाच्चैत्राध्ययनाधारता- 'प्यन्वयः । व्यापकत्वाद्यविवक्षायां च न द्वितीयाऽपि तु व्याप्यत्वस्य मासपदप्रवृत्तिनिमित्ते भानेऽपि यस्य यन्निष्ठा- सम्बन्धसामान्येऽधिकरणत्वविवक्षायां वा तत्रैव षष्ठी सप्तवच्छेद्यतानिरूपकत्वं तस्य तद्व्याप्यत्वमिति सामान्यतो म्याविति-- मासस्य मासे वेत्यादिप्रयोगाः । / 2 / 2143 ॥ गहीतव्याप्तिसहकृतोक्तावच्छेद्यत्वनिरूपकत्वादेव तत्र तस्य इति द्वितीयार्थप्रकाशः । / लाभात्- इति । ननु दिनस्य द्रव्यात्मकत्वेऽपि त्रिंशतामेकदास्थित्यभावेनाविद्यमानसमवायिकारणकगणोत्पत्तेरसंभवात् त्रिंशत्त्वं संख्यात्मकं तेषु कथं सम्भवतीति चेन्न, यथा सूर्योदयात्सर्योदयान्तरवतिक्षणविशिष्टस्यैकस्य द्रव्यस्य दिनत्वम् तथा त्रिशहिनस्थायिन एकस्य द्रव्यस्य मानत्वं तद्गत कत्वस्यैव मासपदार्थतावच्छेदकत्वात् । न चैकद्रव्यस्य मासपदार्थत्वे तृतीयाऽपि कारकविहिता तदन्या चेति द्विविधा । तत्र एकदिनाध्ययनस्थले मासमधीते इति प्रयोगापत्ति: व्यापक- क्रियान्वय्यथिका ततीया कारकततीया, नामान्विथिका त्वस्य प्रतियोगिवैयधिकरण्यघटितस्यैव द्वितीयार्थत्वादिति च साऽकारकतृतीयेति तयोः स्थूलो भेदः सर्वैरपि सुग्रहः । वाच्यम्, व्यापकत्वघटकाभावे प्रतियोगिवैयधिकरण्यमपहाय तत्र कारकतृतीयाविधायकसूत्रमिदम् । तत्र हेतुद्विविधः मासत्वसमानाधिकरणं यन्निरुक्तसूर्योदयक्षणोत्पन्नापरसूर्योदय- लौकिक: शास्त्रीयश्च । लौकिको हेतुरेवेह सूत्रे हेतुपदेन प्राक्क्षणस्थायिद्रव्यरूपदिनावच्छेद्याधिकरणत्वं तन्निरूपक- विवक्षित: / कतृ प्रयोजकस्य हेतोः कत विशेषरूपतया त्वस्य निवेशात् । तथा च यत्किञ्चिद्दिनाध्ययनस्थले कतृ त्वेनैव सङ्ग्रहात् । अत्र सूत्रे च कीदृशो हेतुर्विवक्षित भासत्वाधिकरणं यदध्ययनानधिकरणं दिनं तदवच्छेद्याधि- इति जिज्ञासायां वृत्तिकृदाह- फलसाधनयोग्यः पदार्थो करणनिरूपकत्वस्याध्ययनाभावे स्त्त्वान्नोक्त्प्र्योगाप्त्तिः। हेतुरिति । विवृतं चैतत् शब्दमहार्णवन्यासे- फलं कार्य 'क्रोशं पर्वत:' क्रोशं कुटिला नदीत्यादौ क्रोशत्वमध्व- तस्य साधनं भावना निष्पादन करणमिति यावत् तत्र योग्यःपरिमाणविशेषः तदवच्छेदेन कौटिल्यस्याप्यन्वयो व्युत्पत्ति- सामान्यतो दष्टसामर्थ्यः' इति । इत्थं च हेतरपि कारकमेव वैचित्र्यात् । क्रोशत्वव्यापकः पर्वतः क्रोशत्वव्यापक- तद्विहिता विभक्तिः कारकविभक्तिरेवेति स्वमतम् । परे कोटिल्यवती नदीति चान्वयबोधः । / व हेतुत्वं न कारकत्वम्, साक्षाक्रियायां जनकतयाऽन्वयिन वस्तुतस्तु मासमधीते इत्यत्र मासात्मककालिकविशेष- एव कारकत्वात् । हेतुस्तु परम्परया क्रियायां जनकतयाणतावच्छिन्नमाधेयत्वं द्वितीयार्थः । तन्मासनिरूपितमध्य- 'न्वेति साक्षात्तु नामार्थान्तर एवेति न तस्य कारकत्वम् । यनेऽन्वेति । द्विदिनाध्ययने न निरुक्तमाधेयत्वमिति न तथा च हेतुत्वमेव हेतुतृतीयार्थः, तच्च फलसाधनयोग्यत्वतत्र तथा प्रयोगः । एवं क्रोशं कुटिला नदीत्यत्र अध्वपरि- मेव । ताकिकास्तु- हेतौ तृतीयाविधायके सूत्रे हेतुपदं माणविशेष-क्रोशत्वव्यापकसंयोगावच्छिन्नमाधेयत्वं द्विती- हेतुत्वपरम् -- भावप्रधान निर्देशात् । हेतुत्वं च द्विविधम् यार्थः, तच्च क्रोशनिरूपितं कुटिलेऽन्वेति, कुटिलत्वस्य कारणत्वं ज्ञापकत्वं च । कारणत्वमपि द्विविधम्- साक्षात् तादात्म्येन नद्यामन्वयः । मासं कल्याणीत्यत्र कल्याण- परम्परया वा सम्बन्धद्वयन यथायथमच्छिन्नत्वात् । तत्र
Page #75
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः साक्षात्कारणत्वं यथा धनेन कुलम्, अन्नेन वसति, विद्यया यश इत्यादी, परम्परया कारणत्वं यथा दण्डेन घट: इत्यादी दण्डस्य चक्रभ्रमिद्वारा कारणत्वात् । ज्ञापकत्वं यथा धूमेन वह्निरित्यादौ । अत्र प्रकृत्यर्थस्याधेयतया तृतीयार्थे ज्ञापकत्वे, तस्य निरूपकतया ज्ञाष्ये वह्न यादावन्वयः तथा च धूमवृत्तिज्ञापकता निरूपको वह्निरित्यन्वयबोध : चिन्तामणिकारास्तु- ज्ञापकत्वं न हेतु तृतीयार्थ:, तथा सति चक्षुषा रूपमिति प्रयोगप्रसङ्गात्, किंतु धूमेन वह्निरित्यत्र धूमपदं धूमज्ञाने वह्निपदं वह्निज्ञाने ज्ञायमानवी वा लाक्षणिकम् । तृतीयार्थी हेतुत्वम्, तस्य निरूपकतया लक्ष्यैकदेशे ज्ञायमानविशेषणे ज्ञानेऽन्वयः । तथा च धूप - ज्ञानवृत्तिहेतुतानिरूपकज्ञानविषयो वह्निरित्यन्वयबोध: 1 चेष्टाविशेषेण पचतीत्यत्र विशेषशब्दस्य चेष्टाविशेषज्ञाने, त्यादेः ज्ञायमानकृतौ लक्षणा । तथा च चेष्टाविशेषज्ञानवृत्तिहेतुतानिरूप कज्ञानविषयः पाककृतिरित्यन्वयबोध: / विभक्त्यर्थयोः परस्परं नान्वय इत्यप्रामाणिकमेव, प्रामाणिक चेत् स्याद्यर्थयोरेव परस्परं नान्वय इति तदाशयः । एवमन्यत्रापि ज्ञाने लक्षणा, यथा 'प्रत्यक्षोपजीवकत्वेन निरूप्यते' इत्यादी त्वप्रत्ययस्य प्रत्यक्षोपजीवकत्वज्ञाने लक्षणा, लक्ष्यं ज्ञानम् आधेयत्वेन तृतीयार्थहेतुत्वे तच्च निरूपकतया निरूपणेऽन्वेति । प्रत्यक्षोपजीवकत्वसंग तेर्ज्ञानं तज्जिज्ञासाया जिज्ञापयिषाया वा प्रयोजकतया निरूपणजनकम् । एवं वेदेन प्रवर्त्तते आगमेन व्यवहरति इत्यादी वेदपदस्य आगमपदस्य वा तत्तज्ज्ञाने लक्षणा, वेदज्ञानस्य वेदार्थे इष्टसाधनत्वगोचरज्ञान प्रयोजकतया प्रवृत्तिजनकत्वमित्याहुः ( मणिकृत : ) / एकदेशिनस्तु - "न जनकत्वं ( कारणत्वं न वा ज्ञाप* कत्वं तृतीयार्थः, तथा सति घटो न रासभेनेतिवत् घटो न दण्डेनेति प्रयोगप्रसङ्गात् - स्वरूपसम्बन्धावच्छिन्न प्रतियोगिताकस्य दण्डहेतुत्वाभावस्य घटेऽपि सत्त्वात् । निरूपकता - सम्बन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वात् इति जन्यत्वं ज्ञाप्यत्वं च तृतीयार्थः" इत्याहुः तच्चिन्त्यं, 63 वृत्तिनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वे युक्तेः द्वितीयाविवरणप्रसङ्गे दर्शितत्वात् । अन्यथा 'घटो न पारिमाण्डल्येन' इत्यत्रान्वयबोधानुपपतेः । पारिमाण्डत्यजन्यत्वस्याप्रसिद्धतया तदभावबोधासम्भवात् । वृत्तिनियामकस्य सम्बन्धस्य प्रतियोगितावच्छेदकत्वे तु तृतीयार्थे हेतुत्वे आधेयतया, जन्यत्वे निरूपकतया सम्बन्धेन प्रकृत्यार्रत्र् नञा बोधनसम्भवादन्वयबोधानुपपत्तिः । 'गगनं न पारिमाण्डल्येन' इत्यादिवाक्यमयोग्यमेव योग्यं चेत्, तदा नया द्वेषाभावो बोध्यते, अतः प्रकृत्यर्थाभाव - विशिष्टजन्यत्वस्याभावो बोध्यते अतः पारिमाण्डल्याभावविशिष्टजन्यत्वस्याभावो मगने प्रतीयते । गगनमन्वो न पश्यतीत्यत्र द्वेधा नञ्ञर्थबोधवत् इति । वस्तुतस्तु तृतीयाविधाय के प्रकृतसूत्रे हेतुपदेन हेतुत्वस्य प्रतिपादनात् हेतुत्वं तृतीयार्थ इत्युक्तम् । तत्र हि हेतुपदस्य ज्ञाप्यं ज्ञापकं वा न शक्यम्, येन तत्त्वं प्रतीयेत । सूत्रे लक्षण कल्पने प्रयोजनविरहः, कोशादिप्रमाणाभावेन रूढि - विरहश्च परिपन्थी । 'धूमेन वह्निरित्यादिप्रयोगो न वृत्तौ दुष्टचरः । वृत्तौ तु धनेन कुलम्, विद्यया यशः, कन्यया शोकः, इत्याद्य वोदाहृतम् । तत्र धनस्य दारपरिग्रहादिप्रयोजकतया कुलस्य सन्ततेः हेतुत्वम्, अध्यापनादिप्रयोजकतया विद्याया यशोहेतुत्वम्, विश्लेषप्रयोजकदानप्रयोजकतया कन्यायाः शोकहेतुत्वम् इति बोध्यम् । एवमुदाहरणान्तरेष्वपि तेन तेन रूपेण कारणत्वरूपं हेतुत्वमूह्यम् । फलमपीह हेतुतया व्यवह्रियते । फलं च कार्यम् । तथा च तृतीयार्थे हेतुत्वे यथास्स्धेयतया तथा निरूपकतयाऽपि प्रकृत्यर्थस्यान्वथः, कार्यस्य हेतुतानिरूपकत्वात् । अथवा तृतीयार्थे जन्यत्वे यथा निरूपकतया तथाऽऽधेयतयापि प्रकृत्यर्थस्यान्वय: कार्यस्याधिकरणत्वात् । फलरूपहेतोरुदाहरणम् अध्ययनेन वसतीति । अत्राध्ययननिरूपितहेतुताकोऽध्ययन जन्यता निरूपको वा वासः इति वाक्यार्थबोधः । 'अलं महीपाल तव श्रमेण, इत्यत्र फलोद्देश्य कृति - विषयः फलाजनकोऽलंपदार्थः । निष्फलस्य कृतिविषयस्थ
Page #76
--------------------------------------------------------------------------
________________ 64 स्याद्यर्थप्रकाशे श्रमजनकत्वं निराबाधमिति- श्रमजन्यतानिरूपकत्वमलं- स्वातन्त्र्योऽप्युक्तस्वातन्त्र्यस्य युगपत्सर्वेष्वभावात् । कर्मपदार्थेऽन्वेति अतः फलहेतुताया नामार्थान्वयान्न कारकत्व- कर्तरि तु नव्धमते फले व्यापारत्वारोपान्नाव्याप्तिः । मिति । एवं दुःखेनाधीतम्, दुःखेनाजितम्, दुःखेन विद्या, व्यापारत्वेन कृतेरपि सङ्ग्रहात् तदाश्रोऽचेतने न स्वरसतः दुःखेन धनम्, श्रमणे यदुपाजितम्, इत्यत्रानोव रोत्या कतृ व्यवहारः, तदतिरिक्तव्यापारस्य धातुना विवक्षायां तु फलहेतुत्वान्वयो बोध्यः । तत्त्वज्ञानेन गुरुमुपास्ते इत्यत्र क्वचिकत त्वव्यवहारोऽपि । तदुक्तं वाक्यपदीयेतत्त्वज्ञानपदस्य तत्त्वजिज्ञासायां लक्षणा तस्याः फलेच्छा धातूनोक्तक्रियो नित्यं कार के कत तेष्यते" इति चिकीर्षाप्रवृत्तिप्रयोजकतया गुरूपासनजनकत्वं प्रत्यक्षोपजीवकत्वज्ञानस्य पूर्वोक्तदिशा निरूपणजनकत्ववदिति नात्र अत एव यदा यदीयो व्यापारो धातुनाभिधीयते तदा फलस्य हेतुत्वम् । अग्रे च हेत्वादिशब्दसमानाधिकरणान्नाम्नः स कर्ता-- इति स्थाली पचति, अग्निः पचति, काष्ठानि सर्वा अपि विभक्तयः हेत्वर्थस्तृतीयाद्याः (2 / 21118) इति पचन्ति, तण्डुल: पच्यते स्वयमेवेत्यादिप्रयोगाः सङ्गच्छन्ते । सूत्रेणान शिष्टाः । तत्र-सर्वासामपि हेतुत्वमेवार्थः । हेतु- कृत्याश्रयत्वाद: कतृ त्वे तु तदराङ्गतिः स्पप्दैव, ननूक्तरीत्या भतनाम्नः सामानाधिकरण्टोन-तादात्म्योनान्वयः इति यथा विवक्षाया एव प्रयोगनियामकरवे कतकर्मव्यपदेशाच्च(va0वारं निरूप्यिस्स्य्ते। sU0 11214) इति शारीरकसूत्रे- "मनोमयः प्राणशरीरः" इति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य "एतमितः अथ कर्तृतृतीयार्थः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्तिकर्मत्वकतत्वव्यपदेश विरोधः इति भगवता व्यासेन नितिं कथं संगच्छताम् ? अनेनैव सूत्रेण कर्तर्यपि तृतीया विधीयते । तस्याश्च इतः शरीरात् प्रेत्य निःसृत्य- एतच्छरीरं परित्यज्य, एतं वैयाकरणमते आश्रयमात्रमर्थः । तथा हि- 'स्वतन्त्रः कर्ता' स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमात्मानम्, अभिस्म्भ्(2।2।2)इति सूत्रेण धात्वर्थव्यापाराश्रयस्य क्तृत्व्मुक्त्म्। वितास्मि प्राप्तास्मीति त्द्र्थ्ः। तत्र हि भवदुक्तरीत्या स्वातन्त्र्य हि धात्वर्थव्यापारे इतरथ्यापारानधीनत्वम् । वैवक्षिकयोः कर्मत्वकर्तृत्वयोरेकस्मिन्नपि सम्भवेन विरोधाव्यापाराश्रयत्वस्य स्वातन्त्र्यत्वे- करणेऽपि तत्प्रसक्ते: भावाद् विरोधकथनस्य स्पष्टमयुक्तत्वात्- इति चेदुच्यते, धात्वर्थेति विशेषणम् । धात्वर्थाश्रयत्वमात्रोक्तो कर्मणोऽपि जीवस्टोव ज्ञेयस्वे प्राप्तिकर्मत्वमपि तस्य वाच्यम् ; कतृ - धात्वर्थफलाश्रयत्वात्तत्रातिप्रसक्तिरिति व्यापारपदोपादानम् । त्वञ्च तस्याख्यातेनोक्तम् । न चैकस्यैकदा संज्ञाद्वयमुपपन्नम्, अन्ये तु- कर्तृ प्रत्ययसमभिव्याहारे व्यापारतावच्छेदक-- कतृ संज्ञया कर्मसंज्ञया वाधात् । तथा नैतमिति द्वितीया सम्वन्धेन धात्वनिष्ठविशेष्यतानिरूपितप्रकारतानाधर- न स्यात 1 karmakarta'tAyAM च यगायापत्तिरिति दादविरोधतद्धात्वर्थाश्रयत्वं स्वातन्त्र्यम् ; तदेव च कर्तृत्वम् । कालिका द्वारा भवति स भेदहेतुरिति न व्यासोक्तिविरोधः । सम्बन्धेन व्यापाराश्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छे- एवञ्च धातूपात्तव्यापाराश्रयस्थ कर्तुत्वमित्यायातम् । दकसम्बन्धेनेति निवेशितम् ! ग्रामं गच्छतीत्यादावुत्तरदेश- तत्र च व्यापारपर्यन्तांशस्य धातुनैव लभ्यत्वात्- अनन्यसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयोऽति- लभ्यस्यौव शब्दार्थत्वनियमादाश्रयमात्र कतृ तृतीयार्थः । प्रसङ्गः । पक्वस्तण्डुलो देवदत्तोनेत्यादौ फलस्य विशेष्यत्वेन कृत्याश्रयत्वं कारकचक्रप्रयोक्तृत्वं वा कर्तृत्वमिति नैयायिदेवदत्तेऽव्याप्तिवारणाय कतृ प्रत्ययसमभिव्याहारे इत्युक्तम् । कोक्तं तु न युक्तम् 'दण्डः करोति' इत्यादावचेतने दण्डादौ सामग्रीसाध्यायां क्रियायां सर्वेषां कारकाणां स्वस्वव्यापार तथा कतृत्वस्यानुपपन्नत्वात् ।
Page #77
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः . अत्र वदन्ति-दण्डादिनिष्ठव्यापारण्य धात्वर्थत्वविवक्षया ताकिकास्तु आश्रयत्वस्याखण्डस्याभावात् नाश्रयस्य भवदुक्तस्वातन्त्र्यवत् वास्तवकारकचऋप्रयोक्तत्वस्य दण्डा तृतीयार्यत्वम्, किन्त्वाश्रयत्वमाधेयत्वं वा तृतीयार्थी लाघदावभावेऽपि तदारोपास्क त्वव्यवहारस्तस्मिन् सूपपादः । वात् । यदि, चैत्रेण पच्यते इत्यादौ पचिना फूत्कारादिअतएव हरिणा व्यापार एव प्रत्याय्यते तदाऽऽख्यातस्येव लाघवात प्रयत्न "प्रागन्यतः शक्ति लाभात् स्यम्भावापादनादपि । एक तृतीयाथ्ः। 'चैत्रेण गम्यते' स्पन्द्यते इत्यादी प्रयत्नतदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्तनात् । / स्यैव तृतीयार्थतया भानात् । स च ( प्रयल: ) समवे तन्वेन चै त्रविशेषितः माध्यतया गमनादौ विशेषणीभूयाअदृष्टत्वात् pratinidheya'tireke च दर्शनात् । न्वेति । रथेन गम्यते, चैत्रेण ज्ञायते इत्यादौ तृतीयाया आरादप्यपकारित्वे स्वातन्त्र्यं करिष्यते । / आध्य्त्व्म्र्थ्ः। तच्च निरूपितत्वेन सम्बन्धेन प्रकृत्यर्थैति कारिकया "करणादिव्यापारात् पूर्व करणादि- विशेषितं स्वरूपसंसर्गेण धात्वर्थविशेषणतयाऽन्वेति । शोभया सम्पादकशक्तिमत्त्वेन, करणादीनामात्माधीनत्वसम्पादनेन, प्रतिभायते प्रकाश्यते वा, मोदकेन स्वद्यते रुच्यते वा तदायत्तव्यापारत्वेन, प्रवृत्तानां निवर्तनेन (कर्तुः फलप्राप्तौ इत्यादी विषमत्वं तृतीयार्यः, तच्च आधेयत्वसं सगेण प्रकृस्वत एव निवृत्या) प्रतिनिध्यभावेन, कारकान्तराभावे. त्यविशेषितं प्रतियोगितासंसर्गेण धात्वर्थे ज्ञाने, इच्छायां 'प्यस्ति क्रियादौ कर्तुर्दर्शनेन च दूरादप्युपकारित्वेऽपि विशेषणतयाऽन्जेति; ज्ञानमात्रार्थ कयोः प्रतिभातिप्रकाशत्योः, स्वातन्त्र्यमित्यर्थया-कारकचक्रप्रयोक्तत्वरूपमेव स्वातन्त्र्य इच्छामात्रार्थकयोः स्वदतिरोचत्योविषयावार्थककन प्रथमलक्षितम् । वस्तुत एषां धर्माणामभावेऽपि शब्देन यस्य ते यैव साकांक्षत्वात् । चैतन्येन प्रतिविम्व्यते इत्यत्र प्रकारत्वं धर्माः प्रतिपाद्यन्ते स कति कारिकाशयः । पाचयति तृतीयार्थः, तस्य प्रतियोगितासं शगण धात्वर्थे भ्रमे विशेचैत्रेण मैत्र इत्यादी प्रयोज्यस्य प्रयोजकव्यापारावीनत्वेऽपि पणतयाऽन्वय: एवं चैतन्य प्रकारताप्रतियोगी भ्रम इत्यन्वगिप्रकृत्यर्थसाधनान्तरविषये उक्तस्वातन्त्र्यस्य सत्त्वात यबोधः । घटेन नश्यत इत्यत्र घटो नत्यतीत्यादौ त्यादेरिव कतत्वोपपत्तिः । धातुवाच्यक्रियाकृतस्वातन्त्र्यस्यैव विव. तृतीयायाः प्रतियोगित्वमर्थः तस्य निरूपितानुयोगितासम्बक्षणात; कत परतन्त्रकरणादेन स्वव्यापारमादाय कतवम वेन धात्वर्थ नाशे विशेषणतयाऽन्वयः, तथा च घटप्रतिप्रयोज्यस्य स्वार्थसिद्ध यर्थमपि प्रवृत्त्या करणादीनां कत्र- योगिताको नाश इत्यन्वयबोधः । वह्निना दीप्यत इत्यत्र धीनत्वात् प्रयोज्यस्य प्रयोजकानधीनत्वाच्च । न हि भास्वररूपवत्तेजःसंयोगनियतावयबसंयोगो दीप्यतेरर्थः, तदफलोद्देशाधीना करणादीनां व्यापार्व्त्ता। प्रयोज्यस्य तु न्वयि समवायावच्छिन्नं समवायघटितसामानाधिकरण्यावतादृश प्रवृत्तौ 'सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते' इति हेतुमति च्छिन्नं वाऽऽधेयत्वं तृतीयार्थः । चैश्रेण शय्यते इत्याधःस्वाच' ( 361126) इति पाणिनिसूत्रस्थभाष्य- वयवावच्छिन्नसंयोगानुकूलव्यापारः शयतेरर्थः । तदनुकूलमनुभवश्च सार्वजनीनः प्रमाणमिति तथा च 'चत्रेण पच्यते प्रयत्नस्तृतीयार्थः । यदि च तादृशसंयोग एव शयतेरयः, तण्डुलः' इत्यादौ विक्लित्तिः फलम्, प्रयत्नरूपो व्यापारश्च व्यापारी नार्थः; अत एव व्यापारे नष्टेऽपि तादृशसंयोगे पचेरर्थः । आश्रये तादात्म्येन चैत्रः, स च ( आश्रयश्च) विद्यमाने शय्यत इति वर्तमानाप्रयोग इत्युच्यते तदा तयासमवेतत्वेन व्यापारे, प्रधाने तण्डुलाभिन्नायिका विक्लि-- विधमाधेयत्वं त्तीयार्थ्ः। आधेयत्वेनाधेयत्वस्य शक्यत्वेऽपि . तिरन्वेति । तया च चैत्राभिन्नाश्रयसमवेतव्यापारजन्या संसर्गविशेषावच्छिन्नाधेयत्वीयस्वरूपसंसर्गेण धात्वर्थेऽन्वयोतण्डुलाभिन्नायिका विक्लित्तिरिति बोधः । पगमत् नानुपपत्तिरिति । अत्र प्रयत्नत्वस्य जातितया
Page #78
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे तद्विशिष्ट तृतीयायाः शक्तिः आधे प्रत्वादी लक्षणा । यदि गित्यस्य सार्थक्यम् । तेन गमयति देवदत्तेन यज्ञदत्त चाधेयत्वत्व-विषयत्वत्व-प्रकारत्वत्व-प्रतियोगित्वत्वान्यखण्डो- जिनदत्तः इत्यत्र देवदत्तस्य कर्मत्वाभावान्न द्वितीयेति । एवं पाधयस्तदा तद्विशिष्टेऽपि ततीयायाः शक्तिरेव । प्रयोजकस्य णिजर्थव्यापाराश्रयस्य कतत्वेऽवगते हेतुकत नृपेण गम्यते गमितो वा दिगन्तं शत्रुरित्यत्र तृतीयार्थः करणेत्यंभूत0 (2 / 2 / 44 , इत्यनेनैव प्रयोजकवाचिपदात्त - प्रयाणादिव्यापारः नृपविशेषित: प्रयोज्यतासंसर्गेण शत्रु तीयेति । अत एव पञ्चविधः कर्तेत्यत्र प्रकरणे प्रयोजककत कगमनेऽन्वेति । आचार्येण बोध्यते बोधितो वा धर्म स्वतन्त्र-कर्मकर्तृ णामेव ग्रहणम्- अभिहितानभिहितत्वे माणवक इत्यत्र तुतीयाऽर्योऽध्यापनादिव्यापार आचार्यादि स्वतन्त्रप्रयोजकयोरवान्तरधमौ न विभाजकोपाधी इति विशेषितो माणवककत कबोधे तथाऽन्वेति । यजमानेन । कोण्डभट्ट रुक्तम् । इत्थं च प्रयत्न आधेयत्वं वा तृतीयाभोज्यते भोजितो वा पायसं ब्राह्मण इत्यत्र तृतीयार्थों विभक्यर्थ इति ताकिकसिद्धान्तनिष्कर्षः । निमन्त्रणादिव्यापारो यजमानविशेषितो ब्राह्मणकर्तृकभोजने वयाकरणसिद्धान्तस्तु पूर्वमेव प्रतिपादितः । कर्तुतथाऽन्वेति । गुरुणा व्याहार्यते व्याहारितो वा धर्ममेष त्वस्य स्वातन्त्र्यस्य धात्वर्थन्यापाराश्रयत्वरूपस्य सिद्धत्वेन इत्यत्र तृतीयार्थः शिक्षणादिव्यापारो गुरुविशेषित एतत्क- धात्वर्थव्यापारस्य च घातुनव प्रतिपादनादवशिष्टस्य आश्रयतकन्याहारे तथाऽन्वेति । गुरुणा श्राव्यते श्रावितो वा स्यैव तदर्थत्वोचित्यात् । आधेयत्वस्य प्रयत्नस्य वा शब्दशास्त्रं शिष्य इत्यत्र तृतीयार्थों वाक्यादिव्यापारी गुरुविशे- मर्यादया तदर्थत्वालाभावात् । यच्च ताकिकस्तत्र तत्र षितः शिष्यकत कशाब्दबोधे तथाऽन्वेति । गृहस्थेन मास- विषयत्वादिकमपि तृतीयार्थत्वेन वणितं तदपि नोचितम्, मास्यते आसितो वा तिथिरित्यत्र शयनासनभोजनादिदान- अनुशासनविरहात् अनेकार्थत्वस्यायुक्तत्वाच्चेति विभावव्यापारो गृहस्थविशेषितोऽतिथिकतृकासने तथाऽन्वेति । नीयम् । तथा च चैत्रेण कृतमित्यत्र चैत्राभिन्नाश्रयको मुद्गरेण नाश्यते घट इत्यत्र तृतीयार्थोऽभिधातव्यापारो भूतकालिक उत्पत्त्यनुकूलो व्यापार इति बोधः । मंत्रण मुद्गरविशेषितो घटप्रतियोगिकनाशे तथाऽन्वेति । यदि च भुज्यत इत्यत्र मैत्राभिन्नाश्रयको वर्तमानकालिको गलपूर्वोक्तः प्रयाणादिव्यापारो णिजर्थ एव स कथं तृतीयार्थी- विलाधःसंयोगानुकूलो व्यापार इति बोध इत्यादिरीत्या 'न्यलभ्यत्वात्-- अनन्यलभ्यस्यैव शब्दार्थत्वात् - इति विभा- शाब्दबोध ऊहनीयः । व्यते तदा प्रयत्न आधेयत्वादिकं च तृतीयार्थः, णिजथप्रयाणादिव्यापारे यथायोग्यं तत्तत्सम्बन्धेनान्वेतीति बोध्यम् । अथ क्र्न्न्तृतीयार्थ्ः। न च प्रयाणादिव्यापारः प्रयत्नादिर्वा कथं तृतीयार्थः, तज्ज्ञापकस्यानुशासनस्य विरहात्, स्वतन्त्रः कर्ता (21212) अनेनैव सूत्रेण करणेऽपि तृतीया विधीयते । तस्याइत्यत्र धात्वर्धस्य त्यादिप्रत्ययार्थस्य वा प्रधानन्यापारस्या श्चाश्रयव्यापारी वाच्यौ। तथा हि साधकतमं करणम् श्रयतायाः कतृ तात्वेनानुशासनात्, न तु णिजर्थव्यापार पार- (212 / 24 ) इति सूत्रे तमवर्थः प्रकर्षः, स चाव्यवधानेन स्येति वाच्यम् ; गतिबोधाहारे0 (222 / 5) इति सूत्रस्थस्य फ्ल्ज्ञ्क्व्यापार्व्त्ता। तादृशव्यापारवत्कारणं च कराणिगित्यस्य ज्ञापकस्य सत्त्वात् । यदि च स्वतन्त्र एव णम् । तथा च वाक्यपदीये हरिणाऽप्युक्तम्कत शब्दार्थः तदा सूत्रे अणिक इति व्यर्थ स्यात्, णिजर्थव्यापाराश्रयस्यास्वतन्त्रत्वादेव तत्र कतृत्वाऽप्रसक्तेः । तथा क्रियायाः परिनिष्पत्तियद्यापारादनन्तरम् । च प्रयोजकोऽपि कर्ता भवति, तत्र कर्मत्वनिषेधकतयाणि- विवक्ष्यते यदा यत्र, करणं तत्तदा स्मृतम् । /
Page #79
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । कोण्डभट्रोक्तदिशा करणतृतीयाया अपि आश्रय एवार्थ्ः। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति प्रकृत्यान्वितस्याश्रयस्य स्वनिष्ठव्यापारजन्यत्वसम्बन्धेन धात्वर्थव्यापारेऽन्वय इत्योव ज्यायः । तथा च ययापाराव्यवधानेन क्रियानिष्पत्तिविवक्षा ननु विवक्षावशादेकस्मिन्नपि धमिणि कर्तृ करणशतदेव करणम् । तच्च विवक्षाधीनमिति अधिकरगव्या- क्त्योरविरोध इति पूर्वोदाहृतहरिकारिकवाऽवगतम् । तथा पारस्यापि कदाचित् करणत्वविवक्षया चैत्रेण स्थाल्या च "कर्ता शास्त्रार्थवत्त्वात् (bra0 sU0 213133 ) इत्युपच्यत इत्यपि प्रयुज्यते । यद्यपि धातुरपि व्यापारवाचकः तरमीमांसाधिकरणे ( शारीरके ) "शक्तिविपर्यायात" इति इति ब्यापारस्य धातुनैव लाभादाश्रयमात्रं करणतृतीयार्थ सूत्रेण अन्तःकरणस्य कतृत्वे करणशक्तिविपर्ययापत्तिरुक्ताइति शङ्कितु शक्यते, तथापि धातुना कतृ स्थ एव फलानु- सा न युक्ता इति चेत्, अत्रोच्यते-"तदेतेषां प्राणानां कूलो व्यापार उच्यते, करणस्थव्यापारस्य तेनानभिधानात्, विज्ञानेन विज्ञानमादाय" इति श्रुत्यन्तरे करणतया इति करणतृतीयाया आश्रयव्यापारोभयवाचकत्वस्यौचित्यात्, क्लप्तस्य katU'tAM प्रकल्प्य शक्तिविपर्ययापत्तिनिष्प्रभाणा तथा च दात्रेण लनातील्यत्र प्रकृत्यर्थदात्रस्याभेदेनाश्रयरूप कल्प्टोतेत्यभिप्रायात् । अयमाशय:- बुद्ध यात्मकस्य विज्ञातृतीयार्थेऽन्वयः । तस्य च व्युत्पत्तिवैचित्र्योण समानप्रत्य- नस्य कर्तवं जीवस्य वेति सन्देहे जीवस्यैव कर्तृत्वसाधकं योपात्तत्वप्रत्त्यासत्या व्यापाररूपे तृतीयार्थान्तरे आधेयता- ब्रह्मसूत्र 'कर्ता शास्त्रार्थवत्त्वात् ( 213133 ) इति । सम्बन्धेन, फलोपहिततादृशव्यापारस्य चानुकूलतासम्बन्धेन अस्यार्थः जीवः कर्ता, शास्त्रस्य विधिनिषेधरूपस्य अर्थवलवनानुकलव्यापारेऽन्वयः । एवञ्च दात्राभिन्नाश्रयको स्वात्- जीवस्य कतृत्व एव उपपन्नत्वात् इति जीवस्य यः फलोपहितव्यापारस्तद्विशिष्टो लवनानुकूल एकाश्रयको कतत्वं प्रसाध्य विज्ञानपदव्यवहार्याया बुद्धः कर्तृत्वं वर्तमानो व्यापार इति shaabdbodhH। वैशिष्ट्यं च जन्य निरस्थति तदुत्तरसूत्रेण 'शक्तिविपर्ययात्' इत्यनेन । जनकभावसम्बन्धन बोध्यम् । अस्यार्थ:- विज्ञानस्य कतृ त्वे तस्य करणत्वशक्तेविपर्यायाअपरे तु -"क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्' पत्तिः, करणस्य कतृ भिन्नत्वात् इति । स चार्य सिद्धान्तः एकस्यापि विवक्षावशात्करणत्वकत त्वयोरभ्युपगमे विरुध्योइति वाक्यपदीयस्थ-अनन्त रपदस्वारस्यात् तृतीयार्थव्यापारस्य तेति shngkaa। एकस्य विज्ञानस्य करणत्वेन कॢप्तस्य जन्यतासम्बन्धन फ्लेऽन्व्य्ः। तथा च जन्यतासम्बन्धेन कत त्वकल्पनायां- युगपदुभयथाविवक्षाया अप्रामाणिकतया दात्राभिन्नाश्रयकव्यापारविशिष्टो लवानानुकूलो व्यापार तदापत्तिः कथितेति न तद्ग्रन्थविरोध इत्युत्तरपक्षस्याशयः । इति बोधः । तृतीयाकरणस्वस्य व्यापार एवान्वयः शब्दशक्तिस्वाभाव्यात् ; न फलांशे । अत एव मत्वर्थ वस्तुतस्तु अन्वाचयमानमेतत् इति "यथा च तक्षोभलक्षणया सोमेन यजेतेत्यादौ सोमादिपदस्य नामधेयत्वं यथा" ( bra0 sU0 263 / 40 ) इत्यधिकरणे शारीरकभाष्य साधितम् । अन्यथा व्यापार प्रति करणत्वेनान्विते फलांश एव स्पष्टम् । तत्र हि यया तक्षा वास्यादिकरणहस्तः करणत्वेनान्वयोपरत्तो अप्रसङ्ग एव लक्षणायाः स्यात् । कर्ता सन् दुःखी भवति, स एव विमुक्तवास्यादिकरणो निर्व्यापारो गृहे सुखं तिष्ठति, एवम् अविद्याप्रत्युपस्थापितवस्तुतस्तु द्वैतसम्बद्ध आत्मा स्वप्नजागरितावस्थयोः कर्ता सन् दुःखी आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । भवति, तत्वलमापनुत्तो तमात्मानं परब्रह्म प्रविश्य विमुयथायथं विभक्यर्थाः सुपां कर्मेति भाष्यतः ॥ इति क्तसङ्गः सुखो भ्व्ति। एवं च यथा तक्षा वास्यादियुक्त
Page #80
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे एव कर्तृत्वेन व्यवह्रियते तथाऽऽत्मापि सर्वव्यापारेप चक्षुषा पश्यति इत्यादौ क्रमशः संस्कारापूर्वसन्निकर्षेषु विज्ञानादीनाश्रित्टोव क त्वम नुभवति, इति विज्ञानादेन तृतीयार्थेषु प्रकृत्यार्थानां जन्यत्वसंसर्गेणान्वयः, अनुभवकर्तृत्वमित्यत्रैव तत्रत्य-सूत्रभाष्यादीनां तात्पर्य तु जन्यसंस्काराभिन्न व्यापारजन्यं स्मरणम्, योगजन्यापूर्वाभिशक्तिविपर्यायप्रतिपादन इति तदुक्तिरभ्युच्चयमात्रामत्या- नव्यापारजन्यां स्वर्गमनम्, चक्षुर्जन्यसन्निकर्षजन्यं दर्शनशयः । / मित्यादिरीत्या बोधः । श्रोत्रेण शृणोतीत्यत्र तृतीयार्थे शम्दावच्छिन्नसमवाये- सविशेषणे हीतिन्यारोन श्रोत्रस्य ताकिकास्तु-साधकतमं करणम् ( 2 / 2 / 24 ) इति जन्यतासंसर्गेण शब्देऽन्वयः पर्यवस्यति- यथा 'रूपं सूत्रस्थ-साधकतमपदं फलायोगव्यवच्छिन्नव्यापारवत्परम् । तथा च फलोपहितव्यापारद्वारा क्रियाया जनकं करणमिति चक्षषा पश्यतीत्यत्र स्न्निक्र्स्से। ववचिज्जन्यत्वातिरिक्तलभ्यते । स च तृतीया विधीयत इति तस्याः फलो संसर्गेणापि तृतीयाणे प्रकृत्यर्थस्याऽन्वयः-यथा 'चिकीर्षया प्रवर्तते परामर्शनानुमिमीते इत्यादौ तृतीयार्थे समवाये पहितव्यापार एवार्थः । फलोपधानं विशेषणमुपलक्षणं चिकीर्षापरामर्शयोः स्वप्रतियोगिताकत्वंसंसर्गेणान्वयः । यदि वेत्यन्यदेतत् । तत्र साक्षाजनकं न करणमिति तण्डुलविक्लित्त्यौदनं पचतीति न प्रयोगः, तण्डुलविक्लित्तेरोदनो च शृणोते: प्रत्यक्षार्थ कत्वेऽपि 'शब्देन शृणोतीति प्रयोगस्तदा शब्दस्यापूर्ववत्समवारोऽन्वय इति वदन्ति । अन्ये तु सर्वत्र त्पत्ति प्रति साक्षाज्जनकत्वात । फलानपहितव्यापारकमपि न करणम्, इति सूर्येण तण्डुलं पचतीति न प्रयोगः । करणतृतीयार्थे तृतीयार्थस्य जन्यजनकभावसंसर्गेण वान्वयः । शूर्पव्यापारस्य तण्डुलविक्लिस्यनुपधायकत्वात् । व्यापा परामर्शनानु मिमीते इत्यादौ दण्डेन धट इत्यत्रेव हेती रस्तु क्रियाजनकतावच्छेदकेन धर्मेणोपलक्षणेनानुगतीकृत तृतीया न करणे इत्याहुः । तत्तद्धर्मवान्, तृतीयाविभ्क्त्योप्स्थाप्य्ः। एतेन सकल- . अत्र वदन्ति- अनुमानीयः परामर्श इत्यत्र करणे ईयव्यापारसाधरणकरूपाभावेन, न शक्यौक्यां, तत्तद्र पेण प्रत्ययस्य दर्शनात् परामर्शनानुमिमीते इत्यत्र करणे तृतीया शक्तिस्वीकारे नानार्थता, युगसहस्त्रेणापि तदीयशक्तेरग्रह- न तु हेतौ, करणत्वं तु फलोपधायकत्वम् । तत्रोपहितत्वं श्चेति यदाक्षिप्तमन्यैस्तत्परास्तम् । यद्याधारादिव्यापारो करणततीयार्थः । हेतुत तीयायास्तु स्वरूपयोग्यत्वमर्थ धातूनानभिधीयमानः क्रियाजनकतया विवक्षितः, तदाऽऽधा- इति । तच्चिन्त्यम्, पटीयास्तन्तदः, ओदनीयः पाक रादिकारकगणोऽपि करणमेव, विवक्षातः कारकाणि भव- इत्यादाविव हेतुत्वार्थ केन सम्बन्धार्थ केन वा ईयप्रत्ययोन न्तीति प्राचीनप्रवादात् । व्यापाराश्रयः करणतृतीयार्थ दर्शितप्रयोगोपपादनसम्भवात् उसहितत्वस्य कार्याव्यवहितैति शाब्दिकमतं तु न युक्तम् व्यापारमात्रस्य शक्यत्वे पूर्वक्षणवृत्तित्वरूपस्य कार्यविशेषाणामन्यलभ्यानामज्ञाने लाधवात्, तदाश्रयस्य तथात्वे गौरवात् । किं च व्यारा- दुर्ग्रहस्य, कार्यविशेषाणामननुगमेन तत्तत्कार्यव्यक्तीनामननरस्य धात्वर्थे जन्यत्वेन संसर्गेण साक्षादन्वयस्तदाश्रयस्य तु गततयाऽव्यवहितपूर्वक्षणस्याननुगमेन चात्यननुगतत्वात्तृतीस्वव्यापारजन्यत्वसंसर्गेण परम्परयाऽन्वय इति केवलव्या- यार्थत्वासम्भवाच्च । व्यापारस्य तृतीयार्थत्वे तु प्रकृत्यपारस्गव तृतीयाविभक्त्यर्थत्वं युक्तम् । र्थस्य व्यापारे तस्य च धात्वर्थे जन्यत्वसंसर्गेणान्वयानानवह्निना पचतीत्यत्र तृतीयार्थ ऊर्ध्वज्वलनव्यापारो nugmshngkaapi। अत एव सव्यापारकं कारणं करणमिति जन्यत्वसंसर्गेण पाके ऽन्वेति, वह्न यूवंज्वलनजन्या पाक- करणस्य, 'स्वजन्यः सन् स्वजन्यजनको व्यापार' इति कृतिरित्यन्वयबोधः । अनुभवेन स्मरति, योगेन स्वर्गच्छति, व्यापारस्य च लक्षणं सङ्गच्छते ।
Page #81
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः 66 ननु घटादौ दण्डादेव्यपारद्वारा हेतुत्वम्, अत एव क्षणयोर्लक्षणमाहुः । यथा काकेनोपलक्षित: संस्थान विशेषः शब्दालो के पक्षपरमिश्रः, "दण्डकाष्ठादेश्च चक्रभ्रमिवि- देवदत्तगृहे विशेषणीभूय भासते, तत्प्रतीतावुपलक्षणं काकः । क्लित्यादिजनकत्वं स्वनिष्ठस्पन्दज्वलनद्वारे" त्युक्तम्, तथा एवं चूलयोपस्थापितो विषयभोगाभाव: परिव्राजकविशेषच दण्डेन घट इत्यत्र सव्यापारकहेतुत्वस्य तृतीयार्थतया णम् । एवं का केन देवदत्तगृहाः इत्यत्र काकज्ञान जन्यतस्य च नामान्विटोन करणत्वस्य कारकत्वहानिरिति ज्ञानविषया देवदत्तमहा इति । चूलया तापस इत्यत्र चेन्, न; व्यापारस्य करणतृतीयार्थतया तस्य च जन्यत्व- चूलाज्ञानजन्यज्ञानविषयस्तापस इति चान्वयबोधः इतिसंसर्गेण धात्वर्थ एवान्वयेन कारकत्वानपायात् । दण्डेनेति वदन्ति । तदत्र मते ज्ञानजन्यज्ञानं तृतीयार्थः इति पर्यवतृतीयाया हेतुत्वमेवार्थः, तच्च साक्षात्परम्परासाधारणमिति स्यति इति प्रतियोगिना घटेनाभाव इत्यत्र तृतीयाऽनुपपत्तिः पूर्वमुत्रतमेवेति कृतं प्रपञ्चेनेति । प्रतियोगिनोऽभावविशेषणानुपस्थापकत्वात् । तदुक्तं प्रत्यक्षचिन्तामणी प्रतियोगिनाऽभावे धर्मान्तरानुपनयनाच्चेति । शिवादित्यमिश्रास्तु साक्षात्सम्बद्ध विशेषणं, परम्परासाथ इत्थ्ण्भूत्ल्क्स्स्न्न्तृतीयार्थ्ः। म्बद्धमुपलक्षणम् । तटुक्तमित्थंभूतलक्षणेऽप्यनेनैव सूत्रेण तृतीया विधीयते । तत्रे "च्यावर्तनीयमधितिष्ठति यच्च साक्षाद्, त्थंभूतलक्षणशब्द एवं व्याख्यातो बृहद्वृत्ती- इमं कंचित एतद्विशेषणमतो विपरीतमन्यत् . ! प्रकारं भूतः प्राप्तः, स लक्ष्यते येनेति । तथा च दण्डी पुमानिति विशेषणमत्र दण्डः. प्रकारलक्षणे तृतीयेति प्र्य्व्स्य्ति। तत्र प्रकारो द्विविधः - पुसो न जातिरनुदण्डमसौ च तस्य ॥ इति । विशेषणमुपलक्षणं च । स्वसमानकालिकबुद्धिप्रकारो विशेषणम्, स्वासमानकालिकबुद्धिप्रकार उपलक्षणम् । एतदेव यत् व्यावर्तनीयं धर्मिणं साक्षात् अधितिष्ठति एतद् विद्यमानं व्यवच्छेदकं विशेषणम्, अविद्यमानं व्यवच्छेदक- विशेषणम्, यथा दण्डी पुमानित्यत्र दण्ड: पुसो विशेषणम्, मुपलक्षणमिति व्याचक्षते प्राञ्चः । तथा दण्डेन संन्या- अनुदण्डम् - दण्डमनुगता जातिः दण्डत्वं पुसो न विशेषणम्, सीत्यत्र दण्डो विद्यमान एव संन्यासिनं व्यावर्तयतीति दण्डो किन्त्वसो जातिर्दण्डस्य विशेषणमिति । अतो विपरीतं विशेषणम् । गुरुणा टीका कुरुणा क्षेत्रमित्यत्र गुरुः परम्परया व्यावर्तकमुपलक्षणम् । यथा उपकुरुश्चोपलक्षणम् । तथा चात्र विद्यमानकालनिष्ठस्य रिपरिभ्राम्यत्काकादिगृहस्योपलक्षणम् इत्याहुः । अत्रापि ध्वंसस्य कादाचित्काभावस्य वा प्रतियोगित्वं सम्बन्धश्च मते कमण्डलना छात्रः, चलया परिव्राजक इत्यादौ कमतृतीयार्थः । प्रतियोगित्वं प्रकृत्यर्थे विशेषणतया, सम्बन्धो ण्डलचूलिकयोः साक्षात्सम्बद्धयोश्छात्रपरिवाजकयोरुपलक्षविशेष्यतयाऽन्वेति । एवं चाविद्यमानस्य गुरोः टीका, णत्वानुपपत्तिः । अत एव चिन्तामणी साक्षात्सम्बन्धेतथाभूतस्यैव कुरोः क्स्सेत्र्मित्य्न्व्य्बोध्ः। अत एव सूत्रे ऽप्युपलक्षणत्वादियुक्तम् । तथा च तदनुयायिनां मते इत्थंभूतेत्यत्रातीतार्थको क्तः अतीतस्य लक्षणे सम्बन्धे विशेषणमुपलक्षणं चान्यथैव व्याच्क्स्स्ते। ततीया भवतीत्यभिप्रायेण प्रत्यक्षालोके पक्षधरमिश्रः अती- तथा हि-यत्रकस्या व्यावृत्तेरनुयोगिता प्रतियोगिता: तार्थेन प्रत्ययेनासत्त्वबोधनादित्युक्तम् । कधर्मावच्छिन्ना तत्र व्यावृत्त रनुयोगितावच्छेदकत्वेन प्रतिअन्ये तु यस्यां बुद्धो यो यत्र प्रकार: स तत्र विशेषणम्, योगितावच्छेदकीभूतामावप्रतियोगित्वेन प्रतीयमानत्यं विशेविशेषणोपस्थाकमविशेषणमुपलक्षणम् - इति विशेषणोपल- षणपदप्रवृत्तिनिमित्त यथा दण्डी पुरुष इति निश्चयानन्त
Page #82
--------------------------------------------------------------------------
________________ 190 याद्यर्थप्रकाशे रमदण्डपुरुषव्यावृत्तौ दण्डी पुरुष इति निश्चयो जायते । तत्र पुरुषत्वेन केनावच्छिन्ना प्रतियोगिताऽनुयोगिता वैकस्या व्यावृत्त एः, तदनुयोगिता दण्डेनाप्यवच्छिद्यते, तत्प्रतियोगि तावच्छेदकीभूतदण्डाभावप्रतियोगित्वं च दण्डे प्रतीयत इति दण्डी पुरुष इत्यत्र दण्डः पुरुषविशेषणम् । यत्र तु प्रतियोगित्वानुयोगित्वयोकधर्मावच्छिन्नत्वं तत्र पद्मत्वावच्छेदेन कुसुमान्य पत्रादिव्यावृत्त एः प्रत्ययेऽपि कुसुमत्वं न विशेषणं पद्मस्येति । इदं तु विशेषणत्वमेधर्मविशिष्टेऽप र विशेषणस्य बोध्यम् । सामान्यतो विशेषणत्वं तु व्यावृत्यधिकरणतावच्छेदकतया व्यावृत्ति प्रतियोगितावच्छेदकीभूता - भावप्रतियोगितया च प्रतीयमानत्वम् । यथा दण्डीत्यत्र - कस्या एव व्यावृत्त एः प्रतियोगितावच्छेदकीभूताभावप्रति योगितयाऽधिकरणतावच्छेदकतया च दण्डो व्यावृत्तिबुद्धौ भासते इति सामान्यतो विशेषणत्वपि दण्डस्य दण्डी पुरुष इत्यत्र सम्भवति । अत एव चिन्तामणी " दण्डी पुरुष इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरवगम्यते इति प्रत्याय्य व्यावृत्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते, न पुरुषत्वेन ; अतिव्याप्तेः" इयुक्तम् । सामान्यतो विशेषत्वं व्यतिरेकिधर्ममात्रस्य सम्भवति केवलान्वयिनि धर्मो व्यावृत्त प्रसिद्ध या विशेषणत्वसामान्याभाव इति । / प्रतीयमानत्वगर्भ विशेषणत्वं व्यावृत्त बुद्धौ न विषयः किं तु तदनुव्यवसायादी । काकवन्तो देवदत्तस्य गृहा इत्यत्र देवदत्तस्वत्वशून्यगृहव्यावृत्तिः संस्थानविशेषवत्त्वावच्छेदेन प्रतीयते, न तु काकवत्वं तदवच्छेदकत्वं तदसत्त्वकालेऽपि दर्शितव्यावृत्त एः प्रतीतेश्च सत्वात्- न्यूनवृत्तित्वादिति काको न विशेषणमपि तु व्यावृत्तिबुद्धिप्रकारतया व्यावृत्त्य वच्छेदकोपस्थापकतया वा व्यावत कतयोपलक्षणम् । तथा च व्यावृत्यधिकरणतावच्छेदकत्वे सति व्यावर्तकत्वमुपलक्षणत्वमत एव चिन्तामणी प्रत्याय्य व्यावृत्त्यधिकरणतावच्छेदकत्वे सति व्यावर्तकं विशेषणं तदन्यद्द्यावर्तकमुपलक्षणमित्युक्तम् । व्यावृत्यधिकरणताया अवच्छेकत्वं स्वरूपसम्बन्धविशेषः । अत एव तदवच्छेदकत्वं संयोगा अत दाविव तेन समं स्वरूपसम्बन्धविशेषे इति पक्षधर मिश्र - रुक्तम् । व्यावर्तकत्वं व्यावृत्तिबुद्धिप्रयोजकबुद्धिविषयत्वं व्यावृत्यबोधकालेऽपि विशेषणत्वबुद्धिप्रसङ्गवारणार्थमुपात्तम् । अत एव चिन्तामणी व्यावृत्त्युल्लेखानन्तरमेव विशेषणत्वबुद्धिरित्युक्तम् । न च व्यावृत्त' रबोधकाले तदवच्छेदकत्वाग्रहसम्भवेनैव विशेषणत्वबुद्ध एनं प्रसङ्ग इति वाच्यम्; शब्दादिना तदवच्छेदकत्वग्रहसम्भवात् । एवादण्डव्यावृत्त्यधिकरणतावच्छेदको दण्ड इति शब्दादवगमेऽपि तद्वत्यदण्डव्यावृत्यप्रतीतेः सर्वसिद्धत्वादिन्द्रियासन्नि कर्षादिना प्रत्यक्षादिसामग्र्यभावादिति पक्षधर मिश्र रुक्तम् एवमीदृश विशेषणत्वाभाववद्द्यावर्तकमुपलक्षणं वस्तुसत्युपलक्षणे नाम्नोपस्थापिते सम्बन्धमात्रं तृतीयार्थः । 'कान देवदत्तगृहा' इत्यत्र काकसम्बन्धिनो देवदत्तगृहा इत्यन्वयबोधः । प्रमेयत्वादेरव्यावर्तकत्वेनोपलक्षणत्वमपि न सम्भवति, इति प्रमेयत्वेन घट: इति न प्रयोगः । अत एव 'प्रकारो द्विविध:' इत्यत्र प्रकारपदं व्यावर्तकपरतया पक्षधरमिश्रैर्व्याख्यातम् । } यस्तु पशुना रुद्र यजेतेत्यत्र पशुगतमेकत्वं विशेषणम्, ग्रहं संमाटीत्यत्र ग्रहगत मेकत्वमुपलक्षणमिति छान्दसानां व्यवहारः, स च विशिष्टान्वयनिबन्धनः । पशुनेत्यादी तृतीयार्थ कर्मत्वे पशोरेकत्वविशिष्टस्थान्वयः । यथा चैकत्ववैशिष्ट्यं पशौ तथोपपादितं वचनार्थविवरण । ग्रहं संमात्यादावेकत्वविशिष्टस्य ग्रहस्य संमार्ग कर्मत्वेनान्वय इति विशिष्टान्वये पशोरेकत्वावच्छिन्न प्रतियोगिताकः संसर्ग भासते इत्येकः पक्षः । एकत्वे पशी च प्रकारता पर्याप्तति द्वितीयः । एकत्वावच्छिन्ना पशुप्रकारताऽय वा पशुविशेष्यतया कर्मतादिविशेष्यतया च साक्षात्परम्परासम्बन्धद्वयावच्छिन्न मे वैकत्वप्रकारत्वं निरूप्यत इति तृतीयः । तथा चेदृशविशिष्टविषयतामापत्रं विशेषणम्, अनापन्नमुपलक्षणमिति । अतएव चिन्तामणी 'उद्देश्यान्वयप्रतियोगी धर्मो विशेषणम्, तदन्यदुपलक्षणमिति सिद्धान्तपर्यवसानम् । काकवन्तो देवदत्तगृहा इत्यत्र उद्देश्याया देवदत्तस्वत्वशून्य
Page #83
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः गृहव्यावृत्त : अन्वयितावच्छेदकत्वं काकस्य न सम्भव नीति संयमाप्रयोजितावैगुण्यकवतरूपः सम्बन्धस्तृतीयार्थः । अवैकाको न विशेषणम् । यदि चाकाकश्यावृत्तिरुद्देश्या तदा गुण्यमनिषिद्धत्वम्, कर्तव्यजपादिलोपविरहो वा। केशविशेषणमेव । एवं ग्रहं संमाष्र्टीत्यादौ एकत्वविशिष्ट- संयमप्रयुक्तजपादिलोपस्य विषयासक्ते केशिनि सम्भवान्नाग्रहकर्मत्वस्य संमार्गेऽन्वयो नोद्देश्यः किं तु प्रस्तुत सकलग्रह- प्रसिद्धिः । केशसंयमप्रयुक्तजपादिलोपविरहस्य संयतासंयतकर्मत्वस्य, इत्येकत्वं न विशेषणम् । एवमुक्तविशेषणत्वं केशयोर्वते समानत्वादिति पूर्वोक्तव्रतत्वमेव तापसव्यावृहोक्वचित्प्रमेयत्वस्यापि । 'प्रमेय इति प्रमेयं जानाति' इत्यत्र रद्देश्याया अन्वयितावच्छेदकं, तस्य चूलायाः सत्त्वासस्वप्रमेयत्वविशिष्टकर्मत्वस्य ज्ञानेऽन्वयात् । अन्यथा प्रमेय दशायामप्यविकलत्वात् । अत एव संस्थानविशेषवस्वादिनेइति ज्ञानाभेदान्वयानुपपत्तः, अत एव महि प्रमेयत्व त्यत्र व्रतविशेषवश्वादिरादिपदार्थः इति व्याख्यातारः । व्रते विशिष्टं प्रमेयपदशक्यमित्यत्र प्रमेयत्वं न विशेषणम, प्रमेय- विशेषो चूलासम्बन्धतावच्छेदको दर्शित एव । गुरुणा टीकेत्यत्र त्वस्याशक्यत्वापतरिति पक्षधरमिश्र रुक्तम् । यदा दण्ड विवरणवाक्यं टीकाशब्दार्थः । गुरुप्रयोजिता तत्सजातीया विशिष्टपुरुषस्यान्वयो न विवक्षितस्तदा दण्डो न विशेषणं वाऽऽनुपूर्वी तद्रूपः सम्बन्धः तृतीयार्थः । स च टीकान्तरकिन्तूपलक्षणम्, अत एव दण्डेन पुरुषमानयेत्यादिः प्रयोगः । व्यावृत्ते रुद्देश्याया अन्वयितावच्छेदको भवत्येवेति । कुरुणा इतीदृशोपलक्षणे वस्तुभूते प्रकृत्यर्थे सति सम्बन्धमात्रार्थिका क्षेत्रमित्यत्र कुरोः स्वकृष्टपरमाणुभिरारम्यत्वरूपः सम्बन्धतृतीया भ्व्तीत्याह्ः। स्तृतीयार्थः । स च क्षेत्रान्तरव्यावृत्तेरुद्देश्याया अन्वयिता. वच्छेदको भवत्येवेति । दण्डेन पुरुषमानयेत्यत्र दण्डस्य ननु तृतीयायाः सम्बन्धमात्रार्थकत्वे प्रमेयत्वेन द्रव्य- स्वसंयोगप्रागभावनाशस्सम्बन्धस्तृतीयार्थः । स च दण्डत्वेन वा पुरुषमानयेत्यादिकः कुतो न प्रयोग इति चेन्न, स सस्वासस्वदशायामप्यविकल इति गृहीतदण्डपुरुषव्यावृत्तेएव हि सम्बन्धस्तृतीयार्थो य उद्देश्यान्वयप्रतियोगी भवति, रुद्देश्याया अन्वयितावच्छेदको भवति । न चात्रोपलक्षणान्यथा उपलक्षणतृतीयान्तप्रयोगस्य वैयपित्तेः । प्रमेय- तृतीयाया अत्यन्ताभावसम्बन्धोऽप्यर्थः तथा च पुरुषे दण्डात्वादेस्तु न तादृशः सम्बन्धः पुरुषादाविति तत्र प्रमेयत्वादिकं त्यन्ताभावो दण्डसम्बन्धश्च प्रतीयत इति वाच्यम्, दर्शितनोपलक्षणमिति काकेन देवदत्तगृहा इत्यत्र काकस्य स्व- वाक्यानन्तरं दण्डसहितपुरुषानयने दर्शितवाक्यस्याप्रामाण्यप्रयोज्यसंस्थानविशेष उत्तृणत्वं सम्बन्धस्तृतीयार्थः । तस्य प्रसङ्गात्, पुरुषे दण्डदण्डात्यन्ताभावासत्वात् । चूलया देवदत्तस्वत्वशून्यगृहव्यावृत्तेरुद्देश्याया अन्वयितावच्छेदक- तापस इत्यत्र चूलाया विद्यमानतया तदत्यन्ताभावस्य तापसे स्वात् । अत एव काकपदेनोपस्थापितः काक इव तत्सम्ब- बोधयितुमशक्यत्वाच्च । वस्तु मतुपा बोधितः काककारितसंस्थानविशेष इति पक्षधर एवं बृहद्वृत्ताबुदाहृते "अपि भवान् कमण्डलुना छात्रमिथ रुक्तम् । madrAkSI"dityatra ! तत्राध्ययनशीलः छात्रशब्दार्थः, कमण्डलोः अत एव चूलया तापस इत्यत्र चूलायाः स्वप्रयोजक- स्वप्रयोज्याचमनसजातीयम् अध्ययनपूर्वाङ्गाचमनं तद् पः केशासंयमप्रयोजावतवत्वं स्म्ब्न्ध्स्तृतीयार्थ्ः। तस्य सम्बन्धस्तृतीयार्थः । "पीत्वाऽपोऽध्येष्यमाणश्च" इति केशासंयमप्रयोजकत्वं तु केशसंयमस्य निषिद्धतया केशसंयमेन स्मृतेराचमनमध्ययनपूर्वाङ्ग भवति । तथाविधाचमनमच्छात्रकर्तव्यजपादिकर्मणः कालातिपातशङ्कया वा। यदि च व्यावृत्तेरन्वयितावच्छेदकं भवत्येव । न हि सम्बन्धस्य तृतीसंयत केशोऽपि तापसस्तदा केशसंयमादिस्तस्य न कर्तव्य- यार्थताऽन्वयितावच्छेदकरूपेणैवान्वयितावच्छेदकत्वम्, किं तु जपादिविरोधीति तदा स्वप्रयोजकीभूताभावप्रतियोगिकेश- यदेव लघुभूतमनतिप्रसक्तं च तेन रूपेण । अत एव काक
Page #84
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे प्रयोज्योत्तृणत्वत्वेनोत्तृणत्वस्य तृतीयार्थत्वेऽप्युत्तृणत्वत्वे- यत्तु वैशिष्ट्यं लक्षणतृतीयार्थः । यस्य वैशिष्ट्यं नैवान्वयितावच्छेदकत्वम् । "अपि भवान् छात्रेणोपाध्याय- विद्यमानतया प्रतीयते तद्विशेषणं, यस्य न विद्यमानतया madrAkSI"dityatra छात्रस्य स्वाध्ययनप्रयोजकमध्यापनं तृती- प्रतीयते तदुपलक्षणमिति विशेषणोपलक्षणलक्षणे इति, तन्न, यार्थः । अध्यापन वाक्यविशेषः । उपाध्यायोऽध्यापन- अविद्यमान वैशिष्ट्यस्य तृतीयासहस्रेणापि बोधयितुमयोग्यः । योग्यत्वं तु अध्यापनवाक्यतदर्थगोचरदृर्3हसंस्कार- शक्यत्वात्, योग्यता-विरहात् । 'श्यामेन घट' इत्यत्र ववे सति वक्तृत्वम् । वक्तृत्वोपादानादवगतशास्त्रार्थस्य वैशिष्टस्य समवायस्य रक्ततादशायामपि विद्यमानत्वात् मूकस्य व्युदासः । एवमध्यापनमुपाध्यायान्यव्यावृत्तेरन्वयिता- श्यामस्योपलक्षणत्वानुपपत्तेः । 'चलया परिव्राजक' इत्यत्र वच्छेदकं भवत्येवेति प्राचीनमतानुसारी पन्थाः । चूलासम्बन्धस्य विद्यमानत्वादुपलक्षणत्वानुपपत्तेश्च । ___ वस्तुतस्तु गुरुणा टीका कुरुणा क्षेत्रमित्याचसमस्तस्थले यदपि सम्बन्धमात्रं ल्क्स्स्न्न्तृतीयार्थ्ः। सम्वन्धो यस्य प्रोक्तार्थत्वेऽपि का केन देवदत्तगृहा इत्यत्र समासेन गृहे विद्यमानस्य प्रतीयते तद्विशेषणं, यस्याविद्यमानस्य प्रतीयते, देवदत्तस्वत्वस्य बोधने तच्छ्न्य गृहव्यावृत्तिप्रतीतेस्तत एव तत्र मतुबादेर्वाधात्तृतीयवेति तदुपलक्षणमिति तदपि न सुन्दरं, सम्भवात् तृतीयान्तस्य वैयर्थ्य मेव । काकेन गृहा देवदत्त- घटो विनाशीत्यत्राविद्यमानस्य नाशस्य इन् प्रत्ययेन सम्बन्धस्येत्यत्र काकस्य गृहे अन्तःप्रवेशप्रागभावनाशः सम्बन्ध- . बोधनात् । न चात्र प्रत्ययः साधन्वार्थः, धात्वों नाशः स्तृतीयार्थः, स च काके प्रविष्टेऽन्यत्र गते चाविकल इति जानातीत्यादाविव प्रथमान्तार्थे साक्षादेवान्वयीति वाच्यम्, अन्तरप्रविष्टकाकरय गृहस्य व्यावृत्त रन्वयितावच्छेदको तथा सति 'विनाशी न स्थानति' इत्यत्रान्वयवोधानुपपत्तेः भवतीति । सा व्यावृत्तिः समनियताभावानामवय, स्वरू- भाविस्थितिकतं त्वाभावस्य विनाशे बोधयितुमशक्यत्वात् । पभेदेऽपि लिङ्गतया देवदत्तस्वत्वशून्यगृहव्यावृत्तिं गमयति । किं चोत्पत्तिकालिको घटो गन्धवानित्यत्र अविद्यमानस्य कमण्डलुना छात्रं, चूलाभिस्तापसमित्यत्र स्वसंयोगप्राग- गन्धस्य सम्बन्धो मतुपा बोध्यते, तदनुपपत्तिः । चूलया भावनाशः सम्बन्धस्तृतीयार्थः । स च तयोः सत्त्वासत्व- परिव्राजक इत्यत्र विद्यमानायाश्चूलायाः तृतीयया सम्बन्धदशायामविकल इति, अधृतकमण्डलोश्छात्रस्य अधृतचूलस्य बोधने उपलक्षणत्वानुपपत्तिश्च । श्यामेन घट इत्यत्र श्यातापसस्य व्यावृत्तेर्यथायोग्यमन्वयितावच्छेदको भवति । मस्य स्वप्रागभावनाशः सम्बन्धः, स चाजातश्यामव्यावृत्तेअत एव अपि भवान् कमण्डलुपाणिं छात्रमद्रादी- रन्वयितावच्छेदको भवति । घटेनाभाव इत्यत्र घटस्य दित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति स्वप्रतियोगितानिरूपितानुयोगित्वं स्म्ब्न्ध्स्तृतीयार्थ्ः। स न भवतीत्युक्तं वृत्ता, लक्षणस्य कमण्डलोः समासान्त- च घटाप्रतियोगिकाभावव्यावृत्तेरन्वयितावच्छेदको भवति । भूतत्वाद् अन्यपदार्थस्य छात्रस्य ( लक्ष्यस्य ) प्राधान्यात् न चात्रोक्तसम्बन्धेन घट एवात्वयितावच्छेदकोऽस्त्विति प्रोक्तसम्बन्धबोधनासम्भवात् । छात्रेणोपाध्यायमित्यत्र वाच्यम्, घटस्यातीतत्वेऽपि व्यावृत्तिबुद्ध रुदयापत्तेरिति । छात्रस्य स्वाध्ययने छात्रप्रयोज्यनिवासप्रागभावनाशाधि- एवमुपलक्षणत्वविवेचनपूर्वकं परमतैरुपलक्षणततीयाविषये करणदेशाधिष्ठातृत्वमुपाध्याये सम्बन्धस्तृतीयार्थः । स च विचारः संक्षेपेण कृतः । स्वमतं तु पूर्वमुक्तमेव । छात्रनिवासासत्वासत्वदशायामविकल इति अच्छात्रस्य इयांस्तु विशेष:- कतृ करणयो अर्थयोः सूत्रेण या छात्राकृतनिवासदेशाधिष्ठातुरुपाध्यायस्य व्यावृत्तेरन्वयिता- तृतीयाऽनुशिष्टा सा न केवलं प्रयुक्तक्रियामादायव प्रवर्तवच्छेदको भवति । एवमनयंव रीत्याऽन्यत्रापि सुधीभिरू- तेऽपि तु गम्यमानां क्रियामादायाऽपि, अत एव- 'अलं महीहस्तृतीयार्थः सम्बन्धः इति । पाल तव श्रमेण' इत्यादौ श्रमेण साध्यं नास्तीत्यादिबोधे
Page #85
--------------------------------------------------------------------------
________________ 73 तृतीयार्थप्रकाशः साधनक्रियां प्रति श्रमस्य करणत्वातृतीया । सूचितश्चायमर्थः धेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकागतिधान्येनार्थः इत्यादिप्रयोगानुदाहृत्य- 'इत्यादौ हेतौ कृत- कालीनागतिकत तावान्, सूपनिष्ठकर्मताकभोजनकालीनभवत्यादिगम्यमानक्रियाऽपेक्षया कर्तरि करणे वा तृती- भोजनकर्मतावान्, चक्रनिष्ठकरणताकोत्पत्तिकालीनदण्डनिष्ठयेति वृत्त्या । करणताकोत्पत्तिमान्, पुत्रसम्प्रदानकदानकालीनं मित्रसम्प्रदानताकं दानमित्याकारकस्तत्र बोध्ः। 'तुल्यवदेकक्रिया न्वयित्वं साहित्यम्' इति प्रवादस्याप्येककारकान्वयित्वेन सहाथें । / 2 / 45 तुल्ययोरेकजातीयक्रिययोरन्वयित्वं समानकालीनत्वमित्यत्र सहेत्यव्ययम् तस्य शब्दस्य अर्थः- द्योत्यः; निपातानां तात्पर्यात् । पुत्रेण सह गत इत्यत्र समभिव्याहतापि गतिद्योतकत्वस्टीव स्वसम्मतत्वात् । सहशब्देन च योऽओं द्योत्यते क्रिया न कर्मत्वादिनाऽन्वयिनी, किन्तु निष्ठार्थकतृ त्वेन । तमाह वृत्त्या- सहार्थस्तुल्ययोगो विद्यमानता चेति । पुत्रेण सह गतं चैत्रेणेत्यादावपि तृतीयार्थ एव कतृत्वे गति-- तुल्ययोगश्च क्रियादिना समः सम्बन्धः कर्तृत्वादिरूपः क्रियाअन्वता । भामार्थेन स्वस्वामिभावादिरूपो वा। तत्र कतृत्वादि-- यत्तु पुत्रेण सहागत इत्यत्र समभिव्याहृतगत्यादिक्रियासम्बन्धे तद्विहितविभक्त्याः कर्तृत्वादिकमर्थः, तस्य प्रधाने- कालीनत्वमेव सहाद्यव्ययस्यार्थः, तन्निविष्टगती पुत्रादिपदोविहितया विभक्टोवोक्तत्वादिति अभेद एवैतद्विहिततृतीयाया तरतृतीयालब्धस्य पुत्रनिष्ठकतृत्वस्यान्वयादेव पुत्र्क्र्तृकर्थ्ः। यत्र चैतद्विहिततृतीयान्तस्य क्रियया न सम्बन्धस्तत्र गतेआभात् इति, तन्न, तृतीयार्थकतृत्वस्य धात्वर्थ एव सम्बन्धाथिकव सा । स च सम्बन्धविशेषः प्रातिस्विकरूपेण साकाङ्क्षत्वेन सहाद्यर्थे तदन्वयस्याव्युत्पन्नत्वात् । पुत्रेण भिद्यते । यथा- पुत्रेण सह स्थूल इत्यत्र समानकालिकत्वं समं मित्रं प्राप्तश्चत्र इत्यादौ तु तात्पर्यवशात् पुत्रकतृकसम्बन्धस्तृतीयार्थः । पुत्रेण सह गोमान् इत्यत्र स्वस्वामि- मित्रप्राप्तिकालीनमित्रकर्मकप्राप्तिकर्तृत्वम्, कदाचिच्च पुत्रभावः सम्बन्धस्तृतीयार्थः । एवं रीत्या यथायोगं तृतीयार्थो कर्मकप्राप्तिकालीनमित्रकर्मकप्राप्तिकतृत्वम्, चैत्रस्य बुध्यते, विज्ञेयः ! विद्यमानता च यद्यपि तुल्ययोगेऽपि भ्व्त्येव्। समभिव्याहतायाः प्राप्त्यादिक्रियायाः कतृत्वे इव कर्मत्वे तथापि क्वचित तुल्ययोगाभावेऽपि विद्यमानत्वमात्र प्र्तीय्ते। अप्यन्वयितया तत्प्रत्येकावच्छिन्नप्राप्त्यादिकालीनत्वबोधने यथा "सहैव दशभिः पुत्रारं वहति gardabho"tyatra पुत्राणां सहाद्यव्ययस्य सामर्थ्याभावात् । न चान्यकत कधनप्राप्त्याभारोदनायोगेऽपि विद्यमानतासत्त्वात दशानां पुत्राणां विद्य- दिदशायां ग्रामप्राप्तिमत्यपि चैत्रे ऽधनेन सहायं ग्रामं प्राप्त मानत्वेऽपीत्यन्वयबोधः । इति प्रयोगापत्तिः, तस्य धनकर्म कप्राप्तिकालीनग्रामकर्मक-~ प्राप्तिमत्त्वानपायात् इति वाच्यम्, घटत्वेन सह घटमवगाहते बुद्धिरित्यादी क्वचित् कतृत्वावच्छिन्नाया: samAnakatRatra shbdshktiprkaashikaashyH| कत्वस्टोव सर्वत्र कर्मत्वावच्छिन्नायाः समभिव्याहृतक्रियायाः जगदीशतर्कालङ्कारास्तु 'पुत्रेण सहागतः' 'सूपेन साधं समानकालीनत्वस्टोव, समानकतृ कत्वस्यापि सहाथै निवेमुक्तः' 'चक्रण साधं दण्डेन जनितः पुत्रेण समं मित्राय श्यत्वात् । यत्तु स्वान्वयिकर्मत्वाद्यवच्छिन्ना समभिव्यादानम्' इत्यादौ स्वान्वयितत्तत्कर्तृत्वादिकारकावच्छिन्नायाः हृतक्रियौव सर्वत्र सहाद्यव्ययस्यार्थः, तस्याश्च समानकालीनसमभिव्याहृतक्रियायाः समानकालीनत्वरूपं साहित्यं सहाध- वैककतृत्वोभयसम्बन्धेनैव समभिव्याहृतक्रियायामन्वयानाव्ययस्यार्थः, तदेकदेशे च कतृत्वादिकारके स्वप्रकृत्यर्थस्था- तिप्रसङ्ग इति तत्त च्छम्, 'साकस्य भोजनं न सुधया सह'
Page #86
--------------------------------------------------------------------------
________________ 74 स्याद्यर्थप्रकाशे इत्यादिवाक्यानां समानकर्तृ कत्वादिसम्बन्धेन सुधाकर्मकभोजनाभावस्य बोधकतायामप्रामाण्यापत्तेः, वृत्त्यनियामक - सम्बन्धावच्छिन्न प्रतियोगित्वाप्रसिद्धः । पटः पटत्वेन सह भासते इत्यादी पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव समानप्रतियोगित्वमप्यर्थः विभिन्नज्ञानीयविषयतायां तादृशाप्रयोगात् । पुत्रेण सह गतिरित्यादौ कर्तृत्वाद्यन्वयिक्रियासमभिव्याहारविरहेण शक्या पुत्रकर्तृकगतिकालीनत्वादेर्बोधयितुमशक्यत्वादनन्यगत्या सहादेस्तादृशार्थे निरूढलक्षणा । पुत्रेण सह स्थूल इत्यादावपि समभिव्याहृतनामार्थतावच्छेदकीभूतस्थौल्यादिसमानकाली नत्वे, तथा च पुत्रवृत्तिस्थौल्यकालीनस्थीत्य वानित्याकारस्तत्र बोधः । 'पल्या सहाग्निमादध्या' दित्यादौ पत्नीकतृकस्वाग्न्याधानस्यालीकत्वेन तत्समानकालीनत्वस्य प्रमापयितुमक्यत्वात् - सामानाधिकरण्यपर्यवसितसहभावमात्रं सहस्यार्थः यथा 'घटेन सह पटवद्गृह' मित्यादी । एतेन 'यत्कर्तव्यं तदनया सह' इत्यादिको विधिरपि व्याख्यातः । 'पुत्रेणागत' इत्यादी विनापि सहादिप्रयोगं तदर्थस्य प्रतीतेस्तृतीयाया एव तत्र कर्तृत्वाद्यवच्छिन्नागतिसमानकालीनत्वादिकमर्थः तत्सन्निविष्टे च कर्तृत्यादौ प्रकृत्यर्थस्य पुत्रादे राधेयत्वेनान्वयः इत्याहुः । तत्र पदवाक्यरत्नाकरकार - ma0 bha0 गोकुलनाथोपाध्यायानुयायिनस्तु - सहार्थेन युक्तेऽप्रधानक्रियाकारके तृतीया भवति । तत्र सहार्थः सामानाधिकरण्यम्, तच्च दैशिकेन कालिकेन दैशिककालिकोभयेन च सम्बन्धेन घटितत्वात् त्रिविधम् । 'वह्निना सह धूमो भस्म वा' इत्यत्र संयोगिसंयुक्तत्वं सहार्थ:, तृतीयायाः प्रतियोगित्वमर्थः स चाद्यसंयोगेऽन्वेति । एवं वह्निप्रतियोगिताकसंयोगवत्संयुक्तो धूम इत्यन्वयबोध: 1 'रूपेण सह रस' इत्यत्र समवायिसमवेतत्वं सहार्थ:, तृतीयार्थस्य प्रतियोगित्वस्य आद्यसमवायेऽन्वयः, 'द्रव्यत्वेन सह धूम' इत्यत्र समवायिसंयुक्तत्वं सहार्थः वृती - यार्थप्रतियोगित्वस्य समवायेऽन्वयः । वह्निना सह घूमसंयोग इत्यत्र संयोगिसमवेतत्वं सहार्थः तृतीयायाः प्रतियो गित्वं तच्च संयोगेऽन्वेति । करण्योदाहरणानि । एतानि दैशिकसामानाधि कालिकसमानाधिकरण्येन यथा- जातीपुष्पेण सह - नीपपुष्पमित्यत्र कालस्वरूपेण कालिक विशेषणतासम्बन्धेनाधिकरणे तेन सम्बन्धेनाधेयत्वं सहार्थः । कालिक विशेषणतथाऽन्वयि प्रतियोगित्वं तृतीयार्थः । अथ वा काल एवं सहार्थ:, कालिकाधिकरणत्वस्य तृतीयार्थस्य काले, कालस्य कालिकाधेयतासम्बन्धेन नीपपुष्पेऽन्वयः । दैशिककालिकोभयेन सम्बन्धेन सामानाधिकरण्यस्य यथा- 'पल्या सह यजमान' इत्यत्र संयोगसंयुक्तत्वं कालश्चोभयं सहार्थः ; प्रतियोगित्वम्, कालिकाधिकरणत्वं चोभयं तृतीयार्थः । प्रतियोगित्वस्याद्यसंयोगेऽन्वयः, कालिकाधिकरणत्वस्य काले, कालस्य कालिकाधेयतया यजमानेऽन्वयः । एवं भारमनुद्वहत्सु सह गच्छत्सु पुत्रेषु 'सहैव दशभिः पुत्रैर्भारं वहति गर्दमीत्यत्रापि दर्शितोभयं सहार्थः, तृतीयार्थोऽपि प्रतियोगित्वं, कालिकाधिकरणत्वमित्युभयम् । पूर्ववदेवान्वयो वोध्यः । एतद्रीत्या 'पुत्रेण सह स्थूल' इति वृत्त्युक्तोदाहरणे स्थूलत्वं तृतीयार्थः, तत्र पुत्रस्याधेयतयाऽन्वयः तृतीयार्थस्य स्थूलत्वस्य कालिकाधिकरणतया सहार्थे काले कालस्याधेयतया पदार्थकदेशे स्थूलत्वेऽन्वयः । तथा च पुत्रस्थूलत्वसमानकालिक - स्थूलत्ववात् पितेत्यन्वयबोधः । पुत्रेण सह गोमान् पितेत्यत्र स्वामित्वं तृतीयार्थः तस्य निरूपकतासम्बन्धावच्छिन्नसामानाधिकरण्ये सहार्थे प्रतियोगितयाऽन्वयः, सहार्थस्य मत्वर्थेकदेशे गोविशेषिते स्वामित्वेऽन्वयः । एवं च पुत्रस्वामित्वसमानाधिकरणगोस्वामित्ववान् पितेत्यन्वयबोधः । शिष्येण सह ब्राह्मण इत्यत्र ब्राह्मणत्वं तृतीयार्थः, समवायसम्बन्धावच्छिन्न सामानाधिकरण्यं सहार्थः, तथा च शिष्वसमवेतब्राह्मणत्ववान् आचार्य इत्यन्वयबोधः । अप्राधान्यं च तृतीयाप्रकृतेर्वास्तविकं बोध्यं न तु वैवक्षिकम् तेनाचार्येण सह पूज्यः शिष्यः इत्यादयो न प्रयोगाः ।
Page #87
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः चित्सम्बन्धमात्रं सहयुक्ततृतीयार्थः, यथा 'वज्रेण विशेष्यस्य क्वाप्यन्वयः व्युत्पत्तिविरहात् । न च मास्तु सहेन्द्रः' इत्यत्र संयोगः सहार्थः प्रतियोगिवं तृतीयार्थः, विशेषणतावच्छेदके स्थूलत्वे समानकालिकत्वान्वय इति एवं वज्रप्रतियोगिताकसंयोगवानिन्द्र इत्यन्वयबोधः । गन्धेन वाच्यम्, तथा सति कालान्तरेण स्थूलेऽपि पुत्रे तथाविधप्रसह पृथिवीत्यत्र सहार्थः समवायः, तृतीयार्थः प्रतियोगित्वम्, योगप्रसङ्गात् । गन्धप्रतियोगिकसमवायवती पृथिवीस्यन्वयबोधः । एवं यदपि सहार्थतृतीयार्थयोरेकदेशान्वयो न व्युत्पन्नः इति 'मुद्रया सह कुण्डली देवदत्त' इत्यत्र तृतीयार्थः सम्बन्धः, तदपि न चारु, एकदेशान्वयस्यावश्यकत्वात् । तथा हि स चात्र संयोगः, सहार्थ: समानकालिकत्वम् तच्च काल: 'पुत्रेण सह गोमान् पिते त्यत्र पुत्राभिन्नगोमतः समानकालिएव, तस्य इन्प्रत्ययार्थंकदेशे सम्बन्धेऽन्वयः । इत्थं कत्वं गोमति भासते चेत्तहिं पुत्रस्य गवान्तरस्वामित्वेऽपि मुद्रासयोगसमानकालिककुण्डलसंयोगवान् देवदत्त इत्यन्वय त्थाप्र्योग्प्र्स्न्ग्ग्ः। दर्शितान्वयस्य तावतापि सम्भवात् । बोधः । यदि च त्याद्यर्थविशेषणधात्वर्थस्टोव तद्धितार्थता- तस्मात् सहार्थविशेषणतापन्ने मत्वर्थतावच्छेद के स्वामित्वे वच्छेदकसम्बन्धादेः, पुत्रेण सह स्थूल: पितेत्यादो नामार्थ- अन्वयितावच्छेद के गोस्वामित्वे चैकदेशे तृतीयार्थाधेयत्वतावच्छेदकस्य विशेषणस्य स्थूलत्वादेः, सहार्थे विशेष्यतया स्यान्वयः । गोस्वामित्वे एकदेशे सहार्थस्य विशेषणतयाऽन्वयः वाऽन्वयोऽभ्युपेयते, तदा तृतीयायाः सम्बन्धान्वयि स्थूल- सहार्थः निरूपकतासम्बन्धघटितसामानाधिकरण्यम् ; प्रतित्वान्वयि चाधेयत्वमर्थः; तृतीयान्तार्थविशेषितयोः सम्वन्ध- योगित्वसम्बन्धेन स्वामित्वस्य सामानाधिकरण्ये, तस्य स्थूलत्वयोः सहाथै विशेषणत्वमिति । / स्वरूपेण गोस्वामित्वेऽन्वयितावच्छेद के तद्विशिष्टस्य तादाननु सहार्थस्य तृतीयायाश्चार्थस्य पदार्थकदेशे सम्बन्ध- त्म्येन पितर्यन्वयः । न चात्र भवतु एकदेशान्वयः तावता स्थूलत्वादौ अन्वयो न युज्यते ऽपदार्थः पदार्थेनान्वेति न तु न सर्वत्र तत्सम्भवः, पुत्रेण सह स्थूलः पितेत्यत्र पुत्राभिन्नस्य पदार्थंककदेशेनेति व्युत्पत्तिविरोधात् ; किंतु पुत्रेण सह स्थूल स्थूलत्वविशिष्टस्य समानकालिकत्वे विशेषणतयाऽन्वयात्, पिता, कन्यया सह रमणीयो वरः इत्यत्रपदार्थयोः स्थूल- स्थूलत्वस्याप्यन्वयः, विशेषणान्वये सत्येव विशिष्टान्वयस्य रमणीययोस्तादात्म्येन पितृवरान्वयिनोः सहार्थे विशेष्यतया भावात्- इत्येतावता सामञ्जस्यान्नात्रैकदेशान्वय इति विशेषणतया वाऽन्वयः, विशेषणत्वापन्नयोस्तयोः तृतीया- वाच्यम् ; यत्र हि स्थूलत्वोपलक्षितः स्थूलपदेन प्रतिपादितः र्थोऽभेदो ऽन्वति । एवं पुत्राभिन्नस्थूलसमानकालिकस्थूलः तत्र विशिष्टान्वयवलादपि न स्थूलत्वसमानकालिकत्वलाभः, पितेति कन्याऽभिन्न रमणीयसमानकालिकरमणीयो वर इति इत्येकदेशान्वय आवश्यक इति । एवं शिष्यः चान्वयबोधो भवति । स्थूलयोः रमणीययोश्च समानका- मुनयः, यज्ञदत्तगृहैः सह काकवन्तो देवदत्तगृहा: इत्यादावेकलिकत्वे भासमाने, स्थूलत्वयोः रमणीयत्वयोश्च समानका- देशान्वयं विना नाभिमतनिर्वाह इति । लिकत्वं भासते, विशिष्टान्वयबोधसामग्रीबलादिति चेत, न, एवं 'सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः' इत्यत्र एवमन्वयबोधोपगमेऽप्यभिमतनिर्वाहाभावात् । सहार्थविशे- दीर्घत्वं कालिकं दैशिकं च बहुतरकालसम्बन्धः कालिक पणतावच्छेदकयोः स्थूलत्वरमणीयत्वयोः समानकालिंकत्व- दीर्घत्वं यद्वशादीर्घमायुरितित्रयोगः, बहुतरदेशसम्बन्धो भानायोगात् । विशिष्टान्वयस्थले हि यद्धर्मविशिष्ट दैशिक ( दीर्घत्वम् ) यदशाद् दीर्घः पन्था इति प्रयोगः । विशेषणस्यान्वयः, तत्र विशिष्ट बाधेऽवाधेऽपि वा सति दीर्घत्वं स्वसजातीयापेक्षया बोध्यम् । तद्धर्मविशेषणस्यान्वयो भवति, यथा 'शिखी विनष्ट' इत्यत्र दिवसो ग्रीष्मे दीर्घः, निशा हेमन्ते दीर्घा, विरहिश्वासो विनष्ट तादात्म्यं शिखायां, न तु विशेषणतावच्छेद के बहतरवायुमण्डलगामितया दीर्घः । एवं दीर्घपदोपस्थापि
Page #88
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे तयोर्दीर्घत्वयोः कालिके, तृतीयार्थाधेयत्वस्य दैशिके, विशे- उदयो वृद्धिः स एव गुणो योन तादृशः बुधः, अत्युच्चैः प्यतया श्वासस्यान्वयो योग्यताबलात्सहार्थः । एवं दिवस- सौम्यतां शीतलस्वभावत्वं श्रितः प्राप्तः ( नृपपुत्रः ) वृत्तेनिशावृशेर्वा बहुतरकालसम्बन्धस्य समानकालिको यो सौम्यतां सोमात्मजस्वं प्राप्तः ( बुधः ) इति संक्षिप्तार्यः । बहुतरदेशसम्बन्धः तद्वन्तः श्वासदण्डा इत्यन्वयबोधः । अत्र एवमत्र चन्द्रगतं हृद्यत्वमेकं, राजगतं च तदपर, तथाप्टोकादण्डस्य घटिकारूपस्य दिवसदीर्घत्वसमानकालिकं दीर्घत्वं नुपूर्वीकशब्दप्रतिपाद्यत्वेन सहार्थकसमंशब्दार्थे विशेषणतया . विरुद्धमिति, दण्डस्य चतुर्हस्तदेशसम्बन्धवतः दिवसघटक- विशेष्यतया चान्येतीति विशेषणे हृद्यत्वे तृतीयान्तार्थस्य क्षणसमसंख्यकपरमाणुसम्बन्धरूपं दीर्घत्वं विरुद्धमिति चन्द्राधेयत्वस्यान्वयः, विशेष्यहृद्यत्वस्य नृपेऽन्वय इति । विरोधाल्न्ग्कार्ः। एकानपूर्वी कशब्दप्रतिपाद्ययोभिन्नयोरर्थयो. रपि सहाथै विशेषणतया विशेष्यतया चा वयः यथा सहार्थतृतीयायाः कारकार्थत्वमपि दोपायोगमहस्थितिस्फुटरसश्रीकायहृद्यः समं, पुत्रेण सहागत आगच्छति वा पितेत्यत्र कतृ त्वं कारक चन्द्र णैषनृपो बुधोदयगुरुप्रीतः कविः प्रीतिमान् । क्तप्रत्ययार्थतावच्छेदकमाख्यातार्थतावच्छेदकं वा तृतीयास्पुनोऽस्यापि समं बुधेन सततं मित्रान्तिकासादन:, भिधत्ते, धात्वर्थ आगमनं समानकालिकत्वे सहार्थे विशेषणप्रीतः प्राप्तकराद्भुतोदयगुणोऽत्युच्चः श्रितः सौम्यताम्" " तया विशेष्यतया चान्वेति, विशेपणे धात्वर्थे तृतीयार्थकारकैत्यत्र । वुधोदयगुरुप्रीतः कविः प्रीतिमान् एष नृपः चन्द्रण स्यान्वयः विशेष्यधात्वर्थस्य कृदथैकदेशे त्याद्यर्थे वा कतत्वे समं दोषायोगमहस्थितिस्फुटरसश्रीकायहृद्यः । अस्य पुत्रः विशेषणतयाऽन्वयः । तथा च पुत्रकर्तृकागमनसमातकालिकाअपि बुधेन समं सततं मित्रान्तिकासादन : प्रीतः प्राप्तकरा- तीतागमनकृतिमदभिन्नः, पुत्रक ताकागमनसमानकालिकभृतोदयगुणः अत्युच्चैः सौम्यतां श्रितः इत्य्न्व्य्ः। वर्तमानागमनकृतिमदभिन्नो वा, पितेत्यन्वयबोधः । प्रधानवुधोदयेन विद्वत्सङ्गत्या गुरुप्रीतः अतिप्रसन्नः इति नृपपक्षे, 'त तत्वान्वितेऽतीताया विद्यमानत्वान्विते विद्यमानाया गुणबुधस्य स्वपुत्रस्य प्रसिद्धस्य ग्रहस्य उदोन वृद्ध या उत्पत्या क्रियायाः समानकालिकत्वं भासते इति न काऽप्यनुपपत्तिः । वा गुरुप्रीतः अतिप्रसन्न इति चन्द्रपक्षे, कविः प्रीतिमान् इति प्रधानक्रियाकारकसजातीयं कारकं ततीयार्थः कतृत्वादिकम् । सामान्यत उभयत्र- इत्थं भूत एष नृपः चन्द्रण सह- तत्र कर्तृत्वमुदाहृतम् । अन्यदुदाहियते - कर्मत्वं यथादोषायोगेन दोषसम्पर्क राहित्ययेन महस्थित्या उत्सवमर्यादया हिरण्टोन सह गां लभते ब्राह्मणः इत्यत्र लभते: स्वत्वं व्याच स्फुटरसा व्यक्तानन्दा श्रीर्यस्य तथाभूतश्चायोन शुभा- पारश्चार्थः द्वितीया तृतीययोराधेयत्वरूपं कर्मत्वमर्थः, दृष्टेन हृद्य:- चन्द्रश्च- दोपायोगेन रात्रिसम्बन्धेन या सहार्थः समानकालिकत्वम्, एवं हिरण्यवृत्तिस्वत्वानुकूलमहःस्थितिः तेजः स्थैर्य तेन स्फुटरसा श्रीर्यस्य तादृशेन व्यापारसमकालिकगोवृत्तिस्वत्वानुकूलव्यापाराश्रयत्वं वाक्यार्थ्ः। कायेन शरीरेण हृद्यः, अस्य नृपस्य पुत्रोऽपि- बुधेन चन्द्र- करणत्वं यथा-- तृणेन सह काष्ठेन पवतीत्यत्र ततीययोः पुत्रेण- विदुषा च समं सह- सततं मित्रान्तिकासादनः करणत्वमर्थः, राहार्थः समानकालिकत्वमेव, तथा च तृणसुहृत्सन्निधिप्राप्तः रविसामीप्यं गतश्च ( बुधग्रहस्य रविणा करणताकपाकसमकालिककाष्ठकरणताकपाककृतिर्वाक्यार्थः । सामीप्यं सर्वदेति ज्योतिः शास्त्रविदः) प्रीतः प्रसन्नः, प्राप्तः सम्प्रदानत्वं यथाऽऋत्विग्भिः सह गुरवे ददाति' इत्यत्र करः, राज्ञे देयं द्रव्यां अद्भुतः उदयः गुणश्च येन तथाभूतः चतुर्थीतृतीययोः सम्प्रदानत्वमर्थः, सहार्थः पूर्बवदेव, तथा व ( नृपपुत्रः ) प्राप्तः कराणां किरणानामद्भुत आश्चर्यकर ऋत्विक्सम्प्रदानताकदानसमकालिकगुरुसम्प्रदानताकदानाश्र
Page #89
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः यत्वं वाक्यार्थः । अपादानत्वं यथा- 'कोटरेण सह तरोः कारित्वसम्पादकत्वात्- यत्कर्तव्यं तदनया सहेत्यभिधानात् । पतति' इत्यत्र पञ्चमीतृतीययोरपादानत्वमर्थः सहार्थः तदेव, अध्याहाराभावेऽपि कर्तव्यत्वे कृतिविषयत्वे धात्वर्थकृती तथा च कोटरापादानताकपतनसमकालिकतर्वपादानताक- "साहित्यद्वारकं कत त्वं पत्न्या" इत्येवमन्वयबोधोपपादनेऽपि पतनकृतिर्वाक्यार्थः । सम्बन्धसामान्यस्य यथा- सपत्नीभिः पत्येत्यध्याहारं विना मुख्यकर्तव्यताकाङ्क्षाया अनिवृत्तिः । सह कान्तस्य त्रस्यन्ति इत्यत्र पष्ठीतृतीययोः सम्बन्धसामा- भट्टानां मते कतृत्वादिकमखण्डमतिरिक्तमिति पल्या अपि न्यमर्थः, सहार्थः पूर्ववदेव, तथा च सपत्नीसम्बन्धित्राससम- कर्तृत्वं निराबाधमिति । कालिककान्त सम्बन्धित्रासाश्रयत्वं वावयार्थः । अधिकरणस्य केचित्तु "पुत्रेण सहागत आगच्छति वेत्यादी आगमनयथा- पीठेन सह गृहे आस्ते इत्यत्र सप्तमीतृतीययोरधि समानकालिकागमनेन कर्तृतासम्बन्धेन विशिष्टः, तथाविधाकरणत्वमर्थः, सहार्थः समानकालिकत्वमेव, तथा च पीठाधि गमनं च सहाथः, विशिष्टस्य तादात्म्येन तथाविधागमनस्य करणताकासनसमकालिकगृहाधिकरणताकासनाश्रयत्वं वा--- कत तथा सम्बन्धेन प्रथमान्तार्थे पितन्वियः, तत्रैव आगतक्यार्थः । शब्दार्थस्य भागमनकर्तुरभेदेन, आगच्छत्तीति त्याद्यन्तार्थे सहार्थविशेषणविशेष्ययोरुभयोर्धात्वर्थयोः तृतीयाभिन्न- आगमनकत त्वस्य यथायोगमन्वयः । न चैवं सहशब्दार्थान्वविभक्त्यन्तार्थः सर्वोऽन्वेति, तृतीयान्तार्थो विशेपणमात्रे, तेन यादेवागमनलाभे आगत आगच्छतीति शब्दप्रयोगो व्यर्थ पुत्रस्य ग्रामगमने पितुर्नगरगमने पुत्रेण सह नगरं गच्छति इति वाच्यम्, तत्तत्प्रत्ययान्तधातुसमभिव्याहारेणैव सहपितेति न प्रयोगः । यत्र कर्मत्वादिकारकस्य तृतीयार्थस्य शब्दस्य क्रियातद्विशिष्टोपस्थापकत्वात् । एवं तृतीयार्थः गुणक्रियायामन्वयो, न कतत्वस्य, तत्र प्रधानक्रियाकर्तुरेव कतत्वं समानकालिकत्वविशेषणीभूतधात्वर्थे सहार्थकदेशे'-- कर्तृत्वमवसीयते; गुणक्रियाकारकानभिधाने प्रधानकारकस्य । न्वेति । सहशब्दस्य निपातत्वात्तदर्थस्य भेदेनान्वयो नामाप्रत्ययाभिहितस्य गुणक्रियायामन्ययात् । तदुक्तम् हरिणा- थेऽपि न विरुद्धः । न च 'यशसा सह मर्छतोह zatru'rityatra प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । त्याद्यन्तेन मोहकत त्वस्योपस्थापनात् सहशब्देन मोहसमानशक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । / कालिकमोहाभिधाने मोहे यशः कर्तृ कत्ववाधात्- अन्वया नुपपत्तिरिति वाच्यम्, यतः त्याद्यर्थान्वितमोहोपस्थितावपि प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । गुणे यदा तदा तद्वदनुक्ताऽपि प्रतीयते ॥ इति । मूर्छतियोगे पुत्रः सह मूर्छति शत्रुरित्यत्र मोहसमानकालिक मोहः, यशसा सह मूर्छति श्रीरित्यत्र वृद्धिसमानकालिकवृद्धिः 'हिरण्टोन सह गां लभते' इत्यादौ गोलब्धृकत कत्वं रिपुणा सह मूर्छति यश इत्यत्र मोहसमानकालिकवृद्धिः, हिरण्यलाभे प्रतीयते, अतो न चैत्रेण हिरण्ये मैत्रेण गवि प्रकृते ( यशसा सह मूर्छति शत्रुरित्यत्र ) वृद्धिसमानलभ्यमानायां हिरण्योन सह गां लभते मैत्र इति प्र्योग्ः। कालिकमोहः; एते सहार्थाः । तथा च सहार्थेकदेशे वृद्धी अत एव समानकत कत्वादिकं सहार्थ इति निरस्तम्; यशः कत कत्वस्याबाधनात् नान्वयानुपपत्तिरिति वदन्ति" दर्शितरीत्यातिप्रसङ्गनिरासात्, समानक कत्यादौ च तन्न विचारसहम् ; सहशब्दस्य समानकालिकत्वशक्त्यैव शक्यन्तरकल्पनाया अन्याय्यत्वाच्च । निर्वाह धातुभेदेन, तदर्थभेदेन तत्तत्प्रत्ययभेदेनानन्तशक्ति___ 'पल्या सह यजते' इत्यत्र पतिपदस्याध्याहारे पत्नी- कल्पनाया अन्याय्यत्वात् । यत्र धातो नार्थः तत्र समानसाहित्यं पत्युविशेषणम्, यदि च नाध्याहारस्तदापि साहित्य- कालिकत्वस्य विशेषणतया विशेष्यतया चान्वये योग्यता द्वारकं कतत्वं पत्न्या मन्तव्यं पत्नीसाहित्यस्य शौचवदधि- तन्त्रमिति स्वीक्रियते । यत्र च न नानार्थः शब्दः, ततीया
Page #90
--------------------------------------------------------------------------
________________ म्याद्यर्थप्रकाशे भिन्न प्रकृतिः तत्र तृतीयार्थभिन्नकारकान्विता, नाभार्थव्यक्ति- पितृ कतृकभोजनयोरेकौदनव्यक्तिकर्मकत्वं न सम्भवति इति रेकैव कारकद्वारा क्रियान्वयिनी । तेन पितरि नन्दिग्रामं ओदनत्वेन नानौदनव्यक्तीनामेव तत्र कर्मत्वमिति । भिन्नगच्छति, ग्रामान्तरं च पुत्रे ग्रच्छति, पुत्रेण सह ग्राम गच्छ- रूपेण नानारूपकर्मत्वसम्भवेऽपि, पृथुकं पुरे ओदनं पितरि तीति न प्रयोगः । अत एव पुत्रेण सह गां लभत इत्यत्र भुजाने, पुत्रेण सह पृथुकमोदनमुभयं वा भुङ्क्ते इलि न एकस्यामेव गवि पितुः पुत्रस्य च स्वत्वं प्रतीयते । एवं प्रयोगः इत्येकरूपेणेत्युक्तम् । / हिरण्योन सह गां पुत्रेण सह लभते पितेत्यत्र सहार्थद्वय- एवं पुत्रेण सह भुङ्क्ते इत्यत्र सहार्थः समानकालिकत्वं स्यार्थबोधः । तत्र हिरण्यकर्मकलाभसमानकालिकगोकर्मक- सामानाधिकरण्यरूपं समानदेशत्वं च । उभयस्मिन्नेव सहार्थे लाभः द्वितीयसहार्थे विशेषणतया विशेष्यतया वान्वेति । भोजनस्य विशेषणतया विशेष्यतया चान्वयः । विशेषणे पुत्रकत कत्वं हिरण्यलाभे प्रथमसहार्थस्य विशेषणे, विशेष्टो भोजने पुत्रकर्तृत्वस्यान्वयः । तेन विभिन्ने काले देशे च, गोलाभे चान्वेति । द्वितीयसहार्थस्य विशेष्यो गोलाभे विशे- कालान्तरेणकगृहे, एककाले गृहान्तरे च भोक्तरि पुत्रे पितरि ष्यतावच्छेदकांशे हिरण्यलाभे च पितृक ताकत्वमन्वेति वा न तथा प्र्योग्ः। एवं पतितः सह न भुञ्जीतेन्यत्र व्युत्पत्तिवैचित्र्यात् । यद्य ककालावच्छेदेने कगृहे पतितापतितयोर्भोजने पतितननु पूर्वोक्तवाक्यो हिरण्येन सहेत्यत्र सहार्थः कमत्वं भोजनमपतितं न दूषयति, तदैकपात्र पङ्क्त्यधिकरणत्वतदन्वयिनिरूपितत्वं तृतीयार्थः, पुत्रेण सहेत्यत्र सहार्थः स्वरूपं समानदेशत्वं प्रकृते बोध्यम् । पवितस्तु परत्वकतृ त्वं तच्चाधेयत्वं तदन्वयिनिरूपितत्वमेव तृतीयार्थः । विशेषापरत्वविशेषणनिरूपक- सजातीयाधिकरणं देश: एवं लाभ हिरण्यकर्मत्व- गोकर्मत्व- पुत्रकर्तृत्वानामन्वयः, संयोगघटितः; परम्परया घटकेन स्वल्पेन स्वल्पतमेन संयोतथा च पुत्रक ताकहिरण्यकर्मताकगोकर्मताकलाभकर्ता गेनाभिव्यङ्ग यः परत्वविशेषोऽपरत्वविशेषश्च । यदि च पितेत्यन्वयबोधः । एतावता सर्वसामञ्जस्ये सहस्य समान- पुरुषाकृतिकाष्ठनिवेशेऽपि पङ्क्तिव्यवहारस्तदा साजात्यं कालिकत्वादी शक्तिनं कल्प्यते मानाभावात् ; न वा धात्व- सामानाकारतया बोध्यम् । एवं पुत्रेण सह पचतीत्यत्रापि र्थस्य सहार्थे विशेषणतया विशेष्यता चान्वयः स्वीक्रियते समानकालिकत्वं समानदेशत्वं च सहार्थः । तेन देशकालव्युत्पत्त्यन्तरकल्पनागौरवादिति चेन्न, सहस्य कर्मत्वादि- पोर्वेषम्ये न तथा प्रयोगः । सून सहोदनं पुत्रेण सह पचति शक्तिकल्पनायां 'छत्रेण सहोपानही dadhAtI'tyatra एकस्यां पितेत्यत्र द्वेधा सहार्थान्वयः, तेन पुत्रकत कसूपकर्मताकपाकधारणक्रियायामपानच्छत्रयोः कर्मत्वासम्भवेनानन्वयापत्तेः । समानदेशकालिकोदनकर्मताकपाकसमानदेशकालिक-सूपपुत्रेण सहागच्छतीत्यत्र पितापुत्रकर्तृत्वयोरेकत्वासम्भवेना- कर्मताकपाकसमानदेशकालिकोदनकर्मताकपाककृतिमान् पितेनन्वयापत्तेश्च तस्मात्- सहस्य समानकालिकत्वशक्ते: क्ल- त्यन्वयबोधः । 'ततया व्युत्पत्त्यन्तरकल्पनं न न्याय्यम् । न च क्व समानकालिकत्वे शक्ति: क्लुप्तेति वाच्यम्, गजितेन सह वृष्टिः, कौशल्ययाऽसावि सुखेन रामः, श्यामाकमञ्जरीभिः सह कङ्क मञ्जरीत्यत्र सहस्य समान प्राक्; केकयीतो भरतस्ततोऽभूत् । कालिकत्वार्थत्वं विनाऽन्वयस्य दुरुपपादत्वात् इति । "प्रासोष्ट शत्रुघ्न दारचेष्टएवं यत्र भिन्न कतृकयोः क्रिययोरेकव्यक्तिकर्मकत्वं न मेका सुमित्रा सह लक्ष्मणेन" सम्भवति योग्यताविरहात्, तत्रैकरूपेण नानाध्यक्तीनां ( भट्टिकाव्यम् ) कर्मत्वम् । यथा पुत्रेण सहोदनं भुकते इत्यत्र पुत्रकतृक- इत्यत्र लक्ष्मणप्रसवसमानकालिकत्वं शत्रुघ्नप्रसवे बाधितम्
Page #91
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः इति कथं सहार्थान्वयः । न चात्र लक्ष्मणप्रसवकालादारभ्य शत्रुघ्नप्रसवकालकर्यन्तः स्थूलकाल एव ग्राह्य इति न समानककालिकत्वरूपसहार्थान्वयानुपपत्तिरिति वाच्यम्, तथा सति -- "प्रासोष्ट बीभत्समुदारचेष्ट- मेका पृथा वायुसुतेन साकम्" इत्येवमपि प्रयोगस्य प्रामाण्यं स्यात् । अत्र बीभत्सः अर्जुनः । वायुसुतो भीमः । तयोश्च व्यवहितकालोत्पत्तिमत्त्वेऽपि प्रथमजात भीमप्रसवकालमारभ्य परकालजातबीभत्सप्रसवकालपर्यन्तमेकं स्थूलकालमादाय सहार्थान्वयोप-पत्तेः इति चेन्न प्रकारान्तरेणेदृशस्थले समानकालिकत्वोपपत्तेः । तथा हि- सूतिमारुतात्मकस्यैव कालोपाधेरिहकालपदेन ग्रहणम् । एक एव सूतिमारुती यमजप्रसवहेतुः । सूतिमारुतस्य प्रसवप्रयोजकत्वमुक्तं याज्ञवल्क्येन -- नवमे दशमे मासि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यन्त्रच्छिद्रण सज्वरः ॥ " तत्र सूतिमारुतानां बहुत्वेऽपि एकस्थलकालवृत्तितया ऐक्यमेव तेन बहुवचनेन सूतिमारुतानां बहूनां प्रसवप्रयोज* कत्वमुक्तमिति सूतिमास्तात्मककालस्य कथमै क्यमिति शङ्कापास्ता, य एव सूतिमास्ता लक्ष्मणप्रसवे प्रयोजकास्त एव शत्रुघ्नप्रसवेऽपि प्रयोजका इति कल्पनागौरवभियाऽवश्यं कल्पनीयम् । यदि च सूतिमास्तानामैक्यं तहि कथं न लक्ष्मणप्रसवकालरूपसूक्ष्मकाल एवं शत्रुघ्न सिर्गमोऽपीति न शङ्कनीयम्, तत्र लक्ष्मणस्य प्रतिबन्धकतया सहनिर्गमाभावस्योपपादनात् । अत एवं केन पुरुषव्यापारेण कमलपत्राणा सूचीभेदने प्रथमपत्रभेदनकाले न द्वितीयपत्रभेदनम् प्रथमपत्रस्य प्रतिबन्धकत्वात् । तत्र षूङ्घात्वर्थी जरायुजशरीर स्यान्तरवयवावच्छेदेन शरीरान्तरेण यः संयोगस्तनाशकतावच्छेदकवैजात्याश्रयो व्यापारश्च । तादृश वैजात्यं तु सूतिमारुतसंयोगजक्रियाविशेष जन्यतावच्छेदकतया सिद्ध्म्। तादृशजातिपरिचयार्थमेव जरायुजशरीराद्य पादानम्, न तु तस्य धात्वर्थघटकता, तेन तस्य धात्वर्थान्तर्भूतकर्म कत्वाभावान्ना ज कर्मकत्वम् । तेन व्याधिवशाद्भेकादीनां शरीरात् निर्गमेऽपि 'प्रसूते' इति न प्रयोगः, न वा बालस्य क्रोडात्क्रोडान्तरगमनेऽपि तथा प्रयोगः, भेकस्य जरायुजत्वाभावात् तादृशबालसंयोगस्यान्तरवयवावच्छिन्नत्वस्य चाभावात् । 'तरुः फलानि सुते' 'वसुधा भटान् सूते' इत्यादौ तु लक्षणयोत्पत्तिव्यापारावेव ब्रूङ्घातोरर्थः । एवं प्रकृते लक्ष्मणवृत्तिविजातीयविभागानुकूलव्यापाराधिकरणसूतिमारुतकालिकस्याती तस्य शत्रुघ्नवृत्तिविजातीयविभागानुकूलव्यापारस्याश्रयः सुमित्रेत्यन्वयबोधः । बीभत्सभीमयोस्तु प्रसवप्रयोजकसूतिमारुतानां बहुतरव्यवहित कालद्वयभावित्वेनैककालिकत्वाभावात् "प्रासोष्ट बीभत्समुदारचेष्ट- मेका पृथा वायुसुतेन साकम्" इति प्रयोगस्य न प्रामाणिकत्वमिति । - प्रसङ्गादधीङो ऽर्थ - विचारः वैशम्यायनेन सह वेदं जैमिनिरधीते इत्यत्राधीङोऽर्थद्वयम् । तत्र उच्चारणं तदनुकूलश्रावणं चेत्यैकोऽर्थः । उच्चारणं तु वर्णोत्पत्यव्यवहिततयोपलक्षितो विवृतादिः प्रयत्नः । स तु विवृतत्वादिनैव धात्वर्थे निविशतेऽतो न सकर्मकत्वहानिः । लिप्यादिना वर्णज्ञानादुच्चारणेऽधीत इति प्रयोगवारणाय श्रावणमुक्तम् । फलज्ञानविधया विवृतादिप्रयोजकत्वं वर्णस्य, फलस्य साधनतया कण्ठताल्वादिसंयोगे, तत्साधनतया कण्ठताल्वादिक्रियायामिच्छाप्रयत्नश्चेतीयं रीतिर्वर्णोत्पादे बोध्या । अधीङो धातोरीदृशार्थवशा-प्रयोगो - यथा- पञ्चाब्दिको ब्राह्मणवटुर्वेदमधीते इत्यत्रानुपूर्वीविशेषविशिष्टो वर्णकलापो वेदः । द्वितीयार्थः साध्यत्वाख्यं विषयत्वं साध्यत्वविषयत्वसम्बन्धावच्छिन्न माधेयत्वं वा विवृतावन्वेति । एवं वेदविषयताकस्य वेदाधेयस्य वा विवृतादेरनुकूलश्रावणाश्रयः पञ्चाग्दिको ब्रह्मवटुरित्यन्वयबोधः । एवमुपाध्यायप्रतिवेशी बालो वा शुको वाऽधीत इति प्रयोगोऽपि सूपपादः ।
Page #92
--------------------------------------------------------------------------
________________ 80 स्थाद्यर्थप्रकाशे ___ अर्थप्रतिपादकत्वेन ज्ञानं प्रतिपादकतासम्बन्धेनार्थ- "आहारो हि मनुष्याणां जन्मना सह जायते" इत्यत्र वत्तया ज्ञानं वा फलं तदनूकूलश्रावणं चेत्यपरोऽधीधातो- कत घटितं सामानाधिकरण्या सहार्थः क्रिययोरन्वेति । ग्र्भार्र्थ्ः। भवति हि विवरणवाक्यश्रवणानन्तरं विद्रियमाण- शयविभागस्तदनुकूलव्यापारो वा जन्मशब्दार्थः । पार्थिववाक्ये विवरणार्थकत्वबुद्धिः, सा शाब्दबोधो ज्ञानसमान्यं द्रव्यप्रतियोगिककण्ठसंयोगस्तदनुकूलव्यापारो वा आहार्वा। शाब्दबोधपक्षे 'पचति पाकं करोति' इति इतिशब्द- शब्दार्थः । जन्माहारयोः करिकशरीरवत्तित्वाद् भवति रहितवाक्ये- पचतीत्यत्र ते: पचतिपदमर्थः, धातुप्रयोगः क्रिययोः सामानाधिकरण्यम् तथा च ज्ञ्म्क्त्ताकोत्प्त्तिसाध्त्वार्थ्ः। विवरणवाक्यस्य पाककृतिरर्थः स च प्रति- समानाधिकरणोत्पच्याश्रय आहार इत्यन्वयबोधः । जनिपादकतासम्बन्धेन पचतिपदेऽन्वेति । यत्र इतिशब्दसहितं धातोरुत्पत्तिरर्थः इति । न चात्र समानकालिकत्वं सहार्य पचतीति पाकं करोतीत्यर्थ इत्येवं रूपं तत्रतिशब्दोपस्थापि- इति वाच्यम्, अन्न्व्याप्त्तेः। जन्मोत्पत्तेरनन्तरमेवातस्य पचतिपदस्य, पाककृते: इति शब्दोपस्थापितायाः तादा- हारोत्पत्तेः सम्भवात् । न चोत्तरकालिकत्वं सहार्थोऽस्त्विति मोनान्वितेऽर्थपदार्थे प्रतिपाद्यतासंसर्गणात्वयः । एवमर्ये वाच्यम्, तथा सति पुत्रायमनोत्तरमागते पितरि पुत्रेण सहाशब्दप्रतिपाद्यताग्रहकाले शब्देऽर्थप्रतिपादकत्वं गृह्यते । ज्ञान- गत इति प्रयोगापत्तेः । सामनाधिकरण्यस्य सहार्थत्वे तु यत्र सामान्यपक्षे तु शब्दानन्तरं प्रतिपादकत्वस्य मानसज्ञान- क्रिययोः सामानाधिकरण्यां तत्र सहशब्दप्रयोग इष्ट एव । सम्भवानानुपपत्तिः । अर्थवत्तायाः शाब्दबोधस्यानुकूलत्वं एवं सहार्थे एकानुपुर्वीकत्याद्यन्तप्रतिपाद्यो नानाविधी च पदार्थस्मृतिद्वारा, ज्ञानसामान्यस्यानुकूलत्वं स्मृतिद्वारा धात्वर्थो विशेषणतया विशेष्यतया चान्वेति, विशेषणे शाब्दादिद्वारा वा श्रावणस्योति । तृतीयान्तार्थश्च । यथा पूर्वोक्त- यशसा सह मूर्छतीह शत्रु एवं शास्त्रमधीत इत्यत्र द्वितीयाया विशेष्यत्वं तत्सम्ब- रित्यत्र मोह उच्छायश्च धातोर्र्थ्ः। यशः कत ताकत्वधावच्छिन्नमाधेयत्वं वाऽर्थः । शास्त्रवृत्त्यर्थवत्त्वप्रकारक- मुच्छाये तत् समानकालिकत्वे, तत् मोहे, स च त्याद्यर्थे ज्ञानानुकूलशाब्दाश्रयत्वं वाक्यार्थः । वेदमधीते जैमिनि- आश्रयत्वे, तत् शत्री विशेषणतयाग्नेति योग्यताबलाद् रित्यत्र द्विविधाध्ययनं धात्वर्थः । वेदकर्मकाध्ययनाश्रयो व्युत्पत्तिवैचित्र्याच्च । यशः कत कसमच्छायसमानकालिकजैमिनिरिति वाक्यार्थबोधः । एवं yathAsthalamadhI'rtho'- मोहाश्रयः शत्रुरित्यन्वयबोधः । नानाविधेऽपि धात्वर्थे एकावसेयः । एवं च वैशम्पायनेन सह वेदमधीते जैमिनिरित्यत्र नुपूर्वीकशब्दप्रतिपाद्यो नानाविधोऽर्थः तृतीयाभिन्नविभक्त्यर्थसमानकालिकत्वसमानदेशत्वातिरिक्तं समान गुरुकत्वमपि 'न्वेति । तत्र योग्यतावशाद् एकविधान्वितो विभक्त्यर्थों सहशब्दार्थः । समानगुरुकत्वं च सजातीयवाक्यविषयकत्वम्, विशेषणेऽपर विधार्थीन्वितो विभक्त्यर्थो विशेष्य धात्वर्थे'. साजात्यं 'ध पुरुषप्रयोज्यतावच्छेदिकया कत्वादिव्याप्यजात्या वेति व्युत्पत्तिवैचित्र्यात् । यथा "कैरवं हतवान् राजा बोध्यम् । तेन गुरुभेदनककाले एकवेदाध्ययने न तथा भृङ्गेण सह सत्वरम्" इत्यत्र धात्वों गमनं हननं च, प्रयोगः । तथा चोक्तस्थले वैशम्पायनकत ताकस्य वेदविष- कैरवशब्दार्थः कुमुदं शत्रुश्च । कुमुदकमंत्वं गमने शत्रुयकविवृताद्यनुकूलस्य वेदविषयकार्थवत्त्वप्रकारकानुकूलज्ञाना- कर्मत्वं हननेऽन्वेति । एवं भृङ्गकतताककुमुदकर्मताकगमननुकूलस्य वा श्रावणस्य समानकालिकं विषयसजातीयवाक्य- समानकालिक- शत्रुकर्मताकहननाश्रयो राजेत्यन्वयबोधः । विषयकं च यद् वेदविषयकविवृताद्यनुकूलं, वेदविषयकार्थ- तथाविधनानाविधान्वितस्तृतीयाभिन्नविभक्त्यर्थः एकवत्वप्रकारकज्ञानानुकूलं वा श्रावणं तदाश्रयो जैमिनिरित्य- विधार्थान्वित: सहार्थस्य विशेषणेऽपरविधार्थान्वितो विशेष्टो न्वयबोधः । एकविधेऽपि धात्वर्थेऽन्वेति । यथा- "देवाधिनाथेन सह
Page #93
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः क्षितीशो भृशं धराप्रीतिमसो विध" इत्यत्र धराप्रीति- नीलाविति न प्रयोगः सैन्धवलवणे नीलान्वयासम्भवात् । शब्दार्थः पर्नताप्रीतिः पृथ्वीरतिश्च तदुभयकर्मत्वमेकविधे न च लवणेऽयोग्यत्वान्मास्तु नीलान्वयः आकाक्षा तु वर्तत धात्वर्थे विधामेऽन्वेति । तथा च देवाधिनाथकतताकपर्वता- एवेति वाच्यम्, तथा सत्यश्वेऽपि नीलान पप्रसङ्गात् । प्रीतिकर्मताकविधानसमानकालिकपृथिवीरतिकर्मताकविधा- तस्मात् धारणतात्पर्य विषयोभूलधास्यतिपदाथ स्वार्थान्वयनानुकूलकृतिमान् क्षितीश इत्यन्वयबोधः । दुद्ध यभावप्रयोजकाभावप्रतियोगित्वस्वरूपाकाङ्क्षा द्वितीतथाविधनानार्थान्वित- तथाविध ( समानानपूर्वीक) यान्तक्षीरपदे नास्ति, क्षीरमिति पदे सत्यप्यन्वयबुद्धरविभक्त्यर्थस्य एकक सहार्थस्य विशेषणे विशेष्यो च समाना- घावात् । न चैवमग्निना सिञ्चतीत्यत्राप्याकाङ्क्षाविरहादेव नुपूर्वीकत्याद्यन्तनानाविधधातुप्रतिपाद्य नानाविधेर्थेऽप्य- न शाब्दबोध इति वाच्यम्, अग्निपदस्य द्रवद्रव्यपरतायान्वयः । यथा- "शिशुः पयो धास्यति सागरैः सह" इत्यत्र माकाक्षासम्भवादर्थभेदेनाकाङ्क्षाभेदाभावात्- वह्निपरघास्यतिपदेन धयत्यर्थस्य पानस्य, दधात्यर्थस्य धारणस्थ, तायामप्याकाङ्क्षासत्त्वात् । तात्पर्यविषयत्वस्यापरपदार्थ-- भावित्वस्य, कृतेश्च स्मृतिर्जायते । पयःपदेन क्षीरनीरयोः, विशेषणत्वात्- आकाङ्क्षाग्रहधर्मिपदस्यार्थे तद्विशेषणत्वाद्वितीयया कर्मत्वस्य, तृतीयया कर्तृत्वस्य । सागरकत त्वं विवक्षणात् । अग्निनेति पदस्य धमित्वे नाकाक्षाविरहः नीरकर्मत्वं च धारणे, क्षीरकर्मत्वं पाने योग्यताबलाद् किन्तु या किन्तु योग्यताविरहः पाकलाक्षणिकसिञ्चितिपदस्य धर्मिव्युत्पत्तिवैचित्र्याच्चान्वेति । एवं च सागरकत ताक- नीर स्वेऽप्यग्नितात्पर्गकाग्निनेतिपदेन सहाकाङ्क्षा सम्भवत्योवेति कर्मताकधारणसमानकालिक-क्षीरकर्मताकभाविपानानकल- यत्र क्षीरमिति पदस्य लक्षणया नीरक्षीरयोकृतिमान् shishuritynvybodhH| सहार्यान्विते विशेषणे विशे- रुभयोरुपस्थापकत्वं तत्रोभयार्थकस्य पय इतिपदस्येवाष्ये वा धात्वर्थ एकत्र कर्मत्वाद्यन्वययोग्योपस्थापकपदस्य न काक्षाया अवैकल्यात् क्षीरकर्मकत्वस्य पाने नीरकर्मत्याद्यन्तेन सहाकाङ्क्षा । अत एव पयःपदेन क्षीरमात्रोप- कत्वस्य धारणेऽन्वयबोधो भ्व्त्लोव्। यत्र द्वितीयान्तपदं विनव स्थितौ न तथा शाब्दबोधः, न वा क्षीरं शिशुर्धास्यति सागरैः 'सागरैः सह शिशुर्धास्यतीति प्रयोगः, तत्र कर्मत्वान्वयसह इति प्रयोगः । योग्यशब्दाभावात्- कर्मत्वान्वयबोधं विनैव शाब्दबोधः, मनु शिशुः क्षीरं धास्यति पयो वेत्यत्र धास्यतिपदेन पानधारणोभयकर्मत्वान्वययोग्यार्थस्य पय इत्यादिद्वितीयान्तद्वितीयान्तस्य क्षीरपदस्य, क्षीरमात्रोपस्थापकपयःपदस्य वा पदस्य तद्घटिताकाङ्क्षायाश्च विरहान्न कर्मत्वान्वयबोध आकाक्षाया दृष्टत्वात् प्रकृते कुतो नाकाङ्क्षा । न च इति ma0 ma0 गोकुलनाथोपाध्यायरीतिः । प्रकृते त्याद्यन्तेन धारणस्याप्युपस्थापनेन धारणे क्षीरकर्मत्दा- दर्शितेषु 'यशसा सह मूछतीह शत्रुः' 'शिशुः पयो न्वययोग्यताविरहात पानेऽपि न क्षीरकर्मत्वान्वयाकाङ्क्षति धास्यति सागरैः सह' इत्यादिषु श्लेषानुप्राणितसहोक्त्यवाच्यम्, तावताऽप्यर्थभेदेऽप्यभिन्नायाः शब्दधर्मस्वरूपा- लङ्कारस्थलेषु एकानुपूर्वीकशब्दप्रतिपाद्ययोरर्थयोः सर्वत्र काङ्क्षाया अवैकल्यात्, योग्यताविरहस्य वक्तुमुचितत्वात् । तादात्म्यं व्यञ्जनया प्रतीयते । वैयजनिकबोधे बापो न नानार्थस्यैकत्र योग्यताविरहेऽपि अपरान्वयस्य दर्शनाच्च । विरोधी, अत एवयथा सैन्धवो नील इत्यादी। तत्कुतो न दर्शितप्रयोगः, "सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव" पाने क्षीरकर्मत्वान्वयसम्भवाद् इति चेन्न, नानार्थशब्दस्यापि इत्यत्र कलकलसाहित्यकलासाकल्ययोरभेदाध्यवसाये साषाहि नानाविधार्थतात्पर्यनानाविधार्यान्वययोग्यार्थ केनैव पदेन रणधर्मोपपत्थोपमाप्रतीतिः । तथा च-शिशुः pyodhaasytiishaakaakssaa| अत एव लवणाश्वतात्पर्य सति सैन्धवो. त्यत्र पानधारणयोः तादात्म्याध्यवसायेनैक्ये सहाविशेषण
Page #94
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे . विशेष्ययोरेकजातीयक्रिययोः क्षीरनीरयोरपि तादात्म्याध्य- व्यक्तेरेकस्या उभयकर्मत्वाद्भवत्युपपत्तिः, पटत्वेन सह घटवसायादेकजातीयककर्मत्वान्वयः इति रसविद्याविदः । व्य- त्वमित्यत्रकप्रतियोगित्वव्यक्तेरुभयकर्मत्वासम्भवान्नोपपत्तिजनाविद्वेषिणस्त्वत्र लक्षणोव निवर्वोढुं प्रयतन्त इत्यन्यत् । रिति चेत्, न, महानसीयत्वेन सह वह्नित्वमवच्छिनत्तीत्य कप्रतियोगित्वव्यक्तेरुभयकर्मत्वासम्भवादसाधुत्वप्रसङ्गात्, अवच्छेदकधर्मभदेन प्रतियोगिताभेदात् । एवं ckssuHprtipryogvshaatshaarthbhedH| योगिकत्वेन सह संयोगे चाक्षुषकारणतामवच्छिनत्तीत्यत्रापि दर्शितातिरिक्तोऽपि क्वचित्सहार्थः- समवायेन सह समाननिरूपकत्वं सहार्थः न तु समानकालिकत्वम्, तथाघटत्वं प्रतियोगितामवच्छिनत्ति इत्यत्र निरूप्यत्वमवच्छेदकता सत्युद्भूतरूपत्वेन सह संयोगत्वमवचिछनत्तीति प्रयोगप्रसचावच्छिदो धातोरीः । निरूप्यत्वं च ज्ञानजन्यज्ञानविषय- ङ्गात् । न चाकव्यक्तिकर्मकत्वसंभवः; कर्मणः कारणताया त्वम्, तत्र ज्ञानमात्र फलविधयाऽर्थः, द्वितीयान्तार्थस्य प्रति- अवच्छेदकधर्मभेदेन भेदादवच्छेदकतया व्यासज्यवृत्तित्वस्य योगित्वाधेयत्वस्य विषयतासम्बन्धावच्छिन्नस्य फले जाने दूषितत्वात् इति कारणताया निरूपकावन्वयव्यतिरेको tada'tasya स्वजन्यज्ञानविषयत्वेन स्म्ब्न्धेनाव्च्छेद्क्तायाम्न्व्य्ः। वच्छ बच्छेदकत्वनिरूपकाविति बोध्यम् । सहार्थः समाननिरूपकत्वम्, तत्रापि निरूपकमात्र सहार्थः, क्वचिदभेदोऽपि सहार्थः यथा पटेन सह घटं साक्षात्कनिरूपकं च ज्ञानजन्यज्ञानविषयः, तत्र ज्ञानविषययोरेकपदार्थ रोतीत्यत्र द्वितीयातृतीययोः कर्मत्वमर्थः तच्चाधेयत्वं, सहाथयोरपि परस्परमन्वयः, आधेयत्वलक्षणकर्तृत्वार्थकतृतीया - स्याभेदस्य विशेषणे तृतीयार्थविशेष धात्वर्थे द्वितीयार्थो'-- न्तार्गस्य समवायाधेयत्वस्य प्रतियोगिताकर्म के धात्वर्थे, तस्य न्वेति । एवं च पटवृत्तिलौकिकविषयताकसाक्षात्काराभिन्न-- स्वविषयकज्ञानजनकत्वेन सम्बन्धेन ज्ञानस्य विषयतया घटवृत्तिलौकिकविषयताकसाक्षात्काराश्रयत्वं वाक्याधः । न विषणे, तस्य स्वविषयकज्ञानजन्यज्ञानविषयत्वेन तथाविधे चात्रसमानकालिकत्वं सहार्यः, तथा सत्यव्यवहितज्ञानभेदेन घात्वर्थे, तस्य त्याद्यर्थाश्रयत्वे, तस्य घटत्वेऽन्वयः । एवं च समवायवृत्तेः प्रतियोगितादृत्तिज्ञानज्ञाप्यावच्छेदकत्वस्य ज्ञाप तथाप्रयोगप्रसङ्गात् । न चेष्टापत्तिः, तथा सति रूपेण सह कज्ञानविषयो यस्तद्विषयज्ञानज्ञाप्यायाः प्रतियोगितावृत्ति गन्धं साक्षात्कोमीति प्रयोगप्रसङ्गात् ॥ ज्ञानज्ञाप्यावच्छेदकताया आश्रयो घटत्वमिति शाब्दबोधः । जात्या सह व्यक्ति घटत्वेन सह घटं वा जानतीत्यत्र अमावनिरूपकः प्रतियोगितावच्छेदकविशिष्टः प्रतियोग्योव सामग्रीघटकसामग्रीकत्वं सहार्थः । जातिवृत्तिविषयताकज्ञानप्रतियोगित्वतदवच्छेदकत्वनिरूपक: स तु निरूपकत्वेन सहाथै सामग्रीघटकव्यक्तिवृत्तिविषयताकज्ञानाश्रयत्वं च वाक्यार्थः । निविशते न तु तत्वेनेति । न चात्रापि समानकालिकत्वं न चात्र समानकालिकत्वमभेदो वा सहार्थः, तथा सति सहार्थः, तत्रैव प्रतियोगिताकर्मकावच्छेदकस्य विशेषणतया जात्या सहाभावं, घटत्वेन सह पटं वा जानातीति प्रयोगविशष्यतया चान्वय इति वाच्यम्, तथा सति पटत्वेन सह प्रसङ्गात, जात्यभावयोः घटपटयोश्च समूहालम्बनसम्भवात् । घटत्वमवच्छिनत्तीति प्रयोगप्रसङ्गात्, पटघटाभावप्रतियोगि. प्रत्यक्ष व्यक्तीन्द्रियसन्निकर्षो जातीन्द्रियसन्निकर्षघटकः, अनुसावच्छेदकतयोः समान कालिकत्वाबाधात् । ननु यथा पुत्रेण मितौ व्यापकताया ज्ञानं तदवच्छेदकत्वज्ञानघटक शाब्दबोधे सह ग्रामं गच्छतीत्यत्र यद्यक्तिकर्मकस्य धात्वर्थस्य विशेष- पदार्थस्योपस्थितिस्तदवच्छेदकोपस्थितिघटिका प्रयोजिकेति । णत्वं तद्वयक्तिकर्मकस्यैव धात्वर्थस्य विशेष्यत्वे सहशब्द- घटकत्वं व्यापकत्वम इति प्रमायामीदशसामग्री सम्भवति न प्रयोगः साधुस्तथाऽत्रापि समवायेन सहेत्यत्र प्रतियोगिता- तु भ्रमे । अत एव भ्रमस्थले घटत्वेन सह पट जानातीति
Page #95
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः सहपदघटितो न प्रयोगः किं तु घटत्वेन पटं जानातीति त्पत्तेः । एकक्रियाप्रयोज्यत्वं सहार्थः । एवं च शंवालजन्यसहपदशून्य एव । संयोगप्रयोजकक्रियाप्रयोज्यजलजन्यसंयोगाश्रयो बक इति जात्या सह व्यक्तिर्भासते इन्यत्र भासतेविषयत्वमर्थः, शाब्दबोधः । न चात्र समानकालिकत्वं सहार्यः सम्भवति, तेराश्रयत्वमर्थः । इच्छायां भासते सुखमित्यत्र सप्तम्यर्था-- तथा सति वायुना सह शैवालेन संयुज्यते बक इति प्रयोगधेयत्वस्य यथान्वयः तथा सप्तमीविवरणे स्फुटीभविष्यति । प्रसङ्गात् । सहार्थे प्रयोज्यत्वप्रवेशात्, शाखया सह वृक्षण एवं चात्र सहार्थः प्रतियोगिसामग्रीघटकसामग्रीकप्रतियोगि- संयुज्यते कपिरित्यत्राप्युपपत्तिः । एवं यथाप्रयोग्नं सहार्थः त्वम्, न तु समानकालिकत्वम्, तथा सति ज्ञानभेदेनेच्छा- सुधीभिरूह्यः इति तार्किकसरणिः । ज्ञानाभ्यां वा जातिव्यक्त्योरवभासे तथाप्रयोगप्रसङ्गात् । तृतीयायाः कतृत्वलक्षणमाधेय त्वमर्थः तथा च जातिवृत्ति अथोपसंहारः विषयत्व प्रतियोगिसामग्रीकप्रतियोगिकविषयत्वाश्रयो व्यक्तिरिति शाब्दबोधः । जातिव्यक्तिविषयत्वयोः प्रतियोगि ज्ञान- प्रकृतममसराम:-ताकिकादिरीत्योपरिणिता: सहमिच्छा बा, तत्र जातिविषयत्वप्रतियोगिकज्ञानसामग्रीधट- शब्दद्योत्यार्थाः सर्व एव तुल्ययोगरूपा एव, तुल्ययोगो हि येन कत्वं व्यक्तिविषयत्वप्रतियोगिज्ञानसामग्र्याः दर्शितमेव, सम्बन्धादिना देशि केन कालिकेन समवायसंयोगादिना वा इच्छाविषयताया ज्ञानविषयत्वाधीनत्वात् जातिविषय केच्छा- प्रधानस्य, क्रियया नामार्थेन वा योगस्तेनैव सम्बन्धन सामच्या व्यक्तिविषय केच्छासामग्रीघटितत्वमपि उप्प्न्न्मेव्। तृतीयाप्रकृतेरप्रधानस्यापि योग इत्येवंरूप एव । स एव न चात्राभिन्न प्रतियोगिकत्वं सहार्थ:-- लाघवादिति वाच्यम् च तैविविधया वाचोभङ्ग या प्रतिपादितः । ध्वनितश्चायतथा सति जातिव्यक्त्योः समूहालम्बने तथाप्रयोगप्रसङ्गात्- मर्थः शब्दमहार्णवन्यासे आचार्य:- तुल्ययोगोऽपि केनचित् इति । क्रियादिना भवति, तत्र पुत्रेण सह स्थूल इत्यत्र स्थौल्येनजात्या सह व्यक्तिमवगाहते बुद्धिरित्यत्र अवगाहतेविष- गुणेन, पुत्रेण सह गोमानित्यत्र च गोभिद्र व्योण, शिष्टोण सह यताफलकप्रतियोगित्वव्यापारोऽर्थः, तृतीयाद्वितीययोः कर्म- ब्राह्मण इत्यत्र ब्राह्मणेन ( ब्राह्मणत्वेन ) जालोत्यादिना । त्वलक्षणमाधेयत्वमर्थः, तेराश्रयत्वमर्थः, प्रयोजकसामग्री- एवं चैतद्योगविहिततृतीयाया अपि प्रधानविहितविभक्त्या घटकसामग्रीप्रयोज्यत्वं सहार्थः, प्रधानक्रियाका बुद्धगुण- सह समानार्थत्वमेव । एवं च पुत्रेण सहागत इत्यत्र कतृ - क्रियायामपि कर्तुत्वेनान्वयः, एवं च बुद्धिकतृ कजातिवृत्ति- त्वम्, पुत्रेण सह स्थूल इत्यादी समवायादिः सम्बन्धः, पुत्रेण विषयताप्रतियोगित्वप्रयोजकसामग्रीघटकसामग्रीप्रयोज्यस्य व्य- सह गा ... सह गोमानित्यादी स्वस्वामिभावादिः सम्बन्ध इत्यादिकं . क्तिवृत्तिविषयताप्रतियोगित्वस्याश्रयो buddhiritynvybovH| यथायोगमूहनीयमिति दिक । 212144 / / जातिविषयकज्ञानसामग्रयेव जातिविषयत्वप्रतियोगित्वप्रयोजिका, एवं व्यक्तिविषयकज्ञानसामग्रयेव व्यक्तिविषयत्व यद्भेदैस्तद्वदाख्या ॥ 2 / 2 / 46 ॥ प्रतियोजिकेति तयोश्च घटितघटकभावो दशित एवेति । 'शैवालेन सह जलेन संयुज्यते बकः', 'वामतटेन सह सूत्रार्थ विवरणेनैव विभक्त्यर्थबोध इति सूत्रार्थ विवदक्षिणतटेन संयुज्यते नदी', इत्यादौ तृतीययोर्जन्यत्वलक्षणं णोति- यस्य भेदिनः इत्यादिना। भेदश्च प्रकारः । हेतुत्वमर्थः, न तु प्रतियोगित्वमर्थो, वाधात् । न वा आधे- तद्वान् भेदी। तत एवेयं विभक्तिरिति लम्यते । तथा च यत्व, साक्षात्संसर्गावच्छिन्नाधेयत्वस्य धात्वर्यान्वयाव्य- प्रकार एव्ण्त्द्विहित्विभ्क्तेर्र्थ्ः। अस्य च नामार्थोपस्था
Page #96
--------------------------------------------------------------------------
________________ syAdyarthaprakAze -PunPIrrzANJu.... - . .. - - - -- wrwwer --nnnnnnmnmarrrn. pyona प्रकारेण सहाभेदः सम्वन्धः । तथा च अक्षणा काण ग्न्त्व्याः। क्वचित् शापोऽपि विकारः । अत एव सौरिः इत्यस्य अक्षिप्रकाराभिन्नकाणत्वविशिष्ट इति शाब्दबोधः । पादेन खज इति व्यवहारः । एवं हस्तेन कुणिः इत्यत्र चाक्षुषप्रयोजकगोलकद्वयाभावववे सति चाक्षुषप्रयोजकैक- कुणिपदार्थः कुकरत्वम्, तच्च करद्वयप्रयोज्यकार्याभावदत्त्वे गोलकवान् काणपदार्थः । गोलकस्य स्वच्छिद्रद्वारा चक्षुषो सति तथाविधकार्ययोगौकपाणिमयम् । तथाविधकार्य तु निर्गमेण सन्निकर्षसम्पादनेन चाक्षुषप्रयोजकत्वं, चक्षुषो धनुष्प्रहरणादि तान्त्रिककरमुद्रादि । तद्योग्यत्वं पाणे: पादगोलकान्तर्वतित्वात्, न तु तस्य कृष्णतारकावतित्वं कृष्ण- वबोध्यम् । तृतीयार्थो विकारः, स चाङ्ग लीगलनादिः । तारकाचाक्षुषापत्तेः । आलोकाभावाच्च न गोलकान्तश्चाक्ष- एवं च पाणिविकारप्रयोज्यकरद्वयप्रयोज्यकार्याभाववान् कार्यषम् । योग्य कपाणिमश्वेइत्यन्वयबोधः । यदि च हस्ताभ्यां कुणिअन्ये च वैयाकरणाः अत्र ततीयाया विकारवाचित्व रिति प्रयोगः तदा करद्वयप्रयोज्यकार्याभाववत्वमात्रं कुणि शब्दार्थो बोध्यः । माहुः । एवं स.ते काणपदार्थकदेशे चाक्षुषप्रयोजकगोलकद्वयाभावे तुतीयार्थविकारस्य प्रयोज्यत्वसम्बन्धेनान्वयः । एवं कार्याभावस्याङ्गिविकारत्वोपगमेन, तान्यक्ष्णा अक्षिपदं गोलकपरम् । तथा च गोलकविकारप्रयोज्य वधिराणि पन्नगकुलानि' इत्यादिप्र्योगोऽप्युप्प्न्न्ः। तत्र वधिरत्वं shraavnnprtykssyogytvaabhaavH| पन्नगानां चक्षचाक्षुषप्रयोजकगोलकद्वयाभाववान् चाक्षुषप्रयोजकैकगोलकवान इत्यन्वयबोधः । तद्वद्ग्रहणेन च भेदिनो विकाराभावे गोलकमेव श्रवणेन्द्रियाधिष्ठानं, तत्र गोलकावच्छिन्ने श्रोत्रे भेदमात्रस्य प्रतीतौ च तृतीया नेति अक्षि काणं पश्येत्यादी शब्दानुत्पादोऽपि गोलकस्य विकार्ः। स एव च तृतीयार्थः । न तृतीया । स्वमतेऽपि मुख्यप्रकारिणः पुरुषस्य प्रकारत्वे' तस्य प्रयोज्यत्वेन shraavnnaabhaave'nvyH| एवं नेत्राम्यामन्ध प्रतीयमाने न सेति तुल्यम् । एवं पादेन खञ्ज इत्यत्र पाद इति प्रयोगोऽपोष्ट एव । चाक्षुषाभावेऽन्धत्वे नेत्रद्वयविकारस्य द्वयप्रयोज्यप्लुतान्यगत्यभाववत्वे सति प्लुतान्यगतियोग्य-- प्रयोज्यतयाऽन्वयः । एवं 'नासिकयाघ्राता' इत्यत्र नासिपादवान खञ्जपदार्थःखञ्जस्यापिप्लतगतिमत्त्वादव्याप्ति काया विकारो घ्राणसन्निकर्षप्रयोजकनिर्गमप्रतिबन्धक: वारणाय सत्यन्तमुपात्तम् । विकृतोभयपादवत्यतिप्रसङ्ग कफादिः क्वचिद् घ्राणनाशश्च । तस्य प्रयोज्यत्वेन प्राणवारणाय विशेष्यदलम् । पादस्य प्तूतान्यगतियोग्यत्वं च । जाभावेऽघ्रातत्वेऽन्वयः । एवं जिह्वयाऽरसयितेत्यत्र रसनविजातीयसंयोगवदवयवारभ्यत्वम् ; प्लतान्यप्रयोजकमारम्भक निर्गमनप्रतिबन्धको रोगादिः, क्वचिद्रसननाशः, क्वचित संयोगगतं वैजात्यमेव, आवश्यकत्वात् ; यढिरहात् जात- स्वनाशश्च जिह्वाया विकारः, स च रासनाभावेऽरसयितमात्रबालस्यापि विसदृशपादाद्यवयववत्त्वमालोक्यते । तती- त्वेऽन्वेति । एवं त्वचाऽस्पर्शक इत्यत्र त्वचो विकारः स्पर्शयार्थश्च प्रकारो विकारो वा यथामतम् । विकारमते च स नेन्द्रियप्रतिबन्धको गजचर्मादिरोगः, क्वचित्स्पर्शननाशश्च । क्वचिदामवातसंयोगः क्वचिदवयवनाशकखर्3आदिप्रहार: स च प्रयोज्यत्वेन स्पार्शनाभावे- 'स्पर्श कत्वेऽन्वेति । क्वचिद्र धिरास्थिमांसाद्यवयवनाशप्रयोजको रोगविशेषः, क्व- एवं श्रोत्रेण वधिर इत्यत्र श्रोत्रं कर्णशष्कुल्यवच्छिन्नं नमः, दारम्भकसंयोगनाशकवायुप्रयोजक आहारविशेषः । तृती- . तत्र शब्दानुत्पादो वधिरत्वम् । स च रोगविशेषेणादृष्टयार्थः (विकारपक्षे) प्रयोजकत्वेन तथाविधगत्यभावेऽन्वेति । विशेषविरहेण वा यथायोग्यं प्रयुज्यत इति । अत एवएवं च पादविकारप्रयुक्तपादद्वयप्रयोज्यप्लुतान्यगत्यभाववान्, प्लतान्यगतियोग्यसैकपादवान इत्यन्वयबोधः । विकारास्तु "स बाल आसीद्वपुषा चतुर्भुजः, तथाविधमतिप्रतिबन्धकतावच्छेदकत्वोपलक्षितधर्मवत्तयाऽनु - मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
Page #97
--------------------------------------------------------------------------
________________ युवा कराक्रान्तमहीभुदुच्चकै - रसंशयं सम्प्रति तेजसा रविः" ( शिशुपालवधे प्रथमसर्गे ) - तृतीयार्थप्रकाशः इत्यत्र 'वपुषा चतुर्भुज:' 'मुखेन त्रिलोचन' इत्यादिप्रयोगा अप्युपपद्यन्ते । तत्र अवयवस्य नाशस्वरूपापचयस्येवोपचयस्यापि विकारत्वमेवेतीह तृतीययोरुपचयोऽर्थः । स च प्रयोज्यत्वेन भुजचतुष्टयसम्बन्धेऽन्वेति । वस्तुतस्तु विकारस्य तृतीयार्थत्वं सर्वत्रेषु न प्रतिभासत इति स्वमतोक्तं प्रकारार्थत्वमेव व्यापकतया समादरणीयम् । 1 वपुषा चतुर्भुज इत्यत्र चतुर्भुजशब्दस्य भुजचतुष्टयसमवेतोऽर्थः । प्रकारश्च तृतीयार्थोऽभेदेन सम्बन्धेनान्वेतीति वपुः प्रकाराभिन्नभुजचतुष्टयसमवेतः शिशुपालो बाल इतिरूपेणान्वयबोधो बोध्यः । एवं त्रिलोचनशब्दस्यापि लोचनत्रयतमवेतोऽर्थः प्रकारश्च तृतीयार्थोऽभेदेन त्रिलोचनपदार्थेऽन्वेति । एवम् 'उदरेण पिचण्डिलः' वर्णेन लोहित, इत्यादिप्रयोगा अपि प्रकारार्थतयैवोपपादनीयाः । यद्यप्यारव्याग्रहणस्य प्रसिद्धिपरिग्रहार्थत्वोक्तेरेवमादयः प्रयोगा लोके न बहुतरप्रयुक्ता इत्यसिद्धा इवाभान्ति, तथाऽपि महाकविप्रयोगेषु तत्र-तत्रोपलभ्यमानत्वान्नाप्रसिद्धत्वम् । प्रकृतमनुसराम: - 'शिरसा खल्वाट इत्यत्र केशरहितकपालवान् खल्वाटशब्दार्थः । तत्र च शिरः प्रकारस्याभेदेनैवान्वयः शिरःप्रकार विशेष केशरहित कपालवानितिबोधात् । प्रकृत्या दर्शनीयः । अत्र दर्शनीयत्वमदर्शनीयत्वञ्च सौन्दर्यासौन्दर्यरूपम् प्रकृतिप्रकार एव । प्रकृतिपदार्थविचारः । प्रकृतिपदार्थस्तु स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगितानबच्छेदकधर्मवान्- असाधारणो धर्मः । भवति च सतो जातिः प्रकृतिरित्यत्र जात्यादिस्तथाभूतः । असाधारण्यविशेषणात् घटस्य गुणो जातिर्वा प्रकृतिरिति न प्रयोगः । आइ कम्बुग्रीवादिमत्त्वं घटस्य प्रकृतिरिति प्रयोगश्च भवति । कम्बुग्रीवादिमत्त्वस्य तदसाधारणधर्मत्वान् । जलस्य शैत्यं पृथिव्या गन्धः, तेजस ओष्ण्यं प्रकृतिरित्यादी शैत्यगन्धीयानां संग्रहाय स्थूलकालावच्छिन्नत्वं स्वाश्रयनिष्ठात्यन्ताभावे विशेषणं देयम् । यदि च संयोगो द्रव्यस्य, मत्सरः खलस्य, चैतन्यमात्मनः प्रकृतिरित्यादिप्रयोगः प्रामाणिकस्तदा देशान वच्छिन्न विशेषणतया स्वाश्रये स्थूलकालावच्छेदेन वर्तमानस्यात्यन्ताभावस्य प्रतियोगितानवच्छेदकधर्मवान साधारणो धर्मः प्रकृतिरिति । द्रव्ये वृक्षादो मूलाद्यवच्छेदेन संयोगस्य, खले मत्सरस्य आत्मनि ज्ञानस्य घटाद्यवच्छेदेन स्थूलकालावच्छेदेन वर्तमानोऽप्यत्यन्ताभावो न देशानवच्छिन्नविशेषणतयाऽस्तीति न तेषामसंग्रहः । वस्तुतस्तु भूयः कालिकस्वाश्रयनिरूप्यसत्तावानसाधारणो धर्मः प्रकृतिः । तावतैव सर्वसामञ्जस्यम् । यदि च पृथिव्या गन्धप्रागभावो रक्तप्रागभावो वा गन्धनाशो रक्तनाशो वा प्रकृतिरिति प्रयोगस्तदा - स्वसम्बन्धिनि प्रतियोगिसजातीयासामानकालिकस्य विद्यमानस्य नाशस्य प्रागभावस्य चाप्रतियोगी तादृश: ( असाधारणः ) धर्मः प्रकृतिरिति । तथाविधनाशप्रागभावप्रतियोगिनों न तथासंयोग-मत्सरज्ञानानां नाशप्रागभावे स्वसम्बन्धिनि विद्यमानो न प्रतियोगिजातीयासमानकालिकाविति न तेषामसंग्रहः । यद्वा स्वसम्बन्धितावच्छेदकसमनियतो धर्मः प्रकृतिः, समनियमघटकवाक्यद्वये प्रतियोगिवैयधिकरण्यं निवेशनीयम्; तच्च प्रतियोगिकालावच्छेदेन प्रतियोग्यधिकरणे वर्तमानेभ्योऽन्यत्वम् । तेन द्रव्यस्य संयोगः, संयोगवतो द्रभ्यत्वं प्रकृतिरित्यादौ नानुपपत्तिः । प्रतियोगिकालावच्छिन्नत्वस्य निवेशात् प्रागभावनाशयोर्न प्रकृतित्वम् प्रागभावनाशयोरत्यन्ताभावस्तत्कालावच्छेदेन तदधिकरणे न वर्तमान इति तयोर्न सम्बन्धितावच्छेदकव्यापकत्वम् । citrruupaadynbhyugmaaddeshikaavyaapyvRttegNtvaadertyntaabhaavsy प्रतियोगिकालेऽपि सत्त्वान्न व्यापकत्वहानि: / चित्ररूपाभ्युपगमे
Page #98
--------------------------------------------------------------------------
________________ स्वाद्यर्थप्रकाशे एतद्विहित- तृतीया च यथायोगं यथाविवक्ष वा नानार्थिकेति विचारकाः । ते चार्थाः प्रयोगवशादेवानुगन्तव्याः । प्रकृत्या दर्शनीय इत्यत्र प्रकृतिपदोत्तरतृतीयायाः तादात्म्यमर्थः तच्चापरपदार्थतावच्छेद केऽन्वयितावच्छेद के वाऽन्वेति । एवं च प्रकृत्यभिन्नदर्शनीयत्ववानित्यर्थः । 'प्रायेण वैयाकरणः इत्यत्र प्रति बाहुल्येन ज्ञानविषयतां गच्छतीति प्रायः, तदभेदवान् वैयाकरण इत्येवं शाब्दबोघः । गोत्रेण गार्ग्य इत्यत्रापि तृतीयायास्तादात्म्यमेवार्थ: / तस्यां तु 'वस्तुतस्तु' - इत्यादिनोक्तः कल्पोऽनुसरणीयः इति सागोत्र्यनिवृत्तिरपि धर्मशास्त्रातिदेशादेव ततश्च प्रकृतिपदार्थविचारः संक्षेपेण । वंशप्रवर्तक पुरुषोत्तरकालिक - स्वारम्भकशुक्रपरमाणुभिः परम्परयारभ्यमाणत्वरूपगोत्रत्वविरहेऽपि न क्षतिः । कन्यादानात्पूर्वं तस्याः पितृसगोत्रत्वेऽपि तदुत्तरं तस्या गोत्रपरिवर्तनात् । अत एव कन्यादानवाक्ये पितृगोत्रोच्चारणमेव । ततः परञ्च तत्र पतिसगोत्रत्वव्यवहार एव । स च धर्मशास्त्रकृतातिदेशादिति गौण इत्युक्तम्, एवं च गोत्रेण गार्ग्य इत्यत्र गार्ग्यपदार्थकदेशे गर्गापत्यत्वे-गर्यारम्भकशुक्रावयवपरमाणुपरम्परारम्यत्वे गोत्रपदार्थाभेदान्वयः । तथा च प्रवर्तकपुरुषारम्भकशुक्रावयवारब्धत्वाभिन्नं यद्- - गर्भारम्भकशुक्रावयवा रब्धत्वं तद्वानिति बोध: / 86 अथ गोत्रपदार्थविचारः गोत्रपदार्थस्तु वंशप्रवर्त्तकः पुरुषो ब्रह्मऋषिः । वंश - पदार्थस्तु प्रवर्त्तकस्याप्रवर्तकस्य वा पुरुषस्योत्तरकालिक: स्वारम्भकशुक्रपरमाणुभिः परम्परयाऽऽरम्यमाणः । उत्तरकालिकत्वनिवेशात् पराशरस्य वंशो वसिष्ठ इति न प्रयोग:, किं तु वसिष्ठस्य पराशर इति । प्रवर्तकशब्दार्थस्तु - दर्शितवंशत्वस्वरूपशक्यसम्बन्धेन स्वसंज्ञाशब्दस्य निरूढोपचारकः । तथा निरूढोपचारका यथा- गौतमाः, गर्गाः, शाण्डिल्या इत्यादी गौतमादयः पुरुषाः स्ववंशे संज्ञोपचारकाः । ब्रह्मऋषि शब्दार्थस्तु ऋषिस्वरूपो ब्राह्मणः । वंशमात्रार्थकत्वे तु चैत्रमंत्रगोत्रा एते इति प्रयोगापत्तिस्तद्वारणायोपात्तेऽपि प्रवर्त्तकत्वे विशेषणे, एते रघवो, यदवः, कुरवो, रघुयदुकुरुगोत्रा एतं इति प्रयोगवारणाय ब्रह्मर्षित्वं विशेषणम् । न च दर्शितप्रयोगवारणाय ब्राह्मणत्वमेव विशेषणमस्तु किमृषित्वनिवेशेनेति वाच्यम् यतः दर्शितोपचारकत्वेऽपि न ब्राह्मणत्वमात्रं तन्त्रम् तथा सति प्रभाकराः कुमारिला उदयना एते इति प्रयोगप्रसङ्गः । किन्तु ऋषित्वं तन्त्रम्, तदर्थमेवात्र तत्प्रदर्शनम् । वस्तुतो गोत्रलक्षणे न तन्निवेशः । पत्ल्यां पतिसागोन्यव्यपदेशो गौण: धर्मशास्त्रातिदेशात्; पितृ एवं 'नाम्ना सुतीक्ष्णश्चरितेन दान्तः' इत्यत्र नामपदोतरं तृतीयाऽप्येतद्विहितैव । तस्या अपि तादात्म्यमेवार्थः । सुतीक्ष्णपदस्य सुतीक्ष्णपदप्रतिपाद्ये लक्षणा । नाम वाचकं पदम् चरितमाचारस्य प्रयत्नस्य विषयः । दम इन्द्रियनिग्रहादिः । तथा च नामाभिन्न सुतीक्ष्णपदप्रतिपाद्यः, चरितान्निदमशील इति बोध: / सुतीक्ष्णपदयोगार्थेन दमस्य विरोधस्तु ध्वननीयो न श्रीतः । इदं हि पद्य भट्टि - काओरेर् पूर्ण पद्यमित्थम् - "हविर्भुजामेघवतां चतुर्णां मध्ये ललाटं तपसप्तसप्तिः । तपस्यत्यपरस्तपस्वी असौ नाम्ना सुतीक्ष्णश्चरितेन दान्त" इति । aushadSu चरन्तं मुनिजनपरिचयशील रामचन्द्र N प्रति कस्यापीयमुक्तिः । सुतीक्ष्णनामा महर्षिः पञ्चाग्निव्रतमाचरन्नासीत्, तद्धि व्रतं चतुर्दिक्षु वह्नि प्रज्वाल्य मध्ये स्थित्वा सूर्यातपस्थेन क्रियते । तथा च एधवतां काष्ठसमिद्धानां चतुर्णाम् हविर्भुजां वह्नीनाम्मध्ये ( स्थितः ) ललाटं तपः सप्तसप्तिः सूर्यो यस्य तथाभूतोऽसावयमपरः तपस्वी तपस्यति यश्च नाम्नव 'सुतीक्ष्णः ' चरितेन तु कृतेन्द्रियदम इति । अत्र सुतीक्ष्णस्य दान्तत्वं विरुद्धमिव प्रती --
Page #99
--------------------------------------------------------------------------
________________ तृतीयार्थप्रकाशः यते, तद्धि न शब्दशक्त्याऽपि तु व्यञ्जनयति, न काप्यनुप-- द्वितीयाया एव साधुत्वज्ञापकानुशासनस्य ( क्रियाविशेषणात् पत्तिरिति । 'सुरथो नाम राजाभूदित्येवंविधे वाक्ये च 2 / 2 / 41) सत्त्वेन तृतीयायास्तथानुशासनविरहात् । नामपदोत्तरं तृतीया लुप्ता, नामेति सम्भावनार्थमव्ययं प्रकृतसूत्रस्य तु नामार्थप्रकारवाचकपदादपि तृतीयाविधायकवेति बोध्यम् । जात्या ब्राह्मण इत्यत्र जात्यभेदो ब्राह्मणे'- त्वेन क्रियाविशेषणपदाद्विशिष्यविहितेन द्वितीयानुशासनेन न्वीयमानः, सविशेषणे हि विधिनिषेधो विशेष्यमुपसङ्क्रामत बाध्यत्वात् । प्रकृतानुशासनविहिता हि तृतीया तादात्म्यं इति न्यायोन ब्राह्मणत्वमादाय पर्यवस्यति । न च तुतीया'- प्रकारत्वेन बोधयति न तु संसर्गत्वेनेति नामार्थयोरपि तादाथोऽभेदः पदार्थकदेश एवान्वेतीति नियम इति वाच्यम्, त्म्यप्रकारकबोधो भवति । अन्यथा प्रकृत्या दर्शनीय ईदृशनियमे मानाभावात्, यत्र पदार्थे सविशेषणे हीति इत्यादौ तादात्म्यसंसर्गेणान्वयो दुर्लभः स्यात् - नामार्थयोन्यायेनापि प्रथमतृतीयार्थोऽभेदो नान्वेतुमर्हति तत्रैव पदार्थ- स्तादात्म्येन संसर्गेणान्वये समानविभक्तिकत्वस्य तन्त्रत्वात् । स्यान्वयिनोऽन्वयितावच्छेदकस्य वैकदेशेऽन्वेति । यत्र तु प्रकारतया तादात्म्यस्यान्वये तु न समानविभक्तिकत्वं तन्त्रपदार्थेऽन्वेतुमर्हति तत्र तु पदार्थ एवान्वेति । यथा पृथि- मित्यदोषात् । अत एव द्रव्यत्वेन साधर्मामित्यत्र, द्रव्यत्वस्य म्यादीनां नवानां द्रव्यत्वेन गुणवत्वेन वा साधर्म्यमित्यत्र समानधर्म, 'द्रोणः षोडशभिः खारी' इत्यत्र षोडशानां द्रव्यत्वाद्यभेदस्तृतीयान्तार्थः साधर्म्यशब्दार्थे समाने धर्मे'- द्रोणानां खारीपदवाच्यो तादात्म्यप्रकारकोऽन्वयबोधः । न्वेति, यथा वा वाजपेयेन यजेतेत्यादी वाजपेयाद्यभेदस्तृती- एवञ्च पूर्वोक्ते माघवाक्ये 'अआदिना पर्यपूपुजत्' इत्येतावयान्तार्थो धात्वर्थयागादावन्वेति । तैव सामञ्जस्ये 'सपर्यया' इति पदमपुष्टार्थत्वदोषावह एवं "तमय' मर्यादिकतयाऽऽदिपूरुषः सपर्यया साध स भवदपि न निराकाङ्क्षमिति । पर्यपूपुजत्" इति माघकविवाक्ये, अआदिकगेतिविशेषण- एवं जात्या सुशील इत्यादी जातिपदस्य स्वभाववाचकविशेषितसपर्यादितादात्म्यं धात्वर्थे शुद्धसपर्यायां तृतीया त्वेन स्वभावाभिन्न सौशील्यवानित्यादिप्रकारेण बोधोऽवगन्तबोधयति । अविशेषितस्यकधर्मावच्छिन्नस्य तादात्म्यसंसर्गे- व्यः । 'तेजसा सूर्गः' 'दानेन कल्पतरुः' इत्यादी सूर्यादिणान्वयो निराकाङ्क्षत्वबाधितो भवति, न तु तादात्म्यविशे- पदस्य सूर्यादिसदृशे लक्षणा, सूर्यसादृश्ये तेजसः, कल्पतरुषणकः; नितरां विशेषणान्तरविशेषितस्य । ननु धात्वर्थ- सादृश्ये दानस्य तादात्म्यं तृतीयार्थोऽन्वेति । अथवा यथा विशेषणे तृतीयाऽपि द्वितीयेव साधुत्वार्था । तृतीयान्तार्थस्य 'समवायेन नीलः पट:' कालिकेन स्पन्द इत्यादी तृतीयान्तद्वितीयान्तार्थस्येव तादात्म्यसंसर्मेण धात्वर्थेऽन्वयः, न तु समभिव्याहार: समवायकालिकादिविशिष्टशाब्दधियं जनयति तादात्म्यविशेषेणेति चेत्, तहिं कथं 'सपर्यया पर्यपूपुज- तथा तेजसेत्यादितृतीयान्तसमभिव्याहारस्तेजोदानातितादादित्यत्रान्वयोपपत्तिः । न च विशेषणान्तरविशेषितस्यैक- त्म्यसंसर्गकसूर्यकल्पपादपादिविशिष्टशाब्दधियं जनयति । धर्मावच्छिन्नस्यापि तादात्म्येनान्वयो भवटोव, यथा 'प्रमा- अतः संसर्गानुवादिका तृतीयेति । नुभवः' इत्यत्र प्रमाशब्दार्थस्य यथार्थानुभवस्यानुभवे, यथा अवच्छेदकत्वमपि तृतीयार्थः क्वचित्- यथा-वह्नित्वेन वा भूरुवर देशो राजन्वान्' इत्यत्र सर्वसस्यवद्भमिवाच- वह्नजनकत्वं, जन्यत्वं प्रतियोगित्वं, प्रकारत्वं, विशेष्यत्वं कस्योराशब्दस्य भुवि, सौराज्यसम्पन्नदेशस्य देशे तादा- वेत्यादौ तृतीयाया अवच्छेदकत्वमर्थः । तच्चाधेयतासम्बन्धेन रम्यान्वयस्तथा प्रकृतेऽपि, अर्घ्यदानादिसपर्यायाः सपर्यायां नामार्थेनान्वितं जनकत्वादावन्वेति । समवागेन ध्वंसो ( धात्वर्थभूतायां ), वाजपेयेन यजेतेत्यादौ वाजपेयादेर्धा- नास्तीत्यादाववच्छेदकतानिरूपकत्वस्वरूपमवच्छिन्नत्वं तृतीस्वर्थयागादी तादात्म्योनान्वय इति वाच्यम्, धात्वर्थविशेषणे यार्थः, तच्च नार्थेऽत्यन्ताभावे स्वाश्रयप्रतियोगिताकत्व
Page #100
--------------------------------------------------------------------------
________________ F स्याद्यर्थ प्रकाशे सम्बन्धेनान्वेति । व्युत्पत्तिवैचित्र्येण तृतीयार्थस्य संसर्गीभूता प्रतियोगितेव प्रतियोगिनो ध्वंसपदार्थस्य नार्थं संसर्गीभवति । अथवा अवच्छिन्नप्रतियोगिताकत्वं तृतीयार्थः तच्च स्वरूपेण सम्बन्धेन नव्नय~'न्वेति । व्युत्पत्तिचित्र्येण प्रतियोगिनोऽपि संसर्गीभवन्ति इति केचित् । तृतीयार्थोऽवच्छ सत्वं संसर्गीभूत प्रतियोगिताविशेषणतया भासत इति स्व तन्त्राः । वस्तुतस्तु समवायेनेत्यादितृतीयान्तसमभिव्याहारः समवायाद्यवच्छिन्नप्रतियोगिताकत्वसंसर्गेण प्रतियोगिनो हवंसादिशब्दार्थस्य नार्थान्वयबोधे हेतुरित्येव रमणीयमिति । इयमेव गतिः पटत्वेन घटो नास्ति, शशीयत्वेन शृङ्ग नास्तीत्यादावपि बोध्या । क्वचिन्निरूपकत्वमपि एतद्विहिततृतीयार्थ: यथा - 'धूमस्य धूमत्वेन वह्निव्याप्तिः' इत्यत्र निरूपकत्वमेव तृतीयार्थ :- तच्चाधेयतया प्रकृत्यर्थ विशेषितं वह्निव्याप्तावन्वेति । निरूपकत्वं तु व्यापकत्वलक्षणं घटकस्वमिति सम्प्रदायः । अतिरिक्तमित्यन्ये । एव 'मकुरेणा नेकान्त:' इत्यत्र 'वह्नावयः पिण्डेन धूमव्यभिचार' इत्यत्र च घटितत्वं व्याप्यत्वलक्षणमतिरिक्तं वा निरूपकत्वं तृतीयार्थः । तच्च प्रकृत्यर्थविशेषितम्- अनेकान्तपदार्थों व्यभि चारे, धूमव्यभिचारे चान्वेति । ववचिद् दैशिकसम्बन्धावच्छिन्नमाधेयत्वं तृतीयार्थः, यथा- 'समेनंति' 'विषमेणेति' इत्यादी । यदीयसकलावयवानां प्रत्येकं स्वसंयुक्तसंयोगादिपरम्पराणामूर्ध्वदिगवच्छ - शानां तुल्यत्वं स भूभागः समो देशः, तदितरो विषमः, तथा च कर्तृ घटितपरम्परासंसर्गावच्छिन्न माधेयत्वं तृतीयार्थः । तच्च प्रकृत्यर्थेन समेन विषमेण च देशेन विशेषितं धात्वर्थगमनेऽन्वेति । न चात्र समादिदेशव्यापारस्य जन्यत्वेन सम्बन्धेन धात्वर्थगमनेऽन्वयात् करणे तृतीया नत्वनेन प्रकारवाचिका तृतीयेति वाच्यम्, करणत्वविवक्षायामिष्टापत्तेः । अविवक्षणे तु आधारस्याधिकरणसंज्ञया तत्कार्येण वा करणसंज्ञायास्तत्कार्यस्य नृतोयोत्पत्तेर्वा बाधात् । न चैयं तृतीयार्थाधिकरणत्वस्य धात्वर्थेऽन्वयात् कारकविभक्ति त्वापत्तिरस्या इति नामार्थेनान्यत्रान्वयो न स्यादिति वाक्यम्, सर्वत्र धात्वर्थेऽन्वयस्पानियतत्वेन नामार्थेनाप्यन्वयात् । अत एव 'शाखया कपिसंयोगी वृक्ष' इत्यत्र 'श्वेतः खुरविषाणाभ्याम्' इत्यत्र च तृतीयार्थाधेयत्वस्य शाखाविशेषितस्य कपिसंयोगे, खुरविषाणोभयविशेषितस्य श्वेतरूपेऽत्ययो भवति । रजतत्वेन पुरोवत्तिनं जानाति, इच्छति, द्वेष्ठि वेत्यादी प्रकारत्वं तृतीयार्थः । तच्च धात्वर्थे फले द्वितीयार्थी वा विशेष्यत्वे निरूपकतासम्बन्धेन अन्वेतीति केचित् । तत्र घट इति घटघटत्वसमवायान् जानातीत्यादिप्रयोगेण विशेसेरत् आर्चर्द् न वा द्वितीयार्थत्वं सम्भवति । घट इति नियतार्थस्य धात्वर्थे ज्ञानेऽभेदान्वयेन तादृशज्ञानविशेव्यत्वस्य घटत्वसमवाययोरसंभवात् । विषयत्वं फलतया धात्वर्थो न तु द्वितीयार्थः । भगवान् जानातीत्यादावनुपपत्तेः । तथा च तृतीयार्थः प्रकारत्वं रजतत्वादिप्रकृत्यर्थ -- विशेषितं धात्वर्थे फले, त्रिषयत्वे, व्यापारे ज्ञानादौ वा निरूपकत्वेन प्रतियोगित्वेन वा संसर्गेणान्वेति । रजतत्वप्रकारतानिरूपित पुरोवत्तिविशेष्यताकत्वम् - आक्षेपेण, परिशेषेण मनसा वा मानान्तरेणावगम्यते । विशेष्यत्वस्य द्वितीयार्थतापक्षेऽपि तत्र तृतीयार्थप्रकारत्वस्य निरूपकतासंसर्गेणान्वयो न सम्भवति स्याद्यर्थयोः परस्परान्वयस्याभ्युत्यन्नत्वात् । तृतीयार्थ प्रकारत्वस्य धात्वर्थे ज्ञानादावेवान्वयात, प्रकारता निरूपितविशेष्यताकत्वस्य मानान्तरादेव लाभ इति । एवं 'लक्षणस्वरूपप्रमाणादिभिरनुमाने निरूपणीये' इति चिन्तामणित्राक्टो शाब्दबोधस्तदनुकूलव्यापारश्च निरूपेरर्थः । कर्मकृतस्तु विशेष्यो विषयो वार्थः । कर्मप्रत्ययस्थले व्यापारस्य विशेषणतया कर्मप्रत्ययार्थेऽन्वयः । प्रकृते कर्मकृदर्थेकदेशेऽपि विशेष्यत्वे विषयत्वे वा शाब्दबोधस्य फलस्य विशेषणतयाऽन्वयो व्युत्पत्तिवैचित्र्यात् । तथा चात्र तृतीयार्थप्रकारत्वस्य लक्षणादिविशेषितस्य शाब्दबोधेऽन्वयः । प्रकारतानिरूपितविशेष्यताकत्वलाभः पूर्वदेव । hRdaya~kadeze विशेष्यत्वे विषयत्वे वा तृतीयार्थप्रकारत्वस्य
Page #101
--------------------------------------------------------------------------
________________ तृतीयप्रकाशः निरूपकत्वेन संसर्गेणान्वयः इति वदन्ति । तत्र कृदर्थेकदेशे धात्वतिरिक्तार्थस्यान्वयो न व्युत्पत्तिसिद्ध इत्याद्यनुपपत्तिचिन्तनीया । केचित्तु फलविशिष्टं कर्म कुदर्थः, फलस्य द्वेघा शाब्दबोधविषयत्वं --- तृतीयार्थप्रकारस्य karmakRdaya~kadeze फलेऽन्वयः, तथा चात्र शाब्दबोधानुकूलव्यापारप्रयोज्यस्य लक्षणादिप्रकार कशाब्दबोधस्य विशेष्येऽनुमाने इति बोध: इति वदन्ति तदपि चिन्तनीयम्, फलस्य द्वेधा शाब्दबोधविषयत्वस्य प्रमाणविरुद्धत्वात् व्युत्पत्तिवैचित्र्येणेन व्यापारविशेषणकफलविशेष्यकबोधस्य सम्भवेनान्व योपपत्तिसंभवात् । फलादेः कर्मप्रत्ययार्थत्वासंभवात् कूदकदेशे धात्वर्थातिरिक्तान्वयस्याव्युत्पन्नत्वाच्च । परिच्छिन्नत्वमपि क्वचिदेतद्विहिततृतीयाया अर्थः इत्यादिप्रकारेणास्यास्तृतीयाया अनेकार्थत्वं स्वीकुर्वन्ति परे नव्या वैयाकरणास्ताकिकादयश्च तत्तदर्थस्य प्रकाररूपतयैव भानसंभवात्स्वमते केवलं प्रकारार्थतास्वीकारेणैव निर्वाहइति परमतमिह नातः परं प्रदश्यते; केवलं व्युत्पत्तिवैशद्यायैतावत्प्रदर्शितम् शाब्दबोधप्रकारोऽपि स्वमते भिन्न एव । प्रकृत्यर्थस्य निरूपितत्वसंसर्गेण तृतीयार्थे प्रकारतायां तस्य च निरूपकत्वसम्बन्धेन स्वसम्बद्धनामार्थैकदेशेऽन्वयः, अथवा प्रकृत्यर्थे वृत्तित्वसम्बन्धेन प्रकारताया, निरूपकत्वसम्बन्धेन स्वसम्बद्धनामार्थैकदेशे तस्य च तत्तत्सम्बन्धेन स्वसम्बद्धपुरुषेऽन्वयः । एतदेव सूचितम् "सर्वत्र पुरुषस्तद्वान् सम्बध्यत' इति ग्रन्थेन । इति प्रकारार्थतृतीयाविवरणम् ) / E पुष्ययुक्तकालाधिकरणकं पायसभोजनं प्रेरणाविषयः इत्यादिरूपेणार्थबोध: / अन्येऽपि वैयाकरणा अधिकरणे एवाऽत्र तृतीयां प्रयुञ्जते इति न तैः सह भेदः । तार्किकास्तुईदृशस्थले तृतीया सप्तम्योरुत्पत्तिरेवार्थः । तथा च पुष्ययुक्तकालोत्पत्तिकत्वं पायसभोजने प्रतीयत इत्यादि प्रतिपादयन्ति तच्च व्याकरणस्मृतिसम्मततया प्रतिपादयितु द्विष के सूत्रे आधारासम्बन्धं साधयन्ति, तच्च वैयाकरणपरम्पराप्रतिकूलमिति तद्विषयको विचारः परित्यज्यते ॥ काले भावास्सुर्त् ॥ 2।2।48॥ इदं सूत्रं नक्षत्रवाचिनः शब्दात्- सम्प्रति कालार्थे वर्त्तमानात् आधारे तृतीयां विधत्ते । नक्षत्रवाचिनः कालवाचकत्वं तु युक्ते कालेऽर्थे विहितप्रत्ययस्य लुपा भवति । तथा च पुष्येण पायसमश्नीयादित्यादौ पुष्यादिशब्दाः पुष्ययुक्तकालार्थकाः । तृतीयायाश्वाधार एवार्थः । तथा च 212483 ॥ प्रसितोत्सुकाव बद्धैः ॥2॥46 ॥ एतेनापि सूत्रेण पाक्षिकी तृतीया एषां शब्दानां सम्बन्धे सत्यनुशिष्यते । तस्या अपि च आधार एवार्थः । आषारश्च औपश्लेषिकाभिव्यापक वैषयिकभेदेन त्रिप्रकारः । तत्र वैषयिकाधारे तृतीयेयं तथा च विषयता तृतीयार्थः । केश: प्रसित इत्यादी केशविषयकनित्यप्रसक्तियुक्त इत्येवमन्वयबोधः । अत्र च परेषामपि समानैव प्रतिपत्तिः न कश्चन वाक्यार्थबोधे विशेष इति ॥ 2।2।49॥ व्याप्येद्विद्रोणादिभ्यो वीप्सायाम् ॥ 2।2। 50 ॥ अनेन सूत्रेण वीप्साविवक्षायाम् द्विद्रोणादिभ्यः परिच्छेदपरेभ्यः कर्मणि तृतीया विधीयते, तथा च वीप्सासहितं कर्मस्वमेतद्विहिततृतीयाया अर्थः । द्रोणो गुरुत्वपरिच्छेदकावान्तरजातिमान् चतुराढकपरिच्छिन्नः परिमाणविशेषः । क्रयणं च स्वत्वोत्पत्यनुकूलो द्रव्यविनिमयः । तथा च 'द्विद्रोणेन धान्यं कीणाति' इत्यत्र द्रोणद्वयपरिच्छिन्नधान्यसंघातं पौनः पुन्येन द्रव्यविनिमयद्वारा स्वीकरोतीति वाक्यार्थबोध: / वीप्सा च विभक्त्यर्थेऽन्तर्भूतेति न तदर्थे द्विविधिः । तृतीयाऽभावपक्षे च द्वित्वं भवत्येव द्विद्रोणं
Page #102
--------------------------------------------------------------------------
________________ स्थाद्यर्थप्रकाशे SO ..........मोरे...] विद्रोणं धान्यं क्रीणातीति । अन्ये चेह वीप्साया विवक्षन विशिष्य द्रोन्न्प्दार्थ्विचार्ः। स्वीकुर्वन्ति । केचित्तु एकजातीयमवतमनं प्रति द्विद्रोणस्वरूपगुरुत्व विशेषस्य तदारम्भकपरमाणसमसंख्यकपरमाणुगुरुत्वानां च मतान्तरम् वैकल्पिकी कारणता; तथा च तावत्परमाणुगुरुत्वं द्विद्रोणताकिकानुयायिनश्च- परिच्छिन्नत्वमिह तृतीयार्थः । पदार्थः । तृतीयार्थो वैशिष्ट्यम्, समानाधिकरण्टा वा । वैशिष्ट्यं तु स्वाश्रयारभ्यत्वघटितपरम्परास्वरूपं धान्येषु, स च क्रय कर्मत्वे धात्वर्थफलेऽन्वेति । परिच्छिन्नत्वं तु सामानाधिकरण्यं तु दशितपरम्परासम्बन्धावच्छिन्नं सत्त्वेऽन्वेद्विद्रोणस्य स्वसमवायिन एकद्रव्यस्योभयद्रव्यस्य वा आर तीति वदन्ति; तदपि न विचारसहम् परमाणुगुरुत्वान मेवाम्भकपरमाणु समनियत ख्यास जातीयसंख्याध्यापकत्वम्, क्रय वनमनं प्रति हेतुत्वात् । अवयविगुरुत्वस्य हेतुत्वे पलमितजनितस्वत्वस्य सकलेषु धान्यतदारम्भ केषु एकस्याभ्युप- सर्षपप्रयुक्तावनमनतः, तथाविधलोहपिण्डप्रयुक्तावनमनस्य गमात्, परमाणुवृत्तित्वसम्भवेन स्वरूपण समवायेन वा प्रकर्ष प्रसङ्गात् पतनप्रकर्षप्रयोजकत्वेनावयविगुरुत्वस्याभ्युप गमात्, कारणोत्कर्षस्य कार्योत्कर्षप्रयोजकत्वादिति । सम्बन्धन तादशसंख्यां प्रति साक्षादेव व्यापकत्वम् । यदि वस्तुतस्तुच स्वत्वस्य धान्यवृत्तित्वमम्युपेयते तदा स्वाश्रयारम्भजननपरम्परासम्बन्धेन तावत्परमाणविश्रान्तेन व्यापकत्वं "जालान्तरगते भानो यत्सूक्ष्म दृश्यते रजः । बोध्यम् । एवं द्विद्रोणसमवायिद्रव्यारम्भकपरमाणुसमनियत प्रथमं तत्प्रमाणानां त्रसरेणु प्रचक्षते ॥ " संख्यासजातीयसंख्याध्यापकस्य स्वत्वस्यानुकूला क्रयक्रियेत्य इत्यादिना त्रसरेण्वादिघटितं माषसुवर्णनिष्कादिमानं न्वयबोध इति ma0 ma0 गोकुलनाथोपाध्यायाः । द्विद्रोणो मनुना प्रतिपादितम् । निष्कादिघटितं च द्रोणादिमानमेवगुरुत्वान्तरं, समवायित्वं तृतीयार्थः; स च धान्यपदार्थे माढकमितद्रव्यचतुष्टयस्यारम्भकपरमाणुसमसंख्यकपरमाणु - धान्यराशावन्वेति; धान्यराशेरतिरिक्तत्वात्, एको महान् गुरुत्वानि द्रोणः, तद्विगुणगुरुत्वानि द्विद्रोणः, तेषां गुरुधान्यराशिरिति प्रतीतेरन्यथा अवयविमात्रासिद्धिप्रसङ्गा- त्वानां स्वाश्रयपरमाणुभिः परम्परयाऽऽरभ्यमाणत्वं सम्बन्धो दित्येकदेशिनः । तच्चिन्त्यम्, यवधान्योभयघटित राशौ यव- धान्यादौ । न च तावत्संख्यकाः परमाणवः परमाणुवृत्तित्वधान्यत्वयोः स्वीकारे साङ्कर्यापत्तेः, न च तत्र यवधान्यो- स्तादशीसंख्या वा द्रोणपदार्थोऽस्तु, धान्यादावुभयस्य परभयत्वजातिरतिरिक्तव स्वीक्रियते न तु धान्यत्वं यवत्वं म्परासम्बन्धो भवतीति वाच्यम् ; तावत्परमाणूनां परमाणुवेति न साङ्कर्यमिति वाच्यम्, यवार्थिनामप्रवृत्तिप्रसङ्गात् । संख्यायाश्च परम्परासम्बन्धस्य तेजसावयविन्यपि सम्भवात्, न च रुधिरास्थिमांसादीनां शरीरावयवत्ववत् यवादीना- तत्र द्रोणादिव्यवहारप्रसङ्गात् । न च धान्यादौ तुलितत्वस्ये. मपि तदवयवत्वाद्भवति प्रवृत्त्यपपत्तिरिति वाच्यम्, तथा'- वात्र व्यञ्जकस्याभावान्न द्रोणादिव्यवहार इति वाच्यम्, प्यनन्तानां यवधान्योभयत्वादिजातीनां राशितत्प्रागभावध्वं- क्षेत्रादिपूरणस्य धान्यादाविवात्रापि सम्भवात् । तस्मात् सानां च कल्पनापत्तः । अतिरिक्तत्वाभ्युपगमेन प्रवृत्त्या- तथाविधगुरुत्वानि द्रोणपदस्यार्थः, यदशाद् द्रोणो बीहिः, युपपत्तेरेको महान् धान्यराशिरिति प्रतीतिरौपाधिकीति द्रोणः पाषाणः इत्युभयप्रतीतेरेकविषयत्वं तैर्गुरुत्वैर्दशितबोध्यम् । परम्परया विशिष्टो निरूढलक्षणः यद्वशाद् 'द्रोणमाषं भुङ्क्ते
Page #103
--------------------------------------------------------------------------
________________ सृतीयार्थप्रकाशः भीम' इति प्रयोगः । न च तैर्गुरुत्वैः संसृष्टेषु धान्गेषु त्यागो भवति, न हि परकीये त्याग इति स्वत्वजन्यत्वं दाने विशकलितेष्वपि द्रोणादिमवहारप्रसङ्ग इति वाच्यम्, व्य- स्फुटमिति । शतेन विक्रीणीत इत्यत्र स्वत्वनाशः तृती जकाभावादप्रसङ्गाद्, व्यञ्जकसत्त्वे त्विष्टत्वात् । अत यार्थः, तस्य जन्यतया स्वत्वेच्छायामन्वयः । स्वत्योपहितेएव द्रोणः काश्यां, द्विद्रोणः प्रयागेऽयोध्यायां चेति पञ्चद्रोणो च्छायां स्वत्वनाशस्य हेतुत्वात्, परकीयधने तादृशेच्छाविरमम व्रीहिरिति प्रतीतिव्यवहारौ । हात् इति स्वत्वनाशः स्वत्वेच्छाजनकः इति द्विद्रोगेन धान्या एवं, तृतीयाऽर्थोऽन्यव्यवच्छेदः । अन्यस्य द्विद्रोणादि- स्वर्ण माषेण क्रीणात्ययमिति - अत्र द्विद्रोणान्यद्विद्रोणव्याप्यव्याप्यगुरुत्वत्वावच्छिन्नप्रतियोगितासंसर्गेण व्यवच्छेदेऽत्यन्ता- गुरुत्वाभात्रवद्विद्रोणधान्यवृत्ति- स्वत्वेच्छाप्रयोज्यायाः भावेऽन्वयः । व्यवच्छेदस्य धान्येऽन्वयः । एवकारस्थल इव सुवर्णमाषस्वत्वजन्यायाः स्वत्व- स्वत्वनाशोभयविषयकेव्यवच्छेदान्वयिनि धान्ये द्विद्रोन्न्स्वाऽप्य्न्व्य्ः। तत्र अन्य च्छायाः आधयोऽयमिति शाब्दबोधः । इत्येवंविधा वाग्विव्यवच्छेद इव सम्बन्धोऽपि ततीयार्थः । द्विद्रोणविशेषितस्य लासाः आकरेषु बहुशो दृश्यन्त इति न तेऽत्रोपनिबद्धाः सम्बन्धस्य धान्येऽन्वयाद् द्विद्रोणस्य सम्बन्धो बोध्यः । अतः विस्तरभयात् । पञ्चद्रोणेन क्रीयमाणे धान्ये ऽद्विद्रोणेन धान्य क्रीणातीति न प्रयोगः । न वा द्रोणेन क्रीयमाणे धान्ये द्विद्रोणेन धान्यं समो ज्ञोऽस्मृतौ । 2 / 2 / 51 ॥ क्रीणातीति प्रयोगः । इदं सूत्रं 'सम्' पूर्वस्य जानातेः कर्मणि तृतीयामनु शास्ति । तत्र संपूर्वस्य जानातेरवेक्षणमर्थः । एतद्योगे विहित प्रसङ्गात् क्रीणात्यर्थविचारः तायास्तृतीयायाः पाक्षिक्या द्वितीयायाश्च कर्मत्वमेवाथः, क्रीणातेस्तु फलतया प्रतिग्रहः व्यापारतया दानं चार्थः । तच्च विषयतास्वरूपम् । तथा च मात्रा संजानीत इत्पत्र मात विषयकमवेक्षणं करोतीत्येव वाक्यार्थबोधः । केचिद्वयाविक्रीणातेरपि फल.व्यापारयोर्वेपरीत्येन तदुभयमर्थः । प्रति करणा इह 'अस्मरणे' इति न पठन्ति । स्मरणे च स्मृत्यर्थप्रहः स्वत्वेच्छा, दानं स्वत्व-स्वत्वनाशोभयेच्छा, फलस्य स्वत्वेच्छायाः प्रयोज्यतया दाने, फलस्य दानस्य प्रयोजकतया दयेश ( 2 / 2 / 11) इति विशेषविहितकर्म संज्ञाऽस्य बाधि केति, तत्र द्वितीयैव । तद्विनिर्मुक्ते च सम्बन्धषष्ठयेव सम्बन्धेन स्व्त्वेच्छायाम्न्व्य्ः। एवं भाविधान्यादिग्रहणार्थ शेषत्ववियक्षयति वदन्ति । स्वमते च स्पष्टमेवाऽऽस्मरणे, धनं प्रयुञ्जाने द्विद्रोणेन त्रिद्रोणेन वा धान्यां क्रीणात्ययमिति इति प्रतिपाद्यते । पाक्षिकषष्ठी च नेह. शेषत्वाभावात । प्रयोगः, भाविनि स्वत्वानुपगमेऽपि स्वत्वेच्छायाः सत्त्वात् । एवं मूल्यस्याग्रिमकाललभ्यत्वव्यवस्थायां निष्कशतेनावं तथा च तृतीयाविनिर्मुवते विषये द्वितीयवेति तत्त्वम् । क्रीणातीति न प्रयोगः । ये धान्यादिकस्य कर्मणः स्वत्व- shraa51॥ प्रकारतानिरूपितविशेष्यतया, स्वत्वविषयतानिरूपिताधारत्वसंसर्यावच्छिन्नविषयतया वा सम्बन्धेनावच्छिन्ने आधेयत्वे ॥ 2 ॥ 2 ॥ 52 // द्वितीयार्थेऽन्वयः । विक्रये तु स्वत्वनाशीयविषयताघटितान्यतरसम्बन्धेन अवच्छिन्नमाधेयत्वं द्वितीयार्थः । शतेन क्रीणा- अनेन सूत्रेण सम्पूर्वकस्य दामः प्रयोगे सम्प्रदानेऽय तीत्यत्र स्वत्वं व्यापारः करणततीयार्थः । स्वत्वस्य जन्यत्व- तृतीया विधीयते । सम्प्रदानत्वं चाग्रे विचार्यिस्स्य्ते। तब सम्बन्धेन स्वत्वनाशेच्छायां दानेऽन्वयः । स्वत्वे सत्येव 'अधर्मा' इति पदोपस्थापितं दानक्रियाया अधर्मसापमान
Page #104
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे विभक्तिवाच्यकोटौ प्रविशति इति न तस्य शाब्दबुद्धिविषय- तुल्यार्थपर्युदासबोधक पदं सूत्रे पठन्ति । उभयमतेऽपि 'तुलो स्वम् । तस्य आक्षेपेणव लम्यत्वात्, अनन्यलभ्यस्यैव यदारोहति दन्तवाससा' इति नैषधप्रयोगे ऽस्फुटोपमं भूतिशन्दार्थत्वात् । अतश्चात्र दासीसम्प्रदानकं दानमेव वाक्यार्थ- सितेन शम्भुना' इति माघप्रयोगे च कथं तृतीयेति न शङ्कबोधविषयः । 'कामुकः सन्' इति वृत्तिव्याख्यानेन तस्या- नीयम्, यतो 'दन्तवाससा' इति करणे तृतीया । तुलायाधर्मसाधनता स्पष्टीक्रियते, न तु प्रयोगार्थो vaya'te । एत- मारोहणं तुलाप्रकारज्ञानमेव । तत्र दन्तवाससो ज्ञानं व्याद्विषये च न किमपि मतान्तरमिति बोध्यम् । / 2 / 2 / 52 पारः जन्यतया अन्वेति प्रतियोगिज्ञानं विना सादृश्यबुद्धर सम्भवात् । दन्तवासोज्ञानजन्यतुलाप्रकारज्ञानं वाक्यार्थः । तुल्यार्थस्तृतीयाषष्ठयौ ॥ 2 / 2 / 116 // एवं शम्भुनेति हेतौ तृतीया । स्फुटशब्दार्थोऽभिव्यक्ति विस्स्य्ः। अभिव्यक्तौ शम्भुहेतुकत्वमन्वेति । तथा च शम्भुइति सूत्रेण तुल्यार्थकशब्दर्युक्तानाम्नस्तृतीया विधी- हेतुकाभिव्यक्तिमदभिन्नोपमाश्रयाभिन्नम्' इत्यर्थबोधः । यते । तुल्यशब्दार्थश्च सादृश्याश्रयः । सादृश्यान्वयि प्रति- शम्भोः प्रतियोगिनो ज्ञानद्वाराऽभिव्यक्तिहेतुत्वम् केचित्तुयोगित्वं च तृतीयार्थः । मात्रा तुल्यः पुत्र इत्यादी मातृ- चन्द्रण सहोपमीयते तुल्यते इत्यादी सहार्थः सम्बन्धसामान्यं, प्रतियोगिताकसादृश्याश्रयः पुत्र इत्येवं वाक्यार्थबोधः । समानकालिकत्वादिरूपस्यान्यस्य सहार्थस्यासम्भवात् । अत सादृश्यं च तद्भिन्नत्वे सति तद्गतभ्योधर्मवत्त्वम् । साद- एवपपस्य पदार्थान्तरत्वमेवेति मते तत्प्रतियोगित्वमपि पदार्था स्वबालभारस्य तदुत्तमाङ्गजैः म्तरमेव । यदि च वृत्तिमान् धर्मः भेदश्चेति द्वयं सादृश्यम् सदा वृत्त्यन्वयिनिरूपकत्वस्वरूपं प्रतियोगित्वम्, प्रतियोगिता समं चमर्येव तुलाभिलाषिणः । अनागसे शंसति बालचापलं, निरूपिताऽनुयोगिता चेत्युभयं तृतीयाऽर्थः । तथा च मातृप्रतियोगिनिरूपितानुयोगिताकभेदाश्रयः मातृनिरूपकवृत्ति पुनः पुनः पुच्छविलोलनच्छलात् । / मद्धर्माश्रयश्च पुत्र इत्यन्वयबोधः । यत्र भेदाघटितसादृश्या- इति नैषधे shriihrssH। एवं चैत्रेण सह संयुज्यते समायस्तुल्यादिपदार्थः, यथा 'मुखेन तुल्यं मुखं तस्याः' वैति वेत्यत्र निरूपकत्वं सहार्थः । निर्वरेण सह वैरायते इत्यादी, तत्रापि वृत्त्यन्वयिनिरूपकत्वार्थिका तृतीया, मुख- निमत्सरेण सह स्पर्धते इत्यादी विषयविषयिभावः सहार्थः, निरूपितवृत्तिमद्धर्माश्रयो मुखमित्यन्वयबोधः । तुल्यादि- सहयुक्त तृतीया साधुत्वार्थि केत्याहुः; तन्न विचारसहम् , पदस्य भेदांशत्यागेन सधर्ममात्रे लक्षणायाः प्रयोजनं 'मुखं सहयुक्ततृतीयाया निरर्थकत्वे पुत्रेण सहागच्छतीत्यत्र पुत्रनिरुपम मिति घोस्स्ः। सच बोधो मानसः. वैयजनिकः कर्तृत्वानवगमप्रसङ्गात् । न च दर्शितस्थल एव सा तृतीया शाब्दो वेत्यन्यदेतत् । तुलोपमाशब्दो न तुल्याथों इति निरथि केति वाच्यम्, तत्रापि सार्थकत्वात् । तया हि चन्द्रेण तद्योगे तृतीया न भवति तुल्यपदार्थो हि तुलया स्मित्ः। सहोपमीयते इत्यत्र तृतीयार्थ आधेयत्वम्, सहार्थोऽभेदः, न हि तुलाशब्दः स्वसमिते वर्तते । एवमुपमाशब्दोऽपि चैत्रेण सह संयुज्यते इत्यत्रापि तथैव, निर्वरेण सह वैरायत उपमायुक्तं सदृशमर्थ न स्वरसतो बोधयतीति स्वमतम् । इत्यत्र विषयविषयिभावः तृतीयार्थ एव, सहार्थोऽभेद एव, 'कृष्णस्योपमा तुला ना नास्ति' इत्यादी कृष्णेन तुल्योऽन्यो सहपदं विना क्रियायां यत्कारकाथिका विभक्तिर्गत्पदार्थेन नास्ति इति प्रतीत्या तुलोपमाशब्दयोरपि तुल्यार्थत्वं मत्वा सह संयुज्यते, सहयोगे सत्कारकाथिका वा तृतीया तत्पदाकेचन सयोगे तृतीयावारणार्यम्- 'अतुलोपमाभ्याम्' इति द्भवति । सहाविशेषणक्रिया साकारक्षा इति सहयुक्त
Page #105
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः तृतीयाविधायकसूत्रस्यार्थः । निर्वैराय वैरायत इति सह- प्रयोज्यफलं विषयत्वम् । संन ह्यतेः सन्नाहः सज्जीभाव शून्यप्रयोगे चतुर्योत्र तस्याश्च विषयविषयिभावोऽर्थ इति एवार्थः, प्रयोज्यफलं युद्ध प्रवृत्तिः । गर्दाविषयत्वं श्राद्ध, सहशब्दप्रयोगे जातायास्तृतीया अपि स एवार्थः । ग्रामेण सन्नहनानन्तरप्रवृत्तियुद्ध इति श्राद्धयुद्धयोः सम्प्रदानत्वसह गृहं गच्छतीत्यत्र सहपदं विना द्वितीयैवेति तत्प्रयोगे मिति । एवं च धात्वर्थफलसम्बन्धितया धात्वर्थान्यफलेन जाता तृतीयाऽपि कर्मत्वार्थिव । इत्थं च चन्द्रण सहोप- सम्बन्धन व्यापारसम्बन्धितया चाभिप्रायविषयत्वं सम्प्रदानमीयते इत्यादी आधेयत्वं कर्मत्वमेव तृतीयार्थः, प्रधाने त्वमिति फलति । अत एव 'पत्लो शेते' इत्यत्र पतिप्रीतिः कर्मत्यादियोगात् । चैत्रेण सह संयुज्यत इत्यत्र कत त्वं शयनफलं प्रीत्या सम्बन्धेन, शयनसम्बन्धितयाऽभिप्रायविष-- तृतीयार्थः कर्तरि त्यादियोगात् । एवमन्यत्रापि तृतीया- यत्वं पत्युः सम्प्रदानत्वम् । तत्रेदृशं सम्प्रदानत्वं न चतुविभक्त्यर्थः यथोचितं स्वयमूहनीय इति शम् । / धार्थः, तदन्तर्गतानां व्यापारादीनामन्यलभ्यत्वात् किन्तु तत्तत्स्थलविषये तत्तदनुरूपमेव सम्प्रदानत्वम् । तथा हि इति tRtiiyaarthprkaashH| द्विजाय गां ददातीत्यत्र ददातेः स्वत्वध्वंसजनको व्यापारोऽर्थः । उत्सर्गोऽपि ददातेर्मुख्य एवार्थः, अत एव 'गोमिथुनमादाय कन्यां ददाति पिता' 'दीनारमादाय मौक्तिकं ददाति दणिक' अथ चतुर्थ्यर्थप्रकाशः इति विक्रयोऽपि ददातिप्रयोगः, व्यापारश्चात्र त्यागः, सच न ममेत्याकार उपेक्षासाधारणेन रूपेण स्वत्वध्वंसं प्रति चतुर्थी ॥ 222153 ॥ जनको, न तु स्वत्वं प्रति, प्रमाणाभावात् । 'सम्प्रदाने' इति पदं पूर्वसूत्रादनुवृत्तम् । तथा च "सप्त वित्तागमा धा लाभो दायः क्रयो जयः । सम्प्रदाने वर्तमानात् गौणान्नाम्नः म्यांम्यसलक्षणा चतुर्थी प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ " विभक्तिर्भवतीति प्रकृतसूत्रार्थः सम्पद्यते । तथा घास्याः स्म्प्र्दान्मेवार्थ्ः। सम्प्रदानत्वम् च- सम्यक् प्रदीयते अस्मै इति स्मृतौ, "याजनाध्यापनप्रतिग्रहाह्मणो धनमर्जइति व्युत्पत्या दानोद्देश्यत्वमेव तथापि- कर्माभिप्रेयः सम्प्र- येत" इति स्मतो च प्रतिग्रहस्यैव स्वत्वोत्पत्त्युपायत्वेनाभिदानम् ॥ 2 / 2 / 25 / / इति प्रत्यक्षानुशासनसिद्ध एव सम्प्रदान धानात् । प्रतिग्रहोऽपि 'इदं ममे' त्याकारोऽनुमतिस्वरूपः पदार्थः । विवृतं चैतत्सूत्रमाचार्गेण- कर्मणा- व्याप्येन समित्कुशायुपादानसाधारणेन रूपेण स्वत्वं प्रति जनकः, क्रियया वा करणभूतेन यमभिप्रेति- श्रद्धानुग्रहादि तत्पुरुषीयत्वं प्रति तत्पुरुषस्वीकारस्य विशेष्यतया हेतुत्वात् । कामनया यमभिसम्बनाति स कर्माभिप्रेयः कारकं तथा च स्वत्वमात्रं चतुर्थ्यर्थः ! सत्र प्रकृत्यर्थस्य निरूपकसम्प्रदानसंज्ञं भवतीति । कर्मणा धात्वर्थ फलवता गवा- तया स्वत्वस्य जनकतया स्वस्वध्वंसेऽन्वयाद् द्विजाय गां दिना स्वामित्वेन द्विजादेरभिप्रायविषयीकरणात् द्विजादेः ददाति राजेत्यत्र विप्रनिरूपितस्वत्वजनकगोनिष्ठस्वत्वध्वंससम्प्रदानत्वं निरपवादमिति विजाय गां ददाति' इति चतु- जनकत्यागाश्रयो र!जेत्यन्वयबोधः । व्यधिकरणस्वत्वं प्रति र्युपपद्यते । मूत्र कर्मपदस्य क्रियापरताऽपीति पूर्वोदाहृत- गोनिष्ठस्वत्वध्वंसस्याजनकत्वात् । स्वत्वे गोवृत्तित्वमर्थावृत्तिग्रन्थेन प्रतीयते । क्रियापदं च क्रियाप्रयोज्यफलपर, ल्लभ्यते । तेन पुत्रस्य राज्यकामनया गवि दीयमाने ऽपुत्राय फलं च धात्वर्थभिन्नं बोध्यम् । अत एव श्राद्धाय निगहते गां ददातीति न प्रयोगः इति वदन्ति; तन्न विचारसहम् ; 'युद्धाय सन्नह्यते' इत्युपपद्यते । अत्र निगईतेर्गर्हामात्रमयः, स्वत्वध्वंसानुकूलव्यापारस्य ददात्यर्थत्वे उपेक्षायामपि
Page #106
--------------------------------------------------------------------------
________________ स्थाद्यर्थप्रकाशे ददातिप्रयोगापत्तेः । प्रतिग्रहस्य समित्कुशाद्य पादानसाधार- नेऽभावात् तन्मरणजन्यस्य तद्ध्वंसस्य तत्रात्यन्तमसम्भवात्, णेन रूपेण स्वत्वजनकत्वे चैत्रोद्देशेन त्यक्ते मैत्रेण स्वीकृते तत्पुत्राणां त्यागोद्देश्यत्वविरहात् तैस्तद्धनस्य स्वीकारेऽपि तस्य स्वत्वोत्पत्तिप्रसङ्गात् । उपादानमात्रस्य स्वत्वकारणत्वे- स्वत्वोत्पत्तेरसम्भव एव स्यात् । एवमपुत्रव्यक्तिमरणजन्यान्यपुरुषीयहिरण्यस्य कथञ्चित्तत्पुरुषादपगमे तदन्यपुरुषेण स्वत्व- ध्वंसस्य तत्पत्नीस्वत्वं प्रति जनकत्वम्, 'अपुत्रस्य तत्प्राप्ती स्वत्वोत्पत्तिप्रसङ्गात् । तस्माद्दानमेव स्वत्वकार- धनं palyabhigAmI'ti वचनात् । ऋतुकालाभिगमेन गर्भणम् । अत एवान्योद्देशेन त्यक्तेऽन्यस्योपादाने न स्वत्व- माधाय मृते पितरि जातमपि तत्पत्नीस्वत्वं पुत्रोत्पत्त्या prsnggH। 'सप्तवित्तागमा धा' इति वचने प्रतिग्रहस्य नाश्यते । स्वजन्मणनितमातृस्वत्वनाशः मातृस्वत्वनाशद्वारेण ग्रहणं दानोपलक्षकमेव । उपादानेन स्वत्वे जननीये समि- स्वजन्म वा पुत्रस्वत्वं प्रति कारणम् । पुत्रोत्पत्तिपूर्व मात्रा स्कुशादीनां तादात्म्टोन सहकारित्वाभ्युपगमे तु दानस्यापि विक्रीते च न पुत्रस्वत्वोत्पत्तिः, जन्मजनितमातृस्वत्वनाशविशेषसामग्रीघटकत्वमावश्यकम् । एवं च तत्पुरुषीयस्वत्व- विरहात्, विक्रेतृपुरुषस्वत्वस्य प्रतिबन्धकस्य नाशकाभावाच्च प्रकारतानिरूपितविशेष्यतासंसर्गेण त्यागस्य तत्पुरुषीयस्वत्वं इत्यवश्यम् उत्सर्गेण व्यवहितस्यापि पुसः स्वत्वं जन्यत प्रति कारणत्वम, स्वत्वध्वंसस्तु व्यापारः । स्वत्वजनकस्त्यागो इतिः तन्न, एवमपि मतं विदेशस्थं द्विजमुद्दिश्य र द्दात्य्र्थ्ः। द्विजाय गां ददातीत्यत्र निरूपकत्वं स्वामित्वं त्रस्य स्वत्वानुत्पादप्रसङ्गात्- विदेशे मृतस्य द्विजस्य वा चतुर्थ्यर्थः । तस्य प्रकृत्यर्थेनाधेयतयाऽन्वितस्य स्व- मरणाज्ञानेन तदुद्देशेन त्यागसम्भवेऽपि तस्यासत्त्वेन तन्निनिरूपितनिरूप्यतासंसर्गेण स्वामित्वेऽन्वयात् ब्राह्मणनिरूपि- रूपितस्वत्वस्य तस्मिन् धनेऽनुत्पत्या तद्ध्वंसादिना तत्पुत्रतत्वं स्वामित्वे फलति तथा च ब्राह्मणनिरूपितस्य ब्राह्मण- स्वत्वोत्पत्तेरसम्भवात्- उत्सर्गेण स्वत्वे जननीले प्रतिपादसमवेतस्वामित्वनिरूपितस्य वा स्वत्वस्य स्वत्वब्वंसव्यापारेण नस्य सहकारित्वस्वीकाररूपव्यवस्थान्तरस्यावश्यमाश्रयणीयजनकस्त्यागो वाक्यार्थः । भवतु वा स्वत्वस्योद्देश्यत्वाख्य- त्वात् । अन्यथा ब्राह्मणमात्रमुद्दिश्य त्यक्ते तुलापुरुषादी विषयतासंसर्गेण त्यागान्वयात् स्वत्वोद्देश्यकस्त्याग एव ब्राह्मणसामान्यस्वत्वोत्पत्तिप्रसङ्गा, परस्वे दातुविभज्य ददात्यर्थः । अत एव सम्प्रदानास्वीकृतस्याप्युत्सर्गे स्वत्वा- वितरणेऽनधिकारप्रसङ्गाच्च ! तस्मादुत्सर्गेण स्वत्वे जननीयो नपहिने च ब्राह्मणस्य सम्प्रदानत्वं ददातिप्रयोगस्य च मुख्य प्रतिपादनं सहकारीति नोत्साव्यिवहितोत्तरमेव सम्प्रदानस्य त्व्मुप्प्द्य्ते। स्वत्वोत्पत्तिरिति प्रतिपादनात्पूर्व परस्वत्योत्पत्तिविरहाद् यत्तु उत्सर्गेण समनन्तरमेव ( उत्सर्गव्यवहिलोत्तर- दातुर्विभज्य वितरणमुपपद्यते । काल एव ) सम्प्रदानस्य स्वत्वं जायते । न चैवमस्वीकृतेऽपि इत्थञ्च सम्प्रदीयतेऽस्म तत्सम्प्रदानमित्यर्थमनुगता या सम्प्रदातस्वत्वापत्तिरिति वाच्यम्, दानेन स्वत्वजनने वमत्य- कर्माभिप्रेयः सम्प्रदानम् ( 2 / 2 / 25 ) इति सूत्रविहिता स्य प्रतिबन्धकत्वात् , अस्वीकृतिस्थले तत्सवात् । अत एव संज्ञा तबलात् दानफलस्वत्वनिरूपकत्वमेव चतुर्थ्यर्थ इति तदुद्देशेनोत्सष्टे तस्मिन्न pratigA~va मते तत्पुत्रादीनां स्वत्वो- ताकिकादयः । दाधात्वर्थनिरूपितकर्मवक्ता गवादिना सम्ब. त्पत्तिरुपपद्यते । तद्व्यक्तिमरणजन्यस्वत्वध्वंसस्य स्वत्वध्वंस- न्धवस्त्रप्रकार केच्छानिरूपितविशेष्यताश्रयस्य सम्प्रदानसंज्ञेति द्वारेण तद्वयक्तिमरणस्य वा तत्पुत्रस्वत्वं प्रति जनकत्वात् । हि तत्सूत्रार्थः । तत्र सम्बन्धः स्वत्वमेव ! तद्वत्त्वं ब्राह्मणस्य पितस्वत्वध्वंसस्य पुत्रस्वत्वे कारणत्वं साक्षाद् व्यापारविधया निरूपकतगइवेति तस्य सम्प्रदानत्वं निर्बाधम् । वेत्यत्र हेतुरनुभवसंस्कारयोरिवात्रापि बोध्यः । एवञ्च वस्तुतस्तु ददातेः स्वत्वध्वंसः स्वत्वं च फलविधयाऽर्थः । स्यागमात्रस्य स्वत्वाजनकत्वे ब्राह्मणनिरूपितस्वत्वस्य तद्ध- व्यापारस्त्यागः स च स्वत्वध्वंसस्य जनकः स्वत्वोद्देश्यकश्च ।
Page #107
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः स च त्यागो नेदं मम कि त्वस्य स्याद्' इत्याकारः, तादृश- तानां चतुर्थ्यर्थानां सन्दर्शितेन संसर्गेण धात्वर्थ एवान्वय त्यागरूपेच्छाविषयत्वं सम्प्रदानत्वम् । अत एव सूत्रेऽभिप्रेय इति कारकत्वं निष्प्रत्यूहम् इति । इत्यत्र दानस्य कर्मणेति सम्बध्यते । विषयत्वमुद्देश्यतावच्छेदकत्वम्, तदेव चतुर्थ्यर्थः इच्छान्वयी । 'ब्राह्मणस्य स्याद्' प्राचीनशाब्दिकमते चतुर्थ्यर्थविचारः इत्यत्र षष्ठ्यर्थस्वत्वनिष्ठोदेश्यताया अवच्छेदकत्वस्य ब्राह्मणे. सत्वात् । तत्रोद्देश्यतावच्छेदकतायाः स्वनिरूपितस्वत्व प्राचीनशाब्दिकास्तु- उद्देश्यत्वं चतुर्थ्यर्थः । तथा हि निष्ठोद्देश्यताप्रतियोगित्वेन सम्बन्धेन त्यागरूपेच्छाया- सम्प्रदाने चतुर्थी विधीयते । तच्च कर्माभिप्रेयः सम्प्रदानम् मन्वयः । तत्रावच्छेदकत्वमात्रं चतुर्थार्थो लाघवात् । तच्च ( 2 / 2 / 25 ) इति सूत्रात कर्मणा करणभूतेन यमभिप्रेति दर्शितसम्बन्धेन त्यागेऽन्वेति । एवं ब्राह्मणाय गां ददाति ईप्सति तत्कारकं सम्प्रदानमित्यर्थकादुद्देश्यम् । द्विजाय गां गजेत्या ब्राह्मणनिष्ठावच्छेदकताकगोवत्तिस्वत्वनिष्ठोद्देश्य. ददातीत्यादौ परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मताकस्वत्वध्वंसजनकत्यागाश्रयो राजेत्यन्वयबोधः । कर्म - कस्त्यागो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यर्थः । गोरूपकमपदस्य क्रियापरतयाऽपि व्याख्यानेन तु धात्वर्थान्यफलमम्ब- गश्चाश्रयत्वेन स्वत्वरूपफलेऽन्वयः । तथा च गोवृत्तिस्वत्व-- न्धितयाऽभिप्रेतत्वं सम्प्रदानत्वं सूचितम् तत्र वृक्षायोदकं जनकस्वस्वत्वध्वंसानुकूलो द्विजाभिन्नोद्देश्यकस्त्यागः इति सिञ्चतीत्यत्र पुष्टीच्छाप्रयोज्योऽपि वृक्षे सेकः । तत्र वैयाकरणमते बोधः । उद्देश्यत्वं च द्विजे गोजन्यस्वत्वधात्वर्थे पुष्टिविषयत्वमन्वेति, म विच्छायामित्यभिप्रायो न भागितयेच्छाविषयत्वमेव । एवं वृक्षायोदकं सिञ्चति चतुर्थ्यर्थः, अभिप्रेतीति स्वरूपकीर्तनमात्रम् । यदि च इत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छाविषयत्वाज्ञानेच्छे व्यापारतया न धात्वर्थः, किं तु तत्प्रयोज्यः प्रयत्नः, सम्प्रदानत्वमूह्यम् । उक्तोद्देश्यत्वमेव शेषित्वम् । तदा वृक्षायोदकं सिञ्चतीत्यत्र चतुर्थ्यर्थपुष्टिरुद्द श्यतया तदुद्देश्य केच्छाविषयत्वमेव शेषित्वमित्येव पूर्वमीमांसायां धात्वर्थे द्रवद्रव्यप्रतियोगिकसं योगानुकूलव्यापारे प्रयत्ने'- निर्णीतम् । द्विजो गोजन्यस्वत्वजन्यसुखादिमान् भवतु इतीन्वेति । पुष्टि रुपचयः । स च बृहृदवयवनिष्ठारम्भक संयोग- च्छा दातुर्भवतीति द्विजस्य तादशेच्छाविशेष्यत्वमेव शेषिसामानाधिकरण्यम् । तथा च वृक्षसम्बन्धिपुष्ट्युद्देश्यकः त्वम् । गवादेश्च तादृशेच्छाप्रकारत्वमेव शेषत्वम् । इदमेव जलवृत्तिद्रवद्रव्यप्रतियोगिकसंयोगानुकूलः प्रयत्नो वाक्यार्थ्ः। चार्थकमत्वेन तत्र ( पूर्वमीमांसायां ) प्रसिद्धम् । उद्देश्य एवं 'यदग्नये च प्रजापतये च सायमग्निहोत्रं जहोतिः त्वरूपशेषित्वस्य आर्थकर्मत्वरूपशेषत्वप्रयोजकत्वादेवैत्यत्र जुहोत्यर्थे वह्निसंयोगानुकूलप्रक्षेपस्य समानकालिके "प्रासनवन्मत्रावरुणाय दण्डप्रदानम्" इति पूर्वमीमांत्यागेऽनुकूलप्रयत्ने वा चतुर्थ्यर्थस्यान्वयः । तथावच्छेदकस्य सायाश्चतुर्थाध्यायद्वितीयपादोये षष्ठेऽधिकरणे ऽक्रीते सोमे चतुर्थ्यर्थस्य यत्पदार्थनिष्ठस्वत्वोद्देश्यताद्वारा त्यागेऽन्वयः, मंत्रावरुणाय दण्डं प्रयच्छति' इति वाक्यविहितं दण्डप्रदान प्रीतेर्वा चतुर्थ्यर्थस्य प्रयत्ने प्रयत्नत्यागकतरान्वयः । विप्रा- न प्रतिपत्तिकर्भ, किन्तु चतुर्थीश्रु त्या आर्थ कर्मेति निर्णीयानं निर्वपतीत्यत्र धात्वर्थे ऽधिश्रितपात्रप्रक्षेपानुकूले प्रयत्ने तम् । अयमाशयः यथा- ज्योतिष्टोमे श्रूयते- "नीतासू विप्रविशेषितस्य चतुर्थ्यर्थस्य भोजनस्योद्देश्यतयाऽन्वयः । दक्षिणासु चात्वाले कृष्ण विषाणं प्रास्यति" इति । यदा खण्डिकोपाध्याय: शिष्याय चपेटां ददातीत्यत्र आन्यमानः यजमानेन दत्ता दक्षिणा ऋविग्भिर्नीतास्तदा यजमानः करश्चपेटार्थः, अभिधातजनकप्रयत्नो ददात्यर्थः । तत्र प्रयत्ने स्वहस्ते धृतं कृष्णमृगविषाणं चात्वालकनाम के गर्ने प्रक्षिपे. चतुर्थ्यस्य व्यथाया: शिष्यविशेषिताया अन्वयः । इत्थं दशि- दिति तदर्थः । तत्रैवं सन्दिह्यते-- किमेतत् प्रासनमर्थकर्म,
Page #108
--------------------------------------------------------------------------
________________ स्थायर्थप्रकाशे प्रतिपत्तिकर्म वेति । अर्थकर्मव भवितुमर्हति सप्रयोजन- शिष्ये सत्त्वात्तस्य सम्प्रदानत्वम् । "नशूद्राय मति दद्यात्" स्वात्, प्रतिपत्तिकर्मतायां तु अपूर्वाभावे निरर्थकमेव स्यादिति इत्यत्र ददातिर्बोधनार्थकः, मतिपदार्थश्च तज्जनकं वेदादिपूर्वपक्षे 'कृष्णविषाणया कण्डूयति' इति श्रु त्या कृतार्थस्य शास्त्रमिति, साक्षात् शूद्रमुद्दिश्य वेदाद्यध्यापनं निषेधप्रतिपत्त्यपेक्षत्वात् प्रतिपत्तिकर्मतव युक्ता । न चानर्थक्यम्, विषयः । प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि चात्वाल एवेति नियमापूर्वसद्भावात्- इति सिद्धान्तितम्, तद्वद्दण्डदानं ( मैत्रावरुणाय (वृत्तिकृन्मतम् ) दण्डं प्रयच्छतीत्यत्र ) न प्रतिपत्तिः, किन्तु चतुर्थीश्र त्या मार्थ कर्म 1 तथा हि ज्योतिष्टोम प्रकृत्येव 'मैत्रावरुणाय वृत्तिकारास्तु सम्यक् प्रदीयतेऽस्मै तत् सम्प्रदानमित्य-- दण्डं प्रयच्छतीति श्र यते । तत्र दण्डदानस्यार्थप्रतिपत्तिभाव- न्वर्थसंज्ञया परस्वत्वोत्पत्त्यवच्छिन्नस्बस्वत्वनिवृत्तिपर्यन्तम् सन्देहेऽध्वर्युणा दीक्षासिद्ध य दत्तदण्डस्य आसोमक्रयात् यज दाधात्वर्थ वर्णयन्तो रजकस्य वस्त्रं ददातीत्येव प्रयोगः मानधारणेन कृतार्थत्वात् 'उपयुक्तस्य तस्य दानं प्रतिपत्ति इत्याहुः । किन्तु शिष्याय चपेटां ददातीत्युक्तभाष्यप्रयोगकर्मव भवितु युक्तमिति पूर्वपक्षे "दण्डी प्रेषानन्वाह" इति प्रामाण्यादस्याः संज्ञाया अन्वर्थत्वमेवासिद्धम् । महासंज्ञा-- श्रवणात् मैत्रावरुणस्य प्रैषानुवादेऽवलम्बनाय दण्डोऽपेक्षितः1 करणं तु प्राचामाचार्याणामनुरोधेन सर्वनामस्थानादिसंज्ञाएकच भविष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डव्याप्य- वत. तथाचोक्तं वत्तिमदं न महाभाष्याद्याकरग्रन्थान कलमानत्वेन मंत्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपत्ति- मिति विजेयम । कर्मण उपयुक्तसंस्काररूपात्; तद्विहाय- उपयोक्ष्यमाण-- संस्काररूपत्वेन प्राशस्त्याच्चार्थकर्मतैब य्क्ता। उपयोजित वैयाकरणान्तरमतेन ददात्यर्थादिविचारः । meva sarvatra sNskaarprvtH| upayukte tu प्रतिपत्तिरूपसंस्कारस्य असत्कारमात्रपर्यवसायित्वेन कार्यापर्यवसानाभावात् अपरे शाब्दिकास्तु ददाते: स्वत्वध्वंसः स्वत्वं च फल स्वम । अतो मंत्रावरुणाय दण्डदानकर्म अर्थ्क्म्ध्। विधयार्थः । त्यागक्रियाफलद्वयमपि तत ( स्वत्वं स्वत्वध्वंनधा-सति निरूढपशौ असत्यपि दीक्षिते दण्डसम्पादन- सश्च ) एकेनैव गवादिना साकाङ्कम्, न तु ब्राह्मणादिना और दानं प्रयोजकमिति सिद्धान्तितम् । अर्थकर्मत्वे तु त्यागोद्देश्यन । गवादिपदोत्तरद्वितीयोपात्तमधिकरणं स्वत्वे शेषित्वमेव प्रयोजकं, तच्च चतुर्थीच त्या उद्देश्यत्वरूपं मंत्रा ध्वंसे च योगपद्य नान्वेति । द्विजाय गां ददातीत्यत्र गोवृत्तः वरुणस्यास्तोवेति मीमांसासिद्धान्तेनापि चतुर्थार्थ उद्देश्यत्व- स्वत्वस्य स्वत्वध्वंसस्य चानुकूलस्त्यागो वाक्यार्थः । चतुर्थी मिति सारम् । तु धात्वर्थफलान्वयि प्रीत्यादिफलान्तरमभिधत्ते । तेन गां __ यत्र च दाधातुरधीनीकरणार्थः तत्राधीनत्वादिरूपफल- ददाति ब्राह्मणाओत्यत्र ब्राह्मणप्रीतिजनकगोवृत्तिस्वत्वस्य निरूपकतया इच्छाविषयत्वरूपसम्प्रदानत्वस्य रजकादावपि गोवृत्तिस्वत्वध्वंसस्य चानुकूलस्त्यागो वाक्यार्थः । यत्र च संभवात, 'रजकाय वस्त्रं ददाति' 'होत्रे उष्ट ददाति' राजाज्ञादिना निषिद्धदानप्रतिग्रहस्तादशे स्थले प्रीतिमजनैत्यादयः प्रयोगा अपि 'खण्डिकोपाध्यायः शिष्याय चपेटां यत्यपि स्वत्वे यदि ददातिप्रयोगस्तदा tatreSyamANaprItijanadadAtI'ti महाभाष्यप्रयोगानुसारमिष्टा एव । अत्र च कत्वमेव चतुर्थ्यर्थः । इच्छायां चतुर्थीप्रकृत्यर्थस्य विषयतददातिः संयोगानु कूलव्यापारार्थकः । चपेटापदार्थश्च प्रसृत- याऽन्वयः । ब्राह्मणविषयतानिरूपितप्रीतिविषयतानिरूपितकरतलम् । दाधात्वर्थसंयोगसम्बन्धित्वेनेच्छाविषयत्वस्य जनकत्वविषयतानिरूपितविषयतयाभिप्रायः स्वत्वेऽन्वेति
Page #109
--------------------------------------------------------------------------
________________ caturthyarthaprakAzaH v -... mirmirrr-marrianmar............... तथां च ब्राह्मणसमवेतप्रीतिजनकस्वत्व जनक दानं भवविती- प्युपपन्नत्वात् । पाकमात्रस्य पचिधातुनोपादाने ओवनाय च्छाया विशिष्टविषयतायाः, तादशप्रीतिविरहस्थलेऽसम्भ- तण्डलाय वा पचतीति प्रयोगोऽपीष्ट एवेत्याहुः । वेऽपि निरूप्यनिरूपकभावापन्नविषयताशालिनी विसंवादिनीमिच्छामादायैवोक्तसम्बन्धप्रसिद्धिः । अत्र विप्रतिपत्तिरपि । अत एव कर्माभिप्रेयः सम्प्रदानम् ( 2 / 2 / 25 ) इति ___ सा चेत्थम् - प्रीतीच्छायाश्चतुर्थार्थत्वे तस्या निरुक्तसूत्रे फलगोचरमभिप्रायविशेषणमेव चतुर्थ्यर्थतया आचार्य परम्परयाऽन्वये गौरवम्, पत्नीप्रीतिजनके श्वशुराय दाने उदाजहार । तत्र सम्प्रदानपदं नान्वर्थसंज्ञकम्, येन दान 'पल्यौ ददातीति प्रयोगापत्तेश्च । एवं यदग्नयो च प्रजाजन्यफल भागेव सम्प्रदानसंज्ञ: स्यात् । किन्तु क्रियान्तर-- पतो च-' इत्यादाकपि प्रीतेस्तथात्वे वह्निप्रीतिजनककृत्तिजन्यफलभागपि सम्प्रदानमिति संज्ञायते । अत एव कर्म कादेवताकहोममादाय वह्नये ज होतीत्यस्यापत्तेः, विष्णपदस्य क्रियापरतयाऽपि व्याख्यानं कृतम् । चतुर्युपात्तं च प्रीत्यर्थ क्रियमाणे दाने होमे वा विष्णवे ददाति, जुहोतीति फलं क्वचिदनुकूलतया धात्वर्थफलेऽन्वेति । यथा- द्विजाय वा प्रयोगापोः । मन्मते तु यद्देवताको होमो दानं वा ददातीत्यत्र दानफलस्वत्वे प्रीतिः; वक्षायोदकं सिञ्चतीत्यत्र तत्प्रीतिरेव जुहोत्यर्शव्यापारस्य ददात्यर्थव्यापारस्य बोद्देक्रियाफले जलसंयोगे वृक्षपुष्टिः, 'यदग्नये च प्रजापतयो च जुहोतीत्यत्र च वह्निसंयोगफले प्रक्षेपात्मकहोमफले वह्नि श्योति विष्णु प्रीते: होमदेवताप्रीति- संप्रदानविप्रादिप्रीतिसंयोगेऽग्निप्रजापतिस्वाम्यम् तत्प्रीतिर्वा, विप्रायान्नं निर्वपती फलत्वान्न तथा प्रयोगः । तन्मते विष्णुप्रीतीच्छाया दर्शितत्यत्र निपिफले विक्लित्तौ विप्रभोजनम', खण्डिकोपाध्यायः विषयतासम्बन्धन ददातिफले गोनिष्ठविप्रस्वत्वे हविनिष्ठशिष्याय चपेटां ददातीत्यत्राभिघातफलकक्रियाफलेऽभिधाते वह्निसंयोगे च सत्त्वादुक्त प्रयोगस्य दुर्वारता । न च सम्बन्धशिष्यव्यथा, अजां ग्रामाय नयतीत्यत्र कर्मानुकुलव्यापारात्मक घटकविषयतावज्जनकत्वं साक्षादेव विवक्षितमिति नोक्तनयनफले कर्मणि ग्राम्स्ण्योग्ः। यत्र च नयतिना संयोगो' दोपः इति वाच्यम्, तथा सति गोनिष्ठविप्रस्वत्वमपि तदीयप्युपात्तस्तत्र परया कर्मसंज्ञया सम्प्रदान संज्ञाया वाधात् अजा प्रीतेन साक्षाज्जनकमिति विप्राय गां ददातीत्यस्यानापत्तेः, ग्राम नयतीत्येव प्रमाणम् । एवं गमनजन्यफलस्य' चैत्रेऽपि गोनिष्ठस्वत्वस्य' दुग्धदानादिद्वारैव विप्रमुख जनकत्वात् । संभवेन चैत्रश्चैत्राय गच्छतीति प्रयोगापादनमपि परास्तम्, एवं वृक्षायोदकमासिञ्चतीत्यत्रापि पुष्टीच्छा न चतुर्थः, परया कत संज्ञया सम्प्रदानसंज्ञाया बाधात् । गौरवात् । वृक्षपुष्टीच्छया क्रियमाणे कूपखननादौ वृक्षाय कूपं खनतीत्यस्यापत्तेश्च । आत्मने पुत्रः प्रियो भवतीत्यत्रापि क्वचिच्चतुयर्थः प्रधान क्रियायामन्वेति । यथा-- नात्मश्रीतीच्छा चतुर्थ्यर्थः । putrapriyabhAvasyAtmaprItIcchA"Atmane 4 पुत्रः प्रियो भवति' इत्यत्र पुत्रप्रियभावे प्रयोज्यत्वाभावात् । नाप्यात्मप्रीतिः, ( चतुर्थ्यर्थः ) भवआत्मनः प्रीतिः, 'पत्ये शेते प्रौढा वधूः' इत्यत्र प्रौढवधू- त्यानन्वयात् । तस्मात्तत्र क्रियाशून्यवाक्यो तादर्थ्यचतुर्थ्या कत कशयने पतिः, ग्रामाय गच्छतीत्यत्र शुद्धस्पन्दार्थक- उपकारकत्वमर्थः प्रियपुत्रेऽन्येति । तथा पत्ये शेते इत्यत्रापि गमिधात्वर्थ ग्रामसंयोगः । अत एव गते वाऽनाप्ते ( 2 / 2 / प्रीतीच्छा न चतुर्यर्थः, गौरवास् । पतिप्रीतीच्छया क्रिय63) इति विभाषाचतुर्थीविधिर्नावश्यकः । गमिफलस्य माणे शयनानुकूलपल्यङ्कस्थापने पत्ये पल्यङ्घ स्थापयतीति धातुनोपादाने चतुर्थीति न्यायसिद्धतया 'ग्रामाय चलति' प्र्योगाप्त्तेः। तस्माद्यथा वृक्षपुष्टि: सेचनव्यापारे तथा 'वृक्षाय स्पन्दते' इत्यादाविव ग्रामाय गच्छतीति प्रयोगस्या- पतिप्रीतिरपि शयनव्यापारे उद्देश्यित्वेनान्वेति, अतः पुष्टि
Page #110
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे प्रीत्योरजनकयोः सेचनशयनयोनं दर्शितप्रयोगानुपपत्तिः । सम्प्रदानस्य त्रैविध्यम् । एवमजां ग्रामं नयतीत्यत्र ग्रामसंयोगेच्छायाश्चतुर्थ्यर्थत्वे ऽअनिराकरणात्कर्तुस्त्यागाङ्ग कर्मणेप्सितम् । ग्रामसंयोगेच्छया अजाग्रहणे ऽअजां ग्रामाय गृह्णातीति प्रयोगापत्तिः । ग्रामाय गच्छतीत्यादी गमेः शुद्धव्यापारार्थ प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् । / " कत्वे चतुर्थ्यर्थत्वेनैव संयोगे विवक्षितेऽनेनैव चतुथ्य पपत्ती इति वाक्यपदीयात् सम्प्रदानं त्रिविधम् । तदनुसारमेव 'गते वाऽनाप्ते । (2 / 2163 ) इति सूत्रमनावश्यकमित्यपि बृहद्वत्तो देवाय बलिं ददाति, याचकायान्नं ददाति, द्विजाय म युक्तम् । धात्वर्थफलस्य चतुर्थ्या प्रतिपादने धारणजन्य- गां ददातीति प्रयोगा उदाहृताः । देवो न प्रार्थयते, नानु मन्यते, न निराकरोति- इति तत्प्रथम सम्प्रदानम् । याचसंयोगस्य धातुना विवक्षायां दण्डाय दधातीति प्र्योगाप्त्तिः॥ कायानं ददातीति-प्रार्थितो दाता तस्मै वितरतीति द्वितीयम् । 'ग्रामाय चलति स्पन्दते' इत्यादौ च धातोः संयोगार्थत्व द्विजाय गां ददातीति द्विजोन प्रार्थयते न निराकरोति, विरहाच्चतुर्ध्या तद्बोधसंभवः । तण्डुलायौदनाय वा पच- बार केवलमसो स्वीकरोति इति तदनुमतिस्तत्र प्रतीयते इति तीत्यादिकन्तु न प्रमाणम्, प्रमाणं चेत्, तण्डुलोपकारकत्व- तृतीयमिदं सम्प्रदानम् । तत्र सर्वत्र विहितानां चतुर्थीनास्यौदनजनकत्वस्य च चतुर्थ्या प्रतिपादनात्तादयें सा च्तुर्थी। मुद्देश्य एवार्थ इति वैयाकरणमतसारांशः । / 2 / 2153 यदि दण्डाय दधातीत्यादिकमपि प्रमाणमेवेति मन्येत, तदापि गत्यर्थकर्मणि चतुर्थीविधानस्य वैयौं न शक्यम्, यतस्तत्र तादयें ॥ 2 / 254 ॥ द्वितीयाऽपि पक्ष भवति, प्रामादिविशेषितमाघेयत्वं संयोग अनेन सूत्रेण तादयें चतुर्थीविभक्तिः प्रतिपादिता । रूपफलान्वयि तदर्थः । सम्प्रदानचतुर्थी तु फलमेवाभिधत्त; तादर्थ्य विवृतं बहद्वत्तौ किञ्चिद्वस्तु सम्पादयितुं यत्-प्रवृतं न तु फलान्वय्याधेयत्वमिति । नापि संयोगेच्छा चतुर्थ्यर्थः, तत्तदर्थम्-तस्य भावे तादर्थ्य सम्बन्धविशेषे इति । भावतथा सति ग्रामसंयोगेच्छया यानारोहणे ग्रामाय गच्छतीति प्रत्ययस्य सम्बन्धविशेषार्थकता च-"कुत्तद्धितसमासेभ्यः प्रयोगापत्तेः । किञ्च संयोगार्थकत्वेऽपि चतुझं न कर्मार्थ- सम्बन्धाभिधानं भावप्रत्ययेन" इति हरिप्रतिपादितरी:यैव । तस्य च सम्बन्धस्य यथाप्रकरणमेव निर्णयत्वेन सम्बन्धकत्वम्-ठोन प्रत्याख्यानम् - अनावश्यकत्वख्यापनं स्यात् । / विशेषपदेन निर्देशः । तस्मौ इदं तदर्थमिति तादर्थ्यचतुर्थ्या समासेन तत्पदस्य बुद्ध या परिगृहीतेऽर्थेऽपि शक्त्या कार्येत्त्प्रिहार्ः। विशेषो गृह्यते । कार्यार्थं च कारणमुपादीयते । तथा च उक्तरीत्या प्रीतीच्छायाश्चतुर्थ्यवाभावेऽपि उद्देश्यस्य तदर्थपदं तत्कारणपरम् । तेन कारणन यादृशः सम्बन्धः चतुर्थ्यत्वे न कोऽपि दोषोऽवतरति । तथा च कर्मजन्यतद् कार्यस्य स एवेह smbndhvishesspdprtipaadyH| यदि च तादर्थ्यचतुर्थीसमासे परस्पराश्रयो दोषः, तर्हि स एवार्थः वृत्तिफलभागित्वप्रकारको यद्विशेष्यकोऽभिप्रायः स सम्प्रदान प्रयोजनमस्येति बहुव्रीहिणापि कार्यप्रयोजनकम् - कार्योपमिति सम्प्रदानसंज्ञाविधायकसूत्रस्य पर्यवासितार्थतया पल्यो कारकं कारणमेवाभिधीयते । तस्य कारणस्य यः सम्बन्धः ददातीत्यादिप्रयोगाणां नाप्त्तिः। तस्याः कर्मजन्यतवृत्ति- स एवेह चतुर्थ्याऽभिधीयते । कार्यापकारकमपि तदर्थ फलभागित्वाभावात् । एवमन्यत्रापि सर्वत्रोहनीयमिति । भवति । यथा मशकेभ्यो धूम इत्यादी । 'यूपाय दाह'
Page #111
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः इत्यादौ च कार्यकारणभावः सम्बन्धः । अश्वाय धास इत्यादी सम्बन्धस्य सत्वेऽपि तरसामानाधिकरण्यस्य- (विषयसामाच तन्निष्ठोपकारकत्वं सम्बन्ध इत्यादि यथायथं स्वयमह- नाधिकरण्यस्य ) तत्रासत्त्वादिति नवीनाः । शेषत्वेन विव-- नीयमिति । / / 2 / 54 ॥ क्षायां च षष्ठ्यपि प्रयुज्यते रुच्यर्थयोगे इति सर्व स्पष्टीकृतं बृहदृत्तिबह न्यासादिषु इति विशेषजिज्ञासुभिस्तत एवाव लोकनीयम् । रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥ 2 / 2 / 5 ॥ एतेन सूत्रेण रुच्यथैः कृप्यर्थः धारिधातुना च योगे चतुर्थी विधीयते । 'रुचिश्चान्यकत कोऽभिलाष' इतिरूपेण कृप्योंगे विकारे चतुर्थी भवतीति द्वितीयं बाक्यम । व्याख्याता । अन्यपदं च विषयपरम् । तथा च रुचि कपिः सामार्थ्ः। सामर्थ्य च तत्कार्यकरणशक्तिरेव । विषयकतृ केऽभिलाषे वर्तमान रुच्य/र्धातुभिर्योगे प्रेये चतुर्थी भवतीटोकं वाक्यम् । प्रेयश्च प्रीतिसमवायी प्रीयमाण इति तथा च सामयी घातुनवोपात्तमितीहापि समवेतत्वं प्रकृतियावत् । रुचिकतृ विषयप्रीतिमतश्चतुर्थी । जिनदत्ताय विकृतिभावो वा च्तुर्थ्य्र्थ्ः। मूत्राय कल्पते यवागूरित्यत्र रोचते मोदक इत्यत्र रुचिकर्ता मोदकः स एव च रुचि समवायेन मूत्रसम्पादनशक्तिमती यवागूरिति यवागूप्रकृतिक विषयोऽपि, तद्विषयप्रीतिजिनदते समवायेन सम्बन्धेन इति मत्ररूपविकारकत का सत्ता वेति वाक्यार्थ्ः। अत्र पक्ष तस्माच्चतुर्थी भवति । तथा च प्रीत्यादेर्धातुनवोक्तत्वाद धातोः सत्तामात्रमर्थः । शेषं बृहद्वृत्त्यादौ स्पष्टम् । नन्यलभ्यां समवेतत्वं समवायित्वं वाऽस्याश्चतुझं अर्थ इति पदवाक्यरत्नाकरकृतः । तथा च जिनदत्तसमवेताभिलाषविषयो मोदक इत्यन्वयबोध इति सम्प्रदायविदः । वस्तुतस्तु रुचिरुत्क्त्तेच्छा। उत्कटत्वं च द्वेषप्रतिबन्धकताबच्छेदको धारयतेओंगे उत्तमणे चतुर्थी भवतीति तृतीयं वाक्यम् । जातिविशेषः । रुच्यर्थाः रोचति- स्वदति- प्रभृतयः । उत्तममृणं यस्येति बहुव्रीहिणा ऋणार्थ धनप्रयोक्ता धनतदर्थकत त्वं विषयस्यवेति रोचते इत्यादाबाख्यातस्य विषय- स्वामी उत्तमर्णशब्देनोच्यते । धारयतेश्च ऋणत्वनिरूपितमस्वमर्थः । प्रेयशब्दार्थः प्रीतिमान्, प्रीतिः सुखं तथा च धमणत्वं अधमर्णत्वजनको व्यापारो वार्थः । उत्तमर्णत्वं चतुर्थ्यर्थः सुखम्, तस्य च सामानाधिकरण्योद्देश्यित्वाभ्यां स्वाम्यविशेष: चतुर्थ्यर्थ: / फलीभूतऋणत्वाश्रयता शतस्य सम्बन्धाभ्यां रुचावन्वयः । सामानाधिकरण्यनिवेशात् देव- कर्मत्वम्, एवं चैत्राय शतं धारयतीत्यत्र चत्रनिष्ठोत्तमर्णत्वदत्तस्यान्यदीयसुखेच्छाविषयमोदके न तथा प्रयोगः । एवं निरूपितशतवृत्तिऋणप्रतियोगिफाधमर्णत्वाश्रयत्वं वाक्यार्थः । च जिनदत्ताय रोचते मोदक इत्यत्र जिनदत्तसुखस्य समाना- अत्र ऋणस्वाधमर्णत्वे स्वत्वस्वामित्ववदतिरिक्तपदार्थाधिकरणोद्देश्यिनी योत्कटेच्छा तद्विषयो मोदक इत्य्न्व्य्बोध्ः। वेद अनुगतप्रतीतिव्यवहारयोरविशेषात् । स्वत्वाभाव एव अत एव सूत्रे प्रेयशब्दोपादानम् । अन्यथा 'रुच्यर्थानां रुचौ' ऋणत्वमिति चेत्, ऋणत्वाभाव एव स्वत्वमित्यपि किं न इत्येव सूत्रयेत, तावतापि रुचेः समवायेनैव सद्भावात् सम- स्यात् । यदि चोदारनाश्यपापविशेषस्य साधनं विनियोगः वेतत्वादेरुक्तार्थस्य चतुर्थीवाच्यता स्यादेवेति प्रेय इति कर- ऋणत्वम्, तदा पापासाधनविनियोग एव स्वत्वमिति स्यात् । न सामानाधिकरण्येन प्रीतेरर्थत्वात् जिनदत्ताय रोचते अविनियोगकाले स्वव्यवहारः ऋणव्यवहारेण तुल्ययोगक्षेमः, मोदको माधुयेणेत्यत्र माधुर्याप्न चतु: / तत्रापि प्रीति- शास्त्रमपि ऋणत्वे स्वत्वे च तुल्यम्, शास्त्रस्याननुगतप्रवृत्ति
Page #112
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे निमित्तकऋणपदघटितत्वमिव तादशस्वपदघटितत्वमपी- इत्यमरकोशानुसार प्रतिश्रवाश्रवशब्दो सामान्यतोऽङ्गीत्यादि विवदन्ते ताकिका: / कारवाचकावित्येव समायाति । तथापि याञ्चापूर्वकेऽपि वस्तुतस्तु उद्धारनाश्यपापजनकग्रहणाहितव्यापारो धार- स्वीकारे मुख्यता स्वीकारांशस्यौवेति तमेवादाय koze arthyterrthH| फलीभूतग्रहणविषयतया शतादीनां कर्मत्वम् । वर्णन मिति स्वीकार्यम् । इदमेव च इदं मे त्वया कर्तव्यउत्तमर्णः प्रयोक्ता । प्रयोगो वृद्धिजिघृक्षा । तज्जनकज्ञान- मिति याचमाने, महत्वादयाचमानेऽपि केनाप्याकारादिना जन्यसंस्कार उपकारता कीर्तिजनकः पुण्यविशेषो वा । स च स्वाभिलाषं समर्पयति द्विजादी ओमिति तस्य प्र्तिप्द्य्तेच्तुर्थ्य्र्थ्ः। तथाविध- ( उद्धारनाश्य ) पापवान् अध- अभ्युपगच्छतीति' बृहन्यासग्रन्थेन सूचितम् । 'अथिनि' मर्णः । एवं च चैत्रनिष्ठवृद्धिजिघृक्षादेः प्रयोज्यां यत्तथाविधं विहितेयं चतुर्थी-- याञ्चाकर्तारमभिधत्ते 1 याञ्चा च शतकमकग्रहणं तत्प्रयोज्यव्यापारो भोजनादिस्तदाश्रयत्वं नेहोपनिबद्धाऽपितु प्रयोगतोऽनुगम्यत इति एतद्विहित चतुर्थ्याः वाक्यार्थः । ऋणमपि तयाविधग्रहण कर्म बोध्यम् इति परे । कतत्वमर्थः । तच्च याचनायामन्वेति । द्वितीयोपात्तं कर्मत्वं एवमर्थान्तरेऽपि धारयतेः प्रयोगो दश्यते । यथा याचनाङ्गीकारयोरुभयोः सम्बध्यते । तथा च द्विजाय गां प्रतिशणोतीत्यत्र द्विजक कगोकर्मकयाचनापूर्वको देयत्वेनासेवनवेतनमृणमिह, मह्य दीनाय धारयसि । / अतिचण्डि ! वदाम्यपणेऽतिभीतितो भवतीम् । / भ्युपगम इति वाक्यार्थः । इत्यत्र धारयतेरभीष्टफलदानानुकूलव्यापारोऽर्थः । अन्ये तु प्रतिशृणोतेराशणोतेरभ्युपगमोऽर्थः । स च ऋणपदलक्ष्यमवश्यदेयं, वेतनपदलक्ष्यं साध्यम् । एवं च न क्रियागोचरकर्तव्यत्वाध्यवसायः । क्रिया च क्वचिद्दानरूपा सेवनसाध्यावश्यदेयकर्मको योऽभीष्टप्रयोजकदानानुकूलो व्या क्वचिदन्यादृशी । अत एव पूर्वोक्तनामलिङ्गानुशासनसंमत प्रतिज्ञानपर्यायता प्रतिश्रवाश्रवयोरुपपद्यते । चतुर्थ्याः प्रयोपारस्तदाश्रयस्त्वमित्यन्वयबोधः । मह्यमित्यत्र चतुर्थ्यर्थः जकतयोपलक्षितो व्यापारोऽर्थः । स च क्वचिद् याञ्चारूपः, पुण्यविशेष: स प्रयोज्यत्वेन व्यापारेऽन्येति । एवं ग्राह्य यत्र प्रतिशृणोतेराशणोतेर्वा दानगोचरकर्तव्यत्वाध्यवसागह्वातीतिवत् 'उत्तमय धारयति' अधरों धारयतीति योऽर्थः । क्वचिदन्यादृशः, यत्र प्रतिशृणोतेराशणोतेरन्याविशेष्यविशेषणभावव्यत्यासेनान्वयो बोध्यः । / 2 / 2155 दृशोऽर्थः । एवं द्विजाय गां प्रतिशृणोति आशृणोति वा राजेत्यत्र प्रतिशृणोतेराशृणोतेश्च दानकर्तव्यत्वाध्यवसायोप्रत्याङ् श्रुवाणिनि ॥ 2 / 2 / 26 ॥ 'र्थः । चतुर्थी याच्यारूपो व्यापारोऽर्थः । दानं परस्व त्वानुकल: स्वस्वत्वध्वंस:, याच्चा लिप्साप्रकाशनम्, प्रतिअनेन सूत्रेण प्रत्याभ्यां परेण शृणोतिना युक्तानाम्नः ग्रहस्येच्छाप्रकाशनं वा । प्रकृत्यर्थस्य (चतुर्थीप्रकृतेरर्थस्य) अथिनि चतुर्थी विधीयते । तत्र प्रत्यापूर्वकस्य शृणोते: याञ्चायां कतृ तयाऽन्वयः । याचायाः प्रयोज्यतया दाने, याच्यापूर्वकः स्वीकारोऽथः, यो हि केनापि याचितः सन् , तद्गोचर ( दानगोचर ) कर्तव्यत्वज्ञाने वाऽन्वयः । दानं साक्षाद्याचितत्वाभावेऽपि तदिशितादिना ( प्राथिमुखादि कर्तव्यत्वप्रकारकं ज्ञान खण्डशो धात्वर्थः । दानं विशेष्यितया विकारेण ) तदिच्छामवगत्य तद्दानं स्वीकरोति तत्रवास्य कर्तव्यताज्ञानेन्वेति । प्रतिग्रहः स्वत्वमिच्छा चेति खण्डप्रयोगः । अत एव याच्नापूर्वक इत्युक्तम् । यद्यपि शश्चतुर्थिः । स्वत्वमुद्देश्यितणेच्छायामन्वेति । कतृ tva"saMvidAgUH प्रतिज्ञानं नियमाश्रवसंश्रवाः । माधेयत्वं संसर्गः इच्छान्वयघटको बोध्यः । गोकर्मकत्वं अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः । / दानेऽन्वेति । तथा च द्विजसमवेतस्यत्वोहेश्यताकेच्छाप्रयो
Page #113
--------------------------------------------------------------------------
________________ चतुर्थाथप्रकाशः ज्यगोवृत्तिस्वत्वानुकूलस्वत्वध्वंसविशेष्यताककर्तव्यत्वप्रका-. शतकर्मकभाविसहनकतृत्वमिति शब्दार्थों यच्छब्दार्थाभिन्नरताकज्ञानाश्रयो राजेत्य्न्व्य्बोध्ः। प्रतिग्रहस्य याच्याया prtishrvkrmnnybhedenaanveti| प्रतिश्रवोऽत्र कर्तव्यत्वाध्यगोविषयकत्वमर्थादवगम्यते । न ह्यन्ययाच्याप्रयोज्यां गोदानं वसायः । तद्विशेष्यस्तत्सहनकतृत्वे कर्तव्यत्वाध्यवसाय: भवति । कर्तव्यत्वप्रकारतानिरूपितविशेष्यता स्वत्वध्वंसे सहनमादाय पर्यवस्यति । आगोऽनिष्टाचरणं सहन तज्जन्यार्थादवगम्यते । तत एव कर्तव्यत्वं स्वत्वध्वंसेऽवसीयते । फलोपभोगस्तद्विषयकद्वेषाभावो वा । द्वेपाभावे कर्तव्यत्वं प्रतिज्ञानं तथाध्यवसाय एव । क्षेमसाधारणं बोध्यम् । यथा मीमांसकानां कलञ्जभक्षणा भावे । चतुर्थ्यास्तु पुत्रगतानिष्टस्याचरणे द्वेषः तथाविधायत्र, अन्यादशक्रियागोचरकर्तव्यत्वाध्यवसाय: प्रतिश्रवः, चतुर्थ्यास्त्वन्यादृशो व्यापारोऽर्थः । यथा- ब्रह्मचारिणे निष्टाचरणाभावे इच्छा वाऽर्थः, पितृष्वसृविशेषितः कर्तव्य त्वाध्यवसाये प्रयोज्यतयाऽन्वेति इत्येवं यथास्थलमूहनीयआगमव्याख्यानं प्रतिशृणोत्युपाध्याय इति । तत्र आनुपूर्वोविशेष प्रकारकज्ञानस्य प्रतिपादकतासंसर्गेणार्थवश्वप्रकारक मिति प्रपञ्चयन्ति, तन्न सूत्राक्षरानुगतम् । सूत्राक्षरानु गतस्य पूर्वप्रार्थनाकतृत्वस्यैव चतुर्थार्थतास्वीकारे सर्वत्रज्ञानस्य वाऽनुकूलो व्यापारोऽध्यापनं तद्गोचरकर्तव्यत्वाध्य सामञ्जस्ये सर्वत्र स्वमतिकल्पितनानार्थवर्णनस्यावश्यक -. वसायः prtishRnnoterrthH| चतुर्थ्या आनुपूर्वीविशेषेण अर्थवत्त्वेन वा जिज्ञ्यासाऽर्थ्ः। आगमव्याख्यानविशेषितं विशे त्वात् । एवमभ्युपगमरूपस्यार्थस्टीव सर्वत्र प्रकारान्तरेणोक्त तया धात्वर्थभेदवर्णनमपि प्रपञ्चमात्रमेदेति वृथावाग्जालायित्वं तत्सम्बन्धावच्छिन्नमाधेयत्वं वा द्वितीयाऽर्थः, स च फलीभूते ज्ञानेऽन्वेति । ज्ञानस्याध्यापनफलस्याभ्युपगमफल द्विरमामः ॥ 212156 ॥ स्वानपायात् । जिज्ञासायाः प्रयोज्यतया अभ्युपगमेऽन्वयः । तथा च आगमव्याख्यानविशेष्यताकस्यानुपूर्वीविशेषप्रकार- प्रत्यनोणाऽऽख्यातरि ॥ 2 / 2157 ॥ कस्य वा ज्ञानस्थानुकूलो यो व्यापारः तद्गोचरो यो ब्रह्मचारिसमवेतजिज्ञासाप्रयोज्यः कर्तव्यत्वाध्यवसाय: तदाश्रय अनेन सूत्रेण प्रत्यनुभ्यां परेण गृणातिना योगे आख्याउपाध्याय इत्यन्वयबोत्रः । अभ्युपगमफले ज्ञाने ब्रह्मचारि- तरि वर्तमानाद् गौणानाम्नश्चतुर्थी विधीयते । अनुपूर्वस्य समवेतत्वमर्थात्प्रतीयते, यथा पूर्वाभ्युपगमफले स्वत्वे प्रतिपूर्वस्य वा गृणाते: शंसनपूर्वक प्रोत्साहनमर्थः । आख्याता द्विजनिरूपितत्वम् । नान्यदीयजिज्ञासाप्रयोज्योऽभ्युपगमः यथा शंसति तथैव चेच्छ्रोताऽपि तमर्थमनुवदति तेनाख्यातुअन्यदायज्ञानफलकः, यथा द्विजयाच्याप्रयोज्योऽभ्यपगमोन रग्रेऽपि कथनाय प्रात्साहन भवता ___ रग्रेऽपि कथनाय प्रोत्साहनं भवतीति स्व्भाव्ः। तथा सति क्षत्रियादिस्वत्वफलकः इति । हि श्रोतु: सावधानत्वं सापेक्षत्वं विज्ञाय पुनराख्याने उत्साहो __ क्वचित् कर्तव्यत्वाध्यवसाय एव प्रतिशणोतेरर्थः, यत्र जायते । शंसनं हि कथनं, प्रोत्साहनं च हर्षानुकूलो तद्विषयो धातुना पदान्तरेण वा प्रत्याय्यते । यथा-अनु- व्यापार इत्यन्लो । अत्रापि चतुर्थ्याः कर्तृत्वार्थत्वमेव । माननिरूपणं शिष्याय प्रतिश गोतीत्यत्र निरूपणम् अनडन्त __ आख्याता हि आख्यानकर्ता । तत्राख्यानं च गृणातिनैवोधात्वर्थः, तत्र प्रयोज्यतया शिष्यजिज्ञासाया अन्वय इति । पात्तमिति कतृत्वमात्रमेवास्या अर्थ इति स्वीकार्यम् । अन्यो च शंसने हर्षे चान्विता वृत्तिरेव चतुर्दार्थ इति वदन्ति । सहिष्ये शतमागांसि सूनोस्त इति यत्वया । तथा च आचार्यकर्तृकशंसनपूर्वकस्य तद्वृत्ति उत्साहानुकूलस्यप्रतीक्ष्यां तत् प्रतीक्ष्यायै पितृत्वले प्रतिथ तम् । / व्यापारस्य कर्ता शिष्य इति वाक्यार्थबोधः इति (शिशुपालवधे 2'य सर्गे) इत्यत्र त्वत्सूनुप्रयोज्यागः सम्प्रदायविदः । अन्ये तु शंसनपूर्वकतयोंपलक्षितं प्रोत्साहन
Page #114
--------------------------------------------------------------------------
________________ स्वाद्यर्थ प्रकाशे मनुगृणातेरर्थः । शंसनपूर्वकत्वं तु शंसनज्ञानसापेक्षज्ञान- शुभादि । तदेव स्पष्टीकृतं वृत्तो विप्रश्नविषय इति याव विषयत्वम्, तदुपलक्षितं - स्वरूपसत्तत्सम्बन्धीत्यर्थः । दिति । एवं च वक्ष्ये विविध प्रश्नविषये वर्तमानाभ्यां उत्साहोऽव्यवसायस्तत्र प्रकर्षः कर्तव्यत्वगोचरत्वम्, तेन कर्त- राधीक्षिभ्यां योगे चतुर्थीविधिरिति फलति राघीक्षी च यत्वाध्यवसायानुकूलो व्यापारः प्रोत्साहनमिति निष्कर्ष: / पर्यालोचनार्थी । प्रकृते च देवविषयकं पर्यालोचनं तयोचतुः शंसनमर्थः, तस्य स्वज्ञानादिद्वारक प्रयोज्यतथा हर्षण रर्थः । यत्सम्बन्धिदेवपर्यालोचने तयोर्वृत्तिस्तस्मादेव चतुविशेषितया कर्तव्यश्वाध्यवसाये वाऽन्वयः । शंसने प्रकृत्यर्थ- थति यद्वीक्ष्य इत्यत्र यच्छब्दप्रयोगादवगम्यते । चतुर्थ्याश्च स्याधेयत्वलक्षणकर्तृ तयाऽन्वयः । एवम् आचार्याय प्रति- समवेतत्वर्थः । मैत्राय राध्यतीत्यत्र मंत्रसमवेत शुभाशुभगृणाति अनुगृणाति वा शिष्य इत्यत्र आचार्यवृत्तिशंसन - पर्यालोचनाश्रयः ( दैवज्ञादिः कश्चित् ) इत्यन्वबोधः । प्रयोज्यहर्षणाश्रयः शिष्य इत्यन्वयबोधः । अथवा कर्तव्यमंत्रस्य कीदृशं शुभमशुभं वेति प्रश्नस्य विषयता तु मंत्रस्वाध्यवसाये शंसनस्य सामानाधिकरण्टोनान्वयः । सामा- पदेन न प्रतिपाद्यते किन्तु व्यञ्जनया । अथ वा विप्रश्नानाधिकरण्यमेक कालावच्छेदेन कत्र वर्तमानत्वम् । तथा च नन्तरितशुभाशुभपर्यालोचनं राधीक्ष्योरर्थः इति धातुनैव आचार्यवृत्तिशंसनस्य समानाधिकरणः तद्विशेष्यताकश्च यः विप्रश्नगोचरता प्रतिपाद्यत इति सम्प्रदायविदः । कर्तव्यत्वप्रकारताकोऽध्यवसायः, तदनुकूलव्यापाराश्रयः शिष्य इत्यन्वयबोधः । परम्परया शंसनफलकस्य हर्षणस्यापेक्षया साक्षात्शंसनफलकस्य कर्तव्यत्वाध्यवसायस्य धात्वर्थत्वमुचितम् । न च हर्षणं न शंसनफलकमिति वाच्यम्, तथा सति हर्ष कस्य ( प्रोत्साहकस्य ) व्यर्थ व्यापारतया प्रमत्तस्वापत्तेः । एवं च "प्रशंसन्तं प्रोत्साहयतीत्यर्थ" इति वृत्तिः वर्तमानाद्वय प्रयोगं दर्शयन्ती कालघटितसामानाधिकरण्येनान्वयं सूचयति । एवं निन्दकायानुगुणाति खल इत्यादावन्यत्रापीयं रीतिरनुसर्त्तव्येति वदन्ति । कर्तव्यत्वाध्यवसायस्य प्रकृतधात्वर्थ प्रवेशस्वीकारेण च पूर्वसूत्रतः प्रसङ्गसंगतिरध्यायातीति तेषामाशयः ॥ 2/2157 ॥ 102 यद्वीक्ष्ये राधीची ॥ 2/2/58 ॥ अनेन सूत्रेण वक्ष्ये वर्त्तमानाभ्यां राधीक्षिभ्यां योग वीक्ष्यविषयाद् गौणान्नाम्नश्चतुर्थी विधीयते । वीक्ष्यपदं चैवं विवृतम् - विमतिपूर्वक निरूपणीयमिति । विमतिश्च विवृता बृहन्म्यासे--- विविधा विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादने कपक्षालम्बनानवधारणात्मिका मतिः विमतिरिति । तत्पूर्वकं निरूपणीय- शुभा --- वस्तुतस्तु विप्रश्नः शुभाशुभप्रश्नः शुभाशुभजिज्ञासाप्रयोज्यकिमादिशब्दघटितवाक्यमिति यावत् । तत्र विप्रश्नस्तत्प्रयोजिका जिज्ञासा वा चतुर्थ्यर्थः देवपर्यालोचने राधीयोरर्थे प्रयोज्यतयाऽन्वेति । चतुर्थ्यर्थे जिज्ञासायां विषयितया प्रकृत्यर्थस्थान्वयः । यत्सम्बन्धित्वेन शुभाशुभजिज्ञासा तस्यैव शुभाशुभ विषयतानिरूपित विषयितया जिज्ञासायामन्वयः ईदृशविषयितथैव प्रकृत्यर्थस्यान्वयः । तेन मैत्रस्य किं शुभमशुभं वेति प्रश्ने मैत्राय राध्यतीति न प्रयोगः । एवं मंत्राय राध्यतीक्षते वा देवज इत्यत्र मैत्रविषयक शुभाशुभ जिज्ञासाप्रयोज्यशुभाशुभपर्यालोचनाश्रयो दैवज्ञ इत्यन्वयबोधः । धात्वर्थघटकशुभाशुभे कृष्णसमवेत - स्वमर्थात्प्रतीयते धात्वर्थे तादृशजिज्ञासाप्रयोज्यत्वान्वयबलात् विप्रश्नवाक्यं न धात्वर्थे घटते न वा चतुर्थः । किं तु शुभाशुभजिज्ञासेव । यत्र न प्रश्नवाक्यम्, स्वस्यैव शुभाशुभजिज्ञासा तत्र वराय कन्यायै वा राध्यति नैमित्तिक इत्यपि प्रामाणिक प्रयोगः इति नवीना आहुरिति । 212258 ॥
Page #115
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः उत्पातेन ज्ञाप्ये ॥ 1 ॥ 2 ॥ 56 // दर्शने - विषयतासम्बन्धावच्छिन्न प्रतियोगिताकचाक्षुषा-- प्रतियोगिके ज्ञानसामान्यप्रतियोगिके वा अभावे, चाक्षुषानेन सूत्रेण उत्पातेन ज्ञाप्यमानेऽर्थे वर्तमानाद् गौणा- विषयत्वाभावे वा फले. विशेषणतासम्बन्धावच्छिन्नाघेयत्व-- नाम्नश्चतुर्थी विधीयते । तत्र उत्पातशब्द एवं विवृतो स्वरूपं कर्मत्वमन्वेति । मैत्राय तिष्ठते इत्यत्र प्रकाशे ज्ञानवृहद्वत्ती उत्पात आकस्मिक निमित्तमिति । बृहन्न्यासे स्वरूप फले समवेतत्वस्वरूपं कर्मत्वमन्वेति । मैत्राय शपते च उत्पातशब्दो व्याख्यातः- उत्क्रम्य प्रसिद्धं निमित्तं इत्यत्रापकर्षप्रकारकप्रतिपत्तो फले विशेष्यत्वं विशेष्यतापततीति प्रसिद्धच पूर्वतः कार्यकारणभावज्ञानपरम्परया सम्बन्धावच्छिन्नमाधेयत्वं वा कर्मत्वमन्वेतीति सर्वत्र कर्मत्वनिर्णीतरूपम् । यच्च तादृशं निमित्तमतिक्रम्यागच्छति तदेव मेव चतुर्थ्यर्थः, इत्यस्य द्वितीयाबाधनार्थत्वमेवेति केचित् । आकस्मिकम्- अज्ञातागमन मिति तदेवोत्पातशब्देनाभिधी- एतदेव अप्रयोज्यो यो ज्ञाप्यो, य आख्यायते तत्रवेच्छन्तीत्ययते । निमित्तं कारकज्ञापकभेदेन द्विविधमिति कारकं तत् नेन सूचितम् । वस्तुतस्तु ज्ञापयितुमिष्यमाणस्य प्रयोज्यस्यैतादर्थ्यचतुर्थ्या कथ्यते । ज्ञाप के इदं सूत्रं प्रवर्तते । सूक्ष्मेक्षि- वात्र चतुर्थीप्रकृतित्वं सूत्राक्षरस्वारस्यादायाति । तथा च कया उत्पातशब्देन मयूरचित्रकादिप्रबन्धेषूपलक्षिता दिव्य- मैत्रं श्लाघमानस्तां श्लाघां मैत्रमेव ज्ञापयितुमिच्छतीति भौमान्तरिक्षा प्राणिनिष्ठशुभाशुभसूचकभूतविकारा विद्य - मैत्राय इलाधत इत्यत्र बोधो जायते । तथा चेच्छव चतुदुद्र कादयः महोल्कासंपातादयश्चोच्यन्ते । तथा च उत्पातादि- र्थ्यर्थः । तत्रेच्छायामुत्कर्षप्रकारकज्ञानस्वरूपफलस्य उद्देश्यतया वाचकशब्दप्रयोगे ज्ञापकत्वार्था चतुर्थीयम् । तथा च 'वाताय मैत्रादेः प्रकृत्यर्थस्य समवेतत्वसंसर्गावच्छिन्नायाः तादशज्ञानकपिला विद्युत्' इत्यत्र वातज्ञापिका कपिला विद्य दिति रूपफलनिष्ठोद्देश्यतावच्छेदकतायाः प्रतियोगित्वेन सम्बन्धेन, वाक्यार्थबोधः । / 2 / 2059 / / तादृशज्ञाननिष्ठविशेष्यितानिष्ठोद्देश्यतावच्छेदकतानिरूपितावच्छेदकतायाः प्रतियोगित्वेन सम्बन्धेन चान्वयः । मैत्रस्य मैत्रविशेष्यताकोत्कर्षप्रकारकज्ञानं भवतु इतीच्छायां ज्ञानश्लाघ-हनु-स्था-शपा प्रयोज्ये ॥ 2 / 2160 ॥ निष्ठोद्देश्यतानिरूपितसमवेतत्वसम्बन्धावच्छिन्नमैत्रनिष्टावच्छे दकताप्रतियोगित्वं, तथाविधोद्देश्यतानिरूपितविशेष्यतानिष्ठाअनेन सूत्रेण इलाध-ह नु-स्था-शप्-धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्यो वर्तमानात् गौणान्नाम्नश्चतुर्थी विधीयते । वच्छेदकतानिरूपितमैत्रनिष्ठावच्छेदकताप्रतियोगित्वं चेति तत्र श्लाघेरुत्कर्षप्रकारकप्रतिपश्यनुकूलो व्यापारः शब्दो सम्बन्धद्वयं निराबाधम् । anyvishessykotkrssprkaarkmaitrvaa'rthH| हनुतेरदर्शनानुकूलो व्यापारोऽर्थः, तिष्ठतेरात्मने- ज्ञानस्य, मैत्रविशेष्यकोत्कर्ष प्रकारकान्यदीयज्ञानस्य चेच्छायां पदान्तस्य प्रकाशानुकूलो व्यापारः सम्मुखावस्थानादिरर्थः, ___ न तथा प्रयोगः सम्वन्धद्वोन पूर्वोक्तेनेच्छायामन्वयाभावात् । शपेरपकर्षप्रतिपत्त्यनुकूलो व्यापारः शब्दो वाऽर्थः । मैत्राय यत्र च श्लाघतिः सकर्मकः, तेन 'पण्डिताय श्लाघते नरश्लाघते इत्यत्रोत्कर्षप्रकारकप्रतिपत्तिस्वरूपे फले विशेष्यत्व पतिः' इति प्रयोगः, तत्र समवेतत्वसम्बन्धावच्छिन्नतादशरूप फले, विशेष्यत्वस्वरूपं विशेष्यतासम्बन्धावच्छिन्नाधेय ज्ञानोद्देश्यतावच्छेदकताप्रतियोगित्वेन सम्बन्धेनैव चतुर्भाथेत्वस्वरूप वा कर्मत्वं बा चतुर्दार्थोऽन्वेति । अत एव श्लाघां च्छायां प्रकृत्यर्थस्य तादृशज्ञानरूपे फले, प्रकृत्यर्थविशेषितस्य कुर्वाण आत्मानं पर वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थ द्वितायायस्य विशष्यत्वस्य विशेष्यतासम्बन्धावच्छिन्नाधेयत्व. शत वृहद्वृत्तावुक्तम् । तथा च ज्ञापयितुमभिप्रेतादनेन स्य वाऽन्वयः । चतुर्थी विधीयते इति पर्यवस्यति । मैत्राय ह नुते इत्यत्रा- मैत्राय निह नुते इत्यादी हू नुतिफलेऽदर्श ने चतुर्दार्थस्मे
Page #116
--------------------------------------------------------------------------
________________ 104 स्याद्यर्थप्रकाशे च्छायाः, इच्छायां तु विशेषणतासम्बन्धावच्छिन्नाधेयत्व- आत्मनेपदान्तस्य तिष्ठते: स्वप्रकाशान कलोऽव्यवहितासम्बन्धावच्छिन्नाया अदर्शननिष्ठोद्देश्यतावच्छेदकतायाः प्रति- वस्थानादिरर्थः, प्रकाशः चाक्षर्ष, ज्ञानसामान्य वेत्यन्यदेतत् । योगित्वेन सम्बन्धन प्रकृत्यर्थस्यान्वयः । अधीरतां जनाय तत्र जीस्यमानस्य चतुर्थीप्रकृतिता, यथा 'कृष्णाय तिष्ठते निह नुते इत्यत्रादर्शनप्रतियोगिनि दर्शने, फलकदेशे निह्नवे गोपी' इत्यादौ । अत्र चतुर्थ्यर्थ इच्छायां समवेतत्वसम्बन्धादर्शनमभावश्चेत्युभयार्थकत्वे, फले दर्शने द्वितीयार्थस्य विशे- वच्छिन्नायां, प्रकाशनिरूपितोद्देश्यतावच्छेदकतायां प्रतियोगिष्यत्वस्य तत्सम्बन्धावच्छिन्नाधेयत्वस्य वाऽन्वयः । वस्तु- त्वेन सम्बन्धनान्वयः । इच्छाया उद्देश्यतया प्रकाशे तस्यातस्तु सतोऽपत्वेन प्रतिपादनं निह नतिः । अतो गगनं नुकूलतयाऽव्यवहितावस्थानादौ, तस्य त्याद्यर्थ आश्रयत्वेऽनिह नुते इति न प्रयोगः । तथा चासत्त्वप्रकारकप्रतिपत्त्यनु- न्वयः । यत्रात्मनेपदान्तस्यापि तिष्ठतेः स्थेयविनिवेदनमर्थः, कूलो व्यापारो ह नुतेरर्थः । अत एव ज्ञीप्यमानता चतुर्थी- (स्थेयो मध्यस्थो निर्णायक इति यावत् ) तत्र ज्ञीप्स्यप्रकृत्यर्थः सम्पद्यते । एवमसत्त्वप्रकारप्रतिपत्तौ पूर्ववत् मानेऽपि न चतुर्थी । अत एव "संशय्य कर्णादिषु तिष्ठते चतुर्थार्थस्य द्वितीयार्थस्य चान्वयः । यः" इति भारविकविप्रयोगे न चतुर्थी । अत्र समानदेशत्व___ अनिष्टवत्ताप्रतिपत्त्यनुकूलो व्यापारः शरर्थः । तत्रा- सम्बन्धावच्छिन्नमाधेयत्वं यत्पदार्थे कर्तरि, विद्यमानत्वं निष्टवतः प्रतिपाद्यस्य प्रतिपत्तीच्छायां चतुर्थ्या द्वितीयाया कतृघटितपरम्परासम्बन्धावच्छिन्नं सप्तम्यर्थं विनिवेदने बाधात्, जीप्स्यमानभेदस्य द्वितीयार्थस्यानन्वयाद्वा न व्यापारेऽन्वेति । तथा च संशयानन्तरितस्य कर्णाधिकरणस्य द्वितीया । यथा मंत्राय शपते मुनिः इत्यत्र चतुर्थ्यर्थस्सो- निर्णायकनिवेदनस्य कर्ता यः इत्यन्वयबोधः । कर्णादेनिर्णायच्छाया अनिष्ट प्रतिपत्ती, इच्छायां प्रकुत्ययस्य च पूर्ववद- करवं विनिवेद्यत्वं च मानान्तरवेद्यम् । इत्येवं वाग्विलासोऽत्र न्वयः । यत्र च शापकतु : शापकर्मणि न शीप्सा तत्र द्विती- नव्यानां, विस्तरभिया न प्रपञ्चितः । / यैव- यथा "अवजानासि मां यस्मादतस्ते न भविष्यति । तुमोऽर्थे भाववचनात् ॥ 2 / 2 / 61 ॥ मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा । / " अनेन सूत्रेण तुम् प्रत्ययस्यार्थे विहितो भावार्थकप्रत्ययो इति रघुवंशप्रयोगे न चतुर्थी । यत्र शुद्ध यशुद्धिज्ञानं शपेरर्थस्तत्र न चतुर्थों न वा द्वितीया शुद्ध यशुद्धिकर्मावरोधो यस्तदन्तात् चतुर्थी विभक्तिविहिता । तुमोऽर्थश्च क इति बोधयितुमाह बृहवृत्तौ क्रियायां क्रियार्थायामुपपद इति । द्वितीयाबाधकः । अनिष्टप्रतिपत्त्यर्थकस्यैव ज्ञाप्स्यमानताया तथा च क्रियार्थ क्रियावाचक एव तुम् तदर्थ एव च भावमेव चतुर्थ्याः साधुत्वमिति, किन्तु हेतुत्वार्थिका तृतीया, वचनाश्च (5 / 3 / 15 ) इति सूत्रेण विहिता घनादयः यथा पुत्रेण दारैर्वा शपतीति । अत एव प्रत्यया: / अत्रोपपदभूतायाः क्रियायाः कृत एव भावप्रत्यआचम्य चाम्बु तृषितः करकोशपेयम्, यान्तो धातुः प्रयुज्यत इदि तादर्थ्य चतुयव सिद्ध सूत्रवैयर्थ्यभावानु रक्तललनासुरतः शपेयम् । माशङ्कय- तादर्थ्यस्य प्रत्ययेनैवोक्तत्वात्- चतुर्थी न जीयेय येन कविना यमकैः परेण, प्राप्नोतीत्यादि समाधानभुक्तं बृह्वृत्तौ। तथा च नेयं तस्मै बहेयमुदकं घटखपरेण ॥ " इति चतुर्थी तादार्थाऽपितु तुमर्थव । यद्यपि तुमर्थोऽपि घमादिघटखर्परकवेः प्रयोगे तृतीया । शुद्ध यशुद्धी सत्या त्य- भिरेव प्रतिपादितस्तथापि अत्यन्तस्वाथिकानामपि प्रत्ययानां प्रतिज्ञे बोध्ये। शास्त्रकारैविधानात् स्वाथार्थेवेयमपीति,तुमोऽर्थमेवानुवदति ।
Page #117
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः तुमर्थस्तु पातु गच्छतीत्यादौ समानक कत्वमुद्देश्यत्वं च । प्रयोज्यत्वमर्थः । तथा चान्न कर्मकभोजनप्रयोज्यं गमनमिति तथा च पाकाय ब्रजतीत्यत्र समानकतृ कं पाकोद्देश्यक- वाक्यार्थः । एवमन्नाय व्रजतीत्यत्रापि बोध्यम् । अत्र भोक्तुगमनमिति वाक्यार्थः । बृहद्वृत्तिरीत्या सम्बन्धसामान्य प्राप्तां मित्यस्याप्रयोगेऽपि भोजनकर्मभूतान्नपदादेव चतुर्थी भवति । षष्ठी, हेतुहेतुमद्भावविवक्षायां वा प्राप्तां हेतुतृतीयां बाधितु तथा च एधेभ्यो व्रजतीत्यस्य एधनानेतु व्रजतीत्यर्थकतयाऽऽचतुर्थीविधानमिति ज्ञायते । तथा च सम्बन्धसामान्यं- नेतुमिति तुमुनन्तस्याप्रयोगेऽपि तदर्थस्य गम्यमानत्वेन हेतुहेतुमद्भावो वा चतुर्थार्थ इत्यायाति । अपरे शाब्दि- तत्कर्मण एधपदाच्चतुर्थी भवति ! अब प्रकृत्यर्थस्य एधस्य कास्तु- भाववचनाः (54315) इति सूत्रेण धनादीनां कर्मतासम्बन्धेनानयने तस्य निरूपकतया प्रयोज्यत्वे तस्य भावप्रत्ययानां क्रियार्थत्वं प्रत्याय्यते । तच्च फलस्य ज्ञान- स्वरूपेण गमनेऽन्वय इति एधानयनप्रयोज्यं ( वनकर्मकं) द्वारा इच्छाद्वारा वा प्रयोजकत्वम् । तथा च घनः प्रयोज्य- गमनमिति वाक्यार्थबोधः । पटमुत्पादयितु यतत इत्यर्थे त्वमर्थः तच्च गमनेऽन्वेति । तत्र पाकादिशब्दात्कारकान्तर. पटाय यतत इति प्रयोगे पटोत्पादप्रयोज्यो यत्नो वाक्यार्थः । प्रतिपादकद्वितीयादिविभक्तिप्राप्तिविरहेण नामार्थमात्रे न चात्र विषयत्वं चतुर्थ्यर्थः पटविषयताको यलो वाक्यार्थः प्रथमा प्राप्ता, तदपवादाय- साधुत्वमात्रार्था चतुर्थी इति वाच्यम्, चतुर्थ्या विषयत्वार्थत्वेऽनुशासनाभावात् । विधीयते । तथा च पाकाय व्रजतीत्यत्र पाकप्रयोज्यं गमनं विषयत्वसामान्यस्य चतुर्थ्यर्थत्वे पटत्वाय यतत इति प्रयोगावाक्यार्थः । एतद्विहितचतुर्युपकारायैव भाववचनाः पत्तेः । साध्यत्वस्य तथात्वे पटार्थतन्तुसाधने पटाय यतत ( 5 / 3 / 15) इति सूत्रेण तुमोऽर्थे भावार्थका धादयो इति प्रयोगानुपपत्तोः । उद्देश्यत्वस्य तथात्वे ( चतुर्थ्यत्वे ) विशिष्य विहिताः । चतुर्थी विना क्रियार्थभाववचनप्रयो- ज्ञानकामस्तपसे यतते इति प्रयोगानुपपत्तेः । न च पटाय गस्य क्वाप्यदर्शनात् । तथा च क्रियायाः क्रियान्तरार्थ- यतत इत्यत्र तादर्थ्य विज्ञानात् चतुर्थ्या जनकत्वमर्थः, पटस्वरूप: तुम्प्रत्यार्थ एव चतुर्थ्या अप्य्र्थ्ः। तत्रतावान् जनको यत्नो वाक्यार्थः इति वाच्यम्, तथा सति तन्तुसाधने विशेषः क्रियाद्वयस्य धातुद्वयलभ्यतया प्रयोज्यत्वमानं चतु- पटानुत्पादे पटाय यतत इति प्रयोगस्याप्रामाण्यापत्तेः । र्थ्यर्थः, तस्यैव तुमर्थत्वात् । तथा च साधुत्वाथिकैव चतु- सूत्रस्थपदकृत्यानि बृहद्वृत्ती प्रदर्शितान्येवेति न तदर्थ र्थीति यदुक्तं तदपीदृशतात्पर्यकमेव । एवं च पाकाय व्रज- प्रयत्यते । / 2 / 2 / 32 // तीत्यादी वाक्यार्थः पूर्ववदेव बोध्यः । / 2 / 2 / 61 / / गम्यस्याऽऽप्ये ॥ 2 ॥ 62 ॥ मन्यस्यानावादिभ्योऽतिकुत्सने ॥ 22 ॥ 64 अनेन सूत्रेणाप्रयुज्यमानस्य तुमुन्नन्तस्य कर्मणि चतुर्थी अनेन सूत्रेण कुत्सनकरणभूतानाम्नो मन्यतेः कर्मणश्चविधीयते । gamyaza'dasyAprayujyamAnArthakatvaM च बृहद्वृत्ती तुर्थी विकल्पेन विधीयते । श्यन्-विकरणनिर्देशाच्च तानाविवृतम्-"यस्यार्थो गम्यते न च शब्दः प्रयुज्यत" इत्यनेन दिकमनुतेः कर्मणो न सा । न त्वां तृणाय तृणं वा मन्य कथनेन । तुमुनः क्रियार्थायां क्रियायां विधानं प्रसिद्धम् इति प्रयोगः । तत्र कर्मण्येवैषति शाब्दिकमतम् । ताकितदन्तस्याप्रयुज्यमानस्याप्यर्थो यत्र प्रतिभासते, तत्र तदाप्य. कास्तु- इह द्वितीयाचतुर्योः प्रतियोगित्वमर्थमाहुः । अथवाचकानाम्नश्चतुर्थी विधीयते । क्रियायाश्च क्रियार्थत्वं वा साधुत्वाऽथिकैव चतुर्थीत्याहुः नकाश्च सादृश्यमप्राशस्त्यफलविधया क्रियाप्रयोजकत्वम् यथाऽन्न भोक्तु व्रजतीत्यत्रान्न- रूपोऽपकर्षों वाऽर्थः । तथा च तृणप्रतियोगि केन सादृश्येभोजनफलस्य गमनप्रयोजकत्वम् । तुमनः फलज्ञानद्वारक- नापकर्षेण वा त्वां जानामीत्य्न्व्य्बोध्ः। तदनन्तरमनाद
Page #118
--------------------------------------------------------------------------
________________ स्थाद्यर्थप्रकाशे तस्त्वमिति वैयनिको बोधः । यत्र तु व्यञ्जनयाऽप्य- सदृशत्वं तृणादीनामनुक्ते मुख्य कर्मणि । नादरो न प्रतीयते तत्र न चतुर्थी- यथा 'वृषलं न द्विजं द्वितीयावच्चतुर्थाऽपि बोध्यते बाधितं यदि । / " इति । मन्ये' इत्यत्र । दृश्यते च वैयञ्जनिकबोधसापेक्षा पदानां बाधितमित्यस्यायुक्तसादृश्यबोधकमित्यर्थः । तेन 'मुखं साधुता- 'वद--वद जित: शत्रुः ? न हतो जल्पस्तवतवा पद्म मन्टो' इति युक्तसादृश्यबोधने न चतुर्थी तत्र कुत्साया स्मीति" इत्यादौ हर्षभयादौ द्योत्ये द्विर्वचनं साधु नान्यथा । / अप्रतीतेः । एवं न त्वां तृणाय मन्टो इत्यादौ नआ सहिते, न चात्र हर्षादिः शाब्दप्रतीतिविषयः, तद्वाचकपदाभावात् । तेन शून्यो वा प्रयोगे चतुर्थाः सादृश्यमर्थः तच्च मन्यकर्मणि किन्तु व्यञ्जनयव हर्षादिबोधः । भवतु वा तृणसदृशतदप त्वत्पदार्थेऽन्वेति । तथागसदृशत्वकताकमननायोऽह-- कृष्टादी लक्षणा । लक्ष्यार्थस्य तादात्म्येन त्वत्पदा) 'न्वयः, मिति शाब्दवोधः । ततोऽनादतस्त्वमिति पाष्णिको बोधो नज पदमनादतवाचि, तुणवदनादतं त्वां मन्ये इत्यन्वय वैयञ्जनिकः आनुमानिको मानतो वेत्यन्यदेतत् । प्राथमिके बोधः । शाब्दे बोधेनादरो न भास्ते। अत एवालो अनादरे गम्यान्यो तु न त्वां तृणाय मन्ये इत्यादौ तृणपदस्य तुण- माने इत्योव व्याचक्षते । मन्यकर्मणि सादृश्यान्वयबोधने सदृशोऽर्थः, तस्य त्वत्पदार्थे भेदान्वयोपपादिका कर्मानु- चतुर्थ्याः द्वितीयासमानवचनत्वं तन्त्रम् । अत एव "तृणावादिका द्वितीयावच्चतुर्थ्यनुशिष्यते कर्मविशेषणे, न तु भ्यां मन्यते कामक्रोधौ" इति श्रीहर्षप्रयोगे द्विवचनमुपमुख्यो कर्मणि । सूत्रेऽतिकुत्सन इत्यनेन व्याप्टो इत्यनेन पद्यते, त्वां तृणाभ्यां न मन्ये, युवा तृणाय न मन्यो इति चानादरनिमित्तसादृश्यप्रतियोगिनः कर्मविशेपणस्य वाच- प्रयोगश्च नोपपद्यते । स्वमते च नः प्रयोगाभावेऽतिकात्पदात् चतुर्थी विधीयते । नञोऽनादरोऽर्थः । आदरो कुत्साया अभाव इति त्वां तृणं मन्यो, सुवर्ण तृणं मन्ये नामेष्टानिष्टसाधनत्वेन प्रतिसन्धानम्, तदेदश्चानादरः भेदो इत्यादौन चतुर्थीति प्रतिपादितं वृत्तौ । परमन्टो पाणिनीहि त्वत्कर्मकमननत्वावच्छेदेनान्वेति । ततस्त्वत्पदार्थस्य यादयो नोऽभावेऽपि कुत्सामिच्छन्ति, प्रयुञ्जते च चतुहिताहितान्यतरासाधनत्वमर्थतः प्रतीयते इत्याहः । मिति प्रागुदाहृत्भ्त्त्त्तिप्र्योगादिभ्योऽव्ग्म्य्ते। अयमेवार्थः अत्र चतुर्थ्याः सादृश्यमर्थः ना पदं तात्पर्यग्राहकम्, 'कुत्साभावेऽपीच्छन्त्योक' इति बृहदृत्तिग्रन्थेन प्रतिपादिसः । क्वचिन्ननं विनाऽपि प्रयोगस्य दर्शनात् । यथा- "तृणाय पदकृत्यं चान्यत् वृत्तावेव स्पष्टमिति न तद्विषये विस्तारो पेक्षितः । / 2 / 2164 ॥ मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत्" इति भट्टिकाव्यप्रयोगः । यथा वा- "तृणाभ्यां मन्यते कामक्रोधौ यः पञ्च कारयन्" इति नैषधीयसप्तदशसमें प्रयोगः । स्पृहेव्याप्यं वा ॥ 2 / 2 / 26 ॥ अत्र नवीनपुस्त केषु- "न तृणे मन्यते कामक्रोधी यः पञ्च अनेन सूत्रेण स्पृह्यतेः कर्मणः सम्प्रदानसंज्ञा विधीयते, कारयन्' इति नग सहितोऽपि पाठः समुपलभ्यते । पञ्च सम्प्रदाने च चतुर्थी विहितेति स्पृह्यतेः कर्मणि चतुर्थी महापातकानि कारयन् यः (लोभः) एकद्विपातककारिणौ सिद्ध यति । तत्र स्पुहेरभिलाषोऽर्थः । चतुर्थ्या विषयत्वकामक्रोधौ तृणाभ्यां सदृशं मन्यते, तृणवदपि न मन्यते मर्थः । 'पुष्पेभ्यः स्पृहयति' इत्यत्र एवं पुष्पविषयताकाततोऽप्यपकृष्टौ मन्यते इति वा वाक्यार्थ्बोध्ः। तत्र पूर्वो भिलाषाधय इत्यर्थबोधः । ल्लिखितपाठ एव प्रकृतानुकूलः । न पदं विनापि अनादरस्य प्रतीतिरित्येव प्रकृते प्रतिपाद्यत्वात् । आपिशलिरपि "स्त्रीषु प्रवीरजननी जननी तवैव, चतुर्थ्याःसादृश्यवोधकत्वमेवाह । तथा हि तदीया कारिका देवी स्वयं भगवती गिरिजापि य्स्मै।
Page #119
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः त्वद्दोवंशीकृतविशाखमुखावलोक यस्य प्रवृत्तेः स्पृहणीय इत्यत्र कृत्यप्रत्ययस्य सम्प्रदानार्थवीडाविदीर्णहृदया स्पृहयांबभूव ॥ " त्वात् । एतेन इत्यत्र परशुरामस्तुती पार्वत्या रेणुकासदृशी भवेय "परस्परेण स्पृहणीयशोभं मित्यभिलाषः । तत्राभिलाषे रेणुकाविषयत्वस्यानपायान्न न चेदिदं द्वन्द्वमयोजयिष्यत् । चतुर्थ्या अनुपपत्तिः । यदि च विषयत्वमानस्य चतुर्थ्यत्वे अस्मिन्द्वये रूपविधानयत्नः पुष्पत्वं स्पृहयतीति प्रयोगापत्तिरिति- उद्देश्यत्वमेवात्र पत्युः प्रजानां विफलोऽभविष्यत् ॥ " चतुर्थार्थ इत्युच्यते तहिं प्रकृतप्रयोगे परशुरामजनन्या रेणु इति ( रघुवंशः sa06) कालिदासादिप्रयोगा अपि कायाः तत् नास्ति कि तु तत्सादृश्यस्टोति यस्यै भगवती समाहिताः । स्पृहयतीति चतुर्थी कथमपुपपद्य तेत्युच्यते, तदा स्वीक्रियतां तादात्म्येनोद्देश्यप्रकारकोऽभिलाषः घात्वर्थः । मुनिरहं स्या- हरदत्तस्तु यत्रेच्छामात्रार्थत्वात् फलावाचकः स्पृहिस्तत्र मितीच्छाकारदर्शनात, मुनिरिष्टसाधनम् मुनिरहमिति ज्ञान- विषयत्वमुद्देश्यत्वं वा 'चतुर्थ्यर्थः यत्र च विषयतास्वरूपद्वगेन विशिष्टज्ञानेन वा तथाविधेच्छाजमनसंभवात् । तथा फलवाचकस्तत्र कर्मप्रत्ययो निराबाध एव । अत एव चोक्तस्थले परशुरामजननी ( रेणुका ) भवेयमित्यभिलाष "स्पृहयन्ति गुणान्मनीषिणः परिवादं तु परस्य दुर्जनाः" एव स्पृहा तत्र रेणुकाया उद्देश्यत्वं निराबाधमिति चतुर्थ्या इति । एवं च स्पृहणीय इत्यादौ कमण्टोव कृत्यप्रत्ययः । नानुपपत्तिरिति सम्प्रदायः । वस्तुतस्तु पुष्पेभ्यः स्पृहयती- यत्र च विषयता शेषत्वेन विवक्षिता तत्र शेषषष्ठ्येव । त्यत्र पुष्पादीनां सिद्धत्वादुद्देश्यत्वं न सम्भवतीति नोद्देश्यत्वं यथा कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च" इत्यत्रेचतुर्थ्यर्थः, किंतु सूत्रे आप्यपदोपादानात् आप्तिविषय एव । त्याह । आप्यं आप्तिविषयः, आप्तिश्च सम्बन्धः सैव चात्र चतु वस्तुतस्तु यत्र स्पृहेरुत्कटेच्छार्थस्तत्रैवाप्तिश्चतुर्थ्यर्थः, र्थ्यर्थः । स च पुष्पेभ्यः स्पृहयतीत्यत्र स्वत्वं संयोगश्च । यत्र चेच्छासामान्यमर्थस्तत्र चतुर्थ्या अप्रसक्तेनं कर्मप्रत्ययारेणुकारी स्पृहयतीत्यत्र तादात्म्यसम्बन्धस्तूद्देश्यितया स्पृहाया- नपपत्तिः । एतदेव च सम्प्रदानसंज्ञापक्षे धातोरकमकत्वमन्वेति, तथा चपुष्पसंयोगस्पृहाश्रयः, रेणुकातादात्म्यस्पृहाश्रय मित्यादि वृत्तिग्रन्थेनापि प्रतिपादितम् । उत्कटेच्छार्थकतया इत्येवंप्रकारेणान्वयबोधः । कान्तस्य स्पृहेत्यत्र शेषष्ठ्या रुच्यर्थकत्वेऽपि स्पृहेओगे ईप्सिते ( आप्ये) चतुर्थीविधानं विषयत्वमर्थः स्पृहायामन्वेति । प्रीयमाणे निषेधमपि सूचयति । अतश्चैत्राय पुष्पेभ्यः spR__ ननु स्पृहण ईप्सायामिति धात्वर्थनिर्देशन स्पृहेरिच्छा यतीति न प्रयोगः, इति आप्यग्रहणं प्रीयमाणेऽधिकरणे च र्थकत्वं, तत्रेच्छामात्रार्थकत्वे फलावाचकत्वादकर्मकत्वं सम्प्रदानता निषेधार्थमतः पुष्पेभ्यो वने स्पहयतीत्यत्र वनस्य विषयतारूपफलवाचकत्वेऽपि विषये निरवकाशया सम्प्रदान न सम्प्रदानसंज्ञेति- आध्यमिति किमिति पदकृत्यप्रदर्शनेन संज्ञया कर्मसंज्ञाबाधाद् ईप्सितभेदस्य कर्मप्रत्ययार्थस्यानन्व- सूचितमिति ॥ 2 / 2 / 26 / / याद्वा कर्मप्रत्ययानुत्पत्तेः, "स्पहणीयगुण महात्मभिश्चरिते वर्मनि यच्छतां मनः । विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः । क्रुद्-द्रुहेआसूयार्थर्य प्रति कोपः ॥ 22 ॥ 27 ॥ इति भारविकविप्रयोगादिषु कृत्यप्रत्ययानुपपत्तिः इति क्रोध-द्रोह-ईर्ष्या-असूया-एतदर्थकैर्धातुभिर्योगे कोपचेत, नः दानीयो विष इत्यादिप्रयोगदर्शनात सम्प्रदानेऽप्यनी- विषयस्य सम्प्रदानसंज्ञा विधीयते, ततश्च चतुर्थी भवति ।
Page #120
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे अत्र क्रोधादयोऽर्था व्याख्याता वृत्तौ अमर्षः क्रोध इत्यादिना। निष्टानुकूलपरक्रियागोचरो द्वेषः । चतुर्थास्तु क्रियान्वय्या तच्चानेऽपि यथोदाहरणं prdrshyissyte। सूत्रे- यत्र- यत्र धेयत्वमर्थः । मैत्राय कुध्यति चैत्र इत्यत्र स्वानिष्टानुकूलकोपः, येन कोप इत्याद्यपहाय यं प्रतीत्युक्त्या चतुर्थ्या नाना* मैत्रवृत्तिक्रियागोचरद्वेषाश्रयश्चैत्र इति वाक्यार्थबोधः । विधोऽथों ज्ञाप्यते । अत एव द्रोहादयोऽपि कोपप्रभवा एव अनिष्टानुकूलन्यापारो छ हेरर्थः, अत एव अपचिकीर्षा द्रोह गृह्यन्ते- इति शिष्यस्य कुप्यति विनयार्थम्, धनिनो द्र ह्यति इति वृत्तिः । चतुर्थ्यास्तु अनिष्टान्वय्याधेयत्वमर्थः । अनिधनार्थी- इत्यादी न संप्रदानसंज्ञेति वृत्तौ प्रतिपादितम् । ष्टं च दुःख सुखाभावश्च । मैत्राय द्रह्मति चैत्र इत्यत्र एषु कोपप्रभवत्वाभावो द्रोहादीनां स्पष्ट: / क्रोधमात्रार्थकाः मैत्रवृत्तिदुःखानुकूलल्यापारानुकूल कृतिमांश्चत्र इत्यन्वय - फलावाचकत्वादकर्मकाः । मैत्राय क्रुध्यति, कुप्यतीत्यादौ बोधः । 'सपत्न्यौ द्र ह्यति' इत्यत्र सपत्नीवृत्तिसुखाभावाचतुर्थ्या द्विष्टतालक्षणं विषयत्वमर्थः । तथा च मैत्रविषय- नुकुलव्यापारानुकूलकृतिमतीत्यन्वययोधः । उत्कर्षगोचरो ताकदोषाश्रयत्वं वाक्यार्थ्ः। द्विषिस्तु द्विष्टतारूपं फलं द्वेपं द्वेष Iya'terarthaH अत एव- 'परसम्पत्तौ चेतसो व्यारोष' इति चाभिधत्ते इति न क्रु धिपर्यायः, तद्योगे न चतुर्थी किन्तु वृत्तिः । चतुझं उत्कर्षान्वयि आधेयत्वमर्थः । मैत्रायोगति द्वितीया, अत एत्र 'शत्रु द्वेष्टि' इत्लोव साधुः प्रयोगः न तु चैत्र इत्यत्र मैत्रवृत्ति-उत्कर्षगोचरद्वेषाश्रयश्चैत्र इत्यन्वयशत्रवे द्वेष्टीति । द्र हेद्विष्टाचरणमर्थः, द्विष्टाचरणं चापकार बोधः । यत्र तु क्रिया फलतया, तद्गोचरो द्वेषो व्यापारैति अपचिकीर्षा द्रोह इति विवृतम् । मैत्राय द्रुह्यतीत्यत्र तोर्खातिना प्रत्याय्यते, फलीभूतक्रियान्वयिनि भार्यादौ न चतुर्थ्या द्वेषान्वयि समवेतत्वमर्थः । तथा च देवदत्तसमवेतद्वेष- कोपः स्वानिष्टानुकूलव्यापारविरहात्, तत्र फलान्वयिनि विषयाचाराश्रयत्वं वाक्यार्थ्ः। ईष्यते: परिक्रियादिगोचरो द्वितीयेव । यथा भार्यामीर्घ्यतीत्यत्र परकत कदर्शनं फलं, द्वेषोऽर्थः । विशेषतश्च परं स्वापेक्षया क्रियादिभिः सम्पन्नम- द्वेषो व्यापार ईगेतेरर्थः । दर्शने द्वितीयार्थो विषयत्वं, भिवीक्ष्य तदसहननिमित्तं चेतसः प्रज्वलनमेव ईर्ण्यतिनोच्यते विषयत्वसम्बन्धावच्छिन्नाधेयत्वं वा भायीकर्मकान्यकतकतदुक्तम्- "ईर्ष्या परसम्पत्तो चेतसो व्यारोष" इति । चतु- दर्शनगोचरद्वेषाश्रयत्वं वाक्यार्थः । एतच्च 'कोप इति OH क्रियाद्यन्वयि सम्बन्धसामान्यमर्थः । 'मैत्रायेआति' किमिति प्रकस्य भार्यामीति मैनामन्यो द्राक्षीदिति प्रत्यैत्यत्र मंत्रसम्बन्धिसम्पदादिगोचरद्वषाश्रयत्वमर्थः । यत्र तु दाहरणेन प्रकटितम । एवं यत्र क्रियान्तरद्वेषोऽपीतिना क्रिया फलविघयोतिनोच्यते तत्र क्रियाविषये कर्मणि प्रत्याय्यते तत्रापि द्वितोयैव, यथा शिष्यमीर्च्यति मैनमन्योद्वितीयैव- 'यथा भार्यामीआति' इति । अत्र 'मैनामन्यो ध्यापगेदिति । अन्यकतृ कक्रियाद्वेषस्य धात्वर्थत्वे तु उक्ताद्राक्षीत्' इत्यभिप्रायत्वेन- भार्याविषयकमन्यकत कदर्शनं न र्थानामप्रयोगात अन्यस्मै द्रष्ट, अन्यस्मै अध्यापकाय च सहते इत्योवार्थः । गुणेषु दोषाविष्करणमसूयोति वृत्तिः । ईयंतीति न प्रयोगः; फलीभूतक्रियान्वयिनि कर्मणि स्वातथा चासूयते: दोषत्वेनारोपणमर्थः, चतुर्थ्याः सम्बन्धित्वं निष्टानकलक्रियाविरहायोगात न कोपविषयत्वमिति न तत्र समवेतत्वं वाऽर्थः । 'मैत्रायासूयति' मैत्रसम्बन्धिगुणं दोषत्वे चतुर्थीति । नारोप्य्तीत्य्र्थ्ः। वादिने असूयतीत्यत्र वादिसमवेतगुण भ्रमत्वेन ख्यापयतीत्यर्थः । इति प्राच्यवैयाकरणादिसम्प्र. एवं गुणे द्वषारोपोऽसूया असूय्तेर्र्थ्ः। चतुर्थ्या दायः । गुणान्वय्याधेयत्वमर्थः । मैत्रायासूयति चैत्र इत्यत्र मैत्रवृत्तिअन्ये च ऋध्यत्यादेः क्रोधोऽर्थः स चामर्पस्तच्चासहि- धैर्यादिगुणमिकचौर्यादिदोषत्वारोपकर्ता चत्र इत्यन्वयष्णुत्वम् । अत एव 'अमर्षः क्रोधः' इति वृत्तिः कोपक्रोधा- बोधः । एवं सपल्यै असूयतीत्यत्र सपत्नीवृत्तिपतिसेवनादिक मर्षरोषादीनां पर्यायत्वममरोऽप्याह । असहिष्णुत्वं च स्वा. कार्मणत्वेनारोपयतीति वाक्यार्थ्बोध्ः। वादिनेऽसूयतीत्यत्र
Page #121
--------------------------------------------------------------------------
________________ चतुर्थार्थप्रकाशः 101 वादिवृत्तिप्रमाणवाक्यमप्रमाणत्वेनारोपयतीत्यर्थः । गुणा इति 1 प्रत्यासत्तिश्च सामीप्योत परिच्छेदः । तथा च क्रयदोषाश्च प्रतिस्विकरूपेण prkrnnaadivshaadsuuytinopsthaapynte| कालसमीपवर्ती कश्चन परिच्छिन्न: काल: स्वीकारस्यावधिगुणास्तु निन्दाप्रयोजकान्यपदार्थाः, ते च वैशेषिकादिप्रसिद्धाः त्वेनान्तर्भूत इति परिशब्देन द्योत्यत इत्याशयः । स च द्रव्यगणक्रियासामान्यादयः प्र्त्येत्व्याः। यच्च काव्यप्रकाशे कालो मासत्वेन वर्षत्वेन, गेन केन वा कालपरिमाणेन परिच्छिन्नो भवरिवति तत्र विशेष नादरः । betanAdidAna"jAne कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दुष्टा मया, पूर्वको यः स्वत्वानुकुलो व्यापारः स क्र्य्ः। स नियतकालामा मा संस्पृश पाणिनेति रुदती गन्तु प्रवृत्ता पुरः । वच्छेदेनैकत्र विद्यमानस्य स्वत्वस्य जनको यदि तदा परिक्रय नो यावत्परिरम्य चाटुशतकैराश्वासयामि प्रियां इत्युच्यते । परिक्रयजन्यं स्वत्वं तत्रैव वस्तुनि भासमानं भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ " (नियतकालम् ) अवस्थाय नश्यति । मासानन्तरन्तु स्वैत्यत्र विधि प्रत्यसूया व्यज्यत इत्युक्तम् । तत्रेदमाकृतम्- त्वान्तरमुत्पद्यते । "व्यवस्थाभेदेन कमेव वा स्वत्वं यद्यविधेनैसर्गिको गुणो निद्रादरिद्रीकरणम्, तच्च शाठ्यहेतु कालावच्छिन्न वस्तुविषयकं तदा तदा धर्मव्यवहारप्रयोजकम्" कत्वरूपेण दोषत्वेन कामिना स्वप्नसमागमविच्छेदविह्वलेत इत्यपि लीलावतीप्रकाशे वर्धमानोपाध्यागरुद्भावितम् । 9 समारोपितमिति गुणे दोषारोपरूपोऽसूयाख्यो भावोऽभिव्य स्वतन्त्रास्तु - भृतिदानजन्यनियतकालकस्वत्वजनकः ज्यत इति" इति साम्प्रदायिकाः । वस्तुतस्तु अनिन्य विधौ परिग्रहो परिक्रय इत्युच्य्ते। तत्र भृतौ तादात्म्योन शतादेरविधित्वे वा शठतादात्म्यस्य शठत्वतादात्म्यस्य वा समारोपः न्वयः । संसर्गतयालब्धकरणत्वस्यानुवादिका चतुर्थी तृतीया स्वप्नसमागमविच्छेदविकलेन कामिना कृत इत्यनिन्द्य च भवति- 'ज्योतिष्टोमेन यजेते' त्यत्र तृतीयावदित्याहुः । दोषारोपरूपाऽसूयाभिव्यक्तेति पक्षः साधीयान प्रतिभाति । वस्तुतस्तु भोगाजनकनियतकालकस्वत्वफलको व्यापारः दोषास्तु निन्दाप्रयोजका वोध्याः। एतेन दुःखाय नरकाय परिक्रयः । स च व्यापार इच्छैव । भूतिः शतादिका वाऽसूयतीति न प्रयोग इत्यादिकमनुसन्धेयम् । / 2 / 2 / 27 / / मासादिभोगव्यवस्थया गृहीता, मासादिव्यापकं परकीय स्वत्वं जनयति, न तु विक्रयदानादिकं परिक्रकृतविक्रयपरिक्रयणे । / 2 / 2 / 67 // दानादेर्सिद्ध्ः। भोगस्य विक्रयो दानं च परिक्रतुरपि सम्भवति । एवं शताय शतेन वा परिक्रीतो वृषभ इत्यत्र अनेन सूत्रेण परिक्रयस्य साधनवाचकाद् गौणानाम्नश्च- चतुर्थी तृतीययोः करणत्वं व्यापारोऽर्थः, स च व्यापार: तुर्थी विधीय्ते। परिक्रयणपदं भावसानिमिहोत करण- परस्वत्वोपहितं दानं, शतवृत्तिस्वत्वं प्रति तादात्म्मोन शतस्य साधनमिति संशयेऽन्यमते भावसावनत्वस्य प्रसिद्धावपि स्व- जनकत्वात् । स्वत्वोपहिते दाने स्वत्वद्वारकं शतस्य जन्यत्वमतेऽस्य करणसाधनत्वमेवेति प्रतिपादयितु परिक्रयणशब्दं मिति शतव्यापारत्वमक्षतम् । यदि च भाविदानेन परिक्रयव्युत्पाइयति-परिक्रीयते नियतकालं स्वीक्रियते येने- व्यवहारो न गौणः, तदा शतस्य स्वज्ञानद्वारकं दाने जन्यत्वत्यादिना । तथा शेन वेतनमूल्यादिना परिच्छिन्ने न वस्तुना मिति तद्व्यापारत्वं बोध्यमिति शतस्य जन्यतया कर्मतया कस्यचित्कालस्य कृते किञ्चिद्वस्त्वात्माधीनं क्रियते तदेवेह च व्यापारे दाने, तस्य परिक्रयफले तथाविधस्वत्वेऽन्वयः, परिक्रयणशब्दप्रतिपाद्यमिति लभ्यते । 'ऋयण' इत्यनुक्त्वा तत्रैव स्वत्वे परिक्रयव्यापारस्येच्छाया उद्देश्यत्वेनान्वयः 'परि' पूर्वकस्य ग्रहणेन यो विशेषः प्रतिपाद्यः स शब्दन्या- तस्य स्वत्वस्य कर्मक्तप्रत्ययार्थे aashrye'nvyH। यदि च समहार्णवे विवृतः- परिशब्दोऽत्र प्रत्यासत्ति द्योतयति- परिक्रयकर्मणो विद्यमानतायामपि परिक्रयव्यवहारस्तदा
Page #122
--------------------------------------------------------------------------
________________ 102 स्थाद्यर्थप्रकाशे क्तप्रत्ययार्थी निरूपकत्वं तत्रव तस्य स्वत्वस्यान्वयस्तथा च शतजन्यतत्कर्मकदानजन्यस्येच्छोद्देश्यस्य भोगजनकनियतकालकस्वत्वस्याश्रयो निरूपको वा वृषभ इत्यन्वयबोधः । अतर्कयद्विध्नमिवेष्टसाहसः, प्रसादमिच्छासदृशं पिनाकिनः । ( शिशुपालवधे प्रथम सर्गे) यत्र व्यवस्थितकालकं न स्वत्वं भृतिशेषस्य प्रत्यर्पणेन इत्यत्र माघकवेः षष्ठीप्रयोगः । देवतासम्प्रदान कर्म परिक्र यस्यापचारेण वा, तत्र परिक्रयव्यवहारार्थ तथाविध- वषट्पदार्थः- वषडग्नये इत्यादी अन्यद्धेश्यकस्य देवतासम्प्रस्वत्वोद्देश्यि केच्छा प्रिक्रीन्नातेर्भिधेय्त्वेनोक्ता। नियत- दानस्य कमत्यन्वयबोधः । कालकस्वत्वं प्रति तु भृतिदानं कारणमत एव 'परिक्रीयते नमः पदस्य नमस्कारोऽर्थः, सचोत्कर्षप्रतिपत्त्यनुकूलो नियतकालं स्वीक्रियते ओने' ति बृहद्वृत्तावुक्तम् । न चात्र व्यापारः । तत्रोत्कर्षप्रकारकप्रतिपत्त्यन्वयि विशेष्यित्वं समवेतनदानादिजन्यनियतकालकस्वत्वानुकूलव्यापारः परिक्रीणा- वेतत्वं च द्रयं सम्बन्धः, स एव च चतुर्यार्थः । तथा च तेरर्थः परिक्रय इति वाच्यम्, तथा सति नियतकालमित्यु- अर्हद्भयो नम इत्यत्र- अर्हत्समवेत- तद्विशेष्यताकोत्कर्षपादानवयापत्तेः । वेतनदानादिजन्यस्वत्वस्यावश्यं नियत- प्रकारकप्रतिपत्त्यनुकुलो व्यापारो वाक्यार्थः । व्यापारस्तु नमः कालकत्वात्, वेतनाय शताय, वेतनेन शतेन वा परिक्रीत पदप्रयोक्तरेव बोध्यः । यदा चाभिवाद्यानामर्हदादीनां स्वतो इत्यादावनन्वयप्रसङ्गाच्च । भृतेस्तच्छेषस्य प्रत्यर्पणं क्य- मोत्कर्ष प्रतीतिरित्युच्यते, तदा चोत्कर्षप्रतिपत्तीच्छेव नमःवस्थितकालनाशो वा वेतनदानजन्यस्वत्वनाशं प्रतिहेतुरित्या- पादार्थो वाच्यः । तथार्हत्समवेतोत्कर्षप्रतिपत्तनित्यतया व्यास्तां विस्तरः । / 2 / 2 / 67 / / पारस्य तदनुकूलत्वविरहेऽपि न क्षतिः । तेषु जन्यायास्तादृशप्रतिपत्तेविरहेऽपि तदुद्देश्य केच्छाया नमस्कर्तरि सम्भ वात्; उत्कर्षप्रतिपत्तेरुद्देश्यतयेच्छायामन्वयात् । शक्तार्थ-वपड-नमः स्वस्ति-स्वाहा स्वधाभिः दानकर्मापि नमः पदार्थः । चतुर्थ्याः सम्प्रदानत्वमर्थः । ॥ 2 / 2 / 68 // पुष्पं महावीराय नमः इत्यादौ तथैव प्रतीतेः । सम्प्रदानत्वं तु प्रीतिरेव । प्रीतिस्तु जनकतया दानेऽन्वेति- तथा च अनेन सूत्रेण शक्तार्थादिभिर्योगे चतुर्थी विधीयते । महाव .. महावीरप्रीतिजनकदानकर्मपुष्पमिति बोधः । ब्राह्मणाय तस्याश्च यथायथं सम्बन्धः सम्प्रदानम uddeshytvaadishcaarthH| गौनमः" इति वाक्यं प्रमाणमपि दानार्थविहितवाक्यलक्षशक्तो मंत्रश्चैत्रायत्यादी शक्तशब्दार्थों निग्राह्क्त्व्म्। चैत्र- णानाक्रान्तत्वान्न प्रयुज्यते । स्य निग्राहको मैत्र इत्यादिर्बोधः । स्वाम्यभपि शक्तार्थस्तथा "नामगोत्रे समुच्चार्य सम्यक श्रद्धान्वितो ददत् । च प्रभवति मैत्रश्चंत्रायत्यत्र स्वाम्यस्यापि प्रतीतिः, तथा च संकीर्त्य देशकालादि तुभ्यं सम्प्रददे इति ॥ " चंत्रनिरूपितस्वाम्यस्य निग्राहकत्वस्य वाऽधिकरणं मैत्र इति शाब्दबोध इति नवीनाः । अलमादयोऽपि शब्दाः shktaarthaaH। इति स्मृत्या "सम्प्रदर्दे' इत्यन्तवाक्यस्यैव दानवाक्यप्रभशब्दोऽपि त्था। क्वचिच्च प्रभुशब्दयोगे षष्टमपि दृश्यते- त्वात् । ननु ब्राह्मणादिसम्प्रदानके दाने 'नमः' इत्यन्त पाए । न श्री यथा... वाक्यस्य विहितत्वाभावेनाप्रयोगेऽपि प्रीत्यादिना दाने 'मित्राय गौनमः' इत्यादिवाक्यप्रयोगः स्यादिति चेन्न; प्रभु--भूषुभुवनत्रयस्य यः, मन्त्रकरणकत्यागकर्मणो नमः पदार्थत्वात् ; प्रीत्यादिना दान्छे शिरोतिरागाद्दशमं चिकतिषुः, मन्त्रकरणकत्वाभावात् । वैधे हि कर्मणि मन्त्राणां करणत्वं,
Page #123
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्राशः तच्च त्यागादिवेधकर्मजन्यं परमापूर्व वा प्रति अनापूर्वद्वारा इन्द्रः प्रतिपाद्यप्रतिपादकभावसंसर्गेण चतुर्थ्यन्तेऽन्वेति । जनकत्वम् । अत एव जुहुयाद्वारुण मन्त्ररित्यादौ मन्त्राणां भवतु वा इन्द्रप्रतिपादकमिन्द्रपदमेव, इन्द्रपदार्थकरणत्वार्थिका तृतीया । तथा च नमः पदार्थंकदेशे मन्त्र-- तादात्म्यमेव चतुर्थ्यन्ते पदै भास्ते। अत एव 'शकाय करणकत्यागे उद्देश्यत्वं सम्प्रदानत्वं (प्रीतिरिति यावत् ) स्वाहा' इत्यादिप्रक्षेपवाक्यमश्रौतम् । 'यदग्नये च प्रजापतये चतुर्थ्यर्थो जनकतयाऽन्वेति । महावीरप्रीतिजनकमन्त्रकरणक- च जुहोति' इत्यादौ अग्निवृत्युद्देश्यताको होमः श्रोतः, तत्र त्यागकर्म पुष्पमिति ( महावीराय पुष्पं नमः ) इत्यत्रान्वय- चतुर्थ्यन्ताग्निपदकरणकत्वं न्यायावगतम् । अत एव तद्धिताबोधः । भवति च 'महावीराय नमः' इति वाक्यं मन्त्रः, पेक्षया चतुर्थी दुर्बला साक्षाद्देवतावाचकत्वाभावात् । एतच्च चतुर्यन्तपदवटितनमोऽन्तवाक्यस्य मन्त्रत्वपरिभाषणात् । पूर्वोक्तकारिकथा-तद्धितेन चतुझं वा)'पि प्रतिपादितईदृशवाक्यरूपमन्त्रस्य देवतोद्देश्यकत्याग एव करणत्वं, न तु मेव । तथा प्रकृते 'महावीराय नमः' इति मन्त्रवाक्येऽपि ब्राह्मणाधु द्देश्यकत्याग इति 'ब्राह्मणाय गौनमः, इति महावीरवृत्त्युद्देश्यताकत्यागकर्म ध तमिति चतुर्थ्यन्तमहाबीरवाक्यमप्रमाणमेव । यत्र तु ब्राह्मणस्य देवतात्वविवक्षा तत्र पदकरणकत्वं त्यागे न्यायावगम्यमिति नमः पदार्थैकदेशे दानाङ्गब्राह्मणपूजनादौ पुष्पं ब्राह्मणाय नमः इति वाक्यं त्यागेऽन्वितमुद्देश्यत्वं चतुर्थी प्रतिपादयति । उद्देश्यत्वं प्रमाणमेव । तनिष्ठा प्रीतिरेव । तेन महावीरप्रीतिजनकत्यागकर्म वाक्यार्थ्ः। परमात्मनि महावीरे प्रीतेस्तजनकत्वस्य च बाधितत्वेऽपि प्रीत्युद्देश्यिकेच्छद चतुर्थ्यर्थः । तत्रालम्बनत्वेन अथ मीमांसानुसारं देवतात्वविचारः । महावीरस्यान्वयः, महावीरः प्रीयतामिति बाधितविषयाया देवतात्वावगतिस्त्रिधा, तद्धितप्रत्ययेन, चतुर्थीश्र त्या अपीच्छायाः सम्भवात् । तादृशेच्छा तु प्रयोज्यतया त्यागेमन्त्रलियन c। तत्र तद्धितनिमित्तका देवतात्वश्र तिः । 'न्वेति, फलेच्छाया उपायेच्छाप्रयोजकत्वात् इति padavAkya'aindra दधि' इत्यादौ अत्र हि इन्द्रोदेवताऽस्यत्यर्थ तद्धित रत्नाकरे ma0 ma0 गोकुलनाथोपाध्यायाः । प्रत्ययविधानम् । चतुर्ध्या देवतात्वश्र ति: 'महावीराय नमः वस्तुतस्तु- 'महावीराय पुष्पं नमः' इत्यादी मन्त्रैत्यादी । मन्त्रलियन यथा वातारमिन्द्रमवितारमिन्द्रम् करणकत्यागो नमः पदार्थः । त्यागस्तु स्वत्वनाशप्रकारि( यजुः 2050) इत्यादौ । एषु पूर्वपूर्वापेक्षया परस्य केच्छा। तस्यास्तु स्वत्वनाशप्रकारतानिरूपितविशेष्यतापरस्य दुर्वलत्वम् । यदाहुः स्वरूपेण विषयत्वेन पुष्पेऽन्वयः । चतुर्थ्या: सम्बन्धोऽर्थः । सम्बन्धस्तु प्रीतीच्छाप्रयोज्यत्वम् ; तच्च स्वरूपेण स्वत्वतद्धितेन चतुआ वा मन्त्रलिङ्गन वा पुनः । नाशेऽन्वेति परम्परासम्बन्धघटकतदेकदेशे प्रीतीच्छायां देवतात्वव तिस्तत्र दुर्बलं तु परं परम् ॥ इति प्रकृत्यर्थस्य प्रीतिप्रकारतानिरूपितविशेष्यतास्वरूपेण viSaya'mahAvIrAya नम.' इत्यादौ चतुर्थ्या देवतात्वावगति- त्वेनान्वयः । यथा 'जलस्य कपूरगन्ध', 'स्फटिकस्य ज्पारार्थिकी। 'ऐन्द्र दधि' इप्यादौ तु श्रौती । तद्धितेन हि लौहित्यम्' इत्यादी षठ्यर्थस्य परम्परासम्बन्धस्य घट के चतुर्थ्यन्तकरणकत्यामकर्माभिधीयते, तद् दनि तादात्म्येना- तदेकदेशे संयोगे सम्बन्धे प्रकृत्यर्थस्य जलादेरन्वयः । परन्वेति । तदेकदेशे चतुर्थ्यन्तपदे प्रकृत्यर्थस्य स्वरूपपरेन्द्र- म्परासम्बन्धस्य विभक्त्यर्थत्वे तदेकदेशे प्रकृत्यर्थान्वयस्थ पदार्थेन्द्रशब्दस्य तादात्म्येनान्वयः- 'मन्त्रशरीरा देवा' सर्वसम्मतत्वात् । भवतु वा प्रीतीच्छा, प्रयोज्यत्वं च इति म्ते। यदि पुनश्चेतन इन्द्रो देवता तवेन्द्रपदार्थ खण्डशश्चतुर्थ्यर्थः, अन्वयस्तूक्तरीत्यैव । तथा च प्रीति
Page #124
--------------------------------------------------------------------------
________________ स्वाद्यर्थ प्रकाशे प्रीतीच्छाया अपि प्रागुक्तविशेष्यतया इन्द्र 'न्वयः इतीन्द्रस्य देवतात्वं वाक्यार्थतया प्रतीयते । प्रकारतानिरूपित महावीर विशेष्यता कप्रीतीच्छाप्रयोज्यमन्त्र- निरूपित ) विशेष्यितया तादृशप्रीतिच्छायामन्वये तादृशकरणकस्वत्वनाशप्रकारकेच्छायाः स्वत्वनाशप्रकारतानिरूपितविशेष्यतावत् पुष्पमित्यन्वयबोधः । विषयताया इच्छादिसमानकालिकत्वात् त्यक्ते पुष्पादी न नमः पदप्रयोगः । नमः स्वाहा इत्यादि पदानां प्रयोत्कृपुरुषीयत्यागार्थकत्वात् । अन्यदीयत्यागेऽन्यस्य न स्वाहादिपदप्रयोगः । प्रीतीच्छाप्रयोज्यत्वं स्वत्वनाशान्वय्येवोपपद्यते, यतः प्रीतीच्छाप्रयोज्यस्वत्वनाश एवं देवतानां स्वत्वं सम्बन्धः - 'महावीरस्य पुष्पम्' इत्यादी षठ्यर्थतया प्रतीयते । तत्र हि प्रीतीच्छाप्रयोज्यत्वस्य त्यागविशेषणत्वे विशिष्टत्यागस्य प्रयोज्यतया स्वत्वनाशघटकत्वे परम्परासम्बन्धगौरवं स्यात् । तस्य स्वत्वनाशविशेषणतया परम्परासम्बन्धघटकत्वे दर्शितसम्बन्धस्य लाघवमेव । न वा प्रीतीच्छायास्तत्प्रयोज्यत्वस्य चतुर्थ्यर्थस्य नमः पदार्थों त्यागेऽन्वयो युज्यते । तथा सति प्रीतेरुद्द श्यतया त्यागेऽन्येनैव तादृशप्रयोगसम्भवात् । पूर्वरीत्या महावीरादेः प्रीतिबाधेऽपि बाधितद्दश्यता केच्छायाः सम्भवस्योक्तत्वात् । 104 प्रीतेनंमः **** 'यदग्नये juhotI'tyAdau सम्प्रदानत्वस्य पदार्थान्वयोपगमे धातु विना स्वविशेषणकशाब्दविषयत्वात् कारकत्वहानिप्रसङ्गात् । 'महावीराय नमः' इति मन्त्रवाक्ये महावीरादीनां देवतात्वं मन्त्रलिङ्गो नावगम्यते । यथा 'त्रातारमिन्द्रमवितारमिन्द्रम् " इति मन्त्रेण प्रकाशितस्येन्द्रस्य देवतात्वम् । तच्च त्यागार्थकनमः स्वाहादिपदसमभिव्याहृत चतुर्थ्यन्तपदप्रतिपाद्यत्वम्; अथवा नमः स्वाहादि पदप्रतिपाद्यस्य त्यागप्रकारकस्वत्वनाशस्य प्रयोजिकायाः प्रीतीच्छाया विषयत्वम् प्रागुक्त ( स्वत्वनाशप्रकारतानिरूपित ) विशेष्यत्वस्वरूपम् -- बोध्यमिति । यत्र पदेन वृध्योपस्थापितेऽर्थे पदान्तरार्थस्यान्वयेन वाक्यार्थतया देवतात्वं प्रतीयते तत्र श्रीतं देवतात्वमुच्यते । यथा 'ऐन्द्र N दधि भवत्यमावास्यायाम्' इत्यादी तद्धितेना - प्रत्ययेन प्रीतीच्छाप्रयोज्यस्य मन्त्रकरणकत्यागप्रकारस्य स्वस्वनाशस्याश्रयोऽभिधीयते तत्र प्रागुक्त- ( प्रीतिप्रकारता - देवता मन्त्ररूपाश्चेतना वेति विचारः । अत्रेत्थमाहुर्मीमांसकाः- देवतायाश्चैतन्ये प्रमाणाभावः । तथा हि- देवतावाच केन्द्रादिपदानां 'इन्द्राय स्वाहा' इत्यादिमन्त्रात्मकाचेतन एव शक्तिः तस्यैव देवतात्वम्; न तु सहस्राक्षस्य । "इन्द्रः सहस्राक्षः" इत्यादिवाक्यानां प्रवतंकत्वेनार्थवादतयाऽप्रामाण्यात् अथेन्द्राय हस्तिनं दद्यादित्यादी त्यागजन्यफलभागित्वरूपदेवतानिष्ठसम्प्रदानत्वश्रुतेर्वरदातृ - तस्य त्वश्रु तेश्चाचेतनमन्त्राणां कथमिन्द्रादिपदशक्यत्वम् दर्शितसम्प्रदानत्व विरहात् । अपि च मन्त्राणामिन्द्रादिपदशक्यत्वे तत्तन्मन्त्रानुपूर्वोविशेषणामेव शक्यतावच्छेदक--- त शक्यताविरहादिन्द्रादिसहस्रनाम्नां पर्यायत्वानुपपत्तिः । एवं वाजपेयेन स्वराज्यकामो यजेतेति श्रुत्या वाजपेययागस्येन्द्रपदफलकत्वात्तद्विरोधापत्तिश्चेति चेत् ? अस्त्वेतावतापि इन्द्रादिपदानां सहस्राक्षत्वादिविशिष्टे शक्तिः । एवमपि तस्य देवता पदवाच्यत्वे मानाभावः, देशना - (विधि) देशित चतुर्थ्यन्त - पदनिर्देश्यस्वरूप देवतात्वस्य देवतापद - शक्यतावच्छेदकत्वात् । तन्निर्देश्यत्वञ्च वेदवोधितचतुर्थ्यन्ततयोच्चार्यत्वम् । तच्च 'ऐन्द्र N दधि भवत्यमावास्यायाम् ' 'आग्नेयं हव्यं निर्वपेत्' इत्यादौ देवतार्थे विहितेन तद्धितेनेन्द्रादिपद एवं बोध्यते न तु सहस्राक्षादी, अत एवेन्द्रादिपदमेव देवता, न तु शक्रादिपदम् तत्र चतुर्य्यन्तया निर्देश्यत्वस्य वेदेनाबोधनात् । न च 'इन्द्राय स्वाहा' इत्यस्यैव मन्त्रत्वेन तस्य चतुर्थ्यन्तत्वविरहात् देवतात्वानुपपत्तिरिति वाच्यम्, इष्टापत्तेः, इन्द्रायेत्यस्यैव देवतात्वात् स्वाहादिपदानां त्यागमन्त्रार्थकत्वात् । तत्र च वेदबोधितत्वं न विशेषणम्, येन पूर्व वेदजन्यज्ञाने जाते तादृशबोधितत्वज्ञानात् तद्घटितदेवतात्वं वेदेन बोधनीयम्, वेदेन देवताग्रहे वेदबोधितत्वं ग्राह्यमित्यन्योन्याश्रयो भवेत् ।
Page #125
--------------------------------------------------------------------------
________________ चतुर्थ्यर्थप्रकाशः प्रकारान्तरेण तद्ग्रहे तत्प्रत्यक्षमूलकत्वात् पूर्वपूर्ववेदान्य- काशादेश्च; हविर्भागित्वविरहादव्याप्तिः । उद्देश्यता च ज्ञानमूलकोत्तरोत्तरतादृशज्ञाननिर्वाहेऽपि प्रथमतस्तादृशवेद- विसंवादीच्छामादाय तत्रापि निराबाधा। तादृशत्यागादेः जन्यबोधे तदसम्भव इत्यादिदूषणं प्रसज्येत । तथा च मन्त्रकरणकत्वस्थ मानाभावादसम्भव इति तु न वाच्यम्, देशना-(विधि) देशिता या चतुर्थ्यन्तता तद्विशिष्टपदत्वमेव मन्त्रोच्चारणपूर्वकस्वेन बिधिबोधितो यस्त्यागस्तत्र हविस्सदेवतात्वम् घटायेति चतुर्थ्यन्तता न वेदबोधितेति त्न्निरास्ः। म्बन्धितया विषयत्वमेव त्यागे विशेषणम् आकाशादेरचेतनकेवलेन्द्रपदस्य चतुर्थ्यन्तत्वाभावादेव व्यु दासः । 'ऐन्द्र दधी' स्यापि हविस्सम्बन्धित्वेनेच्छाविषयताया अक्षतेः, तदुद्देश्यकत्यादौ तद्धितेन चतुर्थ्यन्त बोध्यत इतीन्द्रायेत्यस्य देवता- त्यागस्य "आकाशाय स्वाहा" इत्यादिशास्त्रबोधितत्वात् । त्वम् । चतुर्थीपदश्च चतुथ्यर्थार्थकस्यादिपरम् । तेन महादानाङ्गहोमादी मन्त्रपाठपूर्वकत्वेन दानाङ्गहोमादिरेव 'धृतिः स्वाहे' त्यादौ चतुर्थीविरहेऽपि नाव्याप्तिः, तत्र विहितो दानन्तु होमादिपूर्वकत्वेनैव विहितम् । दानस्यापि चतुर्थीनिषेधेन प्रथमाया एव तत्स्थलाभिषिक्तत्वात् । 'तुभ्यं सम्प्रददे' इत्यादिवाक्योच्चारणपूर्वकत्वेन शास्त्रवैज्ञानिकं वा चतुर्थ्यन्तत्वं निविष्टम्, 'धतिः स्वाहा' इत्यादौ बोधितत्वान्मन्त्रपर्यन्तनिवेशः । धृतादेरपि देवतासम्बन्धादिचतुर्थीज्ञानस्यावश्यकतया नानुपपत्तिः । अत एव लुप्त-- प्रकारेण त्यागविषयतया तत्रातिव्याप्तिवारणाय हविस्सम्बचतुर्थी के 'भूः स्वाहा' इत्यादावपि नानुपपत्तिः । इन्द्रो dhito"ti । देवतेति सामानाधिकरण्टोन प्रयोगस्तू इन्द्रपदस्य इन्द्रायेति अत्रेदमवधेयम् चेतनस्य देवतात्वमतेऽपि प्रतिपाद्यतापदपरत्वादिति ऐन्द्रमित्यादाविन्द्रपदं रवरूपपरमेवेति मीमांसकाः । सम्बन्धन 'इन्द्राय स्वाहा' इत्यादिमन्त्रविशिष्टस्यौव देवता त्वमङ्गीकार्यम्, अन्यथा इन्द्रपदपर्यायशक्रदिपदैरपि तादशात्र प्रत्यवतिष्ठन्ते नैयायिका:- * अचेतनानां मन्त्राणां स्थले त्यागापः । तथा च विनिगमनाविरहेण प्रतिपाद्यतान देवतापदवाच्यत्वम् - किन्तु सहस्राक्षादिसचेतनानाभव, सम्बन्धन माविशिष्टोऽर्थः प्रतिगदकतासंसर्गेणार्थविशिष्टो "इन्द्रः सहसाक्षा" इत्यादिप्रसिद्धपदसामानाधिकरण्यस्थले मन्त्रो वेत्यभयमेव देवता. केवलयोस्तथात्वे दोषाणां दर्शितैन्द्रपदार्थे सहस्राक्षाभेदान्वयस्यान भविकत्वात् । किं च । त्वात् । तत्राद्य वेदबोधिता या चतुर्यान्तता तद्विशिष्टपदतन्मते इन्द्रमुपासीतेत्यादाविन्द्रपदार्थे उपासनान्वयासम्भ- प्रतिपाद्यत्वमेव देवतात्वम्, अन्त्यो च तादृशचतुर्थान्तत्ववाच्च । अचेतने उपास्यत्वविरहात । तस्मान्मन्त्रकरणकह- विशिष्टमेवेत्यास्तां विस्तरेण-प्रकृतमनुसरामः । विस्त्यागोद्देश्यत्वमेव देवतात्वम् -- तदेव देवतापदप्रवृत्तिनिमित्तम् । न चैवं द्रव्यान्तरत्यागोद्देश्यो देवतात्वविरह- 'स्वस्ति सिद्ध भ्यः' इत्यत्र सम्बन्धश्चतुर्थ्यर्थः स प्रसङ्गः, हकिः पदस्य द्रव्यसामान्यपरत्वात्, प्रयोजनविरहेणा- चावधित्वमेव ! स्वस्तिपदार्थः कुशलम् तच्चानिष्टसाधनानुपादेयत्वाच्च । एवं च मन्त्रकरणकत्यागोद्देश्यत्वयोग्यतैव भावः । तथा च सिद्धवृत्तिरमिष्टसाधनाभाव इत्यन्वयबोधः । देवतात्वम् । तेनोद्देश्यताशून्यकालेऽपि न देव्तात्वानुप्प्त्तिः। तद्भद्रायुष्येत्यादि0 ( 212 / 66 ) इति सूत्रेणाशिषियोग्यता चन्द्रादिशरीरावच्छिन्नव ग्राह्या, नातस्तच्छरीरान- समायोगे चतुर्थीविधानेऽपि, आशीर्थाभावेऽपि स्वस्तिवच्छिन्नस्येन्द्राद्यात्मनः तथात्वप्रसङ्गः । शरीरे समवायोन शब्दयोगे चतुर्थ्या एव विधानार्थम्, आशिष्यपि स्वस्तिचैतन्यविरहेऽपि अवच्छेदकतया चेतनत्वात् नाचेतनस्य शब्दयोगे नित्यमेव चतुर्थीविधानार्थ चेह 'स्वस्ति' शब्ददेवतात्वम् । मन्त्रकरणकहविर्भागित्वमात्रस्य तथात्वे तु ग्रहणम् । तदुक्तम्- स्वस्तिशब्दः क्षेमार्थः, तद्योगे मुक्तस्य पित्रावः श्राद्ध, 'आकाशाय स्वाहा' इत्यादावा- आशिष्यपि परस्वामित्यमेवेति । /
Page #126
--------------------------------------------------------------------------
________________ 114 स्याद्यर्थप्रकाशे वह्निसंयोगजनकप्रक्षेपोत्तराङ्गक विहितत्यागः शब्दार्थः । विहितत्व विशेषणात् वह्निसंयोगफलकयादृच्छिकत्यागो न स्वाहा पदार्थः । त्यागस्तु स्वत्वनाशप्रकारिकेच्छेव चतुर्थ्यर्थः सम्बन्धः प्रीतीच्छाप्रयोज्यत्वम् तस्य स्वत्व - नाशेऽन्वयः । प्रीतीच्छायां तु प्रीतिप्रकारता निरूपित विशेष्यताकत्वेन प्रकृत्यर्थस्थान्वयः । त्यागस्य स्वत्वनाशप्रकारता निरूपित विशेष्यतया हविषि ( प्रक्षेप्यद्रव्ये ) अन्वयः, तथा च इन्द्राय स्वाहेत्यादौ- इन्द्रनिष्ठप्रीतीच्छा प्रयोज्यस्वत्वनाशप्रकारतानिरूपित विशेष्यताश्रय वह्निसंयोगजनकप्रक्षेपोतराङ्गत्यागकर्म हविरित्यन्वयबोधः । अग्निकर्तृक(अनाहिताग्निविहित ) ब्राह्मणपाण्याद्यधिकरणकप्रक्षेपोत्तराङ्गके स्वाये, अग्नौकरणहोमे स्वाहाप्रयोगो गौणः, तस्य त्यागस्य विहितत्वाभावात् । स्वाहा पित्र्युद्देश्यकस्त्यागः स्वधापदार्थः । पितृत्वं तु वैदिकमते त्रैवर्णिकसपिण्डितत्वम्, शूद्रादेः पिता न त्रैवर्णिकेन पण्डितः किं तु श्राद्धदैवतमात्रम् इति न तदुद्देश्यके त्यागे स्वधापदप्रयोगः किन्तु नमः पदप्रयोग एव प्रामाणिकः । त्रैवर्णिकेन सपिण्डितस्य शूद्रादिना क्रियमाणे श्राद्धादावधि न स्वधाशब्दप्रयोगः तस्य स्वधाशब्दोच्चारणस्य निषेधात् । निषेधोल्लङ्घनजन्यप्रत्यवायमङ्गीकृत्य तेन प्रयुक्तः स्वधाशब्दः शाब्दबोधं जनयत्येव बाधकाभावात् । भवतु वा स्वधाकरणकस्त्यागः स्वधापदार्थः शूद्रकर्तृकस्त्यागो न स्वधाकरणक इति न तत्र स्वधाशब्दप्रयोगः इति सम्प्रदायविदः । वस्तुतस्तु विहितस्त्यागः स्वधाशब्दार्थः, चतुर्थ्यर्थः पूर्वोक्त एव सम्बन्धः, तस्य स्वत्वनाशे त्यागस्यार्थे पूर्ववदेव अन्वयः । तथा च पितृभ्यः स्वधेत्यादौ पितॄनिष्ठप्रीतीच्छा प्रयोज्योऽन्नादिकर्म कस्त्याग इत्यादिप्रकारेणान्वयो बोध्यः । इत्थञ्च -- नमः स्वाहा स्वधापदानां विहितस्त्याग एवार्थः । त्यागस्तु प्रयोक्तुरेव । तत्र पूजादौ नमः पदस्य, होमे स्वाहापदस्य, श्राद्ध स्वधापदस्य प्रयोगो विहित इति विशेष: 1 नमः स्वाहादिशब्दाः पर्यायभूता इवेति एतदर्थ कानामन्येषामपि शब्दानां योगे चतुर्थीप्रयोगो दृश्यते । तथा च हन्तशब्दोऽपि विहितत्यागे प्रयुज्यत इति तद्योगेऽपि चतुर्थीप्रयोगो दृश्यते । यथा - इदमन्नं सनकादिमनुष्येभ्यो हन्तेति । एवं वषग्रहणमपि फट् वौषडादिशब्दानामुपलक्षणम् - तथा च ' नेत्रत्रयाय वौषट्' अस्त्राय फट् इत्यादी चतुर्युपपद्यते । एवं च 'हृदयाय नमः' इत्यादाविव वौषट् -- फट् इत्यादयः शब्दाः कुशलार्थका इति सम्प्रदायविदः । चतुर्थ्यां आधेयत्वमर्थः । एवं हुं शब्दयोगेऽपि चतुर्थी प्रयोगो दृश्यते इति सोऽपि वषट्शब्देनैवोपलक्षितो बोध्यः । आशीविवक्षया वैषु प्रयोगेषु चतुर्थी बोध्या । ननु जिनान्नमस्यतीत्यत्राऽपि नमः शब्दसत्वाच्चतुर्थी कुतो नेत्याशङ्कायामाह -- नमस्यधातुना योगो न तु नमसेति । अयमाशयः, शब्दग्रहणादर्थस्योपस्थित्याऽर्थवत एव नमः शब्दस्य योगे चतुर्थी भवति । नमस्यति जिनान्, नमस्करोति गुरुनियादी केवलस्य नमः शब्दस्य न कोऽप्यर्स्पि तु नमस्य धातोः, नमस्कृ धातोश्चेति तद्योगे न चतुर्थीति । नमस्यतेर्न मस्करीतेश्च नमस्कारानुकूल प्रयत्नार्थकतया केवलस्य नमसस्तत्र स्वातन्त्र्येणार्थबोधकत्वाभावात् । यद्यपि करणेऽर्थे क्यो विधानेन शब्दायतिवत् नमस्यतेरकर्मकत्वमेवोचितमिति नमस्यति जिनानित्यत्र कर्मणि द्वितीयाऽपि नोचिता तथापि नमस्यति--नमस्करोती नत्यर्थे रूढी करणार्थं व्युत्पादनं तु बालोपलाल मुणादिव्युत्पादनवदित्याश्रित्यानयोः सकर्मकत्वेन कर्माणि द्वितीयोपपत्तिः । नन्वेवं स्वयंभुवे नमस्कृत्येत्यत्राऽपि द्वितीयैव युक्तेति वेदनाह - स्वयंभुवे नमस्कृत्येत्यत्र नानेन् चतुर्थीत्यादि । अयमाशयः नमस्कृतिक्रिययाऽभिप्रेयमाणत्वेन पत्ये शेत इत्यादिवदिहापि चतुर्थी विधेयेति । परे तु 'गम्यस्याप्ये' ( 2/2/62 ) इति सूत्रेणात्र चतुर्थीति वर्णयन्ति । स्वयम्भुवमनुकूलयितुमित्यर्थस्य विवक्षितत्वेन तुमर्थस्य गम्यत्वात्तदाप्ये चतुर्थीविधानादिति । क्वचिच्च स्वयम्भुवं नमस्कृत्येत्यादिप्रयोगोऽपि सम्भाव्यते स कथमिति चेदाह क्रियया'
Page #127
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः मिप्रेयत्वाविवक्षायामिति । क्रिययाभिप्रेयस्टीव सम्प्रदान- क्रिया आगमनक्रिया तदनधिकरणत्वम् ग्रामस्थ, तत्क्रियाजन्यो त्वेन तस्वाविवक्षायां कर्मणि द्वितीया स्वाभाविक्येवेति यो ग्रामानुयोगिकश्चत्रप्रतियोगिको विभागस्तस्याश्रयत्वमपि भावः । अत्र विपये समाधानान्तरमपि महार्णवन्यासादौ तस्येति लक्षणसङ्गतिः । तत्र विभागो भेदश्च पञ्चम्यर्थः दश्यते- तथा हि नमस्यति जिनानित्यत्र नमःशब्दार्थयोग- लाघवात्, क्रियावदन्यो विभागवान्न पञ्चम्यर्थः गौरवात । विवक्षायां चतुर्थीप्राप्तावपि क्रियायोगविवक्षायां प्राप्तया विभागस्य जनकतथा भेदस्य प्रतियोगितावच्छेदकतया क्रियाद्वितीयया बाध्यते "उपपदविभक्तेः कारकविभक्तिर्दलीयसी" यःमन्वयः । वृक्षात्पत्रं पततोत्यत्र वृक्षस्य पतनक्रियावदन्य-- इति न्यायात् ; क्रियाकारकभावसम्बन्धमूलिका हि कारक- त्वात् विभागवत्वाच्चापादानत्वम । क्रियावदन्यत्वं च विभक्तिरन्तरङ्गा- उपपदार्थस्तु न तथाभूतोऽन्तरङ्ग इति तक्रियावदन्यत्वं बोध्यम्, तेन कुड्यात्पततोऽश्वात्पततीत्यत्र तन्निमित्ता विभक्तिर्बहिरङ्गतया बाध्यते । 'स्वयम्भुवं अश्वस्य पतनक्रियावदन्यत्वाभावेऽपि, नरकत कपतनक्रियानमस्कृत्य, 'मनित्रयं नमस्कृत्ये त्यादिप्रयोगाश्चैवमेवोप- वदन्यत्वेन नापादान्त्व्हानिः। तदुक्तं हरिणापन्नाः । स्वयम्भुवे नमस्कृतोत्यत्र च समाधानमुक्तरूपमेवेत्यास्तां विस्तरः । इति शिवम् । अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥ ॥ इति चतुथ्यर्थप्रकाशः ॥ पततो ध्रुव एवाऽश्वो ysmaadshvaatpttysau| तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते । / उभावप्यध्रुवी मेषो यद्यप्युभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते । / अथ पञ्चम्यर्थप्रकाशः मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कतृत्वं च पृथक् पृथक् ॥ पञ्चम्यपादने ॥ 2266 अनेन सूत्रेण अपादानसंज्ञके कारके गौणान्नामः पञ्चमी अस्यार्थः अपाये विश्लेपहेतुक्रियायाम् यत् उदासीनम् , विधीयते । तत्रापादानसंज्ञा- 'अपायोऽअधिरपादान' मिति विश्लेषजनकक्रियाया अनधिकरणम्, तच्च द्विविध्ण्-clm(2।2।29) सूत्रेण प्रतिपादिता । विवृतं च सूत्रमिदं बह- अश्वादिरूपम् . अचलम् - ग्रामवृक्षादिरूपम्, उभयविधमपि दृत्ती- सावधिक गमनमपायः, तत्र यदवधिभूतमपाये- तदवधिभूतं- ध्रुवं स्थिरम् - ( ध्रुधमपायोपादानम् पा. नानधिष्ठितमिति । अपायो नाम विश्लेषः स च कुतोऽपि सू. 2 / 4 / 24 इति सूत्रोक्त ध्रुवपदेन ग्राह्यमिति वा ) पव, विभागरूप एवेति तस्य सावधिकत्वं स्पष्टम् । तत्र यदवधि- न तु विभागजनकक्रियाश्रयवच्चलमिति भावः । कुत इति भूतं- स्वयं चापायेन- विश्लेषण- अनधिष्ठितम्- अस- चेदत्राह- अतदावेशादिति तद्विभागजनकतक्रियानाश्रयम्बद्धम्, तत् कारकमपादानसंज्ञां लभते । तथा च अपाय- त्वात्- एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयो जनकक्रियानधिकरणत्वे सति तत्क्रियाजन्यविभागाश्रयत्वम- यदिति फलितम् तद् अवधिभूतम् अपादानमुच्यते अपापादानत्वमिति सिध्यति । 'ग्रामादागच्छति' इत्यत्र ग्रामा- दानकारकसंज्ञया व्यवलियते । कुड्यात्पततोऽश्वात्पततीवधिरेवापाय इति ग्रामस्यापादानत्वम, तत्र विश्लेषजनिका रम् तब विश्लेषजनिका त्यादावश्वस्यापि विश्लेषाश्रयत्वात तस्यापादान
Page #128
--------------------------------------------------------------------------
________________ 116 स्याद्यर्थप्रकाशे मित्याशङ्कायामाह - पततो ध्रुव एवाश्व इत्यादि । पत्ततः अश्वावधिकविभागवतो जनात् ( तदपेक्षया ) अश्वः कुड्यावधिविभागवानपि ध्रुव एव- नरकतू' कपतनक्रियानाश्रयत्वात् अवधिभूत एव, कोऽसावित्याह- यस्मादश्वात्पत त्यसौ असो पतनकर्ता यस्मात् अश्वात् पतति स द्वितीयपतनक्रियाकर्तुं नरापेक्षया ध्रुव एवेति भावः । तथा च विश्लेषहेतु क्रियानाश्रयत्वे सतीत्यत्र तद्विश्लेषहेतु क्रियानाश्रयत्वे सतीत्येवं प्रातिस्विकरूपेण क्रियाया निवेशः कार्यं इति यत्क्रियानिरूपितमपादानत्वं यस्य विवक्ष्यते तत्क्रियानाश्रयत्वन्तत्र वाच्यम् । एवञ्चाश्वस्यापि पूर्वपतनक्रियाश्रयत्वात् तस्यापादानत्वं यथा सिद्ध्यति तदाह - तस्याध्यश्वस्य पतने इति कुड्यात्वतोऽश्वात्पततीत्यत्र हि अश्वोऽपि पतनक्रियाकर्तेति तदर्थं तदपेक्षया कुड्यस्य ध्रुवत्वेन तस्यैवादानत्वमिति ततोऽपि पञ्चमी सिध्यति । तत्र हि कुड्यस्य अश्वनिष्ठपतनक्रियानाश्रयत्वमिति तदवधिभूतमिति भावः । 'परस्परस्मान्मेषा वपसरतः' इत्यादावुभयकर्म जविभागस्थले विभागस्यैक्यात् ( क्रियाया ऐक्यात् ) तद्विश्लेषजनक - क्रियानाश्रयत्वरूपविशेषणस्य कुत्राप्यसत्त्वात् कथं तत्र पञ्चमीति शङ्कामभ्युपेत्य समाधातुमाह- 'उभावप्यध्रुवौ मेषौ इत्यादि । उभौ अपि मेषौ अध्रुवौ तद्विश्लेषजनक क्रियाश्रावेव, कुत्रेत्याह- उभयकर्मजे विभागे इति । अयमाशयः मेषौ पूर्व परस्परं शिरः संयोज्य सहैव वियुज्यतः इति उभयोरेव कर्म - क्रिया तद्विभागे जनि केति तद्विश्लेषहेतुक्रियाश्रयत्वमुभयोरिति सत्यम्, तु तथापि तत्र तादृशस्थलेऽपि क्रिये उभयमेषस्थ - विभागजनकक्रियाद्वयम्व्यवस्थिते प्रतिनियते भिन्ने इति यावत् । तामेव व्यवस्थामाह - मेषान्तर क्रियापेक्षम् - इत्यादिना । अयमर्थ:- यथा निश्चलमेषादपस र द्वितीयमेषस्थले निश्चलमेषस्यापसरत्मेष - क्रियामादाय ध्रुवत्वम् । तथाऽत्रापि विभागैक्टोऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति परस्परस्य ध्रुवस्वात्-अपादानसंज्ञासिद्धिः । तचा च विभागाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वमिति स्वीका र्यमिति भाव: : क्रिया चात्र धात्वर्थो न तु स्पन्द:, तेन वृक्षकर्म अविभागवति वस्त्रे वृक्षाद् वस्त्रं पततीति संगच्छते । अन्यथा वस्त्रे स्वतः पतनानुकूलक्रियाकर्तृत्वस्यासंभवेन विभाजनक क्रियाया अभावादपादानत्वानापत्तिः । एवं चैतम्मत अवधिरेव पञ्चम्यर्थः । तच्च वैयाकरणभूषणसारे स्पष्टीकृतम् । अत्र वदन्ति पञ्चम्या अवधिरिव आश्रय इव विभागोऽप्यर्थः, अविभागार्थकपतत्यादिसमभिव्याहारे, करणतृतीयाया व्यापारवत् अनेकधातूनां विभागे शक्तिकल्पनापेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिकल्पनायां लाघवात् । विभागस्य धात्वर्थत्वे द्वितीयादिस्थल इव विभागस्य धातुना लाभाद् आश्रयमात्रं पञ्चम्यर्थः इत्येव ब्रूयात् । अवधेराश्रयात् पृथगुपादानवैयर्थ्यात् यजपत्योः पर्यायतापत्तेश्च प्र्कृते वृक्षाद् वस्त्रं पततीत्यत्र अघोदेशसंयोगानुकूलक्रियैव पत्-धात्वर्थः । अघोदेशश्च संयोगाशे उपलक्षणम् गभ्युपात्तसंयोगफले उत्तर देशवत् विभागाधीन पूर्वदेशसंयोगनाशमतरेण क्रियायाः संयोगजनकत्वासम्भवात् तस्य विभागजनककत्वमक्षतमेव समानप्रत्ययोपात्तत्वप्रत्यासत्या व्युत्पत्तिवैचित्र्येणाश्रयरूप पञ्चम्यर्थस्य विभागरूपापरपदार्थे आधेयतयाऽन्वयः, तस्य चानुकूलत्वसम्बन्धेन पतत्यर्थक्रियायाम् । एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गलेशोऽपि । यद्वा अवधिरवधिरित्यनुगतव्यवहारादवधित्वमाश्रयत्वव्याप्यमक्षुण्णोपाधिः, तदवच्छिन्न एव पञ्चम्यर्थः । अत एव आश्रयोऽवधिरुद्देश्य इत्यादि वैयाकरणभूषणकारिकायामधेश्रयात् पृथगुपादानम् । तस्य च स्वनिष्ठावधित्वनिरूपकविभागजनकत्वसम्बन्धेन क्रियायामन्वयः । एवं च पूर्वकल्पे विभागस्य पञ्चम्यर्थत्वपक्षे वृक्षार्ण पततीत्यत्र वृक्षाभिन्नाश्रयक विभागजनकपणीश्रयकः संयोगानुकूलव्यापार इति बोध: 1 पतधातोर्गत्यर्थेऽनुशासनात् गतिशब्दस्य संयोगानुकूलव्यापार एव प्रसिद्ध एः । त्यजत्यर्थे गतिव्यवहारा* भावाच्च । फलावच्छिन्नव्यापारे व्यापारावच्छिन्न फले वा
Page #129
--------------------------------------------------------------------------
________________ Prerwr namronm पञ्चम्यर्थप्रकाशः धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य प्रत्यवतिष्ठन्ते- एवं सति वृक्षात्- पर्ण पतति म पत्रादित्यत्र धात्वर्थव्यापारावच्छेदकत्वासम्भावाच्च निषेधप्रतीत्यनुपपत्तः,पतने पत्रसमवेतविभागजनकत्वाभावस्य नभा बोधनासम्भवात्, अयोग्यत्वात्, गुणान्न पततीत्यादाविष पतेः संयोगरूपफलार्थकत्वे ग्राम गच्छतीतिवत् ग्राम प्रकृत्यर्थसमवेतत्वाभावस्य पञ्चम्यर्थविभागे बोधनस्यापततीत्यापत्तिरिति तु न, शक्तिस्वाभाव्येन तदुपस्थितसंयो प्यसंभवात् विभागस्य पत्रसमवेततया अयोग्यत्वात् । भेदस्य गस्याघोदेश एव अन्वयात् ग्रामस्य अधोदेशत्वविवाक्षायां पञ्चम्यर्थतावादे तु पत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वाभा त विहगो ग्रामं पततीतीष्टमेव अत एव नरकं पतित इति तस्य पतने नया बोधनसम्भवानिषेधप्रतीत्यपपत्तिः । विग्रहे द्वितीयासमासविधानं संगच्छते । न च वृक्षमजहत्यपि पणे भूमि स्पृशति सति वृक्षावर्ण पततीत्यापत्तिः, तदुपस्था नन्देवमपि पत्रसमवेतविभागजनकत्वस्य पत्रान्तरनिष्ठ - प्यक्रियाजन्य देशान्तरविभागे वृक्षावधित्वानुगमात् । अन्यथा । सा भेदप्रतियोगितानवच्छेदकत्वस्य च द्वयोः पतने सत्वात् क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोग- निषेधप्रतीत्यनुपपत्तिः पत्रात्पत्रं पततीति प्रयोगप्रसङ्गश्च । स्यापि तथात्वात् , त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापतेः । न च तत्तपत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य समुदायो अत एव नना निषिध्यत इति निषेधप्रतीत्युपपत्तिः, तथाविधसमुदाय एब पञ्चम्याः साधुत्वान्न दर्शितप्रयोगापत्तिश्चेत्यादि गतिविना त्वधिना नापाय इति कथ्यते । साम्प्रतभितिवाच्यम्, . तादृशसमुदायस्य युगसहस्त्रेणापि वृक्षस्य' पर्ण पततीत्येव भाष्ये निदर्शितम् ! इति ग्रहीतुमशक्यत्वात् । न च स्ववृत्तिविभागजनकत्व(हरिकारिका ) / स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंसर्गावच्छिन्नप्रतियो गिताक: पत्रसामान्याभाव एव ना बोव्यते, पञ्चमी तु अवघ्यन्वययोग्यविभागानुकूलत्वं विमा संयोगजनिका प्रतियोगितावच्छेदकसंसार्गानुवादिकेत्यपि युज्यत इति क्रिया मापाय्ः। अतए व पर्णविशेषणतया वृक्षवि वाच्यम्, वृत्त्यनियामकसम्बन्धस्य प्रतियोगिताच्छेदवक्षायामपायस्याविवक्षणात् वृक्षस्य पर्ण पततीति भाष्य कतयाऽनभ्युपगमात्, अभ्युपगमे तु विभागप्रतियोगित्व षष्ठ्युक्तेति, त्द्र्थ्ः। विभागजन्यसंयोगस्य पूर्वापरीभूतान विशिष्टजनकत्वस्वरूपसाक्षात्संसर्गावच्छिन्न प्रतियोगिताकस्य वयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्ष पत्र सामान्याभावस्य पत्रापादानकपतनेऽपि सत्वेन पत्राणाक्रान्तत्वेन तदुभयार्थकस्य पतर्धात त्वापत्तश्च । त्पतति पतङ्ग पत्रान्नायं पततीत्यपि प्रयोगप्रसङ्गात् । यत्र च वृक्षादपसरतीत्यादी विभाग एव धात्वर्थः तत्रा न च परम्परामुद्रया तादृशसंसर्गावच्छिन्न प्रतियोगिताक एव पत्रसामान्याभावः पञ्चम्यन्तपत्रपदपतधातुसमभिव्याहृतमा श्रयोऽवधिमात्रं वा प्न्य्च्म्य्र्थ्ः। तस्याधेयतया स्वनिष्ठाव बोध्यते, परम्परा हि विभागनिरूपकत्वजनकत्वानि भेदानु धित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः । परस्परस्मा योगित्वप्रतियोगित्वावच्छेदकत्वानि च परस्परविशङ्कलिन्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कत" तान्येव संसर्गः तत्र प्रथमपरम्परास्थले पत्रत्वावच्छिन्नप्रतित्वविवक्षा, न परस्परवाच्यत्वावच्छेदेनेति न पञ्चम्यनु पप योगितानिरूपिता विभागसंसर्गता, तया निरूपिता निरूपकत्वे, तिरिति । तया निरूपिता जनकत्वे च संसर्गता तन्निरूपिताऽनुयोगिता विभागमात्रस्य पञ्चम्यर्थत्वं स्वीकुर्वतो बयाकरणक- नगर्थेऽभावे भासते, द्वितीयपरम्परायामप्यनया रीत्या संसदेशिनः पक्तिं विचार प्रत्याचक्षाणा नैयायिका इत्थमत्र गता बोध्या। विभागप्रतियोगित्वविशिष्टजनकतास्वरूप.
Page #130
--------------------------------------------------------------------------
________________ स्यायर्थप्रकाशे साक्षात्संसर्गे तु विशिष्टधर्मावच्छिन्न जनकतावृत्तिरेकैव संस- रतानिरूपितविभागभेदोभयविशेष्यताकः सम्भवति । प्रकागता प्रतियोगित्वानुयोगित्वाभ्यां निरूप्यत इति परम्परावि- रताद्वयनिरूपित कविशेष्यताकस्य संशयादेरिव विशेष्यताद्वयशिष्टसंसर्गयोः संसर्गताविवेक इति न दर्शितप्रयोगप्रङ्ग इति निरूपितकप्रकारताकबोधस्याभ्युपेयत्वात् । अत एव वाच्यम्, परम्परासंसर्गतासु प्रथमा प्रतियोगितया चरमा संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्येन मानान्तरेण वा पुनरनुयोगितया, प्रथमवानुयोगितया चरमैव प्रतियोगितया यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते । निरूप्यत इन्यत्र विनिगमकाभावात् । दृश्यन्ते च प्राचां संशयत्वावच्छिन्न कप्रकारतयाऽव्यवधानोत्तरत्वविषयतयो : , निबन्धेषु प्रतियोगिविश्रान्ताः रचनाः । न चोयमययाऽपि ताम्यां च प्रत्यक्षविशेष्यताया निरूपणेन, फलत एकतमसंश परम्परातो विशिष्टस्य सतर्गताविवेक उपपद्यत इति वाच्यम् याव्यवहितपूर्वस्य चिरातीतसंशयाव्य वहितोत्तरप्रत्यक्षस्यानविलोमानुलोमपरम्परासंसीवच्छिन्नप्रतियोगिताकाभावयो- वगाहनात् : रविशेषप्रसङ्गात; इति परम्परायाः संसर्गत्वस्य नितरां प्रति योगितावच्छेदकत्वस्य चानुपपत्त्या पत्रं न पत्रात्पततीत्यत्र एवमेव धूमत्वादिसामान्यधर्ममन्तव्य वह्नयादेः कारनिषेधप्रतीत्यनुपपत्तिरिति चेत्, णत्वमपि सुग्रहम् । तत्तद्धमाब्यवहितपूर्वक्षणावच्छेदेन तत्त द्धमाधिकरणे विद्यमानस्थाभावस्य प्रतियोगितासामान्यापत्र म. म. गोकुलनाथोपाध्याया आहुः-पुष्पवन्तौ नेत्यत्र भावो बह्नौ धूमकारणता, स चैक एवाभावः न तु धूमव्यक्तिविभक्त्युपस्थाप्यद्वित्वविशिष्टयोः सूर्याचन्द्रमसोनार्थान्वये सू घटितकूटात्मकः युगसहस्रेणापि तादृशाभावस्य दुर्ग हत्वात् । र्यचन्द्रोभयत्वावक्छिन्न प्रतियोगिताकाभावो बुध्यताम्, यत्र तु सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितम-- निष्पुष्पवन्तमित्यव्ययीभावस्तत्र द्वित्वोपस्थापकाभावात् द्वि व्यवहितक्षणावच्छिन्नत्वे अधिकरणत्वे चावच्छेदकताद्वयं ताभ्यां त्वावच्छिन्न व्यासज्यप्रतियोगिताकः सूर्याचन्द्रमसोरत्यन्ताभावः निरूपितं विद्यमानत्वे, तेन चाभावेऽवच्छेदकत्वमेकैकमेव प्रतीयते यथा, तथा न पत्रादित्यादौ विभागजनकत्वभेदप्रति परस्परनिरूपितम अभावनिष्ठावच्छेकत्वेन निरूपिता प्रतियोगितावच्छेदकत्वपर्याप्तप्रतियोगिताकोऽप्यभाव इति । योगितात्वावच्छिन्ना प्रतियोगितेति तनिरूपितोऽनुगतः सायदि च पुष्पवन्तपदादेः सूर्य चन्द्रोभयमर्थः तदा पञ्चम्या अपि मान्याभावः, तद्वद्धि प्रति धूमत्वावन्छिनेकप्रकारतानिरूपिविभागनिरूपकजनकत्व-भेदप्रतियोगितावच्छेदकत्वोभयमर्थः ताब्यवहितपूर्वक्षणावच्छिन्न त्वाधिकरणवृत्तिविशेष्यताद्वयनितथाचोभयत्वावच्छिन्ना प्रतियोगिता जनकतात्वनिष्ठयाऽव रूपितविद्यमानत्वनिष्ठ कविषयताको व्यभिचारग्रह एव विरोच्छेदकत्वनिष्ठया चावच्छेदकतया निरूप्यते । अथवोभय धी न तु धूमांन्त राव्यवहितपूर्वक्षणावच्छेदेन धूमान्तराधि स्वनिष्ठावच्छेदकता सामानाधिकरण्यन जनकतात्वावच्छदका करणे विद्यमानं वह यभावमावगाहमान इति पदवाक्य स्वाभ्यामवच्छिद्यते । तत्र जनकतारवनिष्ठावच्छेदकता छपकता रत्नाकरे । निरूपकत्ववृत्त्या सा च विभागवृश्या, अवच्छेदकतात्वनिष्ठातु प्रतियोगितावृत्या, सा च भेदनिष्ठयाऽवच्छेदकतया निरूप्यते । वस्तुतस्तु विभागो भेदश्च पञ्चम्यर्थः, विभागस्य जनस्रोतोद्वयमुखभूतं तु विभागभेदयोरवच्छेदकत्वद्वयमेकमेव कत्वेन भेदस्य स्व :मानधिकरणविभागजनकत्वविशिष्टेन पत्रत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यत इति । अमु- प्रतियोगितावच्छेदकत्वेन सम्बन्धेन पतनादिक्रियायामन्वयः । मेवाभावं पत्रपतनकत्त पत्रे, विभागजनकत्वतनिष्ठभेदप्रति. तरोः पत्रं पतति न पत्रादित्यत्र पत्रवृत्तिभेदस्य दर्शितेन योगितावच्छेदकत्वं पतने नास्तीति वाक्येन प्रामाणिका विशिष्टप्रतियोगितावच्छेदकत्वेन सम्बन्धेनावच्छिन्नप्रतियोव्यवहरन्ति । एतादृशाभावबोध: पत्रत्वाधवच्छिन्नैकप्रका- ताकोऽभावो नजा पतने बोध्यते, अतो भेदस्य पत्रान्तरनि
Page #131
--------------------------------------------------------------------------
________________ पश्चम्यर्थप्रकाशः 116 ष्ठस्य प्रतियोगितावच्छेदकत्यसम्बन्धेन पतने सत्वेऽपि न दिव्यापारे, तस्य प्रयोजकतया त्याद्यर्थे प्रयत्नेऽन्व यदर्शनिषेधप्रतीत्यनुपपत्तिः । दर्शितविशिष्ट प्रतियोगितावच्छे- नात् । एवं चत्रेण न पच्यत इत्यादौ ततीयार्थप्रयत्नस्य प्रयोदकत्वसम्बन्धस्य प्रतियोगितावच्छेदकताया युक्तिसहत्वात् । ज्यतया सम्बन्धेनावच्छिन्नप्रतियोगिताकाभावः पाकेऽन्वेति यो हि दृश्यनियामक: सम्बन्ध: प्रतियोगिताविशिष्टबुद्धि इति सर्वानुभवात् । न हि जनकता, जन्मता, प्रयोजकता, नार्जयति सन प्रतियोगितावच्छेदकः यो हि विशिष्टबुद्धि प्रयोज्यता वा साक्षात्सम्बन्धः । न च जनकत्वमतिरिक्तमर्जयति स प्रतियोगितावच्छेदको भवत्येव । तद्वैशिष्ट्यं- पदार्थः, तस्य साक्षात्सम्बन्धत्वमिति वाच्यम्, जनकत्वस्य प्रति तत्सम्बन्धावच्छिन्न प्रतियोगिताकाभावस्य विरोधित्वात् तथात्वे तु जन्यत्वस्यापि तथात्वावश्यकत्वात् । प्रतिजनक दर्शिता चैतादशी य्क्तिद्वितीयार्थ्विचारे। यदि च वत्त्य- जन्यं च जन्यत्वजनकत्वयोतिरिक्तयोरनन्तकल्पनापेक्षया नियामकः सम्बन्धो न प्रतियोगितावच्छेदक इति वचनं मन्त्र कार्याधिकरणवत्यभावप्रतियोगितावच्छेदकस्य क्लप्तस्य पाठ-मण्यादिवत (यथा अग्निशामकमन्त्रपाठेन चन्द्रकान्तादि- तथात्वौचित्यात् । जन्यत्वस्यातिरिक्तत्व रक्षेऽपि प्रयोज प्रतिबन्धकमण्यादिसमवधानेन च वहिनिष्ठा दाहकताशक्ति- कत्वस्य साक्षात्सम्वन्धत्वाभावात्, प्रयोजकतया प्रयोज्यतया विरुध्यते तथेति भाव्ः। pratiyogitAvacchedakatvabA~ddha विरु- वाऽन्वये परम्परायास्तथात्वावश्यकत्वमिति । णद्धि, तदा भेदस्य दर्शितविशिष्ट प्रतियोगितावच्छेदकत्वविशिष्टा विशेषणव सम्बन्ध: पतनादिक्रियायामन्वयघटको न च फलस्य व्यापारे तस्य प्रयत्ने जनकतयाऽन्वयो न न पत्रानित्यत्र नार्थस्य prtiyogitaavcchedkshcaabhyupeyte| तु प्रयोजकतयेति वाच्यम्, अधिश्रयणाद्यवतारणान्तानां व्यापाराणां विक्लित्यादिजनकत्वविरहात् । मध्यमव्यायदत्र परम्परासम्बन्धस्य न संसर्गत्वं न वा प्रतियोगि- पाराणां जनकत्वेऽपि प्रथमव्यापारेषु प्रयोजकतयैवविक्लिच्या. तावच्छेदकसंसर्गत्वमिति बाधकमुक्तं तदप्यकिञ्चित्करम् । देरन्वयसम्भवात् । पचतीत्यत्रापि व्यापारस्य तथवान्वसुरभि जलं लोहितः स्फटिक इत्यत्र समवायिसंसयोगस्य यात् । न चात्र साध्यवत्वाख्यविषयित्वसम्बन्ध नान्वय इति संसर्गतायाः 'कपूरं गन्धो न तडागजले किन्तु कुम्भोदके, वाच्यम्, प्रथमव्यापारस्य चरमव्यापारानुकूलप्रयत्ले तथामज्जिष्ठारागो न मैत्रवस्त्रे किन्तु चैत्रपट' इत्यत्र प्रतियो- न्वयासम्भवात् । एवं चैत्रेण पच्यत इत्यत्र तृतीयार्थप्रयगितावच्छेदकतायाः सर्वानुभवसिद्धत्वात् प्रकृतेऽपि विभाग- लस्यापि न साध्यत्वाख्यविषयत्वेन व्यापारेऽन्वयः, प्रथमव्याभेदयोः पञ्चम्यर्थयोः जनकत्वप्रतियोगितावच्छेदक- पारसाध्यकप्रयत्नस्य मध्यमचरमव्यापारेषु साध्यत्वविरहाताम्यां परम्पराभ्यां पतनादिक्रियायामन्वयात् न पत्रादिति दिति प्रयोज्यतयैवान्वय इति चैत्रेण न पच्यत इत्यत्रप्रयोज्यपरम्परायाः प्रतियोगितावच्छेदकसंसर्गतया निषेधप्रती- तासम्बन्धावच्छिन्नप्रतियोगिताक: प्रयत्नाभावो व्यापारे प्रती त्युपपत्तिः । नत्र विनिमुक्तवाक्ये येन सम्बन्धेन यस्य यत इति परम्परायाः संसर्गत्वं प्रतियोगितावच्छेदकतासंसयत्रान्वयः, तत्र न समभिव्याहारे तत्सम्वन्धावच्छिन्न- र्गत्वं च सर्वसंमतमिति । प्रतियोगिताकस्तदभावस्तत्रान्वेतीति व्युत्पत्तेः न च 'सुरभि जलम्' इत्यादिप्रत्यक्षादिबुद्धौ परम्परायाः संसर्गत्वेऽपि यदि च भेदोऽपि पत्यादिधातोरेवार्थः सर्वत्र पञ्चमीशान्दे क्वापि संसर्गत्वाभावात् प्रकृतेऽपि न संसर्गत्वम्, न घटितकतिपयशाब्दसामाग्रयां भेदोपस्थितेनिवेशनापेक्षया पत्यावा प्रतियोगितावच्छेदकसंसर्गत्वमिति वाच्यम्, पचतीत्यादौ दिधातुघटितकतिपयशाब्दसामाग्र्यातन्निवेशनस्यवौचित्यात् । विक्लित्यादिफलस्य जनकतया प्रयोजकतया वा फूत्कारा- न च पत्यादिधात्वर्थस्य भेदस्य धात्वर्थे विशेषणतया अन्व
Page #132
--------------------------------------------------------------------------
________________ 120 स्याधर्थप्रकाशे यित्वात्, फलतया तदन्वयिनोऽपादानस्य कर्मत्वाद् द्वितीया- नञा पत्रे बोध्यत इति निषेधप्रतीत्युपपत्तिः । 'वृक्षापत्तिरिति वाच्यम् अपायवतो ध्र वस्य निरवकाशयाऽपादान त्पतनं पत्रस्य न तु पत्रात् इत्यत्र तथा पत्रवि शिष्टस्य संज्ञया कर्मसंज्ञाबाधात्, संयोगभेदोभयफलवत एव पत्या- विभागस्य जनकतासम्बन्धावच्छिन्न प्रतियोगिताकोऽभावो दिकर्मत्वादित्यर्थस्य द्वितीयाविचारे प्रदर्शितत्वात् । धात्व- नमा पतने बोध्यते । यदि च जनकत्वस्य वृत्यनियार्थभेदेऽपादानस्यान्वये पञ्चभ्यर्थस्य क्रियाजन्यविभागादिरू- मकतया न प्रतियोगितावच्छेदकसम्बन्धत्वं तदा पूर्ववत्तपापायस्यान्वयसामग्री प्रयोजिकाऽत: केवलं भेदान्वयापत्या तनस्य पत्रात् पततीत्यत्र' अनुषङ्गण तथा पत्रविशिष्टस्य मेरोरयमायातीति न प्रयोग इति विभाव्यते तदा भेदो न विभागस्य जनकं यत्पतनं पतङ्गादित कं प्रसिद्ध तदन्यत्वं पत्यादिधातो वा पञ्चम्या अर्थः किन्तु विभागादिरूपे नञा वृक्षापादानकपतने वोध्यते इति निषेधप्रतीत्युपञ्चम्यर्थ व्यापारवद भेदावच्छिन्नसमवायावच्छिन्नाधेयत- पपत्तिः । या प्रकृत्यर्थस्यान्वयः तत एव पत्रात्पत्रं पततीति न प्रयोगः । वृक्षात्पत्रं पतति न पत्रादित्यत्रापि दर्शिताधेयत्वसम्बन्धाव- एवं यन्मूर्तापादानकं पतनमप्रसिद्ध तद्वाचकपदान्ननच्छिन्न प्रतियोगिताकः पत्राभावो विभागे प्रतीयत इति निषे- समभिव्याहारेऽपि न पञ्चमी । अत एव गुणान्न पततीतिधप्रतीत्युपपत्तिः । दशिताधेयत्वस्य वृत्त्यनियामकत्वेऽपि वत् भूतलात् पातालाद्वा न पततीति न प्रयोगः । समवायो प्रतियोगितावच्छेदकसम्बन्धत्वं सर्वसम्मतमेव । अन्यथा व्यापारवद्भेदस्व मूत्त वृत्तित्वस्यापि वैशिष्ट्यं विशेषणम् । गुणान्न पततीत्यत्र निषेधप्रतीतेः कथमप्यनुपपत्तेः । दर्शि- तेन व्यापारवद्भदावच्छिन्नमूतवृत्तित्वावच्छिन्नसमवायावताधेयत्वसंसर्गावच्छिन्नप्रतियोगिताको गुणाभावो विभागे छिन्नाधेयत्वेन सम्बन्धेन प्रकृत्यर्थस्य पञ्चम्यर्थे विभागेप्रतीयत इति निषेधप्रतीतिरित्यमेव सम्भवतीति । एवं च 'न्वयोऽभ्युपेतव्यः । अतो वृक्षादिव गगनाजीवाद्वा पतसवायाभावादान पततीत्यत्र दर्शिताधेयत्वं समवाया- तीति न प्र्योग्ः। अन्यथा व्यापारवद्भिन्नगगनादिनिष्ठदेव्यंधिकरण: सम्बन्धः तत्सम्बन्धावाच्छिन्न प्रतियोगिताकः विभागजनकत्वस्य पतने सत्त्वात् दर्शितप्रयोगस्य दुरित्वापसमवायादेरभावो विभागे प्रतीयत इनि निषेधप्रतीत्युप- तः । गुणान पततीत्यत्रेव गगनाज्जीवाद्वा न पततीत्यपत्तिः । त्रापि निषेधगतिरवसेओतीयमभिनवा रीतिरिहानुसन्धया । नन् यतःपतनादिकं प्रसिद्ध तस्यैव निषेधो नचा प्रत्या- नन्वेवमपि वृक्षाद्वेपते स्पन्दते वेत्यादिः प्रयोगो दुर्वार य्यते अत एव ना विनिमुक्तशब्दप्रयोग यद्वैशिष्टयं यत्र एव पञ्चम्यर्थविभागस्य धारवर्षे कम्पादौ जनकतयाऽन्वयप्रतीयते, नञि समभिव्याहृते तनिषेधस्तत्र प्रतीयत इति सम्भवात् । न च फलव्यापारोभयवाचकधातुजन्योपस्थितिः व्युत्पत्तिः । इत्थं गुणाद्यपादानकपतनाप्रसिद्धया गुणा- पञ्चभ्यर्थविभागान्वयबोधे हेतुरिति वेपतिस्पन्दत्योआपात्समवायादभावाद्वा पततीति प्रयोगविरहात्, गुणात्समवाया- रमात्रवाचकतया फलावाचकत्वात्तज्जन्योपस्थितेविभागान्वययादभावाद्वा न पततीति वाक्यमयोग्यमेव, तत्कथं दर्शिता- बोधाहेतुत्वान्न दर्शितप्रयोगप्रसङ्ग इति वाच्यम्, तथा सति धेयत्वसम्बन्धावच्छिन्न प्रतियोगिनाको गुणादेरभावो विभा- आसनाच्चलित इति प्रयोगानुपपत्तः, चलतेरपि फलावाचगे प्रतीयते येन वृत्त्पनियामकसम्बन्धस्य प्रतियोगितावच्छे-- कत्वात् । न च चलतेः सन्निहितदेशसंयोगफलकव्यापारदकसम्बन्धत्वं स्यात् इति चेत्, तर्हि न पत्रात्पततीत्यत्र वाचकत्वात् फलवाचकत्वमेव, तथात्वेऽपि धात्वर्थान्तभूतकदशिताधेयत्वेन सम्बन्धेन पत्रविशिष्टस्य बिभागस्य जनक र्मकत्वात् न सकर्मकत्वम् फलवाचकस्यापि धातार्योगै पञ्चमी यत्पतर्म, तस्कर्स त्वस्य पतनादिनिष्ठस्य प्रसिद्धस्याभावो भवयोव यथा पल्य धारपीठे समुपविशतीत्यादौ, यथा चास
Page #133
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशा 121 ओम्म्म्म्म् नाच्चलित इत्यत्रापि पञ्चमीप्रयोगो निष्प्रत्यूह एवेति वाच्यम् व्यापारोपस्थितिस्तन्त्रम् , विभागस्य धातुलभ्यत्वे तु पञ्चतथापि तरोस्त्यजतीति प्रयोगापत्तः, त्यजेः फलव्यापारो- म्या अनुयोगित्वमर्थः । पचम्यर्थानुयोगित्वान्वये तु प्रधाभयवाचकतया तज्जन्योपस्थितेः पञ्चम्यर्थविभागान्वबोध- नीभूतधात्वर्थव्यापारे धातुजन्या साक्षाद्विशेषणताऽनापन्नहेतुत्वे बाधकाभावादिति वेत, विभागोपस्थितिस्तन्त्रम्, वृक्षाद्विभजत इत्यत्र विभागस्य प्रधानव्यापारे साक्षाद्विशेषणतानापन्नस्यैव धातुजन्यौपस्थितिः, अत्रकेचित् 'फलण्यापारोभयविषयक ज्ञानोद्देश्यताकस गोभ्यः पयासि दोग्धीत्यत्र स्पन्दनविशेषणतयोपस्थितस्यापि ङ्केतीयज्ञाननिष्ठविषयतायां विभागविषयकत्वानवच्छिन्न - विभागस्य प्रधानव्यापारे साक्षाद्विशेषणत्वात् दुहिजन्या स्वस्य फलविषयकत्वावच्छिन्नतव्यापारविषयकत्वावच्छिन्न विभागोपस्थितिस्तन्त्रम्, इत्थं च त्यजेः संयोगवाचकतया त्वयोश्च निवेशः, तथा सति तादृशज्ञाननिष्ठतादृशविषय तदर्थे न पंचम्यविभागस्यान्वयः इति प्रधान व्यापारे साक्षाताकस तज्ञानजन्यसंस्कारसहकृतधातुजन्योपस्थितिः पञ्च द्विशेषणतयैव विभागस्य त्यजनोपस्थापना न तत्र पञ्चम्य-- म्यर्थविभागान्वयबोध हेतुरिति त्यजिजन्योपस्थितिन तथा, तियोगित्वस्यान्वयः इति तरोस्त्यजतीति न प्रयोगः । त्यजेः सतीयज्ञानजन्यविषयतायाः विभागविषयकत्वाव प्रधानन्यापारे साक्षाद्विशेषणीभूतविभागवाचकधातुजन्योच्छिन्नरवात, सङ्केतस्य विभागस्पन्दोभयविषयकज्ञानोद्देश्य पस्थितिः पञ्चभ्यर्थान योगित्वान्वये तन्त्रमिति तु फलितार्थः 8.दिति त्यज्यर्थ पञ्चभ्यर्थस्य मान्वय" इति वदन्ति । अतस्तरोस्त्यज्यते इति कर्माख्यातप्रयोगोऽपि निर्स्त्ः। कर्माख्याते विभागस्य व्यापाराविशेषणतया भानेऽपि त्यजेतस्चिन्त्यम, त्यजे: संयोगस्पन्दोभ यवाचकताभ्रमदशायां तादृशाब्दप्रसक्त्या तादृशप्रयोगापत्तेः । न च सङ्केतज्ञाने विशेषणीभूतविभागवाचकत्वात् । प्राचां मते धातोः फलावच्छिन्न व्यापारार्थकतया, नव्यानां मते फलव्यापारोभयभ्रमान्यत्वं विशेषणमतो न तादृशशाब्दप्रसक्तिरिति वाच्यम्, वाचकतया विभागस्य गमनादिव्यावत कत्वरूपं विशेषणत्वं तथापि यत्र पचिनाऽवतारयव्यापारोऽभिहितस्तत्र चुल्याः त्यज्यर्थव्यापारे सर्वथंगोपेयमिति । पचतीति प्रयोगापत्तेः । किं च विभागार्थकविभजतियोगे वृक्षाद्विभजते इत्यत्रेव तरोस्त्यजतीति अवधित्वार्थकपञ्चम्यापत्तिरिति । शाब्दिकास्तु त्यजतिफलविभागवत्तपा वक्ष नन्वेवं विभागव्यापारोभयवाचकस्यापसरत्यायोगे सदस्य कर्मत्वात्, परया कर्मसंज्ञयाऽपादानसंज्ञाया बाधात् तरो- सोऽपसरति इति प्रयोगो न स्यात् धातोविशेषणीभतविस्त्यजनीति न प्रयोग इति प्राहस्तदपि न सुन्दरम् , गोभ्यः भागवाचकतया, तदर्थे विभागे पञ्चभ्यर्थानुयोगित्वस्य पयांसि दोग्धीत्यत्रेवावधित्वविवक्षया तथाप्रयोगापत्त': / ' अन्वयाप्रसक्तेरिति चेन्न, धातोरपसरत्यादेविभागावाचकन च विभागः, स्पन्दनं, व्यापारः एतश्रितयार्थकस्यापि दुहे- त्वात्, किं तु अपपूर्वक सरत्यादेः पूर्व देशान्यदेशसंयोगविभागाविवक्षायामपादानार्थकपञ्चम्यन्तस्य गोभ्य इत्यस्य फलकस्पन्दवाचकत्वम्, इति धात्वर्थान्तर्भूतकर्मकत्वमितिप्रयोग इति वाच्यम. तथा सति त्यजेरपि विभागाविणक्षायां तदर्थ स्पन्दै पचभ्यर्थ विभागान्वयसम्भवात-भवति सद-- स्पन्दमात्रप्रतिपादने तरोस्त्यजतीति प्रयोगापत्तेः । सोऽपसरतीत्यादिकः प्रयोगः । तस्मादिदमत्र तत्त्वम् विभागानुयोगित्वस्वरूपभवधि- संयोगफलकधातुयोगे पञ्चमी यथा-वृक्षात्पतति त्वम् तत्र विभागस्य धातुना अलाभे पञ्चम्या विभागोऽर्थः, गच्छति वा पत्रमित्यादौ, पतेरधोदेशावच्छिन्नसंयोगफलको, पचभ्यर्थविभागान्वये संयोगव्यापारोभयवाचकधातुजन्या गमेस्तु संयोगफलको ग्यापारोऽर्थः । उपत्यकाभ्यो गिरि
Page #134
--------------------------------------------------------------------------
________________ 122 स्याद्यर्थप्रकाशे मर्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्मुर्रम्मर्व्... wmarrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr मधिरोहति आरोहति वेत्यदावधिपूर्वकस्य आङ्पूर्वकस्य वा ऊर्ध्वदेशस्य कर्मणो धातुनाऽभिधानात् नास्य द्विकर्मकत्वम् । रोहतेः ऊवंदिगवच्छिन्नसं योगफलको व्यापारोऽर्थः । पञ्चम्या विभागोऽर्थः । स चोर्ध्वदेशसंयोगजन के ओदनजलादुद्गच्छति, उन्मज्जति वा पद्ममित्यादी उत्पूर्वकस्य कर्मण्येवान्वेति । मन्दुराभ्यो हयान् रथे युनक्तीत्यत्र गच्छतेज्जितेश्च ऊर्ध्वदेशसंयोगफलको व्यापारोऽर्थः । पार्थिवद्रव्यसंयोगानुकूल कर्मानुकूलव्यापारो युजेरथः, पाथिपल्यङ्कादुपविशति पीठे इत्यादावुपविशतेः स्फिग्भूसंयोगस्य वस्य कर्मणो धातुनाऽभिधानात् नास्य द्विकर्मकत्वम् । स्फिम्मूत संयोगस्य वाऽनुकूलो व्यापारोऽर्थः । यदि अत्रापि पञ्चम्यर्थो विभागो जनकत्या पार्थिवसंयोगजच जलेषूपविष्टो योगी न निमज्जतीति प्रयोगः तदा स्फि- नके हयकर्मण्यन्वेति । भूत संयोगः फलतया धात्वथो बोध्यः । ऊर्ध्वदेशादिकर्मणो धात्वर्थेऽन्तर्भावात् धात्वर्थान्तभूत्तकर्मकत्वादुद्ग- विभागार्थकधातुयोगे पञ्चमी, यथा वृक्षाद्विभजते पत्रं च्छत्यादीनामकर्मकत्वमिति पञ्चमीनां दर्शितेषु-जलादुद्ग- वायुः' अस्थ्नो विभजते मांस कौणपः' इत्यत्रविभजते: च्छति उन्मज्जति वा पद्ममित्यादिषु-प्रयोगषु विभागोऽर्थः पार्थिवद्रव्यविभागानुकूलकर्मानु कू लव्यापारोऽर्थः । विभास च जनकतया व्यापारेऽन्वेति । गफलवतः पथिवस्य कर्मणोधात्वर्थेऽन्तर्भावात नास्य द्विक र्मकत्वम् । पार्थिवविशेषणात् जले जलाद्वा विभजते इति ग्रामादजां वनं नयति' 'विपणेः पण्यभारं गहं वहति, न प्रयोगः । पार्थिवविभागानुकूलकर्मानुकूलफलत्वात् इत्यादौ नयतेः प्रेरकदेशावधिकप्रदेशावत्तिपरत्वनिरूपिता- पत्रमासयोः कर्मत्वम् । अत्र पञ्चम्यर्थोऽनुयोगित्वस्वरूपपरत्वसमानाधिकरणः संयोगः कर्मव्यापारश्चार्थः । आङ- मवधित्वम् निरूपकतयाऽनुयोगितानिरूपकत्वस्वरूपमवधिपूर्वकस्य नयतेरर्थे तादशापरत्वसमानाधिकरण एव संयोगो मत्वं वा स्वरूपेण सम्बन्धन पार्थिवद्रव्यविभागेऽन्वेति । निविशते, वहतेश्च संयोग, आधेयकर्म, आधारकर्मस्वरूप. वृक्षात्पुष्पं चिनोतीत्यत्र प्रतियोम्युत्पत्तिद्वितीयक्षणोत्पन्नव्यापारश्चार्थः । वणिगृहात् कनकं स्वगहें हरति संयोगप्रतिद्वन्द्वी विभागः कर्मव्यापाश्चिनोरथः । गोम्यः तस्कर इत्यत्र हरते: संयोगः कर्मव्यापारश्चार्थः । वृक्षा पयांसि दोग्धीत्यत्र दुहेः विभागः स्पन्दनं कर्मब्यापारश्चार्थः, च्छाखा भूमि कर्षतीत्यत्र कृषः कर्षकदेशावधिकरुपणीय अत्रापि पञ्चम्यर्थोवधित्वमवधिमत्त्वं वा विभागेऽन्वेति न देशवृत्तिपरत्वनिरूपितापरत्वसमानाधिकरणः संयोगः कर्म च चिनोतेदुहेश्च विभागाविवक्षायामत्र विभागाथिका पञ्चव्यापारश्चार्थः, तादृशापरत्वसमानाधिकरणः संयोग AG-- मीति वाच्यम्, संयोगार्थकधातुयोग एव पञ्चम्या विभागार्थ. पूर्वकस्य कृषेरर्थे निविशते । एषु सर्वत्र पञ्चमीनां कत्वात्, अन्यथाऽतिप्रसङ्गः स्यादित्युक्तत्वात् । विभागोऽर्थः । स च जनकतया संयोगजनके अजाक-- मणि, भारकर्मणि, कनककर्मणि, शाखाकर्मणि चान्वेति, यदि वापसरत्यादेशान्तरसंयोगफलको व्यापारो नार्थः न तु व्यापारे ग्रामवत्तिनाऽपि ताडनादिनाऽजादेर्शने नय- तथा सति विलादर्घमायाते सर्प विलासर्पोऽपसृत, इति नादिति । प्रयोगप्रसङ्गात् । तस्मातावियवावच्छिन्नपूर्वदेशविभा गफल ककर्मफलको व्यापारोऽपपूर्वकस्य निःपूर्वकस्य च सरतेमगरावनं नयत्वरातीनित्यादावपि पञ्चभ्यर्थो विभागो रर्थः । अन्यस्यापि गमनार्थकधातोरेतदुभयोपसर्गपूर्वकस्य जनकतासम्बन्धेन अरातिरूपे कर्मण्येवान्वेति । स्थाल्या स एवाऽर्थः । विभागफलवतः पूर्वदेशस्य धातुनाऽभिधाओदनमुद्धरतीत्यादी उद्धरतेरूर्बदेशसंयोगानुकूलव्यापारोऽर्थः नात् कर्मफलवतो व्यापारवत्तया कर्तृत्वाच्च नापसरत्यादेः
Page #135
--------------------------------------------------------------------------
________________ पचम्यथप्रकाशः 123 सकर्मकत्वमिति विभाव्यते, तदा सदसोऽपसरतीत्यादौ वाक्यार्थः 1 सर्वपापैः स मुच्यत इति अत्र मुञ्चतेः पञ्चम्या अवधित्वमत्रधिमत्त्वं वाऽर्थो vibhAga'nveti T यदि च सर्वावयवावच्छिन्न पूर्व देशान्य देशसंयोगफलको व्यापारोऽपसरत्यादेरर्थः तदा सदसोऽपसरति निःसरति, अपगच्छति निर्गच्छति अपति निरेति वेत्यादौ पञ्चम्या विभागोर्थो जनकतया व्यापारेऽन्वेति । सम्बन्धाभावप्रयोजको नाशादिव्यापारोऽर्थः । तृतीयार्थः प्रतियोगिताकत्वं कर्तृ स्वनाशेऽन्वेति व्युत्पत्तिवैचित्र्येण पापस्य सम्बन्धे ऽप्यस्वयः 1 सम्बन्धाभावस्वरूपफलवतया तच्छब्दार्थस्य कर्मत्वमिति । तदा च पापप्रति योगिताकनाशप्रयोज्यस्य पापसम्बधाभावस्याश्रयः स इत्यन्वयबोधः । बन्धनान्निगडाद्वा मुच्यत इत्यत्र मुच्यतेबंन्धनाख्यसंयोगनाशक विभागोऽर्थः पञ्चम्या अवधित्वमर्थः विभागेऽन्वेति । विभागस्य धातुना प्राधान्येनोपस्थापनात् प्रधानव्यापरे साक्षाद्विशेषणतयोपस्थित्यविषयत्वात् । बन्धनसव्दस्य करणेऽनप्रत्ययेन रज्जुनिगडादिपरतया धातुनाऽनभिधानान्न ततः पञ्चभ्यनुपपत्तिः । क्वचिदन्यादृशोऽप्यपाय:- --यथा पणिकान्मौक्तिकं क्रीणाति, नृपाद गां प्रतिगृह्णाति, इत्यादी स्वस्वामिभावसम्बन्ध विगमोऽपायः पञ्चम्यर्थः ऋये प्रतिग्रहे प्रयोजकतयान्वेति ऋयस्तु स्वत्वेच्छाप्रयोज्यं दानं, प्रतिग्रहः स्वत्वोद्देश्यि केच्छा । पञ्चम्याः स्वत्वनाशोमयं खण्डशो वाऽर्थः तत्र प्रकृत्यर्थस्य निरूपितत्वेन सम्बन्धेन स्वत्वे तस्य प्रतियोगितानिरूपिताऽनुयोगितया नाशेऽन्वयः, तथाविघनाशस्य जनकतया क्रयव्यापारे दाने प्रतिग्रह - व्यापारे स्वत्वेच्छयां चान्वयः । नरकात्पापाद्वा पितॄनुद्धरतीत्यत्रोर्ध्व लोकप्राप्तिफलकादृष्टफलकः श्राद्धादिव्यापार उद्धरतेरर्थः अदृष्टफलवता पितृकर्मणाऽस्य सकर्मकत्वं -- प्राप्तिफलवत ऊर्ध्वलोकस्य धातुनाऽभिधानान्न तेन कर्मणा सकर्मकत्वमिति न द्विकर्मकत्वमिति 1 पञ्चभ्यर्थीस नाशः प्रकृत्यर्थविशेषित ऊर्ध्व लोकप्राप्तिजनके पितृगते अदृष्टे जनकतयाऽन्वेति शताद्द्द्वियुज्यन्ते शुद्धयन्ति वा दशमिता इत्यत्र विपूर्वकस्य युजेर्धातोरपेक्षाबुद्धिविषयत्वाभावोऽर्थः शतपदस्य शतत्वं सङ्खाऽर्थः पञ्चम्या अनुत्पादोऽर्थः प्रयोजकतया धात्वर्थेऽन्वेति 1 तथा च शतत्वसङ्खानुत्पादप्रयोजकस्यापेक्षा बुद्धिविषयत्वाभावस्याश्र-या दशमिता इत्यन्वयबोधः t नरकात्पापाद्वा मुच्यत इत्यत्र दैवादिकस्य मुच्यतेः दुखात्यन्तविमोक्षानुकूलस्तस्त्रज्ञानादिव्यापारोऽर्थः फलासमानाधिकरणव्यापारार्धकतयास्य सकर्मकत्वमिति पञ्चभ्यर्थीत्वादो नाशश्च प्रयोजकतत्वज्ञानादौ व्यापारेऽन्वेति । नरकानुत्पादस्य पापनाशस्य वा 'प्रयोजको मोक्षानुकूलस्तत्त्वज्ञानादिव्यापारो ननु पञ्चम्या नानाविधापायार्थकता मपेक्ष्यैकविधातिरिक्ता वधित्वार्थकत्वमेवोचितम् लाघवात् । दर्शितेषु सकलस्थलेषु एकविधस्थावधित्वस्य धात्वर्थेऽन्ययोपगमादभीष्टसिद्ध रिति चेन्मैवम् नानाविधापायस्य प्रतीयमानस्यापलापापत्त एः । अयमस्मात्तार इत्यज्ञावधित्वस्यैक विधतया नामार्थान्वयेन कारकत्वहान्यापतेश्च । किं च पञ्चम्या एकविधावधित्वार्थकत्वं न सम्भवति । तथा हि वृक्षात्पचतीत्यत्र पाके वृक्षावधित्वान्वयवारणाय तदन्वयबोधं प्रति गमनार्थकधातुजन्योपस्थितेः कारणत्वं स्वीकरणीयम, तथा च वृक्षाद्विभजते इत्यत्रानन्वयापत एः । न च यद्यद्धातुयोगे पञ्चमी दृश्यते तत्तद्धातुजन्योपस्थितिः पञ्चम्यर्थावधित्वान्वयबोधे हेतुरिति वाच्यम्, अननुगमाद, वृक्षात्कीणातीति प्रयोगापत्तिश्चेत्यलं पल्लवितेन । अपादानसंज्ञाविधायकसूत्रव्याख्यायामपादानस्य वैविध्यमुक्तं वृहद्वृती तथा हि तदेतत्रिविधम् निर्दिहविषयम्, उपात्तविषयम् अपेक्षितक्रियंचेति । तदुक्तं हरिणापि -- निर्दिष्टविषयं किचिदुपात्तविषयं तथा । अपेक्षितक्रियं "चेति त्रिधापादानमुच्यत" इति ।
Page #136
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे 224 विवृतं चैषां स्वरूपम् - यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम् इति । अत्र धातुनैव यंत्र मुख्यया वृत्या विभागजनिका गतिनिदिश्यते तदित्येकं लक्षणम् 1 उदाहरति यथा ग्रामादायातीति । अत्र ग्रामविभागपूर्वक एवोत्तरदेशसंयोगो धातुना प्रतिपाद्यत इति तत्रापायविषयस्य धातुनैव निर्देश इति भवति लक्षणसमन्वयः । यथा वा अश्वात्पततीति । अत्र पतनक्रिया 'श्वावधिकविभागपूर्विकेव भवति स च विभागो धात्वर्थ एवान्तर्भूत इति धातुनिर्दिष्ट एव । द्वितीयं लक्षयति यत्र धातुर्धात्वस्तरांर्थाङ्ग N स्वार्थमाह तदुपात्तविषयमिति । समभिव्याहृतधातुना स्वतो न विभागः प्रतिपाद्यतेऽपि तु धात्वन्तरार्थाङ्गविभागः प्रतिपाद्यते तत्र विषयस्यान्यत उपासत्वादुपातविषयता । यथा वहालकाद्विद्योतते विद्य उदिति । हि बलाहकान्निःसृत्य प्रकाशते इत्यर्थावगमात् निःसरणरूपो विभागो धात्त्रन्तरार्थाङ्गभूत इति भवति लक्षणसमन्वयः । यथा वा कुशूलात्पचतीति । अत्रापि कुशूलादुद्धत्य पचतीत्यर्थावगतेः उद्धरणाङ्गभूतो विभागोऽन्यचात्वर्थभूत एव प्रतीयत इति लक्षणसंगतिः । तृतीयं लक्षयति-यत्र तु क्रियावाचिपदं न श्रूयते केवलं क्रिया प्रतीयते तदपेक्षित - क्रियमिति । अपेक्षिता अन्वयित्वेनाकांक्षिता क्रिया यत्रेतिव्युत्पत्तेर्यत्रापायप्रतिपादको धातुर्नोक्तोऽपि तु तद्वाचकपदमध्याहृत्य, अर्थमेवाध्याहृत्य वा विभागावगतिर्भवति तदित्यर्थः । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इति । अत्र सांकाश्यकेभ्यः पाटलिपुत्राणामभिरूपतरत्वेन विभागः निर्धारणं वा बुद्धयाऽपेक्षितमिति विभज्य पृथक्कृतिरूपोऽर्थोऽपेक्षित इति तदपेक्षयाऽपादानमुदाहरन्ति । हि आगच्छतीत्यादिक्रियार्थमपेक्ष्य पञ्चमी भवति । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इत्यादि प्रयोगार्थं च तद्विषये पाणिनीयं सूत्रम् 'पञ्चमी विभक्ते' ( pA0sU0 2 / 3142 ) इति । यतश्च निर्धारणम् ( 2 / 3145 ) इति च जातिगुणक्रियादिभिः पृथक्कृतौ सप्तम्या सह वैकल्पिक पञ्चमीं शास्ति । पञ्चमी विभक्ते' इति च अत्र अत्र भेदप्रतिपादेन नित्यमेव पञ्चमीं शास्ति । स्वमते च तृतीयापादनलक्षणेनैव गतार्थमिति न तदर्थं पृथक्सुत्रमारम्यते इति । केचित्तु निर्दिष्टविषयमित्यादिलक्षणत्रयमित्थं व्याचक्षते थत्र विभागस्तज्जनकक्रिया चेत्युभयं समभिव्याहृतधातुनव निर्दिश्यते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तज्जनिका क्रिया च समभिव्याहृतधातुना प्रतिपाद्यते तद्द्द्वितीयम् । यत्र तु भयमप्यध्याहृतधातुनैव प्रतिपाद्य' तत्तृतीयमिति । उदाहरणानि पूर्वीक्तानुसारीण्येवेति । 'सांकाश्य केभ्यः पाटलिपुत्रकाः अभिरूपतरा' इत्यादी मूर्त द्रव्यसंयोगनाश रूपविभागस्याप्रतीत्याऽपायाभावात्कथमपादानत्वमिति शङ्कां मनसिकृत्यापायी विध्यमुक्तं वृहद्वृत्ती अपायश्च कायसंसर्गपूर्वको वेति । अयमाशयः न केवलं मूर्तद्रव्यसंसर्गपूर्वक एवं विभागोऽपायोऽपि तु बुद्धयापि ये पदार्थाः परस्परं केनापि सम्बन्धेन सम्बद्धाः प्रतीयन्ते तेषां केनापि हेतुना पृथक्कृतिबुद्धिर्यदि प्रतिपिपादयिषिता तदाऽपि विभागप्रतीतिर्जायत इति सोऽपि विभागोऽपायत्वेनैव ग्राह्य इति भावः । उक्तोदाहरणे सांकाश्यकैः सह पाटलिपुत्रकाणां गुणान्तरैः समानानामपि अभिरूप्य प्रकर्षाश्रयत्वेन बुद्ध या पृथक्कृतिः प्रतिपाद्यत इत्यपायसिद्धिरिति भावः । पातञ्जलमहाभाष्टोऽपि प्रकृतप्रयोगे एवमेव समाधानमुक्तम्- "यस्तैः साम्यं गतवान् स एवम् प्रयुङ्क्ते" इति । विवृतं च कैयटेनैतत् - तैः सांकाश्यकैः पाटलिपुत्रकाणां यः साम्यमवगतवान् स प्रकर्षाश्रयेण पुनः ( तान् ) पृथक्कृत्वा वाक्यं प्रयुङ्कत इति तदर्थ इति । इत्थञ्च द्विविधोपायः मुख्यो गौणश्च । तत्र मुख्योऽपाय: कायसंसर्गपूर्वको विभाग:कायपदेन चेह मूर्त द्रव्यं लक्षितम् । अयं च स्थूलतया सर्वजनवेद्यः । अन्यश्च बुद्धिपरिकल्पितः । स च गौण इति व्यवह्रियते । गौणापायमेवोदाहरति प्राचां वचनेन - . वुद्धयासमीहितैकत्वान् पञ्चालान् कुरुभिर्यदा । याविभजते वक्ता तदाऽपायः प्रतीयत" इति ।
Page #137
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः बुद्ध या विभागबुद्ध: प्राचीनया मत्या समीहितम् इष्टमेकत्वं कुरुभिः सहा पृथग्भावो येषां तादृशान् पञ्चालान् जनपद विशेषान् विभजते कुरुनिवासरूपेण पृथग्भूतेन धर्मेण विवेचयति तदा पञ्चालेभ्यः कुरवो निर्गताः प्रतीयन्त इत्यपायो बुद्धिकृतः प्रतीयत इति तदर्थः । न केवलमीदृशार्थस्यैव गौणापायस्वीकारेण संग्रहोऽपि त्वन्येऽपि बहवः प्रयोगा एतेन बुद्धिपरिकल्पितापायाश्रयणेन व्युत्पादनीया इति प्रतिपादयितुम् (बृहद्वृत्तौ ) अतिदिगतिएवम् अधर्माज्जुगुप्सते इत्यिआदिना । अन्ये वैयाकरणाः तत्तद्विषयाण्यपादानसंज्ञासूत्राणि वार्त्तिकानि वाऽन्वारभन्ते, तैरपि अवश्यमेव तत्रापायस्य सम्बन्धः स्वीक्रियते चेन्न तेषां वचनानामावश्यकता भवेत् । पातञ्जलमहाभाष्ये च सर्वत्रात्र बुद्धिकल्पितमयागं स्वीकृत्य तानि तानि वचनानि प्रत्याख्यातप्राय । ण्येव । स्वमतेऽपि तादृशवचनानामदर्शनातेषां लक्ष्याणामनेन गौणायायस्वीकारेणैव निर्वाह: इति यथायथं विवृतमेव वृत्तौ । तत्रतेषु धात्त्वर्थविभक्त्यर्थादिविचारो नैयादिकैर्यथा क्रियते तदिह संक्षेपतः प्रदर्श्यते । अधर्माज्जुगुप्सते विरमति वेत्यत्र सुपेर्गही नाम द्वेष विशेष:, विरमतेनिवृत्तिर्यत्नोऽर्थः । धर्मात्प्रमाद्यतीत्यत्र प्रभादेरनुद्बुद्धसंस्कारोऽर्थः । सर्वत्र पञ्चम्या विषयत्वमर्थः, तथा च पापविषयकगर्हाश्रयत्वम्, पापविषयकनिवृत्याश्रयत्वं धर्मविषयकानुद्बुद्ध संस्काराश्रयत्वं वाक्यार्थ इति सम्प्रदायः । पञ्चम्यर्थो विषयत्वम्, गकरणयोरभाव प्रतियोगिषु चान्वेति पापविषयक गप्रयुक्तः पापविषयकप्रवृत्यभावः । पापविषयक करणादनन्तरस्तदभावः धर्मविषयक कर्तव्यतास्मरणाभावप्रयुक्तो धर्मविषयकप्रवृत्यभावः- क्रमशोवाक्यार्थ इत्याहु: / 125 वा पञ्चम्यर्थस्तथेहापीत्येव स्वीकरणीयमिति विषयत्वार्थवर्णनमनुचितमनाकरमिति प्रतिभाति । वस्तुतस्तु बुद्ध, यादिविगमस्वरूपापायवती जुगुप्साद्यपादनत्वज्ञापनार्थमपादानसूत्रेकवाक्यतया तानि तानि वचनान्यारब्धानि तथा च य एवार्थोऽपायरूपो मुख्यापादान* स्थलेषु प्रतीयते स एवात्रापीति, तत्र यथा विभागोऽवधित्वं पुनरन्ये नव्या आहु: :- एषु कर्तव्यत्वप्रकारकज्ञानविशेष्यत्वाभावः पञ्चम्या अर्थः । स च प्रयोजकतया जुगुप्सायामन्वेति । पञ्चम्यर्थे तादृशाभावे प्रकृत्यर्थस्याधेयतयाऽन्वयः, जुगुप्सा तु द्वेषविशेषः, यद्वा अपकर्षप्रतिपत्त्यनुकूलो व्यापारः । अत एव जुगुप्सतिः सकर्मकः, तत्र कर्मणोऽपादानत्वविवक्षायां पञ्चमी इतरथा तु पापकर्माणि जुगुप्सत इति द्वितीयैव उचिता । तथा च पापाज्जुगुप्सत इत्यत्र पापपदस्य पापकर्मपरतायां दुरितजनकत्वमपकर्षः, दुरितपरतायां तु दुःखजनकत्वमपकर्षः तथा च पापवृत्तेः कर्तव्यत्वप्रकारक बुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽपकर्ष प्रतिपश्यनुकूलो व्यापारो वाक्यार्थः । पापस्थापकर्षप्रतिपत्तिविशेष्यत्वमर्थात्प्रतीयते । नान्यनिष्ठस्य कर्तव्यताबुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽन्यनिष्ठापकर्ष प्रतिपादकः संभवति । देवदत्ताज्जुगुप्सत इत्यत्र पञ्चम्या गुणाभावोऽर्थः गुणो धैर्यादिः, अपकर्षश्चात्र क्रोधलोभादिः । अन्वयः पूर्ववद्बोध्यः । एतेन जुगुप्सारूपद्वेषविषयस्य क्रियाफलेन विषयत्वेनाभिप्रेततया सम्प्रदानत्वमेव, यथा श्राद्धाय निगर्हत इति; तथा चात्रापादनत्वाभावात् पञ्चम्यप्रसक्तेः पापाज्जुगुप्सते इति प्रयोगो न स्यादित्यपास्तम् क्रियाफलेनापकर्षप्रतिपच्या अनभिप्रेतत्वात्सम्प्रदानत्वाप्रसक्तेरिति । पापाद्विरमति निवर्तते वेत्यत्र धातोर्निवृत्तिर्यल एवार्थः, पञ्चम्याः काभ्यत्वाभावोऽर्थः । पापवृक्षैः काम्यत्वाभावस्थ प्रयोजिका निवृत्तिर्वाक्यार्थः । पापे निवृत्तिविषयत्वं पूर्ववदर्थात्प्रतीयते । करणानन्तरमकरणं तु न विरमत्यादेरर्थः तथासति चैत्रः परस्त्रीगमनाद्विरतो निवृत्तो वेति प्रयोगानुपपत्तेः । धर्मात्प्रमाद्यतीत्यत्र प्रमाद्यतेनिश्चयाभावोऽर्थः पञ्चम्याः प्रवृत्तिविषयत्वाभावोऽर्थः धर्मवृत्तेः प्रवृत्तिविषयत्वाभावस्य प्रयोजको निश्चयस्त्वर्थात्प्रतीयते स च कर्तव्यस्वप्रकारकः । निश्चयविशेष्यत्वं धर्मो पूर्ववदर्थात्प्रतीयते ।
Page #138
--------------------------------------------------------------------------
________________ 126 स्याद्यर्थ प्रकाशे तोथीत्प्रमाद्यतीत्यत्र तीर्थपदस्य तीर्थगमने धातोर्वा गमननिश्चयाभावे लक्षणा । स्मरणं तु न प्रमाद्यर्थे निविशते । तथा सत्यनवगतान्धपुत्रो दशरथोऽन्धपुत्ररक्षणात् प्रामाद्यदित्यत्र अपूर्वान्धपुत्ररक्षणविशेष्यकस्मरणाप्रसिद्ध यानन्वया. पत्रोः । एवं भयार्थानां त्राणार्थानां चापि धातूनां प्रयोगे पञ्चमीप्रयोगो दृश्यते यथा व्याघ्राद्विभेति चोरात्रायत इत्यादि । अत्रापि य एव मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति यदि मां व्याघ्राः पश्यन्ति, तर्हि ध्रुवो मे मृत्युरिति स बुद्ध या व्याघ्रान् संप्राप्य ततो निवर्त्तत इति बुद्धिकृतोऽपायोस्त्येवेति गौणापायलक्षणसत्त्वात् अपादानसंज्ञया पञ्चमी सिद्धा । चोरात्रायत इत्यत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी दयालुः सुहृद्भवति स पश्यति यदीमं चौराः पश्यन्ति ध्रुवमस्य वधवन्धनादिपरिक्लेशाः स्युरिति स बुद्धया चौरात् संप्राप्य ततस्तं निवर्तयतीति बुद्धिकृतोऽपायोऽत्राप्यस्तीति गोणापायनिमित्तकमपादानत्वमिहापि सिद्धमिति विनैव वचनान्तरं पञ्चमी सिद्धा । अत्र गोडा: परतोऽनिष्टसम्भावनास्वरूपं भयं तदर्थका बिभेत्यादयः । अनिष्टानुत्पत्यनुकूलव्यापारस्वरूपं त्राणं तदर्थास्त्रायत्यादयः । एतेषां धातूनां योगेऽनिष्टप्रयोजकस्यापादानसंज्ञां विधाय पञ्चमीं विदधति । पञ्चम्याश्च प्रयोजकत्वमर्थं इति वर्णयन्ति । स चार्थो धात्वर्थघट केस्निष्टेऽन्वेति । यदि च यस्य पुंसो व्याघ्राधीनमनिष्टमप्रसिद्ध किन्तु व्याघ्राधीनत्वेन मरणमसी सम्भावयति तत्पुरुषपरो व्याघ्रादयं विभेतीति प्रयोगस्तदा पञ्चम्यर्थः प्रयोज्यत्वप्रकारत्वं धात्वर्थेऽनिष्टसम्भावनायामन्वेति । दर्शितस्थले तस्य पुंसो व्याघ्रप्रयोज्यत्वप्रकारिकाया अनिष्टसंभावनायाः सत्त्वान्नानुपपत्तिः । एवं च शत्रुभ्रमेण मित्राद्वितीति प्रयोगोऽप्युपपद्यते । अत्रानिष्टं च दुःखमेव सर्वत्रानुगतं बोध्यम् । यत्प्रयोज्यं दुखं न कस्यापि प्रसिद्ध तादृशस्याहिकण्टकादेर्यद्यपादानत्वमिष्टं तहि दुःखोपघातक - व्यापारविरहस्यानुकूलो व्यापारस्त्राणं तत्र दुःखवतः कर्मत्वम्, तथाविधव्यापारविरहाधिकरणस्यापादानत्वम्, तथा च तथाविधाहिकण्टकाद्यपादानकं स्वकर्मकत्राणमेव प्रसिद्धम् । यत्राचेतनस्य घटादेः कर्मत्वं तन्नाशोपधायकव्यापारविरहस्यानुकूलो व्यापारस्त्राणं तत्र नाशवतः कर्मत्वम् । एवं तत्सपत्रायत इत्यादी पञ्चम्या आधेयत्वमर्थ इत्यादि वदन्ति । तच्चिन्त्यम्, नरकाद्विभेतीत्यादी नरकजन्यानिष्टान्तरस्याभावादनन्वयापतेः । प्रयोज्यत्वप्रकारकत्वस्य पञ्चम्यर्थस्या निष्टसम्भावनायामन्व योपगमेऽपि प्रयोज्यत्वस्य अनिष्टान्वयानुपगमे व्याघ्रप्रयोज्यो वृकनाशः वृकप्रयोज्यो बालनाशः. बालश्च मम पुत्रः सम्भाव्यते इति ज्ञानदशायां बालपुत्रोऽयं व्याघ्रादिभेतीति प्रयोगापतेः । अनिष्टाम्बये तु यत्रानिष्टमप्रसिद्ध न्तत्र दोष इति विज्ञेयम् । न च प्रयोज्यत्वप्रकारत्वस्य स्वनिरू पितानिष्टनिष्ठविशेष्यताप्रतियोगित्वेन सम्बन्धेन सम्भावनायामन्नायोपगमात् नोक्तदोष इति वाच्यम्, तथा सति सम्भावनामात्रस्य बिभेत्यर्थत्वापत्त एः । मैत्रस्य "व्याघ्रप्रयोज्यं चैत्रस्य दुखं सम्भाव्यते " - इति ज्ञानदशायां मंत्रो ब्याप्राविमेतीति प्रयोगापत्त एः । तत्तत्पुरुषौयदुःखविषयकत्तत्त त्पुरुषीयसम्भावनाया धात्वर्थत्वेऽननुगमाद्दुर्ब्रहत्वापत्त एः । समानाधिकरणदुःखविषयकसम्भावनायास्तथाखे न यत्र दुःखत्वेन शरीरनाशादिः सम्भावितस्तत्र दुःखादिभेतीतिवत् शरीरनाशाद्विभेतीति प्रयोगानापत्त एः । नरकात्रायत' इत्या दावपि नरकप्रयोज्यानिष्टान्तरस्याभावात् (नरकस्यैव तत्तदनिष्टसमुदायरूपत्वान् ) अनन्वयापत्त एः । भयत्वं द्वेषत्वावान्तरजातिः सैव बिभेतेः प्रवृत्तिनिमितम्, फलावाचकत्वादेवासो यतिवदकर्मकः । तत्र दुःखगोचरे भये स्वस्मिन् भावित्वप्रतिसन्धानमेव कारणम् । अत्र द्वेष स्तत्सामग्री वा सहकारितयाऽपेक्ष्यतेऽतो रागान्धानामास्तिकानां नरकाद्, यियक्षूणां यागश्रमात्, मुमुक्षूणां तितिक्षादिक्लेशाद्वा, न भयमित्यादयः प्रयोगा उपपद्यन्ते । उपाय
Page #139
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः ... M उर्मे Priwwvvv, विषये भये भयापादानस्यानिष्टसाधनत्वमासन्नत्वं च ज्ञाय- भयहेतुकत्वम् । ईदृशप्रयोज्यताविशेषस्य हेतुतासामान्यविलमानं जनकम् । चौरेम्यो हि आसन्नतया प्रतिसंहितेभ्य एष क्षणस्य धात्वर्थभय एवान्वयान्न कारकत्वहानिरिति । भयं भवति, आसत्तिप्रकर्षाच्च भ्य्प्र्क्र्स्स्ः। आसत्तिरपि व्याघ्रादिवभेतीत्यत्र पञ्चम्यर्थे दर्शितप्रयोज्यत्वे निरूपकतया कालिकी दैशिकी वा यथायथमहनीया! एवं किआयविषयि प्रकृत्यर्थस्यान्वयः, तथाविधप्रयोज्यत्वस्यानिष्टसम्भावनाभावलक्षणहेतुतं व पञ्चम्यर्थः चौरेभ्यो बिभेतीत्यत्र चौर- जन्यदुःखे भयेऽन्वयः, तथा च श्याघ्रप्रयोज्यं भयं वाक्यार्थः । गोचरं भयं वाक्यार्थः । त्राणमपि भयाभावानुकूलो व्यापारः व्याघ्रादेः स्वविशेष्यकानिष्टसाधताज्ञानादिसहकृतस्वसम्बतत्र भयाभावस्वरूपफलवान् त्रातव्यः कर्म, भयाभावस्तु धज्ञानद्वाराऽनिष्टोत्पत्तिसम्भावनाजन्यदुःखप्रयोजकत्वं; सन्नि कारणविघटनद्वारा प्रान्त व्यापार प्रयोज्यः, व्याधाद्गां घिस्वरूपस्य सम्बन्धस्यातिशयस्वरूपप्रकर्षेण जाने सम्भावत्रायत इत्यत्र गोवत्ताप्रविषयकभयप्रतियोगिकाभावस्य नाकोटेरनिष्टोत्पत्त रुत्कटव प्रयोजयति; अथगाऽनिष्टोत्पप्रयोजको व्यापारस्तरकत त्वं वाक्यार्थः । नन्वेवं 'स्वल्पमप्यरय तरवधारणमेव जनयतीत्युभयथा दुःखमुत्कट प्रयोजयतीति धर्मस्य त्रायते महतो भयात् इत्यत्र 'भयात्रातु दातुम्' इत्यत्र सन्निधिप्रकर्षेण भयप्रकर्षः । इत्थं च द्वितीयाद्धि भयमिति चानन्वयापत्तिः, भयस्य द्वेषतया त्राणस्य तदभावानुकूल- श्रति: भयेऽद्वितीयतकत्वपरिसंख्या बोधयति । इतरथा व्यापारतया द्वेषविषयकद्वेषासक्त्या भ्य्हेतुक्त्रान्नाप्र्सिद्ध्ः। द्वितीयादित्यस्य वैयर्थ्यापत्तेः । परिसंख्या तु प्रकृते द्वितीयाभयस्यानिष्टसम्भावनास्वरूपत्वे तु त्राणस्यानिष्टानुत्पादक- न्यहेतुकल्यस्य स्वहेतुकत्वपर्यवसन्नस्य व्यवच्छेदः । भयस्य व्यापारस्वरूपतयाऽनिष्टसम्भावनाहेतुकानिष्टान्तरस्यः सम्भा स्वहेतुकत्वं न सम्भवति, स्वसन्निधानज्ञानस्यानिष्टोत्पत्तिवनान्नान्वयानुपत्तिरिति चेत्, मैवम्, तथा हि भयस्य द्वेष- सम्भावनां प्रत्यप्रयोजकत्वात् । अन्यथा सोऽहमात्मना विशेषस्वरूपस्य दुःखविशेषसाधनत्व मनु भवसिद्धमिति भावि सम्बद्ध इत्याकार के सकलदुःखोच्छेद के ज्ञाने विद्यमाने भयगोचरभय सम्भवात् भयगोचरभयानुन्पादनस्वरूपत्राणस्य भयापत्तः । एवं नरकादिभेतीत्यादौ नरकपदस्य कुम्भीपानाप्रसिद्धिरिति । अत एव द्वितीयाद्धि भयं bhavantI'ti श्र त्या कादिसम्बन्धज्ञानं शरीरतापाद्यनिष्टोत्पत्ति सम्भावयति, स्वस्याभयमिति परिसंख्यायले । द्वेषस्य विषयस्वाभाव्येन सम्भावना तु तापं जनयति इति नानुषपत्तिः । नरकपदस्यविषयतया द्वेष प्रति द्वेषसमवायिभेदस्य हेतुत्वात् स्व सुखासम्भिन्न दुःखपरता तु न युज्यते तथा सति दुःखायथाया विस्स्य्क्भ्याप्र्सिद्ध्ः। भयस्यानिष्टसंभावनास्वरूपत्वे तु वा बिभेतीति प्र्योगाप्त्त्ः। भयादिवभेतीत्यादौ भयपदस्य स्वहेतुकानिष्टसम्भावनायाः सम्भवात् न परिसंख्यानासंभव भयजन के व्याघ्रचोरादी लक्षणेति नानुपपत्तिः । यदि तु इति ma0ma0गोकुलनाथोपाध्यायाः । दुःखाबिभेतीति प्रयोगोऽभ्युपेयते तदा दुःखस्य भोगस्वरूपावस्तुतस्तु अनिष्टसम्भावनाजन्यदुःखं भयमनिष्टं च निष्टसाधनस्य सम्बन्धज्ञानं भोगस्वरूपानिष्टस्योत्पत्ति दुःखप्रयोजकतावच्छेदकधर्मविशिष्टं मरणादि, तत्र यद्धवि.स सम्भावयति सम्भावना तु दु:ख मिति नानुपपत्तिः । एवं च्छिन्नस्य येन सम्बन्धेन मरणादिसाधनत्वमवगतं, स्वस्मिन् । भयाद्विभेतीत्यादावपीयमेव ग्तिर्वोध्या। तद्धधिच्छिन्तस्य तत्सम्बन्धज्ञानं मरणाद्यनिष्टोत्पत्तिसम्भा- एतेन व्याघ्राद्धयादिबभेतीत्यत्रापादानस्य भयस्य विषवनाया जनकम, सा तु दुखं जनयति तथा मरणादिसाधनत- यित्वं धात्वर्थे भरोऽन्वेति । व्याघ्रविषयित्वमपादानभो'. याऽवगतस्य ध्याघ्रस्य स्वस्मिन सन्निधिसम्बन्धज्ञानं मरणा- वेति, भगं तु द्वषविशेष, इति तु न युज्यते, यतो हि द्य त्पत्ति सम्भावयति. सम्भावना तु दुखं जनयति । व्याघ्रविषयकद्वेषविषयको द्वेषो न स्म्भ्व्ति। तथा हि अनिष्टसाधनताज्ञानादिसह कृतसम्बन्धज्ञानप्रयोज्यत्वस्वरूपं व्याघ्रविषयकद्वैषस्यानिष्टसाधनत्वज्ञानं विना तद्विषयकद्वे
Page #140
--------------------------------------------------------------------------
________________ 128 स्याद्यर्थप्रकाशे षानुत्पादात्, तच्च ज्ञानं तदैव सम्भवति यदि व्याघ्रस्य भवान् । विभेत्याद्यर्थे भयं दुःखमेव, चेतनकतृ कत्वनियमात् । बलवदनिष्टाननुबन्धीष्टसाधनत्वं स्यात् , तत्त बाधितमिति यत्र चेतनकर्मकं रक्षणं तत्र दुःखस्वरूपभयाभावप्रयोजको न तज्ज्ञानं सम्भवति । न चानिष्टसाधनत्वभ्रमाद् द्वेषविष- व्यापार एव धात्व्र्थ्ः। यत्राचेतनकर्मकं रक्षणम् तत्र यकद्वैषसम्भवात् नानुपपत्तिरिति वाच्यम्; तथा सति वह्नः पटं रक्षति' का केभ्यो दधि रक्ष्यताम्' इत्यादी व्याघ्राद्भयाद् बिभेषीत्यत्राभ्रान्तस्य वक्तुः, सम्बोध्यस्य नाशानुत्पादप्रयोजको व्यापारी रक्षतेरर्थः, तत्र नाशान्वयिशाब्दानुदयप्रसङ्गात्, इत्यादि परास्तम् ; भयादिपदार्थस्य प्रयोज्यत्वसामान्यां पञ्चम्यर्थः । आतपात्कुसुमं रक्षत्यवति दशितत्वात् । व्याघ्रप्रयोज्यभयप्रयोज्यस्य भोगस्वरूपस्यानि- वेत्यत्र अपकारानुत्पादप्रयोजको व्यापारो घात्वर्थः, प्रकृते ष्टोत्पत्तिसम्भावनाजन्यदुःखस्वरूपस्य भयस्य कर्तरि सम्बो- पुष्पापकारः शोष एव । प्रयोज्यत्वसामान्य पञ्चम्यर्थोऽपध्योऽन्यत्र च सम्भवात् । कारेऽन्वेति नाशाद्यन्वयिनः पञ्चम्यर्थस्य प्रयोज्यत्व सामान्यस्य फलद्वारेण व्यापारेऽन्वयोपगमात्, तथा नामार्थाएवं चौरेम्यो बिभेत्युद्विजते वेत्यत्र चौरप्रयोज्यमनिष्टं नन्वयान्न कार्क्क्त्व्हानिः। धनहरणादि तदुत्पत्तिसम्भावनया दुःखमिति, उद्वेगोऽपि भयमेव, यत्र दर्शितभयप्रयोज्यत्वस्य, तत्त्वेन न विवक्षा किंतु एवं पराजयतेओगे सोढुमशक्यस्यार्थस्यापादानत्वं शेषत्वेन तत्र षष्ठ्येव प्रमाणम्, अत एव 'ऽकस्य विभ्यति परेऽन्वाचक्षते । तदपि पूर्वोक्तवौद्धगोगापायविवक्षयौव देवाश्च जातरोषस्य संयुगे" इति "कुमार्य इव का तस्य सिद्धमिति न तदर्थमपि वचनान्तरकल्पनाऽऽवश्यकता । त्रस्यन्ति स्पयन्ति च" इति च प्रयोग उपपद्यते । यथा 'अध्ययनात्पराजयत' इति । अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति-दुःखमध्ययनम् दुर्धरं च, एवं व्याघ्राद् गां वायत रक्षति वेत्यत्र भयस्वरूपदुःख गुरवश्च दुरुप चाराः इति, सबुद्ध या संप्राप्य ततो निवर्तते प्रतियोगिकाभावप्रयोज्यव्यापारो धात्वर्थः, तत्र भयाभाव इति अत्राऽपि निवृत्त्यङ्ग पराजये पराजे वृत्तौं, निवृत्तश्चास्वरूपफलवत्तया गवादेः कर्मत्वम् । पञ्चम्यास्तथाविध वधिरध्ययनमित्यपायसत्त्वादनेनैव सूत्रेणापादानत्वसिद्धिरिति प्रयोज्यत्वमर्थः फलकदेशे भये व्युत्पत्तिवैचित्रोणान्वेति । स्वमतम् । अथ वा भयमभावश्च खण्डशः फलतया धात्वर्थः, तत्र पञ्चम्यर्थस्य भगे तस्य प्रतियोगितया अभावे, तस्य प्रयो- अत्र गौडा: पराजेयुद्धनिवृत्तिरर्थः, पञ्चम्या द्वेषोऽर्थः, जकतया व्यापारेऽन्वय इति । तत्र प्रकृत्यर्थस्य विषयित्वेनान्वयः, द्वेषस्तु जन्यतया युद्धनिवृत्तानन्वेति तथा च 'रणात्पराजयत' इत्यत्र रणगोचरयस्या बहिकण्टकादिव्यक्तः क्वापि न भयप्रयोजकत्वं द्वेषजन्ययुद्धनिवृत्तिरित्यर्थः इति वदन्ति, तदसत्-युद्धनिव. तस्यास्तद्वयक्तित्वेन न त्राणापादानस्वमपि, तद् यक्तेस्त्रायते तर्धात्वर्थत्वे, अध्ययनात् पराजयते इत्यादावनन्वयापत्तः । इत्यप्रयोगात् । सर्पत्वादिनाऽपादानत्वमिष्यत एव । न च निवृत्तिमात्रं धात्वर्थः तत्र व्युत्पत्तिनैचित्र्येण पञ्चमीयद्धर्मावच्छिन्नस्य सम्वन्धज्ञानमनिष्टोत्पत्तिसंभावनां जनयति प्रकृत्यर्थस्थ विषयित्वेनान्वय इति वाच्यम्, तथाऽपि विषात तद्धर्मवतस्तथात्वोपगमात् । भयात् त्रायत इत्यत्र भयप्रयो- पराजयते इति प्र्योगाप्त्त्ः। तस्मात् पराजयतेभङ्गफलकज्यस्य भयस्याभावप्रयोजकव्यापारः प्रतीयते, भयप्रयोज्यं व्यापारोऽर्थ इति परे । स च भङ्गः कतगतश्चेत्तदा यथा भगं तथोपरि प्रदर्शितमेव । भयं तु दुःखं प्रत्यक्षसिद्ध- फलसमानाधिकरणब्यापारार्थकतया नास्य सकर्मकत्वमिति मेव, भयमति दुःखमिति, भयेनातिदुःखितोऽस्मीति चानु- तत्र यद्विषयकद्वेषप्रयोज्यः पराजयन्यापारस्तद्वाचकपदात्
Page #141
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाश मर्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्रोर्मनुमन्-namamaramarwarraniumiraramananenameramanarmerammarrrrrrrrrrrr-marwarinameramanarmeanmarrrrrrrrrr 126 पञ्चमी प्रयुज्यते । स्वविषयकद्वषद्वारकप्रयोज्यत्वं पञ्च- भयथाऽपि निवृत्यङ्ग वारणे धातूनां वर्तनाद् बुद्धिकृतोऽपाय म्यर्थ: स्वरूपेण व्यापारेऽन्वेति । 'अध्ययनात्पराजयत' एण्वस्त्येवेति भवति प्रकृतसूत्रेण वापादानसंज्ञा । इत्यत्र वादिवाक्यार्थदोषप्रतिपादकोत्तरवाक्यप्रयोक्तत्वं भङ्गः अत्र केचित् -वारणं क्रियाप्रतिषेधप्रतियोगिनी क्रिया; फलं, शास्त्रार्थानभिज्ञानं व्यापारो धात्व्र्थ्ः। तत्र विषयि भक्षणगमनादिरूपा । तात्पर्यवशात्क्वचित्कस्याश्चित्प्रतिषेधो तया प्रकृत्यर्थविशेषितः पञ्चम्यर्थों द्वेषः प्रयोज्यतयाऽथ वा वारयत्यादिना बोध्यते । प्रतिषेधस्तु कतृत्वाभावानुकूलो निरूपितत्वेन; प्रकृत्यर्थ विशेषितं स्वविषयकोषद्वारकप्रयो व्यापारः । कर्तृत्वाभावस्वरूपफलवत्तया च गवान्नादेः ज्यत्वं स्वरूपेणान्वेति । अध्ययनविषयकद्वेषसाध्यद्वेषस्या क्र्म्ता। पञ्चम्यास्तु देशादिगतत्वेनेच्छाविषयत्वमर्थः । ध्ययने प्रवृत्त्यनुत्पादद्वारा अध्ययनाभावप्रयोजकत्वम्, भभ्ययनाभावप्रयोज्यं च शास्त्रार्थानभिज्ञानम् तथा चाध्यय गतत्वं तु आधयत्वम् । तथा चाधेयत्वप्रकार केच्छाविषयत्वं पञ्चम्या भक्षणगमनादिफले गलाधःसंयोगोत्तरदेशसंयोगानविषयकद्वेषप्रयोज्यं दर्शितभङ्गफलकशास्त्रार्थानभिज्ञान दावन्वेति । प्रकृत्यर्थस्य निरूपकतया आधेयत्वेऽन्वयः । मभ्ययनात्पराजयत इतिवाक्यस्यार्थः । इच्छा तु भक्षणादिकतु बोध्या । एवं च यवाधेयत्नप्रकारकेएवं 'रणात् पराजयते' इत्यत्र पलायननिलयनादिर्भः च्छाविषय-गलाधः संयोगफलकभक्षणक त्वाभावस्य गोवृत्तेफलम् , शौर्याभावो व्यापारो धात्वर्थः । शौर्य तु परकर्मक. रनुकूलव्यापारः, कूपाधेयत्वप्रकारकेच्छाविषयोत्तरदेशसंयोगप्रहरणकत त्वम् प्रकृते बोध्यम् । रणस्तु परस्परप्रहरणम् । फलकगमनकर्तृत्वाभावस्यान्यवृत्तेरनुकूलव्यापारश्च, रणगोचरद्वेषस्य रणे प्रवृत्त्यनुत्पादद्वारा रणाभावप्रयोजकत्वं, वाक्यार्थः । यद्यप्यन्धादेः कूपाधेयत्वप्रकारिकेच्छा नास्ति, रणाभाव योज्यो दशितशीर्य स्याभावो वाक्यार्थः । एवं तथाप्यभिमुखदेशाधेयत्वप्रकारिकेच्छा वर्तत एव, abhimukha'vivAdAtparAjayata' इत्यत्र परोद्भावितदोषानुद्धरणं भङ्गः देशत्वेन च कूपादिस्तत्र भासत एवेति नानुपपत्तिः । न च फलम्, प्रतिज्ञातापिपादकपरस्परवाक्यं विवादः । तद्गो पञ्चम्या आघयत्यमर्थों भक्षणादिफले गलाधः संयोगादावचरद्वषस्तु साक्षादेव dshitvyaapaarpryojkH| अविद्यमान न्वियात, कि पञ्चम्यर्थे इच्छान्तर्भावणेति वाच्यम, यत्रान पिहितविषभोजनप्रतिषेधव्यापारः, तत्र विषाद्वारयतीति न द्वेष्यादेवाऽत्र पञ्चमी, न तु विद्यमानात् । अत एव शत्रोः पराजयत इति न प्रयोगः, तस्य विद्यमानतया (पूर्वसिद्धतया) प्रयोगः, किन्तु सविषान्नाद्वारयतीत्येव प्रयोगस्तत्र पूर्वसोढत्वात्, असोर्3हादेव पूर्वाचार्येस्तद्विधानात् ! इत्थं च प्रयोगवारणेच्छायाः तदन्तर्भावात् ; यस्य यवादेनं फेनापि पराजेर्भङ्गफलकव्यापारार्थकत्वमेवेति हृदयम् । भक्षणं तत्परात् यवाद् गां वारयतीति प्रयोगस्यानुपपत्तेश्च । इच्छायास्तदन्तर्भावे तु तद्यवाधेयत्वप्रकारकेच्छाविषयफलकवारणार्थकधातुयोगेऽपि पञ्चमी प्रयुज्यते---यथा भक्षणकत त्वामाबानुकूलव्यापारबोधस्य संभवात् भवति यवेभ्यो गां वारयति रक्षति निषेधयतीत्यादि । एतदर्थ- तथाविधप्रयोगः । एवं चदर्शितस्थले, भक्षणादौ तद्यवाधेयमन्ये वारणार्थकधातुयोगे ईप्सितार्थस्य अपादानसंज्ञां त्वस्य गोकत कत्वस्य चोभयस्याभावः प्रतीयते, तदर्थ विदधति । स्वमते त्वत्रापि गौणापायसत्त्वादपादानसंज्ञा व्यत्परयन्तरकल्पनं च न युक्तं गौरवात् । न च सर्वत्रवोप्रकृतसूत्रेणव सिद्धा । तथाहि-यदि यस्य गोस्तस्यैव भयाभावबोधान व्युत्पत्त्यन्तरकल्पनमिति वाच्यम्, तथा यवाः तहि स यवानां विनाशं संभाव्य ततो गां वारयति, सति गगनाद् गां वारयतीति प्रयोगापत्तः, गगनाधेयत्वाथ यस्य यवास्तदन्यस्य गौः सोऽपि परसस्यभक्षणे परकीय- गोकत कत्वोभयाभावस्य भक्षणे सत्त्वातू । तस्मादिच्छायाः दुःखं, राजादिकृतं दण्डं वा संभाव्य तेभ्यो गां निवर्तयतीत्यु- पञ्चम्यर्थान्तीवनमुचितमेवेत्याहः, तच्छिन्त्यम्, तथा सति
Page #142
--------------------------------------------------------------------------
________________ स्यायप्रकाशे क्षेत्राद् वन्यान् वारयति, नृपादात वारयतीत्यादावचेतनस्य गां वारयति" इत्यत्र क्षेत्रादिपदात पञ्चम्यापत्तः । क्षेत्र वन्यादेरातपस्य वा गमनकतुरिच्छाविरहात् क्षेत्राद्याधेयत्व. यवं मा भक्षयेयमिति निवृत्ती क्षेत्रादेः प्रकारित्वादिति । प्रकार के च्छाविषयत्वस्य गमनफले संयोगादो विरहादनन्वया- वस्तुतस्तु तथोपलक्षितधर्मावच्छिन्नक्रियागोचरप्रवृश्यपत्तेः । भावपयोजकज्ञानानुकूलो व्यापारो वारयतेरथः, तथाविध ज्ञानस्वरूपफलवत्तया गवान्धादेः कर्मत्वम्, तथाविधं ज्ञानं ma0 ma0 मोकुलनाथोपाध्यायास्तु- वारयत्यादिधातुः तु प्रवृत्तिविषयक्रियानिष्ठस्यानिष्टसाधनत्वस्य कृत्यसाध्यप्रवृत्तिनिमित्तत्वोपलक्षितपतनत्वाचवच्छिन्न प्रतियोगिताकम - स्वस्य वाऽवगाहि बोध्यम् , तदनुकूलो दण्डोद्यमनादिर्वारयितुभावं फलविधयाऽभिवत्ते । तत्प्रयोजकमपि 'मा पतेति आपारस्ताडनाद्यनिष्टफलको गवादेर्यवभक्षणप्रवृत्ति विघट. वाक्यादिव्यापार्ः। प्रधानतया तज्जनितपदार्थोपस्थिति यति, यवभक्षणं तु वारयितुरनिष्टसाधनमिति परम्परया रुपलक्षणधर्ममोपेण पतनाभावत्वादिना फलमवगाहते ताडनाधनिष्टसाधनमिति, बन्धनादिर्वारयितुआपारो यवतत्राभावस्वरूपफलाधिकरणतया विवक्षिते कर्मसंज्ञा बलीय. भक्षणे कृत्यसाध्यताबुद्धि गवादेखनयतीति न यवभक्षणे सीति ततो द्वितीया । फलीभूताभावप्रतियोगिक्रियाकार प्रवृत्तिः, अग्रे कूप इति कूपे मा पतेति वाक्यं तु कूपपतनकाणि पुनरपादानसंज्ञकानीति तत्रस्था पञ्चमी तानि निष्ठानिष्टसाधनत्वस्य स्मारकमिति नान्धस्य कूप्प्त्न्कार्कान्न्य्भिध्त्ते। कूपादन्धं वारयतीत्यत्र कूपाधिकरणक प्रवृत्तिरिति । पतनप्रतियोगिकस्यान्धवृत्तः, यवेभ्यो गांवारयतीत्यत्र यवकर्मकभक्षणप्रतियोगिकस्य गोवृत्तः, परस्वेभ्यः पाणि वारय- एवं यवेम्यो गां वारयतीत्यत्र पञ्चम्याः कर्मत्वमर्थः तीत्यत्र परस्वकर्मकादानप्रतियोगिकस्य पाणिवृत्तेः, शरेभ्यः प्रवृत्तिविषयक्रियायामन्वेति । तथा च यवकर्मकभक्षणविषयशरीरं वारयतीत्यत्र शरकरणकव्यधप्रतियोगित्वस्य शरीर- प्रवृत्यभावप्रयोजकज्ञानस्य गोवृत्तेरनुकूलो व्यापारो वाक्यार्थः । वृत्तेः पुष्पेभ्य आतपं वारयतीत्यत्र पुष्पकर्मकशोषणप्रति- यत्र च गवादेर्शवभक्षणादावुत्कटो रागः, ताडनादौ न तथा योगिकस्यातपवृत्तेः, श्वपचेभ्यो दातारं वारयतीत्यत्र श्वपच- द्वेषो वा तत्र दण्डिना वारिता अपि गावो यवभक्षणे प्रवर्तन्ते संप्रदानकदानप्रतियोगिकस्य दातृवृत्तेरभावस्यानुकूलो व्या- न निवर्तन्ते वेति प्रयोग: 'दण्डिकत कव्यापारप्रयोज्यस्य यवपारो वाक्यार्थः इति प्राहुः । भक्षणप्रवृत्तिविरहप्रयोजकज्ञानस्याश्रया' इति वारिता इत्यन्त स्यार्थः; वारयते रुक्तार्थकत्व एव तथाविधप्रयोगः सङ्गच्छते । केचित्तु कूपादन्धं वारयतीत्यादौ धात्वर्थतावच्छेद अत एव प्रवृत्तिविघातो वारणमिति प्राञ्चः । यस्य यवादेनं कत्वोपलक्षितधर्मावच्छिन्नक्रियागोचरनिवृत्त्यनुकूलो व्यापारो केनापि भक्षणं तत्परत्वे यवेभ्यो वारयतीति न प्रयोगः । वारयतेरर्थः, तत्र निवृत्त्यन्वितं समवेतत्वं द्वितीयार्थः पञ्च यदि प्रयोगस्तहि यवकर्मत्वस्य स्वावच्छिन्नया भक्षणप्रकारिम्यास्तु प्रकारित्वमर्थः, कूपे मा पतेयमित्याकारकनिवृत्तेः तया प्रवृत्तावन्वय इति नानुप्प्त्तिः। एवमेव कूपादन्छ कूपप्रकारकत्वात् । तथा च कूपप्रकारिकाया अन्धसमवेतायाः वारयति कारुणिक इति कारुणि केन वारितोऽप्यन्धो न पतननिवृत्तेरनुकुलो व्यापारो वाक्यार्थः इति वदन्ति, तन्न, निवर्तते इति प्र्योगेऽप्य्न्व्य्ः। पुष्पेभ्यः आतपं वारयतीत्यादौ अनन्वयापत्तेः आतपादेरचेतनस्य निवृत्त्यसंभवात् । कूपादन्धं वारयति म पुनरन्धो इयांस्तु विशेषो यदत्र कूपकमकगमनस्य प्रवृत्तावन्वय निवृत्त इति प्रयोगानुपपत्तेश्च । किं च प्रकारित्वमपि न इति । पुष्पेभ्य आतपं वारयतीत्यादावचेतने कर्मणि क्रियापञ्चम्यर्थः सम्भवति, तथा सति "क्षेत्र खले वा यवेम्यो भावप्रयोजकव्यापारो वारयतेरर्थः । क्रियाभावस्वरूपफलवतः
Page #143
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः कर्मत्वात् तद्वाचकपदाद् द्वितीया । पञ्चभ्याः कर्मत्वमर्थः, फलैकदेशकियायामन्वेति । तथा च पुष्पकर्मकगमनाभावस्य शोषणाभावस्य वा आतपवृत्तेरनुकूलो व्यापारो वाक्यार्थः । न चैवं क्रियाभावप्रयोजकव्यापार एव सर्वत्र वारयतेरर्थोऽस्तु इति वाच्यम्, वारिता अपि गावो यवं भक्षन्ते, वारितोऽव्यन्धः कूपं गतः इति प्रयोगस्यानुपपत्तेः, भक्षणादिक्रियाऽभावस्वरूपफलाश्रयस्य वारणकर्मणो भक्षणादिक्रियाकर्तृत्वानुपपत्तेरिति । ननु वारयतेर्नानाविधार्थकत्वाभ्युपगमे यवेभ्यो गां मारयतीत्यादी चेतने कर्मणि क्रियाऽभावेच्छाप्रयोज्य व्यापार एवार्थोऽस्तु किं प्रवृत्त्यभावप्रयोजकज्ञाननिवेशेन तावतैव वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगोपपत्तेः; फलीभूतायाः क्रियाभावे व्छाया विषयस्य गवादेर्वारणकर्मत्वेऽपि भक्षणकतु त्वाविरोधादिति चेत्, स्यादेवं यदि यवभक्षणाभावेच्छया विधीयमाने क्षेत्रस्य कण्टकाद्यावरणेऽपि वारयतीतिप्रयोगः । यदि व वारयतेर्नानाविधार्थकत्वेऽनुगत प्रवृत्तिनिमित्ताभावे 0 प्रयोगातिप्रसङ्गः क्रियाभावप्रयोजयापारार्थकत्वे तु यवकर्मकत्यागाभावप्रयोजकव्यापारेऽपि यवेभ्यो गां वारयतीतिप्रयोगप्रसङ्ग इति विभाव्यते तदा संयोगाभावप्रयोजककार्यानुकूलो व्यापारो वारयतेरर्थः तथाविधकार्यस्य फलतया तद्वतो गवादेः कर्मत्वम्, यदीय सम्बन्धस्याभावस्तद्वाचकपदात् पञ्चमी, 'कतुव्र्व्याप्यं कर्मेति' सूत्रवदाप्तिमत एवापादानत्वविवक्षणात् । आप्तिस्तु प्राप्तिः सा च सम्बन्ध एव । तदभावप्रयोजकं क्वचिदनिष्टसाधनताज्ञानस्वरूपं कार्यं, यथा गवादेर्यवभक्षणत्वावच्छेदेन दण्डताडनाद्यनिष्टसाधनताज्ञानं कण्ठावच्छेदेन यवसम्बन्धस्य यवसंयोगस्याभावं प्रयोजयति । यस्य यवादेर्न केनापि भक्षणं तत्संयोगाभावमपि सामान्यतो यवभक्षणत्वावच्छेदेनानिष्टसाधनताज्ञानमेव प्रयोजयति । अन्यथा तद्व्यक्तिभक्षणस्यानुपस्थित्या तद्गतानिष्टसाधनताज्ञानासंभवात् कुतोऽपि यवाद्वारणासम्भवात् । एवं कूपगमनत्वावच्छेदेन शरीरोपघातकपतनानिष्टसाधनताज्ञानं चरणावच्छेदेन कूप संयोगस्याभावं प्रयोजयति । 131 क्वचिदचेतने कर्मणि ज्ञानातिरिक्तं कार्यम्, यथा- आतपादे: छत्राद्यावरणसंयोगः नृपसंयोगाभावं पुष्पसंयोगाभावं वा प्रयोजयति । एवं च पञ्चम्या आधेयत्वं निरूपकत्वं वाऽर्थः, तच्च धात्वर्थकदेशे सम्बन्धेऽन्वेति । तथा च यवेभ्यो ग वारयति दण्डीत्यत्र यवनिरूपित संयोगाभावप्रयोजककार्यस्य गोवृत्तेरनुकूलो यो व्यापारस्तदनुकूलकृतिमान् दण्डीत्यन्वयबोधः । एवं कूपादन्धं वारयति, पुष्पान्नृपाद्वाऽऽरूपं वारयति, इत्यादावप्यन्वयो बोध्यः । एवं चण्डालात्कनक वारयति दातेत्यत्र चाण्डालसम्प्रदान ककनकदाननिष्ठा निष्टसाधनताज्ञानविषयत्वस्वरूपकार्यस्य कनकनिष्ठस्य प्रयोजकं तथाविधागमस्मरणं दातुः तथाविधविषयत्वं तु कनके चाण्डालस्वत्वाभावं प्रयोजयति इत्थं च वारयते नानार्थता, न वा वार्यमाणा गावो भुञ्जत इत्यादिप्रयोगानुपपत्तिः । सम्बन्धस्तु प्रयोज्यो बोध्यः । तेन घटसमवेतत्वाभावप्रयोजकस्याग्निसंयोगविशेषसामानाधिकरण्यस्य श्यामरूपनिष्ठस्यानुकूले पाचकव्यापारे सत्यपि घटात् श्यामं रूपं वारयति पाचक इति न प्रयोगः । यत्र तु वारणान्तर्भूतस्य सम्बन्धाभावस्यैव वारयत्यादिना विवक्षणं तत्र सम्बन्धस्याभावे विशेषणतया फलत्वात् तद्वतः कर्मत्वमिति तत्र परत्वाद् द्वितीयैव । यथा 'कूप वारयति पान्यः' 'मांसं वारयति मुनि' रिति । अत्र कूपवृत्तिसम्बन्धाभावप्रयोजककृतिमान् पान्थः इत्यादि प्रकारेणास्वयबोधः । यत्र चाभावप्रयो व्यापारस्यैव वारणान्तभूतस्य विवक्षणं तत्र सम्बन्धस्य वारणानन्तर्भूतत्वात् तद्वतो नापादानत्वमिति तत्र न पञ्चमी वारणार्थकधात्वर्थान्तर्भूतसम्बन्धत एवापादानत्वविवक्षणात् । प्रतियोग्य विशेषितस्य फलीभूताभावस्य प्रतियोग्येव कर्म, न त्वधिकरणं यथा 'घटं रहयति' इत्यादी घटादिः प्रतियोगी, तथाऽत्रापि प्रतियोगिन्येव द्वितीया । यथा कूपगमनं कूपसंयोगं वा वारयति पान्थ इत्यादी । अत्र द्वितीयायाः प्रतियोगित्वमर्थः, तच्च फलेऽभावेऽन्वेति । तथा च कूपगमनप्रतियोगिताकस्य कूप संयोग प्रतियोगिताकस्य वाऽभावस्य प्रयोजको यो व्या
Page #144
--------------------------------------------------------------------------
________________ 132 स्यार्थप्रकाशे पारस्तदनुकूलकृतिमान् पान्थ इत्यन्वयवोधः । एवं मांसभोजनं मांसकण्ठसंयोगं वा वारयति मुनिरित्यादावप्यन्वयबोघो बोध्यः । यत्राभावेऽधिकरणस्य संयोगो विवक्षितस्तत्र शेषे षष्ठ्टोव प्रमाणं यथाऽन्धस्य कूपगमनं कूपसंयोगं वा वारयति दयालुः, मांसभोजनं श्राद्धस्य वारयति मुनिः, पापकर्म स्वस्य वारयति विद्वान् इति । अत्रान्वयबोधः पूर्ववदेव । विशेषस्तु प्रतियोग्यन्विते प्रयोजकव्यापारविशेषणेऽभावे षष्ठ्यर्थ सम्बन्धभानमिति । एवं वारयत्यादेरुक्तार्थकतायामेव दर्शितनिखिलप्रयोगोपपत्तिः, त्यागाभावप्रयोजकव्यापारे वारयति प्रयोगानुत्पत्तिश्चेति । वारयति - पर्याया वर्जयति - निवर्तयति - निषेधयति रक्षति प्रभृतयो बोध्या:, तेन तादृशधातुप्रयोगेऽप्यपादानत्वविवक्षया यवेभ्यो गां वर्जयतीत्यादयः प्रयोगा बोध्याः । दर्शित कार्य स्वरूपफलवतः कर्मत्वे सम्बन्धप्रयोजक-क्रियादिमवं तन्त्रम्, अतः सान्निध्याभावस्वरूपस्य सम्वन्धाभावप्रयोजकस्य फलस्य प्रयोज्यस्य सत्त्वेऽपि वह्निकूपादेन कर्मत्वमिति माणवकादग्नि कूपमन्थाद्वा वारयतीति न प्रयोगः; सम्बन्धप्रयोजक क्रियादेः माणवकेऽन्धे च विद्यमानस्याग्नी कूपे वा विरहादिति माणवकादेस्तथात्वात्कर्मत्वमेवेति । ( अन्त पञ्चमीविचारः ) तिरोभावार्थ कधातुयोगे यत्कर्तृकादर्शनेच्छया कर्ता तिरोहितो भवति तस्यापादानसंज्ञां विशिष्य विदधति परे । यथा 'उपाध्यायादन्तर्धत्ते शिष्यः' इत्यादी । तत्रापि बुद्धिकृतोऽपायोऽस्त्येवेति तमादाय प्रकृतसूत्रेण वापादानसंज्ञा सिद्धति नावश्यकता पृथगपादानसंज्ञारम्भस्येति sUcayati'upAdhyAyAdantardhatte' इत्यादिना वृत्तौ । तथा हि- अन्तर्धत इत्यस्य आत्मकर्मकोपाध्यायकतु कदर्शनाभावेच्छपा तिरोभवतीत्यर्थः । अत्र हि पश्यति शिष्यः- यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणं, पठनहानिप्रयुक्त उपालम्भो वेति; सबुद्धया उपाध्यायं सम्प्राप्य ततो निवर्तत इति निवृत्तिपूर्वकतिरोभवने घातोर्वृत्तेः प्रकृतसूत्रेणैवापादानसंज्ञा सिद्धति । एवं उपाध्यायान्त्रिलीयते शिष्यः, मातुर्निलीयते बाल इत्यादावपि गतिर्बोध्या । अत्रान्ये इत्थं वर्णयन्तिस्वकर्मकदर्शनाभावप्रयोजको व्यापारोऽन्तर्दधातेनिलीयतेस्तिरोभवतेरेतत्पर्यायाणामन्येषां चार्थः । पञ्चम्यास्तु वृत्तिमध्वप्रकारकेच्छाविषयत्वमर्थः, स च स्वकर्मकादर्शनेऽन्वेति । प्रकृत्यर्थस्य निरूपकतया वृत्तिमत्वेऽन्वयः । तथा चोपाध्यायनिरूपितवृत्तिमत्व प्रकार के च्छा विषयस्य स्वकर्मकदर्शनाभावस्यानुकूलो व्यापारी वाक्यार्थः । इष्यते हि शिष्टयेण उपाध्यायो मां मा पश्येदिति उपाध्यायवृत्तिरखेन स्वकर्मकदर्शनाभावः । अतएव मानुनिलीयते बालः, माता पुनरेवं पश्यत्येवेत्यादयः प्रयोगाः । अत एव पाणिनीये सूत्रे ( अन्तवों येनादर्शनमिच्छति 114:28 इत्यत्र ) इच्छति - ग्रहणम् । बालस्येच्छा तथास्त्टोव फलं भवतु मा वेत्यन्यदेतत् । एष एव सकलशाब्दिकाभिमतः पन्थाः । परे तु दर्शनाभावप्रयोजकव्यापारो नान्तर्दधात्यादेरर्थः, तथा सति स्वकर्मकादर्शनेच्छया येन शत्रुचक्षुर्नाशितं तत्र, सोऽयं शत्रोनिलीयत इति प्रयोगापत्तेः । तस्माच्चक्षुः संयोगप्रतिबन्धकदेशसंयोगोऽन्तर्दधात्यादेरर्थः । प्रतिबन्धकस्तु व्यवहितदेशसंयोगः । यदि च तमसि निलीयत इति प्रयोगस्तदा चाक्षुषजनक संयोग प्रतिबन्धकदेशसंयोगस्तथाविधधातूनामर्थः । पञ्चम्यास्तु दर्शनाभावेच्छाऽर्थः । तत्र प्रकृत्यर्थस्य कर्तृतिया दर्शनेऽन्वयः, दर्शनाभावेच्छायाः प्रयोज्यतयाऽन्तर्धावन्वयः । मातुर्निलीयते बाल इत्यत्र मातृकर्तृ कदर्शनाभावेच्छाप्रयोज्यचाक्षुषजनक संयोग प्रतिबन्धकदेश संयोगानुकूलकृतिमान् बाल इत्यन्वयबोधः । वस्तुतस्तु चक्षुषाभावेच्छाप्रयोज्य यवहितादिदेशसंयोगोऽन्तधिः । पञ्चम्याः कर्तृस्वमर्थः सच चाक्षुषेऽन्वेति । चाक्षुषाभावस्तु चाक्षुपविषयत्वाभावः स्ववृत्तिस्तर्धी निविशते । स्वान्यवृत्तिचाक्षुषविपयत्वाभावेच्छायां न पञ्चमीप्रयोगः, अत एवान्तर्धाविति किम्
Page #145
--------------------------------------------------------------------------
________________ 133 पञ्चम्यर्थप्रकाशः 'चौरान्न दिदृक्षते' इति प्रत्युदाहृतं काशिकादौ । अत्र कामति तत्पुनस्तत्र न दृश्यते इति प्रसिद्धम् इह तु तत्रास्ति चौरवृत्तिचाक्षुषविषयत्वाभावेच्छाप्रयोज्यव्यापारस्य सत्वेऽपि दर्शनम् - यथा शृङ्ग शरस्य- बीजेऽरस्येति शङ्कायामाह न तिरोभाव इति । तथा च यत्र स्वकर्मकचौरकतृ क- यदि निष्कामन्ति कि नात्यन्ताय निष्कामन्ति ? दर्शनाभावेच्छया चौरकर्मकस्वकर्तृ कदर्शनाभावेच्छा तत्र इति । समाधत्ते- सन्ततत्वादन्यान्यप्रादुर्भावाद्वेति ! चौरेभ्योऽयं निलीयते इति न प्रयोगः । एवं मातुरन्तयत्ते सन्ततत्वादित्यस्याविच्छेदादित्यर्थः । दीर्घ भोगो भोगी यथा निलीयते वा बाल इत्यत्र मातृकत कचाक्षुषविषयत्वाभावस्य बिलान्निएक्रामन्नपि विलेऽपि समुपलभ्यतेऽविच्छेदात् तथा स्ववृत्तेरुद्देश्यिनी येच्छा तत्प्रयोज्यस्य व्यवहितादिदेशसंयोग- शरादयोऽपीति भावः । क्षणिकपक्षं, द्रव्यान्तरारम्भपक्ष स्वरूपस्य व्यापारस्याश्रयो बाल इत्यन्वयबोधः । अत एव वाऽऽश्रित्य समाधानान्तरमक्तम- अन्यान्यप्रादुर्भावादिति । निलीनमपि बालं माता पश्यतीति प्रयोगोपपत्तिः । चाक्षुषा- शृङ्गादिभ्यो ये शराः ( तृणविशेषाः ) प्रथम प्रादुर्भूतास्तत भावेच्छाप्रयोज्यव्यवहितादिदेशसंयोगरूपान्तर्धेराश्रयस्य एवान्येऽपि पश्चात्प्रादुर्भवन्ति, ततश्वाविच्छे दो विज्ञायत इति निलीनशब्दार्थतया तत्र दर्शनकर्मत्वस्याविरोधात् । अत भावः । ननु सतो जन्मायोगाद् असतश्च कर्तृत्वासम्भवात्कथं एवोपाध्यायान्निलीयतेऽन्तर्धते वेत्यादिवृत्यादिग्रन्थः सङ्ग- 'जायत' इति व्यवहार इति चेन्मैवम् बुद्धिव्यवस्थापितच्छते । स्यार्थस्य क्रियायां कारकत्वोपगमात् । तथा च बुद्ध याऽपाय माश्रित्य सर्वत्राऽत्रापादानत्वात्पञ्चमीति तस्वम् । (जन्यादिधातुप्रयोगे प्रकृतेः पश्चमी) 'शृङ्गाच्छरो जायत' इत्यादी प्रकृतिविकृतिभावदर्शनेन प्रकृतेरियं पञ्चमीति- प्राचीनाचार्यसूत्ररीत्याऽप्यवगम्यते । जन्यादिप्रादुर्भावार्थकधातुयोगे प्रकृतिभूतात्पञ्चमी अत्र गौडा:---- प्रकृतित्वं न विकारित्वम्, प्रकृतिविकृतिभाददृश्यते । तदर्थमप्यन्यैराचार्यैः सूत्रारम्भः क्रियते । स्वमते विरहेऽपि- 'रघोरजोऽजायत' इत्यादी पञ्चमीदर्शनात 1 सु न तदर्थ सूत्रारम्भः । गौणापायसद्भावादेव तत्रापादान- न च सुतशरीरं पित्रोः शरीरविकृतिरूपमेव तदीयशुक्रशोणिसंज्ञया पञ्चम्युपपत्तिः । यथा 'शृङ्गाच्छरो जायते' तादिविकृतित्वादिति वाच्यम् शुक्रशोणितादेः zarIrasambandhi'gomayAvRzciko जायते' गोलोमाविलोमभ्यो दूर्वा जायते त्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात्, तदवयवारभ्यैत्यादयः प्र्योगाः। तदुक्तं बृहद्वृत्तौ अत्र शृङ्गादिभ्यः त्वस्येव तद्विकारत्वात् । न चात्र ( रघोरजोऽजायत शरादयो निष्क्रामन्तीति स्फुट एवापाय' इति । लोक-- इत्यादी ) हेतौ पञ्चमी, नत्वपादाने इति वाच्यम्, ऋणप्रसिद्ध yaashryennaitducyte| लोके हि यद् यस्माज्जायते, गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात् । तस्मात्कारणतत्तस्मानिर्गच्छत्तीत्युच्यते- एतेन समवायकारणे समवेत- त्वमेव प्रकृतित्वम् , दण्डाद्घटो जायत इत्यादयोऽपि प्रयोगा तयोत्पद्यमानस्य कथं ततोऽपक्रम इति समाहितं विज्ञेयम्- इष्यन्त एव । अत एवेश्वरस्य कार्यप्रकृतित्वेऽपि- "जन्मायथा वृक्षजन्ये फले वृक्षादपक्रान्तत्वव्यवहारः । अत्र शास्त्र- द्यस्य यतः" 'यतो द्रव्यं गुणाः कर्म' इत्यादौ पञ्चमीप्रयोगः । प्रक्रियाभेदेन भिन्नो व्यवहारः । वैशेषिक दर्शने परमाण्वादि-- म चात्र ( यतो द्रव्यं गुणा इत्यादी) क्रियायोगाभावात्कथमसमवेतं कारणे म्योऽपृथग्देशं कार्यमुत्पद्यते इति नास्ति कार्ग- पादानत्वमिति वाच्यम् । अगत्या- जायन्ते इत्यादिक्रियास्यापक्रमः । सांख्यदर्शनेऽन्याविर्भावतिरोभावलक्षणजन्म- ध्याहारेण पञ्चम्या उपपादनीयत्वात् । निरूप्यत्वं पञ्चनाशयोरभ्युपगमानास्त्यपक्रमः । लोकरीत्या त्येतदुक्तं यद् भ्यर्थः, शृङ्गादिविशेषितं धात्वर्थे जन्यादावन्वेतीत्याहुः, यस्माज्जायते तत्ततो निर्गच्छतीत्युच्यत इति । यद् यतोऽप- तदसत् ; पुत्रस्य पितृविकृतित्वात् । न हि मलमूत्रादिसदृशं
Page #146
--------------------------------------------------------------------------
________________ स्याश्र्थप्रकाशे शुक्रशोणितादि, तेषां शरीरारम्भकत्वात् । अत एव- पाट- काष्ठसाजात्यम् । दुग्धत्वादिजातेरवयवावयविवृत्तित्वात् कौशिकं शरीरम्, त्रीणि पितृतः, त्वङ्मांसरुधिराणि, त्रीणि भवत्युपपत्तिरिति विभाव्यते- तदा पञ्चम्याः स्वप्रकृत्यर्थता. मातृत:- अस्थिस्नायुमज्जान इति शारीरका आहुः । बच्छेदकत्वोपलक्षितजातिमत्प्रतियोगिको माशोऽर्थः, तत्र यदपि- ऋणगुणातिरिक्तहेतौ न पञ्चमी अनुशासनविरहा- प्रकृत्यर्थस्य आधेयतयाऽन्वयः तथाविधनाशस्तु प्रयोज्यतया दित्युक्तं; तदपि, दाहो दहनान तु जलादेरित्यादिशिरोमणि- जन्यादिधात्वर्थे उत्पत्तावन्वेति । एवं दुग्धाद्दधि भवति, बचनप्रतिकुलम् ; निमित्तादिपदमध्याहृत्य तद्योगे पञ्चम्याः काष्ठाद् भस्म भवति, शृङ्गाच्छरो जायते, गोमयाद् वृश्चिक सुलभत्वात् । अत एव "यतो द्रव्यं गुणाः कर्म तथा जातिः उत्पद्यते, पाषाणाद् भेको भवति, इत्यादी दुग्धवृत्तिदुग्धपरापरेत्यादौ जायत इतिपदाध्याहारेण पञ्चम्युपपादन- नाशप्रयोज्योत्पत्त्याश्रयो दधि इत्यादिरूपेणान्वयबोधः । मपि न युक्तम्, "जातिः जायते इति स्वमतेऽनुपपत्तः, जातेनित्यत्वाभ्युपगमात्, तथा चेदृशस्थले हेतुपञ्चम्यवोप (उत्पत्तिस्थानात् पञ्चमी) पत्तेः । अत एवोत्पादकत्वं ज्ञापकत्वं चेति द्विविधं हेतुत्वम् इति साम्प्रदायिकाः । तस्मात्- प्रकृतित्वं समवायिहेतुत्वम्, __उत्पद्यमानस्य उर त्तिस्थानवाचकात्पदादपि पञ्चमीतथा च पञ्चम्याः समवायावच्छिन्नत्वमर्थः । तत्र प्रकृत्यर्थ प्रयोगो दृश्यते, यथा 'हिमवतो गङ्गा प्रभवतीति । तदर्थ मप्यन्ये वैयाकरणा वचनान्तरमारभन्ते । स्वमते च पूर्वस्य समवाये निरूपकतयाऽन्वयः । समवायावच्छिन्नत्वस्य वबौद्धापायमाश्रित्य वापादानत्वम् । तदुक्तम्- बृहद्वतीजन्यादिधात्वर्थे अन्यत्वेऽन्वयः । एवं तन्तुभ्यः पटः कपाले अत्राप्याप: संक्रामन्तीत्वपायोऽस्वीति । अयमाशयः-- भ्यो घटः, शृङ्गाच्छरो वा, जायते इत्यादी तन्तुनिरूपित गङ्गा हि ज्ल्प्र्वाह्रूपा। हिमवतो निर्गच्छत्येवेति विश्लेषसमवायावच्छिन्नजन्यत्वाश्रयः पट इत्यादिरन्वयबोधः । रूपोऽपायः स्फट एवाऽआपीति प्रकृतसत्रणवात्रापादानत्वं यदि च विकारित्वमेव प्रकृतित्वं, तच्च विद्यमाननाश- सिद्धमिति न suutraantraarmbhaavshyktaa| पुनः शङ्कतेप्रतियोगित्वम्, अन्यथा रूपस्य घटः प्रकृतिरितिव्यवहारा यद्यपक्रामन्ति किनात्यन्तसपनामन्तीति । अयमाशयः प्त्तेः। न च तथापि महापट: खण्डपटस्य प्रकृतिरिति कूतश्चिन्निर्गसस्य तत्र स्थितिर्न दृश्यते । हिमवतश्च निःसता व्यवहारापत्तिरिति वाच्यम्, समवायिहेतोष्टजातीयस्य गङ्गा तत्रापि दृश्यत एवेति कथमिह निःसरणस्यापक्रमणस्य तथात्वात्, न हि महापटः समवायिहेतुः । एवं तन्तुभ्यः वा प्रयोग इति । समाधत्ते- सम्ततत्वादन्यान्यप्रादुर्भावा. पटः इति नापादानपञ्चमी किन्तु हेतुपञ्चमी । अपादान- द्वेति । अविच्छिन्न रूपेण निःसरणस्य सर्वदा विद्यमानत्वेन पञ्चमी तु मृत्पिण्डाद् घटो जायत इत्यादौ; साजात्यं तु नात्यन्तमपक्रमो dRshyte। अथवा- अन्याश्चान्याश्च नूतना येन रूपेण प्रकृतित्वं तेनैव रूपेण बोध्यम् । अतो द्रव्य एवापः प्रादुर्भवन्तीति ता भिन्ना अपि सादृश्यमूलकामेदाध्यस्वादिना तन्त्वादेनंष्टमहापटादिसाजात्येऽपि न प्रकृतित्वं, वसायादभिन्ना इवोपलक्ष्यन्ते इति । द्रम्यत्वादेः प्रकृतिताऽनवच्छेदकत्वात् । पुत्रस्य शुक्रशोणित. नाशजन्यत्वेऽपि पितरौ न प्रकृतिः, पित्रादिगतचं त्रत्वादि (धात्वादिविषये मतान्तराणि ) जातेरवयविमात्रवृत्तितया शुक्राद्यवृत्तित्वात् । एवं दध्नो दुग्धम्, शरस्य शृङ्गम्, भस्मनः काष्ठं प्रकृतिरिति, दुग्ध- प्रथमः प्रकाशः प्रभवतेरर्थः । पञ्चम्या अधिकरणवपरमाणूनां दुग्धत्वेन नष्टदुग्धसाजात्यम् शृङ्गावयवस्य शृङ्ग- माधेयत्वं वाऽर्थ्ः। स च धात्वर्थे प्रथमप्रकाशेऽन्वेति । खेन नष्टशृङ्गसाजात्यं, काष्ठपरमाणूनां काष्ठत्वेन नष्ट- हिमवद्वृत्तिप्रथमप्रकाशवती गङ्गत्यन्वयबोधः इति केचित् ।
Page #147
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः 135 सम्बन्धाधीनत्वं षष्ठ्यर्थः, धात्वर्थे प्रथमप्रकाशेऽन्वेतीत्यन्ये । दर्शिते प्रभवत्यर्थे प्रथमत्वमवयवे एव विवक्षितम्, अतो म. म. गोकुलनाथोपाध्यायास्तु- दर्शनयोग्यत्वाभावा- हिमवतो गङ्गा प्रभवति, काश्मीरेभ्यो वितस्ता प्रभवति, वच्छेदकदेशाव्यवहितदेशावच्छेदेन दर्शनयोग्यत्वं प्रकाशः इत्यादी 'प्रथमत उपलभ्यत' इत्यर्थवर्णनं बृहन्यासादी प्रभवतेरर्थः, द्वितीयदेशान्वयितादात्म्यं पञ्चम्यर्थः, तथा दृश्यते । अयं चार्थो धातूनामनेकार्थत्वाद्वेदितव्यः । यदि च हिमवभिन्नो यो दर्शनयोग्यत्वाभावाबच्छेदकदेशाव्यव- च प्रथमत्वं धात्वर्थविशेषणं स्यात्- प्रथममुपलभ्यतैत्युहितदेशः तदवच्छिन्नदर्शनयोग्यतावती गङ्गति वाक्यार्थ च्येत । तस्प्रत्ययान्त- (प्रथमतः इति ) निर्देशेन च इत्याहुः। अविच्छिन्नत्वमर्थो लभ्यते । अविच्छिन्नत्वं तु प्रकृते स्वरूप सम्बन्धविशेषो विषयित्वं वेत्यन्यदेतत् । परे तु प्रथमप्रकाशः प्रभवत्यों न सम्भवति, प्रकाशे दर्शनरूपे प्रयमत्वासम्भवात् । तथा हि तत्प्रागभावाधि- अथवा हिमवतो गङ्गा प्रभवतीत्यादौ पञ्चम्या हेतुत्वकरणसमयवृत्तित्वं तत्प्रथमत्वम् तच्च प्रकृते न सम्भवति, मर्थः । हेतुत्वं च दैशिक बोध्यम्, प्रथमावयवाधीनस्य हिमवदन्यदेशे प्रकाशस्यापि प्रकाशान्तरप्रागभावाधिकरण- दर्शितप्रकाशस्य प्रयोजकता प्रथमावयवसत्ताप्रयोजकस्य समयवृत्तित्वात् । न चात्र सजातीयाधिकरणसमयध्वंसानधि- हिमवत इति । अत एव 'क्षेत्रात् शालिः' 'वृक्षातू पुष्पं वा करणसमयवृतित्वं प्रथमत्वम्, तच्च प्रथमप्रकाश एव, प्रभवतीति न प्रयोगः, शालिपुष्पयोर्मूलवृन्तयोः प्रथमावयद्वितीयादिप्रकाशे प्रथमप्रकाशाधिकरणसमयध्वंसाधिकरण- वयोः क्षेत्रवृक्षाभ्यामन्यत्रापि परेणानयने सति संयोगसमयवृत्तित्वान्न प्रथमत्वम् इति वाच्यम्, दर्शनस्वरूपाणां सम्भवात- क्षेत्रवृक्षयोः मूलवृन्तसत्ताप्रयोजकत्वविरहात् । ज्ञानस्वरूपाणां वा प्रकाशानामनादौ संसारे दर्शनाधिकरण- प्रयोजकत्वं तु प्रकृते नियामकत्वं, व्यापकत्वमिति यावत् । समयध्वंसानधिकरणसमयवृत्तित्वासंभवात् प्र्थ्म्त्वाप्र्सिद्ध्ः। एवं "वल्मीकानात् प्रभवति धनुः खण्डमाखण्डलस्य' इति न च गङ्गाविषयकत्वेन प्रकाशस्य साजात्यं विवक्षणीयमतो मेघदूतस्थकालिदासप्रयोगे शक्रधनुःखण्डस्य प्रथमावयवसत्तानाप्रसिद्धिरिति वाच्यम् । हिमवद्गङ्गासम्बन्धात्प्राग्वतिनां नियामकं वल्मीकाग्रं शक्रधनुः खण्डस्य दशितप्रकाशे हेतुः । जनानां गङ्गोपनीतभानादिसम्भवात् अप्रसिद्धितादवस्थ्यात् मेघाद्विद्य त्प्रभवतितराम् इत्यादौ- विद्य दादिप्रयमावयवप्रकाशस्याननुगमापत्तेश्च । तस्मात् प्रथमावयवावच्छेदेन सत्तानियामको मेघादिः दर्शितप्रकाशे हेतुः । प्रभवतिपर्यायालौकिकं चाक्षुषं प्रत्यक्ष वा प्रकाशः । अवयवानां प्रथमत्वं तु विर्भवत्यादियोगे न पञ्चमी किन्तु सप्तमीति केचित् तन्न, स्वारस्यारम्भकावयवाधिकरणसमयध्वंसानधिकरगसमयवति- आविर्भवत्यादियोगेऽपि बहुशः पञ्चमीप्रयोगस्य प्रामाणित्वम् । इदमेव मूलत्वम्, हैमक्तस्य च गङ्गावयवस्य स्वो- कैरादृतत्वात् । तथाहि- यस्मादाविरभूच्चराचरमिदं यत्रेय स्पादकसमयत्तितया तथात्वम्, देशान्तरीयस्य तु हैमवताधि- चास्तं गतम्- एवमादयः प्रयोगा दृश्यन्ते । तथा च करणसमयध्वंसाधिकरणसमयवर्तितया न तथात्वमिति । यैरेतद्विषयकं सूत्रम् 'भुवः प्रभवः' इत्यादिरूपेणारभ्यते, एवं वृक्षमूलस्यापि मध्यशाखाद्यपेक्षया प्रथमत्वं ज्ञेयम् । तः सामान्यस्य भूधातोनिर्देशः कृतो न तूपसर्गविशिष्टयुक्त स्येति दर्शितप्रकाशार्थकस्य भूधातोयोगपञ्चमी भवत्येव । एवं हिमवतो गङ्गा प्रभवतीत्यत्र प्रवभवत्यर्थो दर्शितः । विषयत्वरूपं कतृ त्वं त्याद्यर्थः । पञ्चम्याः प्रकाशान्वयि- इत्यञ्च गौणापायमाश्रित्य बहुषु प्रोक्तेषु निर्वाहण, कत घटितसम्बन्धावच्छिन्नमाधेयत्वमर्थः तथा च हिमववृत्तः तन्त्रान्तरीवंतद्विषयकसूत्राणामानर्थक्यमनतिप्रयोजनकरवं च चाक्षुषस्य प्रथमावयवावच्छिन्नस्य विषयो म्न्ग्ग्त्य्न्व्बोध्ः। सूचितम् । यद्यपि प्रोक्तेषु प्रयोगेषु अपायो न धात्वर्थतया
Page #148
--------------------------------------------------------------------------
________________ wrnamamannmarrrrrrrrrrrrrrr....momwwran.rrrrammerrernmmmmmarrrrrwmmrrrrramanawrrrrrrrrrrrrrrrrrrrrrrmanmannamrnmmmmmmmmmm विज्ञेयम् । स्पायर्थप्रकाशे भासते तथापि फललोऽपायस्य सर्वत्र प्रदर्शितत्वेन, धातूनाम- भासते । संसर्गस्य तादात्म्य- संयोग- सादिश्य- समाननेकार्थत्वेन च निर्वाहोऽजसव भवति । परेषां सूत्रारम्भ- कालिकत्वादेरभावोऽपि तत्र यथायथं तात्पर्यवशादुपतिष्ठते । करणं तु बालोपलालनं मन्दबुद्धिशिष्यप्रयोजनकं वेति 'आमुक्तेः संसार' इत्यत्र संसारे मुक्तिनिरूपितं कालिकम व्यवधानं मुक्तिसमानकालिकत्वरूपसंसर्गाभावश्च प्रतीयते । आसमुद्राम्मदः इत्यत्र मृदा समुद्रनिरूपितं दैशिकमव्यवधानं एवमध्वकालावधिभूतादपि पञ्चमीप्रयोगो दृश्यते तादात्म्यस्य सादेश्यस्य वा संसर्गस्याभावश्च भासते । सोऽपि बौद्धमपायं परिकल्प्यापादानत्वेन समाधेय इति वलम्याः शत्रुजयः षड् योजनानीत्यादिना बृहद्वृत्तौ प्रति अभिविधी वर्तमानस्याने व्यापकत्वमितरसम्वन्धपादितः । सर्वत्रषु अवधिरेव पञ्चम्यर्थः स्वमते, परमतानि श्चार्थः । स च व्यापकताघटक इतरनिरूपितश्चैक एव संसर्ग: तु तत्र तत्र विशदय्य वणितान्येव । 'विवक्षात: कारकाणि प्रतीयते आपरमाणोः पृथिवीत्यादी पृथिवीत्वसामानाधीति न्यायानसारमपायविवक्षाभावे च यथायथमन्या विभक्त- करण्येन तादाम्यसंसर्गावच्छिन्ता पच्यमान- (पथिवी) योऽपि भवन्त्येवेति- विवक्षान्तरे स्वपादानत्वाभावे परमाणुव्यापकता तदितरतादात्म्यं च भासते । 'आसमुद्रायथायोगं विभक्तयों भवन्ति इत्यादिवत्तिग्रन्थेन यशः' इत्यादी यशसि समुद्राभिव्यापकत्वं समुद्र तरसम्बन्धश्च पञ्चितमिति दिक् ॥ 212172 / भासते इति पदवाक्यरत्नाकरे ma0 ma0 गोकुलनाथोपाध्यायाः । केचित्तु यावच्छन्दतुल्यार्थकस्याको मर्यादाऽभिविधिश्राङाऽवधौ ॥ 27 ॥ श्चार्थः । मर्यादा तु सीमा कालरूपा देशरूपा यया- तस्याअनेन सूत्रेणावधी वर्तमानादाङा युक्तानाम्नः पञ्चमी र मारभ्य तां देवीमा दशाम्याः प्रपूजयेत्, इत्यादी । वधीयते । अवधिश्च मर्यादा- अभिविधिरिति द्विविध्ः। (तस्यामाश्विन(भाद्र) कृष्णनवम्याम्- दशमीम् आश्विन शुक्लदशमीम् ) अत्र कालनिष्ठं सीमात्वं तु समभिव्याहृतयोऽवधित्वेन गह्यते ततः प्रागेव यदि क्रियायाः परिसमाप्ति-र भवति तदा स मर्यादारूपोऽवधि:, यदि चावधिभूतोऽपि कालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीय - पदार्थस्तया क्रिययाऽभिव्याप्यते तदा सोऽभिविधिरूपोऽव्धिः। यावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वम् । दर्शितद्वावप्येताविह निमित्तत्वेन ग्राह्यो विशेषानभिधानात् स्थले पूजारूपक्रियायाः शुक्लदशमीनिष्ठसीमात्वनिरूपकत्वलक्ष्येषूभयविधस्यार्थस्य विवक्षादर्शनाच्च । 'आपाटलि माशब्देन प्रत्याय्यते, तावतंव शुक्लदशम्या मर्यादात्वं पुत्राद् वृष्टो देवः' इत्यत्र पाटलिपुत्रं परित्यज्य तं मर्यादी लभ्यते । तनिष्ठसीमात्वनिरूपकत्वं च तदृत्तित्वे सति कृष्णदशमीप्रागभावानधिकरणतत्प्रागभावाधिकरणतिथिकूटकृत्य वृष्ट इति, पाटलिपुत्रमप्यभिव्याप्य परदेशं परित्यज्य व्यापकत्वम्, तावता षोडशतिथ्यधिकरणकषोडशपूजारूपवष्ट इत्यर्थद्वयं प्रतीयते । पञ्चम्या अवधित्वमर्थः मर्यादा स्यै ककर्मणो विधेयतया लाभः । व्याप्यकालसमुदाये सजातीभिविधिरूपो विशेषश्चाका द्योत्यते । यत्वविशेषणात्- पूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमताकिकास्तु- आङो मर्यादाभिविधिश्चार्थः । तत्र दायाव्यापकत्वेऽपि न बाधः । अन्वयितावच्छेदकघटकरूपेण मर्यादा व्यवधानसंसगयोरभावी । तत्र व्यवधानं क्वचित्का- साजात्यस्य विवक्षणादुक्तस्थले च तिथेरित्यध्याहारेण, लिकं क्वचिद्देशिक क्वचिदन्यादशमपि । तदभावो मर्यादायां दशमीपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वाऽऽशब्दार्था
Page #149
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाश mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmurammarwarimamimanmmmmwammmmmmmmmmmmmmmmmmmmmmmmmmarmer न्वयितावच्छेदकतया तिथित्वलाभात तेन रूपेण दण्डादेर्दशमी- अभिविधिरपि कालरूपो देशरूपश्च । कालरूपो यथा सजातीयत्वाभावात् । तिथिः skhnnddkaalvishessruupH| कार्तिकमारभ्य आ चैत्रात् शीतो भवति इत्यादौ । देशरूपो यथा काशीत आपाटलिपुत्राद् वृष्टो देव इति । प्रथमे ननु चन्द्रमण्डलकलावस्थाऽध्यणुक्रियाप्रचयरूपा, पूजाया कार्तिकपूर्वकालोत्तरचत्रोत्तरकालपूर्वकालव्यापकत्वं पत्रोत्तरस्तावत् क्रियावृत्तित्वासम्भवात् तत्र प्रागभाव एवाङोऽर्थः, कालावृत्तित्वसहितं शीतभवने; द्वितीये, काशीपश्चिमदेशप्रतियोगित्वमनुयोगित्वं वा, तत्र प्रकृत्यर्थस्य दशम्या अन्वयः, पूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशासावता च दशमीप्रतियोगिकप्रागभावलाभः, तस्य स्वप्रति-- वृत्तित्वसहितं वृष्टी माशब्देन प्रत्याय्यते, शेषः पूर्वदिशा: योग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजारूपसमभिव्या . अवसेय इत्याहः, तच्चिन्त्यम मर्यादायां व्यापकताभाने हतक्रियायामन्वयः । ज्यापकत्वं च स्वाधिकरणतिथिनिष्ठा मानाभावात्, 'प्रभासत आगङ्गासागरान्मदः' इत्यादी भावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम्, स्वाधिकरणकुष्णनवमीप्रतियोगिकप्रागभावावच्छिन्नाभेदविशिष्टकालिक प्रभासपूर्वभूतगङ्गासागरपश्चिमदेशाना सरित्कासारदेव खातादीनां मृदन्यत्वात्- मृदा तादृशदेशाव्यापकत्वात् विशेषणतासम्बन्धेन बोध्यम् । तेन कृष्णनवमीप्रतियोगिकप्रागभाववत्प्रतियोगिकभेदस्याप्रसिद्धावपि न क्षतिः; तद्दशमी तद्भावायोगाच्च । एवम् 'आपरमेश्वरादात्मनां कर्मबन्ध इत्यादी पूर्वोत्तरादिदेशकालान्यतरस्वरूपसीम्नोऽप्ययोगा - प्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावा दिति । एवमभिविधावपि व्यापकत्वस्य सीम्नश्चानुपपत्तिमच्छिन्नभेदयत्त्वसम्बन्धेन त्त्प्राग्भावाधिक्र्न्न्त्वाक्स्स्तेः। न वं व्यवहितकृष्णनवमीप्रतियोगिकप्रागभावावच्छिन्न भेद रूहनीया । घटितसम्बन्धेन प्रकृतकृष्णनवमीपूर्वतिथीनामपि तत्तद्दशमी तस्मान्मर्यादायामाकः सम्बन्धामाव: सम्बन्धिसम्बन्धप्रागभाववस्वात् तदधिकरणतिथिव्यापकत्वं पूजाविशेषेऽपि श्चार्थः । यथा- 'प्रभासत आसमुद्रान्मदः' इत्यत्र समुद्रन सम्भवतीति वाच्यम् , स्वावच्छिन्नकृष्णनवमीप्रागभावाधि परदेशसम्बन्धाभावः तत्सम्बन्धि ( तदवधिक) पूर्वदेशकरणत्वसम्बन्धेन स्वात्रच्छिन्नभेदस्य सम्बन्धघटकत्वोप सम्बन्धश्च प्रतीयते । तत्र पञ्चम्या निरूपितत्वमर्थः, तथा गमातेन सम्बन्धेन प्रकृतनवमीपूर्वतिथीनां तत्तद्दशमीप्राग च समुद्रनिरूपितपरदेशसम्बन्धाभाववत्यः, समुद्रावधिकभावानधिकरणत्वात् पूजाविशेषस्य व्यापकत्वाक्षतेरिति । पूर्वदेशसम्बन्धवत्यश्च मृद इत्यन्वयबोषः । अभावप्रतियोगी देशरूपा च यथा- 'काशीत माप्रयागाद् गच्छति' सम्बन्धिनिरूपितश्चक एवं सम्बन्धो शेयः । तेन समुद्रैत्यत्र प्रयागस्य गमनसीमात्वं प्रतीयते, तच्च काशीपश्चिम- तादात्म्याभावसमुद्रसमकालिकसम्बन्धयोश्च गगने सत्वेऽपि प्रयागपूर्वदेशव्यापकगमनानधिकरणत्वमाशब्देन प्रयागान- 'आसमुद्राद्गगनम्' इति न प्रयोगः ! यत्र चाप्रयोगे धिकरणत्वे सति काशीपश्चिमप्रयागपूर्वदेशव्यापकत्वम् द्वितीयोऽवधिनं दृश्यते, तत्रा प्रयोगाधिकरणम् कालो वा गमने प्रत्याय्यते । तत्राशब्दार्थः पूर्वदेशः, तदन्वय्यवधि- देशो वाऽवधिः । तत्र कालो यथा- 'आमरणाद् हितमभिमय पञ्चम्यर्थः, तत्र प्रकृत्वर्थस्य प्रयागस्यान्वयः, तावता सन्धत्ते धीरः' इत्यादी । अत्र हिताभिसन्धानस्य मरणकालाप्रयागावधिक पूर्वदेशलाभः, तस्य स्वावधीभूतप्रयागवृत्तित्व. घेयत्वाभाव आप्रयोगोत्तरमरणप्रागभावाधिकरणकाला - विशिष्टब्यापकतासम्बन्धेन गमनेऽन्वयः । न्यापकत्वं च धेयत्वं च प्रतीयते । अत्रापि म व्यापकत्वस्य भानम्, काशीपश्चिमाभिन्न स्वनिष्ठाभावप्रतियोगितानवच्छेदकगमन- मरणप्रागभावाधिकरणसुषप्त्यादिकाले हितानुसन्धाना - विशेषवत्त्वमिति । भावात् । अत्र सम्बन्धाधेयत्वं कालिकसम्बन्धाबच्छिन्न
Page #150
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे बोध्यम्, अतो नानुपपत्तिः । तथाविध (आप्रयोगाधि- करणकालस्वरूपोत्तरकालवृत्तिः दशमीप्रतियोगिताक्प्रागकरण )- देशो यथा 'आसमुद्रारिक्षतिः' इत्यादौ । अत्र भावकालिकी देवीकर्मिका पूजा वाक्यार्थः । कृष्णनवम्यादि. तादात्म्याभावः, संयुक्तदेशतादात्म्यं चाङोऽर्थः । तत्र सकलतिथिवृत्तित्वं तु पूजायां प्रतितिथिपूजाङ्गविशेषोपदेशासंयुक्तदेशे आप्रयोगाधिकरणपार्थिवावधिकं पूर्वत्वं दक्षिण- दवगम्यते । नवम्यादितिथिस्तु तत्तच्चन्द्रकालानुक्रियापचयात्वमुत्तरत्वं पश्चिमत्वं समुदितं प्रत्येकं वा तात्पर्यवशादव- धिकरणकालस्वरूपा तथाविधक्रियापचयमात्रावस्थायि जन्यगम्यते । अतः समुद्रवत्तिनां नेदृशप्रयोगः । तथा च 'आस- पदार्थस्वरूपा वेत्यन्यदेतत् । देशस्वरूपोभयावधियोगी यथा मुद्राक्षितिः' इत्यत्र समुद्रतादात्म्याभाववती- आप्रयोगा- 'आपाटलिपुत्रादृष्टो देव आ मथुरायाः' इत्यादो। अत्र धिकरणपार्थिवावधिकपूर्वदक्षिणादिना समुद्रसंयुक्तवेलादि- देशिकसंसर्गावच्छिन्नाधेयत्वस्याभावः तथाविधं पश्चिमदेशादेशेनाभिन्ना क्षितिरित्यन्वयवोधः । धेयत्वं च प्रथमम्याङोऽर्थः, पञ्चम्यास्तु आधेयत्वान्वयि निरूपितत्वं पश्चिमत्वान्वय्यवधिमत्वं चार्थः, एवं द्वितीयक्वचित् सजातीयोऽप्यवधिः, यथा- 'मिथ्याज्ञानमा स्याङस्तथाविधाधेयत्वाभावस्तथाविधं पूर्वदेशाधेयत्वं चार्थः, परमात्मनः' इत्यादौ । अत्र समेवतत्वाभावो भोक्तृसमवेतत्वं पञ्चम्यास्तु निरूपितत्वमवधिमश्वं चार्थः । तथा च पाटलिचाकोऽर्थः । भोक्ता तु साजात्यसम्बन्धवानिति नानुपपतिः । पुत्रावृत्तेः पाटलिपुत्रावधिकपश्चिमवृत्तेः मथुरानिरूपिताभोक्तापकतासम्बन्धेन समवायेऽन्वयः । तथाविधसमवाय धेयत्वाभाववत्याः मथुरावधिकपूर्वदेशवृतेः वृष्टेः कर्ता देव सम्बन्धावच्छिन्नाधेयत्वमवधि विनाऽनुपपन्नमिति स्थावर इत्यन्वयवोधः । जीव्न्मुक्तादिभोक्ताऽव्धिः । तस्यावधित्वं परमात्मन इव बोध्यम् । तथा च स्थावरजीवन्मक्तासमवेतत्वविशिष्टं ___ 'आ कृष्णनवमीपूर्वतिथि आशुक्लदशमि देवी पूजयेऽतथाविधभोक्तसमवेतत्वमथ वा स्थावरजीवन्मुक्तभिन्नभूता दिति, 'आपाटलिपुत्रमामथरं वृष्टो देव' इति चाव्ययीभावएव भोक्तृतया भासते, तथा च परमात्मासमवेतं स्थावर समासे त्वाङो निपाततया तदर्थे भेदान्वये बाधकाभावाद्दर्शित जीवन्मुक्तभिन्नभोक्तव्यापकसमवायावच्छिन्नाधेयत्ववन् एवान्वयबोधः । इयांस्तु विशेषः,- समासेविभक्तेऌप्तया मिथ्याज्ञानमित्यन्वयबोधः । पञ्चम्यर्थयोनिरूपितत्वप्रतियोगित्वाद्योः संसर्गतया भानक्वचिन्न द्वितीयोऽवधिः- यधा- आमुक्तेः संसार मिति । इत्यादी । अत्र मुक्तिकालावृत्तित्वं मुक्तिप्रागभावकालवृत्तित्वं च पूर्वावधिरहितं संसारे प्रतीयते । क्वचिद् आङोऽभिविधिरप्यर्थः, स च त्त्स्म्ब्न्ध्त्दित्र्स्म्ब्न्धी। द्वितीयावधियोगः- यथा "तत आरम्य तां देवीमादशम्याः आ परमाणोः पृथिवीत्यादौ पृथिवीत्वसामानाधिकरण्योन प्रपूजयेत्" इत्यादी। अत्र पूर्वकालावृत्तित्वमत्तरकालवत्ति- परमाणोस्तदन्यस्य च तादात्म्यं प्रतीयत इति केचित् । परे त्वमारभ्यशब्दार्थः । तत्र पूर्वत्वघटकप्रागभावान्वयि प्रति- तु तद्व्यापकत्वं तदितरसम्बन्धश्चाभिविधिः । व्यापकतायोगित्वमुत्तरत्वघटकाधिकरणान्वयि निरूपकत्वं च पञ्चम्या घटक इतरनिरूपितश्चक एव सम्बन्धो बोध्यः तेन सम्बार्थः । आङस्तु समानकालिकत्वाभावः प्रागभावकालिकत्वं न्धान्तरेण व्यापकत्वे नातिप्रसङ्गः । आपरमाणोः पृथिवीचार्थः । कालान्वयिनिरूपकत्वं प्रागभावान्वयि प्रतियोगि- त्यादौ पृथिवीत्वसामानाधिकरण्येन पच्यमानपरमाणुज्यापकत्वं च पञ्चम्यर्थः । तथा च कृष्ण नवमीप्रतियोगिकप्राग. कत्वं परमाणुभिन्नतादात्म्यं च प्रतीयत इत्याहुः; तदुभयभावकालावृत्तिः कृष्णनवमीनिरूपिताधिकरणकालध्वंसाधि- मपि चिन्त्यम्, आ गुणाज्जातिरिति प्रयोगप्रसङ्गात् ।
Page #151
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाश 136 अन्य तु कार्तिकमारभ्याचंत्राच्छीतमित्यत्राङ उत्तर- समुद्रतरशब्दवत्तादात्म्यानां गगने सत्त्वेऽति आ समद्राद्गगन-- कालोऽर्थः । तस्य स्वपूर्वकालव्यापकत्वेन स्वावृत्तित्वेन मिति न प्र्योग्ः। न वा गगनसमवेतशब्दतादात्म्याभावचापरपदार्थेऽन्वयः । पञ्चम्या उत्तरत्वान्वयि निरूपकत्व-- गगनतादात्म्य- गगनेतरपृथिव्यादिसमकालिकत्वानां गगने मर्थः । आरभ्यशब्दस्य पूर्वकालोत्तरकालोऽर्थः, पूर्वत्वान्वयि सत्त्वेऽपि आ गगनाद्गगनमिति प्रयोगः । आ चैत्राच्छीतं प्रतियोगित्वं द्वितीयार्थः । तावता कातिकपूर्वकालोत्तरकाल* भवतीत्यत्र उत्तरकालाधेयत्वस्याभाव आधेयत्वम्- इतरालाभः; स चायं कालः संसर्गीभूतव्यापकताघटकस्वपूर्व- धेयत्वं चाङोऽर्थः । उत्तरत्वं ध्वंसाधिकरणत्वं बोध्यम् । कालस्य विशेषणं, न तु क्वाप्यन्वेति । पूर्ववदेव कात्तिकपूर्व- पञ्चम्याः प्रतियोगित्वं निरूपितत्वं चार्थः । प्रतियोगित्वकालोत्तरस्वपूर्वकालनिष्ठाभावप्रतियोगिताऽनवच्छेदकधर्म - सेतरत्वयोः निरूपितत्वमाधेयत्वेऽन्वेति । आधेयत्वं तु वत्त्वं व्यापकत्वं संसर्गः । आरम्यान्तवाक्यं दर्शितव्यापकता- कालिकविशेषणतावच्छिन्न बोध्यम्, तथा च चैत्रप्रतियोगि_ संसर्गाकान्वयतात्पर्यग्राहकम्, तथा च चैत्रोत्तरकालावृत्ति ताकोत्तरकालवृत्ति- चैत्रवृत्ति- चैत्रेतरकालवृत्ति शीतं कार्तिकपूर्वकालोतरीभूतचैत्रोत्तरकालपूर्वकालव्यापकं च तद्भवनं वा वाक्यार्थः । shiitmitynvybodhH| ___ प्रयागादन्तर्वेदिरिन्यत्र पूर्वदेशतादात्म्याभावः, एवं काशीत आ पाटलिपुत्राद्वष्टो देव इत्यादौ पर्वदेश तादात्म्यम्, इतरदेशतादात्म्यं चाङोऽर्थः, पञ्चम्याः पूर्वत्वाआङोऽर्थः, पूर्वस्वान्वय्यवधिमत्त्वं पञ्चम्यर्थः तावता पाटलि- न्वयि अवधिमत्त्वम्, तादात्म्यान्वयि निरूपितत्वम्, इतरत्वापुत्रपूर्वदेशो लभ्यते । तस्य तु काशीपश्चिमदेशावधिकप:- त्वयि प्रतियोगित्वं चार्थः । तथा च प्रयागपूर्वदेशभिन्ना प्रयागप्रतियोगिताकेतरपश्चिमादिदेशाभिन्ना चान्तर्वेदिरिति भूत- स्वपश्चिमदेशव्यापकत्वेन स्वावृत्तित्वेन चापरशब्दार्थान्वयः, तथा च पाटलिपुत्रपूर्वदेशावृत्तित्वं, काशीपश्चिम वाक्यार्थबोधः । आकीटादाकैटभारेरभीष्टलाभप्रयुक्तकृतदेशावधिकपूर्वभूतपाटलिपुत्रपूर्वावधिकपश्चिमदेशव्यापकत्वंच कृत्यतेत्यादौ कैटभार्यवधिकोत्कृष्टपरमात्मावृत्तित्वमाधेयत्ववृष्टो प्रतीयते, आरम्यान्तवाक्यं पूर्ववत् तात्पर्य ग्राहकमेवेति मितरात्मवृत्तित्वं द्वितीयस्याङोऽर्थः, प्रथमस्य तु कीटावदन्ति । तदपि चिन्त्यम्, आ शैशवादधीतमायौवनादि-- वधिकापकृष्टनारकिकात्मवृत्तित्वमाधेयत्वमितरात्मवृत्ति चार्थः । पञ्चभ्या उत्कर्षापकर्षान्वय्यवधिमत्वं निरूपितत्वं त्यादी यौवनोत्तरकालपूर्वीभूतशैशवपूर्वकालोत्तरकालव्यापकत्वस्याध्ययने विरहात् तादृशानध्यायरोगादिकालेऽध्ययना प्रतियोगि; च पूर्ववदेवार्थः । तथा च कैटभार्यवधिकोत्कृष्टभावात् इति । परमात्मावृत्तिः कैटभारिवृत्तिः तदितरवृत्तिः, कीटावधिकाप कृष्टनारकिकात्मावृत्तिः कीटवृत्तिः तदितरवृत्तिः ( कीटतस्मात् सम्बन्धिसम्बन्धाभावः, सम्बन्धः, इतरसम्ब प्रतियोगिताकेतरात्मवृत्तिः ) च अभीष्टलाभप्रयुक्ता कृतग्धश्चाभिविधिराङोऽर्थः । सम्बन्ध्यन्वयि निरूपितत्वम कृत्यतेत्यन्वयबोधः । एवम् "आकीटमाकैटभरि तूल्यः इतरान्वयि प्रतियोगित्वं च पञ्चम्यर्थः । आ परमाणोः एवामीष्टलाभात्कृतकृत्यभावः" इति श्रीहर्षप्रयोगेऽव्ययीभावपृथिवीत्यादौ परमाणुतादात्म्यवतो जलादिपरमाणोः तादा समासेऽपि दशितदिशैव वाक्यार्थबोधो विज्ञ्येय्ः। केवलमिह त्म्याभाव: पार्थिवपरमाणुतादारम्य पार्थिवपरमाणुभिन्नव्य पञ्चम्यर्थस्य संसर्गतया भानमिति विशेषः । एवं कीटणुकादितादात्म्यं च पृथिव्यां प्रतीयते । यादृशसम्बन्धस्या तदितराधेयत्वयोः, कैटभारितदितराधेयत्वयोश्चाविशेषण भावो भासते तादश एव सम्बन्ध इतरसम्बन्धश्च प्र्तीय्ते। प्रतीत्या कीटकैटभारिवत्ति- कृतकृत्यभावस्य नारकिकेतरीअतः समुद्रसंयुक्तशैवालतादात्म्याभाव-समुद्रसमकालिकत्व- भतपरमात्मेतरसकलात्मव्याकत्वमर्थतः प्रतोयते । एवं
Page #152
--------------------------------------------------------------------------
________________ स्वाधर्यप्रकाशे - warnamaAamma 'तस्या आरम्यादशम्याः पूजयेज्जगदम्बिकाम्' इत्यादि- यतः प्रतिनिधिप्रतिदाने प्रतिना ॥ 2 / 72 / / मर्यादास्थलेऽपि आश्विन-(शुक्लादिरीत्या- भाद्र) कृष्ण अनेन सूत्रेण प्रतिना योगे प्रतिनिधिप्रतिदाने यमपेक्ष्य नवमीप्रमृतितिथिवृत्तित्वस्य दशमीपूर्वकालवृत्तित्वत्वेन लाभा. भवतस्तद्वाचिनो नाम्नः पञ्चमी विधीयते । 'प्रद्य म्नो पूजायां नवमीप्रभृतिषोडशतिथिव्यापकत्वमर्थतः प्रतीयते पाषकविरहात् । / इत्येवं प्रकारा वाग्विलासा एतत्पञ्चम्यर्थ- यासुदेवात्प्रति' इति प्रतिनिधी 'तिलेभ्यः प्रतियच्छति विषये तार्किकाणामिति दिग्दर्शनायोक्तमेतावदिति माषान्' इत्यादिः प्रतिदाने उदाहरणम् । प्रतिनिधी प्रतेः सादृश्यमर्थः । प्रतिदाने च ऋणध्वंस जनकत्वमर्थः । यत ॥ 2170 ॥ इत्यनेन च यत्प्रतियोगि प्रतिनिधित्वं विवक्षितं सोऽर्थो गृह्यते, इति- प्रतिनिधिस्थले सादृश्यस्य उभयनिष्ठत्वेऽपि प्रतिदानस्थले च प्रतिदीयमानस्यापि, प्रतिना युक्तत्वेऽपि पर्यपाम्यो वन्ये । / 2 / 171 ॥ यमपेक्ष्य प्रतिनिधित्वम, यस्य च विशोध्यत्वं तस्यैव पञ्चमी प्रकृतित्वमिति ग्म्य्ते। तथा च प्रतिनिधी प्रद्य म्नपदात् वज्र्येऽर्थे वर्तमानाम्यां पर्यपाभ्या योगे पञ्चमी विधी प्रतिदाने च माषपदान्न प्न्य्च्मी। यद्यपि 'उपपदविभक्तेः पतेऽनेन सूत्रेण । परिपरि पाटलिपुत्रात् वृष्टो देवः, अप कारकविभक्तिबलीयसी" इति प्राचामाचार्याणां न्यायादेव पाटलिपुत्राद् वृष्टो देव' इत्युदाहणे । अत्र पर्यपौ वर्जनार्थी क्रियाकारकभावसम्बन्धमूलकत्वेन कारकविभक्तेर्बलवस्वरूपविति- स्पष्टीकृतं 'पाटलिपुत्रं वर्जयित्वेत्यर्थ' इति वृत्या । स्वतः सिद्धमूलकात् । प्रतिनिधीयमानात्- प्रतिदीयमानाच्च पर्जनञ्चेहात्यन्ताभावरूपेण प्रतीयते । पञ्चम्याश्चाधेय पदाद द्वितीयव पञ्चमी प्रबाध्य भविष्यतीति यत इति स्वमर्थः । स चात्यन्ताभावेऽन्वेति । अत्यन्ताभावश्च वृष्ट्या पदमनावश्यकमिति शङ्कितु शक्यते, तथापि न्यायसिद्धदावन्वेति । तथा पाटलिपुत्रवृत्त्यन्ताभावप्रतियोगिवृष्टिकर्ता स्यैवार्थस्य मन्दबुद्धीनामपि लाभाय यत इति पदमिति व इत्यन्वयबोधः इति शाब्दिकादिसम्प्रदायः । अत्रसमान विज्ञेयम् । उपपदविभक्तयश्च सर्वाः प्रायः सम्बन्धसामान्ये कालिकत्वसम्बन्धेनाप्यत्यन्ताभावस्य समभिव्याहतार्थ विधीयन्ते इतीहापि पञ्चम्या: सम्बन्धसामान्यमेवार्थ इति वृष्ट्यादावन्वयः, तेन कालान्तरावच्छेदेन पाटलिपुत्रवृत्तेर यादृशस्थले, यथा- सम्बन्धः प्रतिभासेत स तत्र बाक्यार्थत्यन्ताभावस्म प्रतियोगिन्मपि पाटलिपुत्रवृत्तिवर्षणे न तथा बोधविषयो बोध्यः । तथा च वासुदेवस्य स्थाने तत्कार्यप्रयोगः । कारी- तत्सदृशो वा प्रद्युम्न इति, पूर्वगृहीततिलानां वस्तुतस्तु समभिव्याहृतार्थस्यान्वयितावच्छेदकावच्छिन्न- विशोधनाय माषान् प्रयच्छतीति च वाक्यार्थबोधो ज्ञेयः इति प्रतियोगिताकत्वेन सम्बन्धनात्यन्ताभावेऽन्वयः । तथाविधा- शाब्दिकसम्प्रदायः । त्यन्तामावस्य समानकालिकतया समभिव्याहतार्थेऽन्वयस्तथा अत्र तार्किकमतम् -- प्रतिनिधी वर्तमानस्य प्रते: भेदच पाटलिपुत्रवृरोवृष्ट्यत्यन्ताभावस्य समानकालिकी या स्तत्कार्यकारित्वं चार्थः । पञ्चम्या भेदान्वयि प्रतियोगित्वं वृष्टिः तत्कर्ता देव इत्यन्वयबोधः । तेन पाटलिपुत्रवृशे- कार्यान्दयि निरूपितत्वं चार्थः, तथा च वासुदेवप्रतियोगिकवृष्टिगगनाद्य भयाभावस्य प्रतियोगिनि समानकालि केऽपि भेदवान्- वासुदेवनिरूपितकार्यकृत्प्रद्य म्न इत्यादिरूपेणान्वयपाटलिपुत्रवर्षणे तया न प्रयोगः इत्यलमधिकप्रपञ्मेन बोधः । प्रतिदाने वर्तमानस्य प्रते: ऋणध्वंसजनकत्वमर्थः । ॥ 2 / 271 ॥ पञ्चम्यास्तु णत्वान्वयि धादानजनकत्वमर्थः, ऋणत्वंत
Page #153
--------------------------------------------------------------------------
________________ पनम्यर्थप्रकाशः 145 स्वत्वमिव पदार्थान्तरम्, पापविशेषो वेत्यन्यदेतत् । तथा सामान्यान्तः हेतुहेतुमद्भावस्यापि गृहीतु शक्यत्वादित्येवं चतत्सम्प्रदानक तिलादानजन्यर्णध्वंसजनक माषकर्मकदानं यथारुचि व्याख्यान प्रेक्षावतामिति दिक् ॥ 2 / 2172 / / यत्तत्कत कत्वं वाक्यार्थ इति सम्प्रदायः । / वस्तुतस्तु सदश एवं प्रतिनिधिशब्दार्थः अत एव चन्द्रस्य प्रतिनिधिमुखमिति कविप्रयोगः तथा च प्रतेरपि सदृश एवार्थः । आख्यातर्युपयोगे ॥ 22 ॥ 73 ॥ सादृश्यान्वयि प्रतियोगित्वं पञ्चम्यर्थः । अत एव मुख्यस्य सदृशः प्रतिनिधिरिति वृत्तिः । तत्र मुख्यतोक्त्या कार्य अनेन सूत्रेण नियमपूर्वकविद्याग्रहणे आख्यातुवाचकासदशकार्यकारी प्रतिनिधिरिति ज्ञ्याप्य्ते। तत्र पञ्चम्या: नाम्नः पञ्चमी विधीय्ते। आख्याता च शास्त्रप्रतिप्रथमकार्यान्वयि जन्यत्वमर्थः, कार्य तु कार्यतावच्छेदकत्वोप- पादयिता । अत्रोपयोगग्रहणस्य नियमपूर्वकविद्याग्रहणार्थत्वं लक्षिततत्तद्धर्मविशिष्टं बोध्यम्, यद्धर्मविशिष्टे पञ्चम्यर्था कमिति बृहन्न्यासादी विवेचितं तदिह नोपयुज्यत इति विरम्यते । उपाध्यायादधीते आचार्यादागमयति, श्रावकान्वयः तद्धर्मविशिष्ट एव सादृश्यान्वयः । 'वासुदेवात्प्रति प्रचुम्न' इत्यादौ वासुदेवजन्यकार्यसदृशकार्यकर्ता प्रद्य म्न च्छणोति- इत्यादौ सर्वत्र, नियमपूर्वकविद्यास्वीकारसञ्चाइत्येवं प्रकारेणान्वयो बोध्य्ः। यदि निपातार्थस्याभेदान्वयो त्पञ्चमी भवति । सर्वत्राऽत्र पञ्चम्या अवधित्वमाश्रयत्वन मन्यते, तदा कार्यसदृशकार्यकारित्वं प्रतेरेवाओं बोध्यः । रूपमर्थः । तच्च कतृ त्वरूपमेव । तच्च प्रयोज्यतासम्बन्धेन उच्चारण अर्थज्ञाने च धात्वर्थेऽन्वेति । अध्ययनं हि द्विविधमेवमश्वो रथात्प्रति इत्यादी रथजन्यगमनसदृशगमनकर्ताश्व इति बोधः । प्रतिदानं द्वितीयदान सदृशदानमिति यावत् । उच्चारणफलक श्रावणं प्रत्यक्षम्- अर्थज्ञानफलकं वा श्रावण माषामस्मै तिलेभ्यः प्रतियच्छतीत्यादौ पञ्चम्यर्थ हेतू प्रत्यक्षम् । उच्चारणं तु वर्णोत्पादकतयोपलक्षितो विवृतादिः प्रयत्नः आख्याने तु प्रकृत्यर्थस्य कतृ तयाऽन्वयः । एवं स्वस्य माषदानेऽन्धयः । माषाणां श्यामत्वादिना तिल चोपाध्यायकत कवाक्यप्रयोज्यस्योच्चारणस्यार्थप्रतिपादकतासाम्यात् बृहद्वृत्तौ तु गृहीतस्य प्रत्यर्पणं प्रतिदानमित्युक्तम् । तथा चतत्सम्प्रदानकतिलहेतुकमाषकर्मकं ज्ञानस्य वाऽनुकूलं यच्छ्रावणं तदाश्रयत्वं वाक्यार्थः । अथप्रत्यर्पणं तत्कर्ता वाक्यार्थः । यत्तु ऋणापाकरणं प्रतिदान अयि विधु परिपृच्छ गुरोः कुतः मिति मत्वा प्रतिदानस्थले ऋणध्वंसजनकत्वं प्रतेरर्थ स्फुटमशिक्ष्यत दाहवदान्यता । इत्युक्तं तच्च सूत्रवृत्तिविरुद्धम् । तथा हि सूत्रे प्रतिदान ग्लपितशम्भुगलाद्गरलारवया, ग्रहणमात्रं कृतं, महि ऋणप्रयोग उद्धारो वा वृत्तावपि प्रद किमुदधौ जड ! वा वडवानलात् । / शितः । गृहीतस्य प्रत्यर्पणमित्येतावदेवोक्तम् । न हि (nai0 4 / 48) केवलमृणमेव गृहीतं भवति । विनिमयार्थमपि किञ्चिद्गृहीत्वाऽन्यद्वस्तु दीयते । एवं वलयो मित्राय कुण्डलाम्यां प्रति इति श्रीहर्षप्रयोगे नियमपूर्वकविद्याग्रहणाऽप्रतीतेः कथं यच्छतीत्यादौ, नलोऽश्वहृदयज्ञानम्- ऋतुपर्णायाक्षहृदय- पञ्चमीप्रयोगः ? अस्यार्थ:- अपि सखि ! विधु' चन्द्र ज्ञानात्प्रतियच्छति इत्यादयोऽपि प्रयोगा गृहीतस्य प्रत्यर्पण- परिपृच्छ, किमिति चेदत्राह, हे जड निर्बोध ! त्वया कुतः मात्रविषयकत्वेन सङ्गमनीयाः । तथा च 'यत' इति सूत्रस्था गुरोः दाहवदान्यता दाहदातृत्वम्-- रफुटं स्पष्टम् अशिक्ष्यत पञ्चमी हेत्वर्थिकेति केचित् । तदनुसारमेव- तिलहेतुक- उपादीयत द्वावेवेदृशशिक्षायां गुरू संभाव्यते तो विकल्प्य माषकर्मकं प्रत्यर्पणमिति वाक्यार्थबोधः प्रदर्शिवः । सम्बन्ध- पृच्छति- किं लिपितो ग्लानि मालिन्म प्रापितो शम्भोः
Page #154
--------------------------------------------------------------------------
________________ एवं 14 स्यार्थप्रकाशे शिवस्य गलः कण्ठदेशो येन तस्मात्, गरलात् कालकूट- एवं पण्डितात्पुराणं शृणोति, इत्यादी पण्डितकतकविषात् ; अशिक्ष्यत ? त्वं शम्भोः शिरसि तिष्ठसि तद्विषं वाक्यप्रयोज्यं यत् पुराणकर्मकं श्रवणं तदाश्रयत्वं वाक्यार्थः । च तस्य गले वर्तते, अतः सामीप्यात्ततस्तवेयं शिक्षा संभा- अनोपयोग: पुण्य जनकत्वमधर्मध्वंसजनकत्वं वा श्रवणे स्वव्यत इति भावः । किं वा उदधौ समुद्र वडवानलात् वाड- रूपसदपेक्षितम्, तस्य तु बोधः पञ्चमीसाधुत्वार्थ मानान्तरेवाग्नेः (दाहदातृत्वम् ) अशिक्ष्यत ? त्वं समुद्राज्जातो नैवेति यत्र नेदृश उपयोगस्तत्र न पञ्चमी- यथा नटस्य बडवानलश्च तत्र सर्वदा सन्निहित इति ततोऽपि तवेयं गाथा शृणोतीत्यादौ । शिक्षा संभाव्यत इति भाव्ः। अत्रोपयोगाभावात् हेतु एवं पञ्चम्टोवेति केचित् । तादृशानुशासनविरहात् उपयोग 'पिकाद्वने शृण्वति भङ्गहुकृतकल्पनामाश्रित्य प्रकृतसूत्रेणेव पञ्चमीति प्रमाणिकाः । तत्र दंशामुदञ्चत्करुणे वियोगिनाम् । आख्यानपूर्वकं ज्ञापनं तच्च क्रियाकर्तव्यताज्ञानानुकूलो अनास्थया सूनकरप्रसारिणी व्यापारः पञ्चम्यर्थः प्रयोज्यतया शिक्षाणादिफले प्रवृत्ताव ददर्श दूनः स्थलपद्मिनी नलः ॥ " न्वेति । शिक्षतेस्तु प्रवृत्तिफलकं परकत कक्रियाया दर्शनं ज्ञानसामान्यं वाऽर्थः । वडवानलादेस्तु दाहकर्तव्यताज्ञान (nai0 1188) प्रयोजकम्, इति नानुपपत्तिः । पञ्चम्यर्थे तथाविधव्यापारे इत्यत्र नोपयोग इति नेयं पञ्चमी किन्तु हेतुपञ्चम्येप्रकृत्यर्थस्याधयतयाऽन्वयः । वेति प्रामाणिकाः । अस्यार्थः-- दूनो दमयन्तीविरहसन्तापेन खिन्नो तलः उदञ्चन्तः पुष्पविकासेनैव विकसन्तः करुणाः एवं 'पाच कात्पार्क शिक्षते', 'नटान्नाट्यं शिक्षते' करुणनामानो वृक्षाः, यस्मिन् तत्र, पक्षे उदञ्चन्ती विरहीत्यादी इत्थं पक्तव्यमिति पाकाङ्गस्य चुल्लीप्रज्वालनादि- दुर्दशाश्रवणेन उत्पद्यमाना करुणा दया यस्य तत्र, वने कर्मणः प्रदर्शनस्वरूपः पाचकव्यापारः पाककर्तव्यताज्ञानं उद्याने ( कर्तरि ) भङ्गानां भ्रमराणां हुकृतः हुकृत्यनुजनयति, तथाविधज्ञानं तु पाकप्रवृत्तिप्रयोजकम्-इति । इत्थं कारिभिगुञ्जनः (श्रोतुः सावधानतासूचकैः "हु~' 'हु~' इति नटनीयमिति नाट्याङ्गस्याङ्गलिचेष्टादिकर्मणः प्रदर्शनरूपो शब्दः) पिकात् दृष्टवियोगिदशात् कोकिलात् वियोगिता नटव्यापारो नाट्ये कर्तव्यताज्ञानं जनयति, तच्च प्रवृत्ति प्रियारहितानां नराणां प्रियविरहितानां नारीणां चप्रयोजयति इत्येवं रीत्योपपत्तिः करणीया । न हि आग- (वियोगिनश्च वियोगिन्यश्चेति विग्रहे एकशेषे पुंलिङ्गस्य मादिशास्त्राध्ययनार्थविहितनियमेन तादृशशास्त्रग्रहणमेवोप- शिष्टत्वाद् वियोगिनामिति ) दशां कष्टामवस्थां शृण्वति योगः किन्तु यस्य शास्त्रस्य ग्रहणे यादृशो नियमोऽपेक्षितस्त- सति, अनास्थया- किमत्र चित्रमिति- किमेतस्य श्रवणेन त्पूर्वकं तच्छास्त्रग्रहणमेवोपयोगशब्देन गृह्य्ते। तथा च फलमिति वा विचार्यानपेक्षया- सून पुष्पमेव करः पाणिः पाककर्तव्यताज्ञापनस्वरूपो यो व्यापारस्तत्प्रयोज्यायाः तं प्रसारयति तत्कथनश्रवणयोरिणाय विस्तारयति तच्छीला पाकसाध्यिकायाः प्रवृत्तेरनुकूलं यत्परकतृ कपाकस्य दर्शनं स्थलपद्मिनीं ददर्श । अत्र वनस्य श्रोतुराख्यातस्य वृत्तान्तज्ञानसामान्यं वा तदाश्रयत्वं वाक्यार्थः । एवं नटवृत्तितथा- स्योपयोगाभावः स्पष्ट एवेति मेयं पञ्चमी तत्र युक्ताऽपि तु विधव्यापारप्रयोज्यायाः नाट्यसाध्यिकायाः प्रवृत्तेरनुकूलं हेतुपञ्चम्येवेति हृदयम् । बौद्धमपायमाश्रित्य पञ्चमीयदन्यकर्तृ कनाट्यदर्शनं तद्विषयं ज्ञानसामान्य वा तदाश्रयत्वं विधाने तु- प्रकृतसूत्रकृतो नियम एवं बाधक इत्यग्ने स्फुटी वाक्यार्थः । भविष्यति ।
Page #155
--------------------------------------------------------------------------
________________ अन्नन्निउमिन पञ्चम्यर्थप्रकाशः 143 ruarunaamananewwwwwrimonumentrwarimmernmemorrormernrainmenternmmmmmmmmmrrrrrrrrrrrrrrrrr इदमपि सूत्रं नावश्यकम्, यो हि यतः किञ्चिदधीते स्वशक्ती व्यज्यमानायां प्रयत्नेन समीरिताः । तज्ज्ञानं स शब्दो वा आख्यातुरपक्रामत्येव । तथा च बौद्धो अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ तथाउपायोऽत्राप्यस्त्येवेति तमाश्रित्यापादानसंज्ञया प्न्य्च्मीसिद्ध्ः। अथायमान्तरो ज्ञाता सूक्ष्मबागात्मना स्थितः । ननु यदि ततः ( आख्यातुः ) तत् शास्त्र ज्ञानं वा ततोप- व्यक्तये स्वस्वरूपस्य शब्दत्वेन विवर्तते । / कामति तहिं तत्र तन्नोपलभ्यते, यथा वृक्षात्फलमपक्रान्तं स मनोभावमास्थाय तेजसा पाकमास्थितः । पुनस्तत्र नोपलभ्यते । आख्यातुस्तु न सर्वथा तदपक्रान्तं वायुमाविशति प्राणमथासो समुदीर्यते । / दृश्यते इति कथमपाय इति चेत् न, सन्ततत्वात् । शब्दस्य अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः । व्यञ्जका ध्वनय उपाध्यायेनोत्पाद्यमाना भिन्ना अपि तद्धर्मेण समाविष्ट-स्तेजसा सोऽपि पच्यते ॥ सादृश्यात्तत्वेनाध्यक्सीयमानाः श्रोतुः पुनः पुनः श्रोत्रप्रदेश विभज्य स्वात्मनो ग्रन्थीन श्र तिरूपः पृथग्विधः । गच्छन्तो व्यक्तिस्फोटरूपं जातिस्फोटरूपं वा शब्दमभिव्य-- प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते । / इति । जयन्तीति नात्यन्तायापकामन्ति । अथवा ज्वालारूपं ज्योतिरविच्छेदेनोत्पद्यमानं सादृश्यात्तस्वेनाध्यवसीयमानं सन्ततं, बायपरमाणव एव सर्वशक्तिमन्तः अनेकशब्दरूपेण तथैवोपाध्यायस्य ज्ञानानि भिन्नानि भिन्नशब्दरूपतामापद्य- परिणमन्ते । वृत्तिविशिष्टं चान्तः करणं वाग्रूपेण वायुद्वारा मानानि सन्ततानि प्रतीयन्ते । ज्ञानमेव शब्दरूपमापद्यते । स्वस्वरूपं व्यञ्जयति । अन्तः करणतत्वस्याश्रयभूतो वायुः, तथा चोक्तं हरिणा तेजोधर्मेणाविष्टः स्वात्मनोग्रन्थीन् नानाध्वनिरूपण विभज्य वर्णानभिव्यज्य वर्णेष्वेव प्रलीयत इति समदितार्थः । तथावायोरणनां ज्ञानस्य, शब्दत्वापत्तिरिष्यते । चायं वायु प्रवाहोऽविच्छिन्न इत्यपक्रामन्नपि नात्यन्तायापकश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः । इति । क्रामतीति- अपायसवात् पञ्चमी यद्यपि सिद्धा, तथाऽपि उपयोगे सत्येव पञ्चमी प्रयोक्तव्या नान्यत्रेति नियमार्थमिदं अयमर्थः, वायोः परमाणनां शब्दतन्मात्रादिरूपाणां सूत्रमिति नटस्य गाथां शृणोतीत्यादौ नटान्न पञ्चमीति कैश्चिद् दार्शनिकः ज्ञानस्य शब्दरूपत्वमिष्यते । अयं हि बृहदत्यादिषु प्रतिपादितमिति विरमामः । / 2 / 2 / 73 / / दर्शनभेदः प्रचादेषु परस्परवाक्यप्रबन्धेषु शास्त्रेषु वा अनवस्थितः, प्रतिष्ठामप्राप्तः । अग्रेऽपि तेनैवोक्तम्लब्धक्रियः प्रयत्नेन व्क्तुरिच्छानुव्तिना। गम्ययपः कर्माधारे ॥ 212174 ॥ स्थानेष्वभिहतो वाय: शब्दत्वं प्रतिपद्यते । / इति । अनेन सूत्रेणाप्रयुज्यमानस्यार्थतः प्रतीयमानस्य यबन्तस्य कर्मणि आधारे च पञ्चमी विधीयते । यथा प्रासादात प्रेक्षते वक्तुरिच्छानुवत्तिना प्रयत्नेन लब्धकियो वायुः आसनात् प्रेक्षत इति । अत्र प्रासादमारुह्य प्रेक्षते, आसन ताल्वादिस्थानेष्वभिहतः शन्दत्वं प्रतिपद्यत इत्यन्वय 1 उपविश्य प्रेक्षत इत्यर्थत: यवन्तस्य कर्मत्वं प्रासादस्य, आधाएतेन कस्यैव धायोः तत्तत्स्थानविशेषसम्बन्धादनेकरूपशब्दत्व रत्वं चासनस्येति तत्र पञ्चमी । सा च क्रमश: कर्मत्वमित्युक्तम् । किं च--- माधारं चाहेति तदर्थत्वमेवास्याः । अन्ये च यबन्तस्य अणवः सर्वशक्तित्वाद् भेदसंसर्गहेतवः । लोपोऽत्र आरुह्यत्यादः स्मारक: अथवा पञ्चम्या एवं छायातपतमः शब्द-भावेन परिणामिनः । / कर्मताविशिष्टारोहणस्य समानाधिकरणमुत्तरकालिकत्वमर्थः,
Page #156
--------------------------------------------------------------------------
________________ 144 स्यार्थप्रकाशे यत्प्रेक्षणादावन्वेति । तथा च प्रसादकर्मकारोहणस्थ समा- इति दुर्लभैव पञ्चमी स्यादिति सर्वथा vidhaanmaavshykmev| नाधिकरणमुत्तरकालिकं यत्प्रेक्षणं तत्कत त्वं वाक्वार्थः । अस्तु वा स्वमते नयनरश्मिनिर्गमनस्वीकारः, तथापि यदि एवमासनात्प्रेक्षत इत्यादावपि आधेयताविशिष्टस्योपवेशनस्य चक्षुरिन्द्रियस्योह कत त्वं प्रतीयते तहिं तद्यापार रश्मिनिर्गमतथाविधमुत्तरकालिकत्वं पञ्चम्यर्थः । एवमन्यत्र कारकान्त- नरूपमाश्रित्यापायः स्यादपि, किन्तु नैतत्प्रतीयते ऽधक्षः रेऽपि प्रयोगदर्शनात्- यत्कारकार्थकविभक्तिसमभिव्याहृतस्य प्रेक्षत' इति । किन्तु 'देवदत्तश्चक्षुषा प्रेक्षत' इत्येव यबन्तस्य लोपः (अप्रयोगः ) तत्कारिकाथिका तत्र प्रतीयते । तथा- च करणभूतेन चक्षुषा स्वव्यापारः स्वोप्न्य्च्मी। घनानिःसृत्य विद्योतते इत्यत्रापादानार्थकपञ्चमी- तरतुतीयाविभक्त्यौवोक्त इति तमपेक्ष्य न पञ्चमी सम्भसमभिव्याहतस्य यबन्तस्याप्रयोगे अपादानाथिकव पञ्चमी बति । यत: चाक्षषो व्यापारो विषयग्रहणरूपः निःसरणपथा बलाहकाद्विद्योतते विद्य दित्यत्र पञ्चम्या अपादान- मन्तर्भावयन्नपि न केनापि शब्देनोपस्थापित इति अशान्दस्य स्व्म्र्थ्ः। अथ वा घनापादान कनिः सरणस्य तथाविध- तस्यापादानत्वे निमित्तत्वासंभव एव । स्यादेवं यदि सर्वत्रामुत्तरकालिकत्वं पञ्चम्यर्थः, विद्योतनेऽन्वेति । एवञ्चात्रापि शाब्दव्यापारमादागैवापादानसंज्ञा चारितायं लभेत, नत्रनिःसत्येति पदाव्याहारप्रय क्ता एवं पञ्चमी युक्तेति सूत्रे मस्ति ग्रामादायातीत्यादी सर्वत्र शाब्दापाय एव तस्म 'कर्माधारे' इति पदमुपलक्षणं कारकान्तरस्यापीति प्राहुः; चारितायं प्रसिद्धमिति अनुमितक्रियापेक्षया साक्षादशब्दोतन्न; "गम्यमानापि क्रिया कारकविभक्तीना निमित्तम्" पात्तव्यापारकारकभावमाश्रित्य पञ्चमीसमर्थनमनुचितमिति । इति शाब्दिकनयन निःसृत्येत्यादिक्रियामपेक्ष्य तत्रापादान- किं च नयनरश्मिनिर्गमनमपेक्ष्य यद्यपायो भवेदपि तहि त्वस्य न्यायत एव लभ्यत्वेन पञ्चमीसिद्धी तदर्थ कर्माधार- तदवधिनं प्रासादोऽपि तु नयनमेवेति प्रासादात्पञ्चमी पदस्य सूत्रस्थस्योपलक्षणत्वस्वीकारविषयाऽऽचार्य वचसि दुर्ल्भ्व्। यदि च पारम्पर्येण प्रासादोऽवधिः- यतः प्रासान्यूनताऽऽक्षेपस्यानौचित्यात् । अत एव कुसूलात्पचतीत्या- दस्थितस्टीव जनस्य नयनाते निर्गच्छन्ति स च जनः दयोऽपि प्रयोगा: 'आदाय' 'उद्धृत्य' इत्यादिक्रियामपेक्ष्यो- प्रासादसम्बद्धः नयनं च जनसम्बद्धम्- ततश्च रश्मीना वोपपादनीयाः । नन्वेवं प्रासादात्प्रेक्षते इत्यादावपि-प्रेक्षणस्य निर्गमन मिति भवति प्रासादस्य निर्गमनावधित्वं परम्परितनयनरश्मिनिगमनरूपत्वेन, तत्रापि अपायसवादपादनसंज्ञव मित्यच्यते: तहि 'मखात्प्रेक्षत' इत्यादयोऽपि प्रयोगाः कृतो पञ्चमी सिद्ध ति व्यर्थमिदं पञ्चमीविधायकसूत्रमित्याशङ्कितं न स्वीक्रिओरन् । यथा प्रासादस्थनयनादश्मिनिर्गमनमपेक्ष्य मुहद्वत्तो- ननु यथा कुसूला दादागेत्यादिना । शङ्कां प्रासादस्यापादानत्वं तथा मुखस्थान्नयनाद्रश्मिनिर्गमनपेक्ष्य स्वीकृत्य समाहित व तत्रव, सत्यम्- किन्तु आरुह्याप- ततः पञ्चमी दुर्वारैव स्यादिति विरम्यतामनुशासनविरुद्धविशोति यबन्तार्थोऽपि गम्यत इत्यादिना। अयमाशयः क्ल्प्नायाः। किं च दर्शनस्थले नयनरश्मिनिर्गमो न सर्वआरुह्योपविश्येत्यादिप्रतीयमानक्रियामपेक्ष्य साक्षादेव प्राप्तस्य वादिसम्मत इत्यावेदितमेव । / 2174 / / कर्मत्वस्याधारत्वस्य च वाचिका विभक्तिन यनरश्मिनिष्क्रमणरूपं धात्वर्यान्तर्भूतम गायमाश्रित्यापादानसंज्ञाप्रयुक्तां पञ्चमी , प्रभृत्यन्यार्थ- विक्शब्दबहिरारादितरैः ॥ 2 / 27 / / दुर्बलां बाधिष्यत इति 'प्रासादं प्रेक्षते' 'आसने प्रेक्षते' इत्यादिप्रयोगापत्तिः स्यात्तद्वारणाय कर्माधारयोरन वादिका अनेन सूत्रेण प्रभूति- अन्यशब्दार्थकशन्दैः, दिग्वाचकः पञ्चमी विधीयत इति । किञ्च नयनरश्मिनिर्गमनं दर्शन- शब्दः, बहिः, आरात्- इतर- शब्दश्च योगे पञ्चमी स्थले न सर्ववादिप्रतिपन्नमिति तदपेक्षयाऽपायोन सर्वाभिमत विधीयते । सा च सम्बन्धाथिका । स च सम्बन्धः प्रति
Page #157
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः योगित्वादिर्यथालक्ष्यं प्रतीयते । प्रभतिशब्दः पूर्वावध्यर्थकः, विवक्षिततत्तद्र पेणेति न भवति ततः पञ्चमी । विवृतश्चातदर्थक एवारभ्यशब्दोऽपि । पञ्चम्याश्चावधिसमन्वितं यमर्थः शब्दमहार्णवन्यासे इति न प्रतन्यते । निरूपकत्वमर्थः । ताकिकास्तु प्रभृतिशब्दस्याधिकरणकालध्वंसाधिकरणसमयोऽर्थः, पञ्चम्यास्तु अधिकरणान्वयि निरू अत्र vishessvicaarH। पकत्वमर्थः । प्रत्यर्थः झियायां व्यापकतया आधइयतया वाऽन्देतीत्याद्याहुः । तथा च कार्तिक्याः प्रभुति चैत्रान्तं अन्यशब्दस्य bhedvishisstto'rthH| भेदविशिष्टार्थकशीतम् इत्यादौ स्वमते कार्तिकीपूर्वावधिनिरूपकं चैत्रान्त नामशब्दः पर्यायः तावृशशब्दः भिन्न-विलक्षण-पदार्थान्तसमयव्यापकं शीतमित्यन्वयबोधः । ताकिकमते च कार्तिक्य रादिः । 'शकादन्यो नहुषः' इत्यत्र पञ्चम्याः स्वप्रकृत्यधिकरणध्वंसाधिकरणं य: समयश्चत्रान्तः समयस्तव्यापक य्ण्ताव्च्छेद्क्त्वोप्ल्क्स्सित्ध्र्माव्च्छिन्न्प्र्तियोगित्व्म्र्थ्ः। तच्च शीतमिति बोध्ः। अन्यो मैत्रादित्यादौ मंत्रप्रतियोगिकभेद व्युत्पत्तिवैचित्र्योण अन्यपदार्थकदेशे भेदे स्वनिरूपितानुयोवांचंत्र इत्यादि रूपेणार्थबोधः । अन्याश्चि शब्दाः गित्वेन स्म्ब्न्धेनान्वेति। प्रकृत्यर्थस्याधेयतया तथाविधभिन्नार्थान्तरविलक्षणपृथग्- हियगादयः । यद्यपि पृथक्- प्र्तियोगिर्वेऽन्व्य्ः। सया च शक्रसिशक्रत्वावच्छिन्नशब्दस्याम्यार्थत्वमन्ये न मन्यन्ते ऽअयं देवदत्तो म 'अयं प्रतियोगिताकभेदवदभिन्नो नहुष इत्य्ग्य्य्बोध्ः। न च पर देवदत्तात्पृथक्' इत्यादिप्रतीतेलक्षण्यस्य स्वीकारात् । प्रतियोगित्वमात्रं पञ्चम्यर्थोऽस्तु, किमवच्छिन्नान्तनिवेशेनेति तथापि स्वमते उभयत्र भेदप्रतीतेः पर्यायत्वमेव स्वीकृत- वाच्यम, तथा सति घटादन्यो घटः इति प्रयोगापत्ते; मित्युदाहरणदानेन प्रतोयते । इतरथब्दस्यान्यार्थत्वेन प्रसिद्ध घटनिष्ठप्रतियोगिताकस्य नीलघटभेदस्य पीतघटे सत्त्वात् । स्यापि, द्वयोर्मध्ये एकस्य निर्धारण एवं प्रयोगाद्विलक्षणार्थ नन प्रत्यर्थस्य प्रकृत्यर्यतावच्छेदकावच्छिन्नत्वेन, आघयत्वेन मत्वा पृथग्रहणं कृतम् । तच्चाने बृहवृत्ती विवृतमेव । चोभाम्यां सम्बन्धाभ्यां पञ्चम्यर्थे प्रतियोगित्वेऽन्वयोपगमात् दिक्शब्दादियोगे तु अवध्यवधिमद्भावादिः सम्बन्धः प्र्तीय्ते। नोक्सदोष इति चेत्, सत्यम्, तथा सति पञ्चमी साघुत्वाऽग्रामात्पूर्वस्यां दिशि' इत्यादी प्रामावधिकपूर्वदिगवस्थितत्वं थिकैव, प्रकृत्ययस्यान्वयितावच्छेदकावच्छिन्न प्रतियोगिताप्रतिभासते अन्यत्वादीनानु भयनिष्ठत्वेन- प्रतियोगिन एव कत्देन सम्बन्धेनान्यत्वेऽन्वय इत्येव ज्यायः । अत एव पञ्चमी भवति नानुयोगिनः, जिनदत्ताद्भिन्नश्च त्रो मैत्रस्य अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वमिह व्युत्पत्तीत्योवमादिषु अयमिति निदिश्यमानाच्चै त्रादेः पञ्चमी न बललभ्यम्, न हि भवति नीलो घटो घटादन्य इति भवति । सस्य स्वत एवान्यशब्दार्थत्वात् । अन्यशब्दार्यों दीधितिकारेणानुमानप्रकरणे उक्तम् । समानविभक्तिकहि भेदवान्- स च मैत्र एवेति तदपेक्षव-जिनदत्तात्पञ्चमी, नामार्थयोरेव भेदान्वयो न व्युत्पत्तिसिद्धः । अत एव न चैत्रात् । अथ मैत्रशब्दात्कुतो न भवति, तस्यापि विभक्तनिरर्थकतावादिनां मते राज्ञः पुरुषः इत्यादी अन्यारेण सम्बन्धस्य प्रतीयमानत्वादित्याशङ्का स्वस्वामिभावसम्बन्धेन राजपदार्थस्य पुरुषपदार्थेऽन्वयः स्वीकृत्योत्तरितं बहवृत्तो "उच्यते, प्रत्यासत्तेयस्येवान्यत्वा- इति । यदि विरुद्धविभक्तिकनामार्थयोरपि न भेदान्वयोस्दिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एवेत्यादिना। म्युपेयते तदा प्रतियोगित्वमात्रं पञ्चम्यर्थः । तस्य prakRayamarthaH अन्यार्थचैत्रादिना मैत्रादेर्नान्यत्वेन रूपेण सम्बन्धो त्यर्थतावच्छेदकावच्छिन्नप्रतियोगित्वीयनिरूपितानुयोगितया विवक्षितोऽपि तु बुद्धिस्थ-पुत्र-मित्र भ्रातृत्वादिना। यद्यपि भेदेऽन्वयः, अथवा दशितोभयसम्बन्धेन प्रकृत्यर्थस्य प्रतियोसोऽप्यन्याथों भवति किन्तु नान्यत्वेन प्रतीयतेऽपि तु गित्वे, तस्य स्वनिरूपितानुयोगितया भेदेन्व्य्ः। वाक्यार्थ
Page #158
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे बोषस्तु पूर्व्व्देव्। एवमेव शक्रादितरः, परः भिन्नः वात् । भेदप्रतियोगितावच्छेदकमपसरणमिति सामान्यतो भेदवान् इत्यादाबपि वाक्यार्थों बोध्य्ः। बोधस्य स्वस्मादपसरन् इत्यादावपि सम्भावितत्वादित्या दियुक्तेगुर्णग्नन्थादो पृथक्त्वसाधकस्यानुसन्धानेन पृथक्त्वं इयांस्तु विशेष:-भित्र इत्यत्र भेदाश्रयः, भेदवानित्यत्र साधनीयम् । प्रकृते तु पृथ्क्त्वानुप्प्त्तिः। नमोऽभावत्वं भेदसम्बधी प्रतीयते । नञपदं न भेदविशिष्टार्थकमिति प्रवृत्तिनिमितं न तु भेदत्वम् । अनुयोगिवाचकपदे प्रथमान्ते तद्योगे न पञ्चमी किन्तु प्रथमोपात्ता प्रपमैव । न चैवं सति प्रथमान्तार्थस्य तादात्म्यावच्छित्रप्रतियोगितया नगर्थेऽगुणा दो द्रव्यस्य' इत्यादी भेदशब्दस्य बिशिष्टार्थत्वाभा- भावेऽन्वयोपगमात् घटो न पटः इत्यादी घटादिषु पटादेः वात् भेदमात्रार्थकतया पञ्चम्यनुपपत्तिरिति वाच्यम, भेदस्यार्थतः प्रतीतिसम्भवात् इति नभ्योगे पञ्चम्यगुणाद्वैधम्यमित्यवेव गुणाद्भद इत्यादावपि विभक्तार्थक- प्रसक्तेः घटो न घटादित्यादिको न प्रयोगः इत्यादि वदन्ति । पञ्चमीसम्भवात् इत्यस्यार्थस्याग्रे प्रतिपिपादयिषितत्वात् । स्वमते तु पृथक्शब्दस्यान्यपर्यायत्वं पृथक्त्वार्थकत्वञ्चोभभवतु वाऽन्यशब्दस्य भेदार्थकः शब्दः पर्यायः, तथापि सूत्रे यमाश्रीयते । तत्र पृथक्त्वमसहायत्वम्, तादृशार्थकस्य निपातातिरिक्तपर्यायग्रहणात् नग प्रयोगे न पञ्चमीति । योगे वैकल्पिकी पञ्चमी वक्ष्यते, अन्यार्थकस्य योगे तु नित्य वानेन सूत्रेण । तदन्ये न मन्यन्ते पृथक्वस्यान्याताया यत्तु अन्यपदस्य पृथक्वगुणविशिष्टोऽर्थः, पृथक्वार्थ कर उक्तरूपेण प्रत्युक्तत्वात् । ऋते शब्दोऽपि प्रकृतसूत्रेऽन्यः शब्द एव तत्पर्यायः, भिदिधातोरपि पृथत्क्वमेवार्थः, न पठ्यते । स्वमते च तद्योगे वैकल्पिकी पञ्चमी वक्ष्यते । पदं तु न पृथत्क्वार्थकमिति तद्योगे पञ्चमी व भवति । अत ऋते शब्दश्चाभावार्थकः । यथा ऋते धर्मान्न सुखम् इत्यादी। एव पुथत्क्वगुसिद्धिरिति; तत्तुच्छन् , अन्यादिशब्दस्य ऋते शब्दार्थो भेदोऽपि यथा 'कृष्णादृते जनो गोवर्धनासहः' पृथत्क्वार्थकत्वासंभवात्, द्रव्यादन्यो गुण इति प्रयोगानु- इत्यादी। क्वचिदत्यन्ताभाववान् भेदवांश्च ऋतेशब्दार्थः ppttH। bhiderapi na पृथत्क्वमर्थः, द्रव्यात् कर्मादिम्यश्च यथा रामादते न लक्ष्मणः इत्यात्रात्यन्ताभाववान् ; 'रामादृते भिद्यते गुण इति प्रयोमात्, अन्यथा गुणे गुणानङ्गीकारात्, भक्तिः प्रीतिर्वा लक्ष्मणस्य न, इत्यत्र भेदवान् प्रतीयते । पृथक्वान्वयासम्भवात् । भेदस्यान्वयसम्भवात् भेदार्थ- दिक्शब्दयोगेऽपि पञ्चमी प्रकृतसूत्रेण विधीय्ते। यदि कत्वस्यावश्यकत्वात् । भेदत्वस्याखण्डोपाधितया शक्यता- दिग्वाचकः शब्दो दिकशब्दः इत्याश्रीयेत तहि दिग्वाचावच्छेदकगौरवविरहात्, प्रकृते ल्क्स्स्न्नानुप्प्त्त्ः। पृथत्क्व- कानामपि पूर्वादीनां देशादिपरत्वे तद्योगे पञ्चमी न सिद्धिस्तु मल्लान्मल्लोऽपयाति मेषान्मेषोऽपसरतीत्यादौ स्यादिति दिशि दृष्ट: शब्दो दिक्शब्द इत्येवार्थ आद्रियते । पृथक्त्वस्यापि पञ्चम्यर्थतया, तत्र प्रकृत्यर्थस्यावधितया- तेन सम्प्रति दिशिप्रयुक्तत्वाभावेऽपि kvaciddiziprayuktatva'nvayaH, तथाविधस्य पृथक्त्वस्य क्रियायां सामानाधिकरण्ये- मात्रेण पूर्वादीनां दिक्शब्दत्वं विज्ञ यम् । एतञ्च बृह्नान्व्य्ः। न चात्र भेदः पञ्चम्यर्थः, तस्य प्रतियोगिता- दत्तावपि प्रकटितम् । ग्रामात् पूर्वस्यां दिशि वसतीति ! वच्छेदकतया क्रियायामन्वयः इति वाच्यम्, परस्परस्मान्मल्लो अत्रोदयाचलसंनिहिता दिक् पूर्व्प्दार्थ्ः। मलयाचलसन्नि. मेषी वापसरत इत्यादाबपादानकोरुभयोः क्रियावस्वाद् हिता दिक् दक्षिणपदार्थः । अस्ताचलसन्निहिता दिक् भेदान्वयासम्भवात् । न च तत्तक्रिया भेदप्रतियोगिता- पश्चिमपदार्थः । सुमेरुसन्निहिता दिगुत्तरपदार्थः । पदार्थेकवच्छेदिकेति वाच्यम्, तत्तरिक्रयादेर्भेदप्रतियोगितावच्छेद- देशतत्तत्सान्निध्यान्वयि अबधित्वं पञ्चम्यर्थः : तच्च कत्वेऽपि धातुना ताप्येणानुपस्थापनात्, तत्रान्वयासम्भ* तत्तरसान्निध्यस्वरूपपरम्पराघटकसंयोगान्वयि परम्परान्तर
Page #159
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः 147 घटकसंयोगसंख्यान्यूनसंख्यावत्वम् । तत्र प्रकृत्यर्थस्य स्व- वसन्त इत्येवमन्वयबोधः । प्रागभावकालिकोत्पत्तिमत्त्वं न संयोगघटितत्वसम्बन्धेन परम्परान्तरेऽन्वयः । तथा च ग्राम- पूर्वपदार्थतावच्छेदकम्, प्रागभावापेक्षया गुरुत्वात् । अन्ये संयोगघटितोदयाचलपरम्पराघटकसंयोगन्यूनसंख्याकसंयोग-- तु कालिकपरत्ववान् पूर्वपदार्थः । परत्वान्वयि अपरत्वघटितोदयाचलपरम्पराघटकर्सयोगनिरूपकवासाश्रयो देव- निरूपकत्वं पञ्चम्यर्थः । तत्र प्रकृत्यर्थस्याधेयतयाऽपरत्वेदत्त इत्यादिक्रमेण बोध्ः। एवं मलयाचलादिसान्निध्य- 'न्वयः तथा च ग्रीष्मवृत्तिपरत्वनिरूपकापरत्ववान् वसन्त मादाय दक्षिणादिशब्दयोगे पञ्चम्यर्थोवर्णनीयः । इत्यन्वयबोधः इत्याहुः । यदि च 'शब्दात्पूर्व गगनम्' 'जन्य ज्ञानात्पूर्वो जीव:' 'कार्गमात्रात्पूर्व ईश्वरः इत्यादिः प्रयोगः; वस्तुतस्तु तत्सान्निध्यं तु तत्संयोगघटितपरम्परान्तर- तदा प्रागभावाधिकरणकालवतियां पूर्व त्वम्, अथ वा घटकसंयोगघटितपरम्पराघटकसंयोगवत्त्वम्, भवति हि अधिकरणसमयध्वंसानधिकरणत्वविशिष्टस्याधिकरणभेदस्य ग्रामविश्रान्तोदयाचलसंयोगघटितपरम्पराया घटिका उदया- विशिष्ट समये वर्तमानत्वं पर्वत्वम । तथा च द्वितीयादिक्षणचलसंयोगघटिता देवदत्तविश्रान्ता परम्परेति ग्रामापेक्षया मात्रवत्तिन्यतिप्रसङ्गवारणाय विशिष्टस्यत्यन्तं भेदस्य विशे .. उदयाचलस्य अन्ति के देवदत्तवास इति । एवं च परम्परा षणम् । आद्यक्षणतिनि स्वस्मिन् पूर्वत्वबारणायाधिकरणन्वयिसंयोगघटितत्वं पञ्चभ्यर्थः । प्रकृत्यर्थस्य संयोगे आधे* भेदस्य वैशिष्टयं, समयविशेषणं-कालिकसम्बन्धेन । यतयाऽन्त्रयः । एवं कृत्वा अन्वयबोधः स्वयमूहनीयः । वस्तुमात्रानधिकरणे जीवादी वर्तमानस्य ज्ञानसुखादेः घटादिघटकत्वं तु तद्विषयताव्यापकविषयतावत्त्वम् घटितत्वं तु पूर्वत्ववारणाय समये इति । तेन कालिकसम्बन्धावच्छिन्नातद्विषयताव्याप्यविषयतावस्वम् । घेयत्वं तथाविधानधिकरणनिरूपितं पूर्वत्वम् तच्च जीवादी परे तु उदयाचलाद्यबधिकापरत्वविशिष्ट: पूर्वादि .. कालिकेन सम्बन्धेन वर्तमाने ज्ञानसुखादी नातिप्रसक्तमिति । अधिकरणत्वं ध्वंसाधिकरणत्वं च कालिकेनैव सम्बन्धेन पदार्थः । पञ्चम्याः प्र्त्व्म्र्थ्ः। तत्र प्रकृत्यर्थस्याधेयतया परत्वेऽन्वयः । तथा च ग्रामवृत्तिपरत्वनिरूपकमदयाय- बोध्यम्, तेन कपालादिस्वरूपाधिकरणध्वंसानधिकरणकपालिलावधिकं यदपरत्वं तदाश्रयदेशवासी देवदत्त इत्यन्वयबोधो कादिभिन्ने तन्तुसमुदाये वर्तमानस्य न घटादिपूर्वत्वम् । ग्रामात्पूर्वस्यां दिशि वसति देवदत्त इत्यादी बोध्यः । विशेषणान्तरप्रयोजनमप्येवमेव विज्ञेयम् तथाविधध्वंसानधि करणत्ववैशिष्ट्यमधिकरणभेदस्य विशेषणताघटितसामानापूर्वादिशब्दस्य दिगन्यार्थवृत्तितायामपि पञ्चमीविधा- नाधिकरण्येन बोध्यम्, अतः स्वोत्तरवत्तिनि नातिप्र्स्न्ग्ग्ः। नार्थमेव दिशि दृष्टाः शब्दाः इत्येवं विग्रहोदर्शितः, तथा च तस्य एवं पञ्चम्या निरूपित्त्व्म्र्थ्ः। तच्चभेदप्रतियोगिन्यधिदेशकालवाचकत्वे प्रयोगाः प्रदर्शिताः । पूर्व उज्जयिन्या गोनर्दः करणे ध्वंसप्रतियोगिन्यधिकरणसमये चान्वेति । तथा च 'उत्तरो विन्ध्यात् पारियात्रः' इति देशवृत्तित्वे, पूर्वो ग्रीष्माद् शब्दनिरूपिताधिकरणसमयध्वंसानधिकरणे शब्दनिरूपिताधिवसन्तः, 'पश्चिमो रामाद् युधिष्ठिरः' इति च कालवृत्तित्वे करणभिन्ने समये वर्तमानं गगनमित्यादिरन्वयबोधः । एवं उदाहरणानि । तत्र देशवृत्तित्वे दिग्वृत्तित्वसाम्यमेवेति तत्र 'माधवात्पूर्वो मधुः' 'अर्जुनात्पूर्वो युधिष्ठिरः इत्यादावप्यपूर्ववदेव पूर्वादिशब्दार्थः पञ्चम्यर्षश्च विज्ञेयो कालवृत्तित्वे त्वयोवोध्यः । अञ्चूत्तरपदस्यापि प्राक प्रत्यगादिशि दृष्टत्वेन तु कालिकसम्बन्धेन प्रागभावकान् पूर्वपदार्थः । प्रागभावा- दिक्शब्दत्वमिति तद्योगेऽपि पञ्चमी प्रकृतसूत्रणव विधीयते, न्वयि प्रतियोगित्व पञ्चम्यर्थः, तत्र च प्रकृत्यर्थस्याधेय- यथा -- नगरात् प्राक्, अवाक्, प्रत्यक्, उदक वा पर्वतः त्याऽन्व्य्ः। तथा च ग्रीष्मवृत्तिप्रतियोगिताकप्रागभाववान् इत्यादौ । प्रागादिशब्दाश्च पूर्वादिशब्दवदेव उदयाचलसन्नि
Page #160
--------------------------------------------------------------------------
________________ स्यार्थप्रकाश 148 हितादिदेशवाचिनः इति दिग्वाचकत्वं तेषाम् अत्रापि पूर्वोक्ततत्तत्सानिध्यास्वयि पूर्वोक्तमवधिमत्त्वं पञ्चम्यर्थः । ग्रामात्पूर्वस्यां दिशि वसतीत्यादावुक्तरीत्यैवाभ्वयबोधः प्रकृतेऽपि विज्ञेयः । एवमेव 'श्रीष्मात्प्राक् वसन्तः, अर्जुनात्प्राक् युधिष्ठिर इत्यादावप्यन्वयो बोध्यः । एवं बहिः शब्दयोगेऽप्यनेन पञ्चमी विधीयते ऽप्रामाद्वहिरारामः इति यथा । अत्र अवयवसंयुक्तोऽन्यावयवसंयुक्तो बहिः पदार्थः । पञ्चम्या अवयवान्वयि समवायित्व - मन्यत्वान्वयि प्रतियोगित्वं चार्थः । बहिः पदार्थस्याधेयतया आरामादाववयः । तथा च ग्रामसमवाय्य वयवसंयुक्तो यो ग्राम प्रतियोगिताकभेदवस्सम्बन्ध्यवयवसंयुक्तः तद्वृत्तिराराम इत्यन्वयबोधः । 'काश्या बहिः सौराष्ट्रम् इत्यादिप्रयोगवारणाय अवयवसंयुक्तत्वमन्यावयवसंयुक्ते विशेषणम् । अत एवानधिकरणं बहिः पदार्थ इत्यपि प्रत्युक्तम् -- घटस्य घटानधिकरणतया 'घटे जलं घटाद्वहि:' इति प्रयोगप्रसङ्गाच्च । "मणिबन्धादाकनिष्ठ करस्य करभो बहिः' इत्यादी बहिः शब्दयोगसरवेऽपि सम्बन्यसामान्यविवक्षया षष्ठी बोव्या अत्र पुष्ठावयवयुक्तो ऽवयवो वहिरर्थः तत्र षष्ठ्यर्थ सम्बन्ध स्थान्वयः 1 आरात्-shbdyoge'pi पञ्चमी प्रकृतसूत्रेण विधीयते यथा ग्रामादारात् तटाकः इत्यादौ । आराच्छन्दो दूरसमी पयोर्वर्त्तते । सामीप्यं च सामान्यतः संयुक्तसंयोगित्वम्, विशेषतः स्वल्पेतरसंयोगघटितपरम्परासम्बन्धवश्वम्, इतरापेक्षं तदन्यत्सामान्यतः समीपान्यत्वं दूरस्वं विशेषतो बहुतरसंयोगघटितपरम्परावत्त्वम् । परम्पराघटकप्रथमसंयोगान्वयि प्रयियोगित्वं तु पञ्चम्यर्थ: सामीप्य दूरत्वघटक चरमसंयोगयोः तटाकादावन्वयः । तथा च ग्रामप्रतियोगिता कसंयोगवद्दशसंयोगवस्तटाक इत्यन्वयबोधः । साम्प्रदायिकास्तु परत्वमपरत्वं चारादर्थः, अवधित्वं पञ्चम्यर्थः । ग्रामादारादित्यत्र ग्रामावधिकपरत्वापरत्व वस्तिटाक इत्यन्वयबोध इति वदन्ति ॥ 22 ॥ 75 ॥ तथा च NNIN ऋणाद्ध एतोः ॥ 2।2।76 ॥ अनेन सूत्रेण हेतुभूत ऋणवाचिनो नाम्नः पञ्चमी विधीयते । हेतुश्च 'फलसाधनयोग्यः पदार्थ इति विवृतो वृहद्वत्तौ । स च हेतुक करण0 (22144 ) इति सूत्रानु रोगेन कतु भिन्नो ग्राह्यः । शताद्बद्ध इत्युदाहरणम् । अत्र पञ्चमी हेत्वर्थका, तथा च शतहेतुकबन्धनकर्मीभूत इत्यर्थंबोष: / 'शतेन बन्धित' इत्यादी शतं बन्धनस्य प्रयोजककतृ" इति तत्र तृतीयैव भवति न पञ्चमीत्यर्थमेव हेतोरित्युक्तम् ; हेतुश्च कर्तृभिन्न एव ग्राह्य इत्यावेदितं चेति दिक् 122।76 ॥ गुणादस्त्रियां नवा ॥ 2।2।77॥ अनेन सूत्रेणास्त्रियां वर्तमानात् हेतुभूतगुणवाचिनः पञ्चमी विधीयते । सा च हेतुत्वार्थिका । 'जाड्याबद्ध' इत्यादी जाड्यहेतुकबन्धनकर्मीभूत इत्यर्थः, जाड्यं मोहो मिथ्याज्ञानं वा । तस्य गुणत्वं स्फुटमेव । गुणादिति कथनाच्च घनेन कुलमित्यादौ न पञ्चम्यपि तु हेतुतृतीयैव । गुणभिन्नादपि हेतोः पञ्चमी दृश्यते यथा 'अस्त्यत्रा nighU'mAt' 'नास्ति घठोऽनुपलब्धेः' इत्यादौ । सा कथम् ? अत्र हि नाम्यादेधूमादिहेतुरपि तु धूमस्याग्निरेव जनकः । किन्तु वहि नज्ञानस्य हेतुत्वं धूमे । घटाभावज्ञामस्य हेतुत्वमनुपलब्धौ । तथा च पञ्चमी प्रयोगोऽनुचित इत्याशङ्का वारयितुमाह बृहद्वृत्तौ गम्ययपः कर्माचारे इति । गम्यमानस्य यवन्तस्य कर्मणि आधारे च "गम्ययपः कर्माधारे" (2।2।74) इति पूर्वोक्तसूत्रेण पञ्चमी विहिता संवेह भवतीति भावः । तथाविधं वाक्यमुपदिशति धूमादिकमुपलभ्येत्यादिना । तथा च धूमादेः यबन्तकर्मत्वमिति तत्र पञ्चमी सिद्धति । अन्ये तु प्रकृतसूत्रे न वेति योगे विभज्य गुणभिन्नादपि स्त्रोलिङ्गादपि च हेतोः पञ्चमीं साधयन्ति । अस्ति चात्र कार्यकारणसम्बन्धमूलक सहचारव्याप्तिग्रहणद्वारा धूमस्य
Page #161
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः 146 बह न्यनुमापकत्वरूपं हेतुत्वम् । एवमनुपलब्धेः स्त्रीलिङ्ग- प्रकृत्यर्थस्य पञ्चम्यर्थे जनकत्वे आगेयतासम्बन्धावच्छिन्नस्यापि अभावज्ञापकत्वस्वीकाराज्ज्ञापकहेतुत्वमिति सिद्ध यति प्रतियोगिताको, -जन्यत्वे पञ्चम्यर्थे निरूपकतासम्बन्धापञ्चमीति वर्णयन्ति । तदपरे न सहन्त, तथाहि तावताऽपि वच्छिन्नप्रतियोगिताकोऽभावो ना प्रत्याय्यते । गगनं न 'घटो दण्डाद्' दाहो दहनात्' इत्यादी प्न्य्च्म्य्नुप्प्त्तेः। पारिमाण्डल्यादित्यत्र गगनमन्धो न पश्यतीत्यत्रेव द्विधा न धूमादित्यादौ ज्ञापकत्वस्वरूपहेतुत्वस्य सूत्रादलाभात् । नार्थस्य भानमित्यन्यत्र प्रपञ्चितम् । यदि च वृत्त्यनियाज्ञापकरले pnycmynuppttshc| तथा च गुणादप्रधानात, मकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे शापभयम्, घटो न कत भिन्नाद्ध तोः ( ऋणभिन्नात् ) विकल्पेन पञ्चमी पारिमाण्डल्यादित्यादिवाक्यं चायोग्यमेवेति मन्यते, तदा भवतीति सूत्रार्थः । अत एव यतः प्रतिनिधिप्रतिदाने जन्यत्वं पञ्चम्यर्थोऽस्तु । ( 22 / 72 ) इति सूत्रेऽपि यत इति हेतौ पञ्चमी तथैव ज्ञापकत्वमपि पञ्चम्यर्थः । 'सिद्धिः स्याद्वादात्' प्रयुक्ता । एवं च घटो दण्डादित्यादी पञ्चम्या जनकत्वमर्थः । तच्च निरूपकतया घ्त्तादाव्प्र्प्दार्थोऽन्वेति। (1 ॥ 12) इति स्त्रसूत्र 'तदशिष्यं संज्ञाप्रमाणत्वात' (पा. सू. 11253) इति पाणिनिसूत्रे च पञ्चम्या ज्ञापकस्वार्थप्रकृप्यर्थस्याघयतया प्न्य्च्म्य्र्थ्ज्ञ्क्प्वेऽन्व्य्ः। तथा च दण्डवृत्तिजनकतानिरूपको घट इप्यन्वयबोध इति । कत्वावश्यकत्वात् । तथा च पर्वतो वहि नमान् धूमादित्यत्र पञ्चम्यर्थो ज्ञापक निरूपकतया वह्न यादिपदार्थेऽन्वेति । एकदेशिनस्तु निरूपकतादिसम्बन्धस्य वृष्यनियामकस्य प्रकृत्यर्थस्याघेयतया ज्ञ्याप्क्त्वेऽन्व्य्ः। तथा च घूमवृत्तिप्रतियोगितानवच्छेदकत्वात् दाहो दहनात् न तु जलादि ज्ञापकतानिरूपितवह्निमान् पर्वत इतिबोधः, / चिन्तामणित्यादौ जनकत्वाभावप्रतीत्यसम्भवात् निरूपकत्वान्य. कारास्तु- प्रतिज्ञासमभिव्याहृतपञ्चम्यन्तधूमादिपदस्य ज्ञाने सम्बन्धानच्छिन्नप्रतियोगिताकस्य जनकत्वाभावस्य दाहेऽपि लक्षणा, हेत्ववयवसमभिव्याहतप्रतिज्ञाघटकसाध्यवाचिसत्त्वाद् दाहो न ध्नादित्यादिप्र्योग्स्याप्याप्त्तेः। अतश्च वह न्यादिपदस्यापि माने ज्ञायमानबह नौ वा ल्क्स्स्न्ना। जनकत्वं न पञ्चम्यर्थः किं तु जन्यत्वं, तस्य स्वरूपसम्बन्धा पञ्चम्या जनकत्वं जन्यत्वं क्लप्तमेवार्थः, तच्च ज्ञाने लक्ष्य वच्छिन्नप्रतियोगिताकोऽभावो ना प्रत्याय्यते । जन्यत्वे लक्ष्यतावच्छेदकघटके वाऽन्वेति । तथा च धूमज्ञानहेतुकप्रकुत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः -तथा च जलनिरू वहि नज्ञानविषयः पर्वत इति धूमज्ञानहेतुकज्ञानविषयवहि - पितजन्यत्वाभाववान् इत्यन्वयबोध इति वदन्ति । सदत्र मान् पर्वत इति वाऽन्वयबोधः इति वदन्ति । वश्यनियामकसम्बन्धस्यापि प्रतियोगितावच्छदकत्वे यक्तः पूर्व द्वितीयार्थप्रकाशे प्रकाशितत्वात, न किञ्चिदेतत । यत्तु प्रतिज्ञाघटकसाध्यवाचिपदस्य ज्ञाने लक्षणाभ्यपगमे प्रतियोगिवैशिष्ठ्यबुद्धयजनकस्य वृत्यनियामकस्य सम्बन्ध- प्रतिज्ञाया विप्रतिपत्तिसमानशब्दार्थकत्वप्रदर्शनपरस्यावृत्ती स्यैव प्रतियोगितानवच्छेदकत्वात् । गगनादिसंयोगस्य सैव प्रतिज्ञेति वाक्यस्य विरोधः, विप्रतिपत्तिवाक्ये साध्यवत्यनियामकस्य प्रतियोगिवैशिष्ट्यबुद्ध यजनकत्वादेव वाचिपदस्य ज्ञाने लक्षणाविरहात् । 'पर्वतो वहि मान्' तथात्वम् । अन्यथा 'घटो न पारिमाण्डल्या' -दित्यत्र इत्युक्ते कुत इति जिज्ञासायां धूमादित्युत्तरवाक्योऽपि धूमजन्यत्वाभावस्यापि नचा बोधयितुमशक्यत्वात जन्यत्व- पदस्य घूमज्ञाने न लक्षणा, प्रयोजनविरहात्, कोशादिशापित स्यापि प्न्य्च्म्य्र्थ्त्वानुप्प्त्त्ः। तस्याज्जनकत्वं जन्यत्वं रूढिविरहाच्च । तस्माज् ज्ञापकत्वं पञ्चम्यर्थः, तत एव वा पञ्चम्यर्थोऽस्तु, उभयथापि वृत्यनियामकसम्बन्धस्यापि प्रतिज्ञाहेत्वोरेकवाक्यतासम्भवः । तत्रापि 'जलं स्पर्शवत् प्रतियोगितावच्छेदकत्वम् -इति घटो न पारिमाण्डल्यादित्यत्र रूपात्, न गन्धात्, नापिशब्दात्' इत्यादौ निरूपकत्वादि
Page #162
--------------------------------------------------------------------------
________________ स्थार्थप्रकाशे वृत्त्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकतया ज्ञाप- भाव एव ना प्रत्याय्यत इति । मतान्तरे तु विशेष्यताकत्वाभावस्य नञा बोधयितुमसम्भवान्, नार्थानुरोधात् द्वयासंवलितमेव प्रकारतानिरूपितविशेष्यत्वं तत्प्रतियोगित्वेन ज्ञाप्यत्वं, ज्ञानज्ञाप्यत्वं वा पञ्चम्यर्थ इति नव्य रुक्तम्, लिङ्गविशिष्टं भ्रमसामान्यभिन्नं ज्ञानं यत् तस्यैव लिङ्गपदतच्च न शोभनमः, तथा हि-विप्रतिपत्तिसमानार्थत्वं प्रति- लक्ष्यत्वात्, तादशज्ञानस्य पञ्चम्यर्थहेतुतायां, तस्य प्रकृतज्ञाया हेत्ववयवासंवलिताया अक्षतमेव, केवलप्रतिज्ञायाः पक्षकप्रकृतसाध्यकानुमितित्वावच्छिन्ननिरूपकतया संसर्गण साध्यवाचिपदस्य ज्ञाने लक्षणाविरहात् । यदपि रूढिप्रयो- साध्यपदलक्ष्यार्थे साध्यज्ञानेऽन्वय इति व्युत्पत्या जलं द्रव्यजनान्तराभावो लक्षणाबाधक इत्युक्तम, तत्र दशितनिद- त्ववत्, स्पर्शान्न गन्धादित्यत्र दशितविषयताकभ्रमसामान्य-- शाद ढेरेव जागरूकत्वम्, अन्यथा ज्ञापकत्वे पञ्चम्या अपि भिन्नस्पर्शज्ञाननिष्ठहेतुताया जलपक्षकद्रव्यत्वसाध्यकानुमितिलक्षणाविरहप्रसङ्गात् । त्वावच्छिन्ननिरूपकतासंसर्गः द्रव्यत्वज्ञाने भासते, तत्संसर्गाननु साध्यहेतुपदयोझने लक्षणाऽम्युपगमेऽपि 'जलं वच्छिन्न प्रतियोगिताको दर्शितविषयताकभ्रमसामान्यभिन्नस्पर्शवद् रूपात् न गन्धात् इत्यादी निषेधप्रतीत्यनुपपत्ति: गन्धज्ञाननिष्ठहेतुत्वस्याभावोऽपि प्रतीयत इति विशेष्यतातथाहि ना न ताबज्जले गन्धज्ञाप्यस्पर्शस्याभावः, तद्वदन्यो यासंवलननिवेशात् 'जलं द्रव्यत्ववत् स्पर्शात् पृथवी द्रव्यन्यभावो वा बोधयितुं शक्यते जलपक्षकभ्रमात्मकगन्धपरा- स्ववती गन्धात् इत्यादि न्यायजसमूहालम्बनपरामर्शजन्यत्वस्य मर्शानुमेयस्पर्शस्य सत्त्वात् । अत एव स्पर्शज्ञाने गन्धज्ञान जलपक्षकद्रव्यानमितौ सत्वेऽपि न प्रकृतवाक्यार्थबाधः जन्यत्वाभावोऽपिन बोधयितु शक्य इति । न वा गन्ध- समूहाल समहालम्बनविषयतायाः विशेष्यताद्वयसंवलनादिति प्राहः । प्रमानुमेयस्पर्शस्यात्यन्तभावादिस्तथा, पृथिवीपक्षकगन्ध- बस्तुतस्तु साध्यवाचिवह न्यादिपदस्य ज्ञानविधेयवह न्यादी प्रमान मितिबिधेयतावच्छेदकस्पर्शत्वावच्छिन्नस्य जले स्त्त्वात्। लक्षणा, शानावधयवहानस्तु स्वानष्ठावधययतानकापतान च स्पर्शत्वावच्छिन्नस्य जले सत्त्वेपि गन्धप्रमानुमेयस्पर्श- दृश्यतया स्ववियकज्ञानीययाऽपि सम्बन्धेन पक्षे पर्वताव्यक्तेः पृथिवीवृत्तरत्यन्ताभावोऽविकल एवेति निषेधप्रती- दावन्वयः । अत एव पर्वते एकत्र द्वयमिति रीत्या वहिनत्युपपत्तिरिति वाच्यम्, तथापि जलं द्रव्यत्ववत् स्पर्शात् न गुणयोः साध्यतायां पर्वतो वहि नमान् गुणवान्, धूमात् गन्धादित्यत्र गन्धप्रमानुमेयद्रव्यत्वव्यक्तेर्जले सस्वानिषेध- द्रव्यत्वादितिन्यायजस्य वह्निग्याप्यधूमवान्, गुन्न्व्याप्य्द्र्व्य्प्र्तीत्य्नुप्प्त्तेः। अत एव द्रव्यत्वज्ञाने गन्धप्रमाहेतुकत्वा- त्ववानित्याकारकस्य एकत्र द्वयमिति रीत्या धूमस्वद्रव्यत्वोभावो न तथा, पृथिवीपक्षकद्रव्यत्वानुमितो पन्धप्रमाहेतु- भयप्रकारकैकविशेष्यताकस्य परामर्शस्य जन्यत्वेऽपि, पर्वतो कत्वस्य सत्त्वात् । न च कस्याश्चिद्रव्यत्वानुमितेः गन्धप्रमा- वहि मान् गुणवान् इत्याकारकानुमितेः पर्वतो वहि नमान् हेतुकत्वेऽपि सर्वस्या न तयात्वमिति निषेधप्रतीत्यनुपपत्ति- धूमात् न द्रव्यत्वादित्यादी न निषेधप्रतीत्यनुपपत्तिः, वहि नरिति वाच्यम्, तथा सति पृथवी द्रव्यत्यवती स्पर्शात् न विधेयताकज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वात्, गन्धादित्यादिप्रयोगप्रसङ्गात्, स्पर्शलिजकद्रव्यत्वान मितेर्गन्ध- वह्निविधेयताविशेषणज्ञाने द्रव्यत्वप्रमाहेतुकत्वाभावप्रतीतिप्रमाहेतुकत्वाभावात्, निषेधप्रतीत्यापत्तेः । अत एव द्रव्यत्वे सम्भवात् । एवं जलं द्रव्यत्ववत् स्पर्शात् न गन्धादित्यादी गन्धज्ञानज्ञाप्यत्वाभावोऽपि न प्रतीयते, बाधात् ; इति चेत् स्पर्शप्रमाया द्रव्यत्वविधेयताकज्ञानं प्रति जनकत्वात् द्रव्यत्वात्र म. म. गोकुलानाथोपाध्यायाः-गुरु-(मीमांसक) मते विधेयकज्ञानोद्देश्यताया गले सत्त्वात् , स्पर्शप्रमाजन्यज्ञानप्रतिज्ञाहेत्वन्तभागात् हेतो पक्षसम्बन्धोऽपि प्रतीयते । अत विधेयस्य द्रव्यत्वदर्शितोद्देश्यतया जलेऽन्वयः सम्भवति । एवोदाहरणान्त एव न्यायः । तथा च प्रकृते जलसम्बन्धा- गन्धप्रमाया द्रव्यत्वविधेयताकज्ञानत्वावच्छिन्नं प्रति जनकत्वे.
Page #163
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाशः 'पि गन्धप्रमाजन्यज्ञानोद्देश्यतायाः जले विरहात्, पक्षनिष्ठो- घूमादग्निमानित्यादिपक्षवाचकपदासमभिव्याहृतवाक्ये नान्वयबोधानुपपत्तिः । न वा 'गन्धाच्छन्दाद्वा न स्नेहवान्' इत्यादिपक्षासमभिव्याहृतवाक्य निषेधप्रतीत्यनुपपत्तिः । द्देश्यताकज्ञानं प्रति पक्षसम्बन्धविषयकलिङ्ग विषयकज्ञानस्यहेतुत्वात् । गन्धप्रमाया जलसम्बन्धविषयकत्वात् गन्धप्रमाजन्यज्ञाने जलोद्देश्यताकत्वविरहात् -- दर्शितोद्देश्यतासंसर्गेण गन्धप्रमाजन्यज्ञानविधेयत्वापत्रस्य द्रव्यत्वस्य जले वैशिष्ट्यविरहान्नान्वयः । दर्शितोद्देश्यता संसर्गावच्छिन्न प्रतियोगिताकस्य गन्धप्रमाजन्यज्ञानविधेयद्रव्यत्वाभावस्य नया बोघनसम्भवान्निषेधप्रतीत्युपपत्तिः । ननु दर्शिते पर्वतो वह्निमान् गुणवान् घूमान् द्रव्यत्वादित्यादी वह्निविधेयताकज्ञानत्वाच्छिन्तं प्रति द्रव्यत्वप्रमाया अजनकत्वेऽपि वह्निगुणोभय समूहालम्बनजनकत्वस्याक्षतत्वात्, द्रव्यत्वान वह्निमान् इत्यादी कथं वह्निज्ञाने द्रव्यत्वप्रमाहेतुकत्वाभावस्य नमा बोधनसम्भव इति चेन्मैवं यतो भ्रमाजन्यत्वविशिष्टविषयितासंसर्गेण लिङ्गविशिष्टज्ञानस्य लिङ्गपदलक्ष्यस्यार्थतो लिङ्गविषयकज्ञानत्वावच्छिन्नस्य ज्ञानविषेयताविशेषेण ज्ञानेऽन्वय इति द्रव्यत्वप्रमानिष्टहेतुताया निरूपितवह्निविधेयताकज्ञानत्वावच्छिन्नजन्यत्वस्य व्यधिकरणसम्बन्धतया तत्सम्बन्धावच्छिन्न प्रतियोगिताकाभावो वह्निगुणोमयानुमितो वह्निविधेयकत्वावच्छेदेन नजा बोध्यते बाधकाभावात् । 151 वस्तुतस्तु पञ्चम्या जन्यत्वमर्योऽस्तु लिङ्गप्रमाया किन विषयकज्ञानत्वावच्छिन्ननिरूपितत्वेन सम्बन्धेनान्वयः तादृशजन्यत्वस्य लक्ष्ये साध्यज्ञानेऽत्वयो, व्युत्पत्तिवैचित्र्येण विधेयितासम्बन्धावच्छिन्न जन्यताऽवच्छेदकतया साध्येऽन्वेतीति । ज्ञानविधेयसाध्यस्य लक्ष्यत्वे तु तादृशजन्यत्वस्य स्वरूपेण ज्ञाने, अवच्छेदकतया साध्ये तद्विधेयतायां वाऽन्वय इति द्रव्यत्वप्रमाजन्यत्वावच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावो नया साध्ये तद्विधेयतायां वा बोध्यत इति दर्शितोद्देश्यतासम्बन्धः साध्यज्ञानस्य ज्ञानविधेयसाध्यस्य च तुल्य इति तदन्वय ऊहनीय इति । दर्शितसंसर्गेण लिङ्गप्रमानिष्ठहेतुतायाः साध्यविषेयताविशेषणज्ञानेऽन्वयोपगमे तु साध्यता अथवा साध्यपदस्य साध्यज्ञाने लक्षणा तत्र लिङ्गप्रमानिष्ठहेतुताया पूर्वदर्शित संसर्गेणान्वयः । ज्ञानस्य साध्यतावच्छेदकावच्छिन्नविधेयता निरूपितोद्द एश्यतया, तादृशोद्देश्यतास्वरूप सम्बन्धवतो मत्वर्थस्य तादात्म्येन वा पक्षतावच्छेदकविशिष्टे पक्षेऽन्वयः । पर्वतो वह्निमान् धूमादिति हेत्वन्वाक्य घूमप्रमाहेतुता कवह्निज्ञानीयवह्निवावच्छिन्न बिधेयतानिरूपितोद्देश्यतावदभिन्नः पर्वत इत्यन्वयबोध: / 'जलं द्रव्यत्ववत् न गन्धात्' इत्यत्र गन्धप्रमाहेतुकं यद् घटो द्रव्यत्ववानिति ज्ञानं तदीयद्रव्यत्वनिष्ठविधेयतानिरूपितोद्देश्यताया जले विरहात् तादृशोद्दश्यत्वस्यात्यन्ताभावोऽन्योन्याभावो वा जले नया बोध्यते इति निषेधप्रतीस्युपपत्तिः । न च 'द्रव्यत्वव्याप्यगन्धवान् वटः ' द्रव्यत्वव्याप्य स्वर्यं वज्जलमिति समूहालम्बनगन्धप्रमात्मकपरामर्श जन्यानुमित्य उद्दश्यताया जले सत्वात् कथं तादृशोद्दश्यत्ववदन्योन्याभावस्य प्रतीतिः इति वाच्यम्, मुख्यविशेष्यताद्वयात्रतियोगित्वेन लिङ्गप्रमाया विशेषणीयत्वात् । तथा च मुख्यविशेष्यताद्वयाप्रतियोगिनी 'घटो द्रव्यत्वव्याप्यगन्धवान् " इत्येकाकारिक कविशेष्यिका या गन्धप्रमा तज्जन्यानुमित्यद्देश्यताया जले विरहात् निषेधप्रतीत्युपपत्तेः । मुख्यविशेव्यताद्वय प्रतियोगिदर्शित समूहालम्बन स्वरूपगन्धप्रमाजन्यानु - मित्यद्दश्यताया जले सवेऽपि किञ्चित्करत्वात् इति प्राचीनपथपरिष्कारः । वृत्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे ब्रह्मशापं मन्वानानां नव्यनैयायिकानां मते पर्वतो वह्निमान् धूमान्नतु द्रव्यत्वादित्यादी वहि नज्ञाने द्रव्यत्वप्रमाहेतुत्वस्याभावो न नव्या बोधयितुं शक्यते, दर्शितसंसर्गस्य वृश्यनियामकतया तदवच्छिन्नप्रतियोगिताकाभावाप्रसिद्ध एः । स्वरूपादिसंसर्गावच्छिन्न प्रतियोगिताकाभावस्य द्रव्यत्वप्रमाजन्मे
Page #164
--------------------------------------------------------------------------
________________ 152 स्वाद्यर्थप्रकाशे wrommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmanumarmarmermainrammammmmmmmrrrrrrrrrrror गुणादिज्ञानेऽपि सत्वात -इति पञ्चम्या ज्ञानज्ञाप्यत्वमर्थः, पेतमिति साध्यपदस्य साध्यज्ञाने लक्षणाया युक्तत्वात तदेकदेथे ज्ञाने प्रत्यर्थों विषयित्वेनान्वेति, कत कृदर्थंकदेशे साध्यज्ञानस्य तादृशोद्देश्यत्वसंसर्गेण पोऽन्वयस्य समुचितकृती धात्वर्थवत्; बाकांक्षावैचित्र्यात् । विषयित्वं धमसा- त्वादित्यस्योक्तरवादिति प्राचीनमतमेव श्रेयः इति पञ्चम्या मान्यभिन्नत्वविशिष्टमन्वयघटक बोध्यम् । तथा च द्रव्यत्व- ज्ञानज्ञाप्यत्वे लक्षणाकल्पनं यथैवेति ॥ 2 / 277 ॥ प्रमाजन्यज्ञानविषयत्वस्य गुणादी प्रसिद्धस्य स्वरूपसंसर्गावच्छिन्नप्रतियोगिताकोऽभावो वह नी मचा बोज्यत इति पारादर्थे । 2 / 278 ॥ निस्सेध्प्र्तीत्युप्प्त्तिः। जलं द्रव्यत्ववत् स्पर्शान्न सु गन्धा आरादर्था:-दूराऽर्था अन्तिकार्थाश्च तद्योगेऽनेन पञ्चमी दित्यादी गन्धप्रमाजन्यज्ञानविषयत्वस्याभावो द्रष्यत्वे जला विधीयते । दूरविप्रकृष्टशब्दो दूराथों अन्तिक--सनिकृष्टवच्छेदेन ना प्रत्याय्यते इति निषेषप्रतीते नुपपत्तिः । धूमादग्निमान् इत्यादो पक्षपदासमभिव्याहृतवाक्येऽपि समीपादिशब्दा अन्तिकार्थाः । आराच्छब्दोऽपि आरादर्थो'-- नान्वयबोधानुपपत्तिः घूमप्रमाजन्यज्ञानविषयवहि नमान् स्त्येव यद्यपि तथापि प्रभूत्यत्येतिसूत्रे तस्य पाठेन तद्योगे नित्यमेव पञ्चमी भवति, तदतिरिक्ततदर्थकशब्दयोगे तु इत्याकारकान्वयबोधस्य निष्प्रत्यूहत्वात् इति । प्रकृतसूत्रेण विकल्पेन पञ्चमी pradatta'te । पञ्चमी च एतन्मते पुनरिदं चिन्त्यम्, तथा हि-ज्ञानज्ञाप्यत्वस्य सम्बन्धसामान्याथि केति तदभावे सम्बन्धसामान्ये षष्ठ्येवेति दूरं ग्रामाद्, ग्रामस्य वा, अन्ति के ग्रामात् ग्रामस्य वेत्युदापञ्चम्यर्थताऽभ्युपगमे गन्धाद् द्रव्यत्ववानित्यादी नान्वयबोध: हरणम् । दूरशब्दो व्यवहितदेशवाची, अन्तिकशब्दश्च सन्निस्यात्, जलावच्छेदेन द्रव्यत्वे गन्धप्रमाजन्यज्ञानविषयत्वा hitdeshvaacii। तथा च ग्रामसम्बद्ध तद्व्यवहितदेशवृत्तिः, भावस्य सत्यात् । न च पृथिव्यवच्छेदेन द्रव्यत्वे गन्धप्रमा. ग्रामसम्बद्धतत्सन्निहितदेशवृत्तिरिति स्वमते बोषः । ताकिज्ञाप्यत्वस्य सस्वात् अन्वयबोधोपपत्तिरिति वाच्यम् तथासति काश्च दूरादिशब्दस्य दैशिकपरत्वविशिष्टः, देशिकपरत्वव्यजलावच्छेदेन तदभावस्य सत्त्वात् गन्धान्न द्रव्यत्ववदिति जकबहुतरसंयोगघटितपरम्पराश्रयो वाऽर्थ्ः। पञ्चम्या: वाक्यस्य प्रयोगप्रसङ्गात, द्रव्यत्वं गन्धान गन्धाच्चेति षष्ठ्याश्चावधित्वमर्थः स च परत्वे बहुतरसंयोगेवाऽन्वेति । प्रयोगप्रसनाच्च । न च जलं द्रव्यत्ववत गन्धादित्यत्र गन्ध तथा च सामावधिकपरत्ववानित्यन्वयबोधः । एवं ग्रामाप्रमाज्ञाप्यद्रव्यत्वस्यात्यन्ताभावः तद्वदन्योन्याभावो का नया दन्ति ग्रामस्य वा 'न्तिकम् इत्यत्र अन्तिकशब्दस्य दैशिकाजले प्रत्याय्यत इति वाच्यम, 'घटो द्रव्यत्ववान् गन्धात' परत्वविशिष्टः, daizikAparatvavyaJjakasvalpataradezasaMyoga'jalaMdravyatvavata न गन्धात' इत्यत्र गन्धप्रमाज्ञाप्यत्वविशि घटितपरम्पराश्रयोऽवाऽर्थः पञ्चम्याः षष्ठयाश्चावधित्वष्टस्य द्रव्यत्वस्य घट इव जलेऽपि सस्वात् निषेधप्रतीत्यनुप मर्थः सचापरत्वे स्वल्पतरसंयोगे वाऽन्वेति । तथा च प्रामापत्तेः । यदि च गन्ध प्रमाज्ञाप्यद्रव्यत्वस्य स्वज्ञानीयस्वनिष्ठ वधिकापरत्ववानित्येवार्थः इत्याहुःतदयुक्तम् परत्वाऽपरत्वविधेयतानिरूपितोद्देश्यतया घटादावन्वयः तादृशोद्देश्यतासम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः तादृशोद्देश्यता योदिंगर्थानुस्यूततया ग्रामात्पूर्ववत्तिनि प्रामाद् दूरमिति प्रयो गानुपपतैरिति व्यवहितसन्निहितदेशपरत्वमेव तयोरास्थेयमिति वच्छिन्नप्रतियोगितावच्छेदकताकस्तद्वदन्योन्याभावो वा जले पञ्चम्या अपि सम्बन्धार्थकत्वमेव यक्तम् । स च सम्बन्धोना प्रत्याय्यत इत्यभ्यपेयते तदा वृत्यनियामकसम्बन्धस्य 'वध्यवधिमद्भावरूपोऽर्थतः प्रतीयमानश्चेदन्यदेतत् । पाक्षिकतादशोदृश्यत्वस्यात्यन्ताभावीयप्रतियोगिताया अवच्छेदकत्वं षष्ठीसिद्धये तस्य सम्बन्धसामान्यार्थतयैव ग्रहीतुमौचित्यभेदप्रतियोगितावच्छेदकतायाश्चावच्छेदकत्वं स्वयमेवाभ्यु- मिति प्रतीमः ॥ 222178 ॥
Page #165
--------------------------------------------------------------------------
________________ पञ्चम्यर्थप्रकाश स्तोकाल्पकृच्छकतिपयादसवे करणे ॥ 2 ॥ 276 ॥ योगे पञ्चम्याः प्रभृत्यन्यार्थ ( 212175 ) इति सूत्रेणव विहितत्वात् । पञ्चम्यर्थः सम्बन्धसामान्यं तच्च निरूपितद्रव्यादेः करणत्वेऽविवक्षिते सति स्तोकादिभ्यः शब्देभ्यः त्वरूपं प्रतियोगिस्वरूपं वा तच्चासहायार्थान्तः पातिसहागे पञ्चमी वा विधीयतेऽनेन सूत्रेण । असत्व इत्यस्य कथं ज्वेति । तथाच मंत्रात्पृथक् इत्यादी मैत्रनिरूपितसहायत्वाद्रव्यादिव्यावृत्तार्थकत्वमिति प्रतिपादितं बृहद्वत्तो "यतो भाववानित्यर्थः । ताकिकास्तु पृथगादिशब्दानां वर्जनमत्यद्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम्" इति । न्ताभावस्तद्वान्, अन्योन्याभावस्तद्वाश्चार्थः । पञ्चम्याः दव्यं हि बहुपर्यायात्मकं तत्र प्रवर्तमानः शब्दो न युगपत्स- प्रतियोगित्वमर्थः । तत्र प्रकृत्यर्थस्य स्ववृत्तिप्रकृत्यर्थावच्छेदवन्पिर्यायानाख्यातुमलमिति कञ्चिदेव पर्यायमुपादाय प्रवर्तत काद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयस्तथा च इति यत्र तस्य ( द्रव्यस्य ) गुणरूपपर्यायमुपादाय प्रवर्तते, मैत्रत्वावच्छिन्नमैत्रप्रतियोगितात्यन्ताभाववान् इत्यन्वयबोध तत्र स गुणोऽसत्त्वम् इत्यर्थः । स्तोकान्मुक्त इत्यत्र गुणस्य इत्याहुः । / 2 / 2 / 113 / स्वरूपतः कारणत्वं न प्रतीयतेऽपि तु स्तोकत्वविशिष्टस्य द्रव्यस्यैवेति कथं तस्य गुणपर्यायवाचकत्वमिति शङ्कायाम्पक्षान्तरमप्याह -तेनैव वा रूपेणाभिधीयमानं द्रव्या ऋते द्वितीया च ॥ 22114 ॥ दीति । अयमाशयः तत्तद्रव्यनिष्ठं विशेष परित्यज्य गुण अनेन सूत्रेण ऋतेशब्देन योगे चकारबलात् समुच्चीय. तादात्म्यापन्न रूपेणैव यदा द्रव्यादि विवक्ष्यते तदापि माना पञ्चमी विधीय्ते। सा च स्वमते सम्बन्धसामातस्यासत्वरूपत्वमेवेति । तथा च तेन तेन द्रव्यादिना सामा न्यार्था, तार्किकमते च-प्रतियोगित्वार्था । ऋते शब्दार्थश्चानाधिकरण्यमनापन्नं स्तोकादि गणतया प्रतीयमानमसत्त्व त्यन्ताभावः । ऋते धर्मात् कुतः सुखमित्यादी धर्मवृत्तिरूपमेव तथा चोक्तं स्तो केन विषेण हत इत्यत्र-विषादि धर्मत्वावच्छिन्न प्रतियोगिताकाभाववत सुखं सम्भावनाविष. द्रव्यसामानाधिकरण्यादत्र सत्त्ववृत्तितेति । तथा चात्र याभाव्ब्दित्य्न्व्य्बोध्ः। एवं द्वितीयाऽपि यथामतं करणत्वाथिका पञ्चमी स्तोककरणकमक्तिविषय इति सम्बन्बसामान्यार्था प्रतियोगित्वार्था वेति दिक् ॥ 2 / 2 / 114 / / वाक्यार्थ्बोध्ः। ताकिकास्तु प्रकृते पञ्चम्या:करणब्यापारोऽर्थः सच प्रयोज्यतया धात्वर्थज्वेति । व्यापारस्य प्रकृत्यर्थ प्रयोज्यतयाऽन्वयः तथा च स्तोकप्रयोज्यव्यापारजन्यमोचनकर्म विना ते तृतीया च ॥ 11 ॥ त्यादिर्न्व्य्बोध्ः। बहुतरदाने द्वेषादल्पसंख्याया द्वेषानुत्पादद्वारा स्वाश्रयज्ञाने प्रयोजकत्वमिति स्तोकस्य दानं विनाशब्देन युक्ताद्गौणानाम्नः पञ्चमी विधीयते व्यापार्ः। कृच्छ्रस्य स्वविषयको द्वषो व्यापारो बोध्य प्रकृतसूत्रेण । विनाशब्दाऽर्थोऽत्यन्ताभावो वर्जनं वा। इत्याहुः ॥ 2 ॥ 2 ॥ 79 // पञ्चम्याद्यर्थश्च सम्बन्धसामान्यम् तथा च विना वातमित्यायो वात वर्जयित्वा, बातसम्बन्ध्यभावेन वेत्यर्थः विनाशब्दस्य तृतीयान्ताव्ययत्वस्वीकारात् वातवर्जनेन प्राणस्थितिः कूत पृथग्नाना पश्चमी च ॥ 2 / 2 / 113 // इत्यादिरन्वयो बोध्यः । बनेन सूत्रेण पृथक्-नानाशब्दाम्यां योगे पञ्चमी विधीय्ते। पृथग्नानाशब्दो cehaashaayaarthii| अन्यान "आद्यः करणविन्यासः प्राणस्योवं समीरणम् । स्थानानामभिधातश्च न विना शब्दभावनाम् ॥
Page #166
--------------------------------------------------------------------------
________________ 154 स्याद्यर्थप्रकाशे इत्यादौ शब्दभावनाभावेन प्राथमिकः करण ( इन्द्रिय) अथ षष्ठी - विभक्त्यर्थ - प्रकाशः । विन्यासादिः ( वागिन्द्रयप्रेरणादिः ) न संभवतीत्यर्थबोधः ॥ ताकिकमते च, वर्जनम्, अत्यन्ताभावस्तद्वान्, अन्योन्याभावस्तद्वांश्च विनार्थः । पञ्चम्यादीनां प्रतियोगित्वमर्थः । क्षेत्र प्रकृत्यर्थस्य स्ववृत्तिप्रकृत्यर्थतावच्छेदकाद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयः । विना वातमित्यादौ वातत्वावच्छिन्न प्रतियोगिताकात्यन्ताभाववद् यत्किञ्चिदित्यन्वयबोधः । प्रकृत्यर्थतावच्छेदकादेः संसर्गमध्ये निवेशात् पर्वतीयवह्ने विरहेऽपि महानसे वह्निमध्ये वह्नि विना महानसमिति न प्रयोगः । न वा पर्वतीयां वह्नि विना महानसमिति प्रयोगानुपपत्तिः । क्वचिद्विनार्थात्यन्ताभावस्य व्याप्यव्यापकभावेन सम्बन्धेनान्वयः, यथा बह्नि विना न धूमः इत्यादी वह्निप्रतियोगिताकात्यन्ताभावव्याप्यो धूमो नेत्याद्यर्थात् । क्वचित्प्रयोज्य प्रयोजकभावसम्बन्धेनान्वयः यथा दण्डं विना न घट इत्यादी, तत्र दण्डत्वावच्छिन्न प्रतियोगिताका भावप्रयो ज्याभाववान् घट इत्यन्वयबोध: / क्वचिदन्योन्याभावो विनार्थ: यथा "अर्जुनाद् बिना पाण्डवाः सैन्धवेन वारिता: " इत्यत्र । अत्र चान्योन्याभावो विशेषणतयाऽन्वेति । अजु नान्योन्याभाववन्तः ( अर्जुनभिन्नाः ) पाण्डवाः सिन्धुराजेन वारिता इत्यर्थः । अत्यन्ताभाववान् विनाशब्दार्थो यथारूपाद्विना स्पर्शः अत्र रूपात्यन्ताभाववतः आधेयतया स्पर्शेऽन्वयः । अन्योन्याभाववान् विनाशब्दार्थो यथा- 'पाण्डवान् विना प्रीतिदुर्योधनस्य' इत्यत्र अन्योन्याभावत आधेयतया श्री तावन्वयः । इत्यादिरूपेण यथाप्रयोगमर्थ वर्णयन्ति । / 2 / 2 / 115 / इति स्याद्यर्थं प्रकाश पञ्चम्यर्थ प्रकाशः ॥ अज्ञाने ज्ञः षष्ठी ॥ 2/2/80 ॥ अनेन सूत्रेण ज्ञानादन्यत्रार्थे वर्तमानस्य जानातेः करणे षष्ठी विधीयते । जानातेर्ज्ञानार्थकत्वेन धातुपाठपठितत्वेऽपि धातूनामनेकार्थत्वाज्ज्ञानादन्यत्रार्थेऽपि प्रयोगसंभवः । 'सर्पिषो जानीते' इत्युदाहरणम् । तदर्थमाह वृत्तिकृत् - सर्पिषा करणभूतेन प्रवर्तत इत्यर्थ इति । भोजनादाविति शेषः । भोजने प्रवृत्तौ स्वविषयक - प्रत्यक्षद्वारा सर्पिषः करणत्वमिति भावः । जानातेः ज्ञानादन्यत्रार्थे प्रयोग इति सूचयितु प्रयोगार्थमुक्त्वाऽपि स्पष्टप्रतिपत्तये धात्वर्थमाह वृत्तिकृदेव प्रवृत्तिरत्र जानातेरथं इति । वस्तुतस्तु जानातेः प्रवृत्यर्थतया प्रतीतिनं स्पष्टतया भवतीति मनसिकृत्य पक्षान्तरमप्युक्तं तत्रैव अथवा सर्पिषि रक्तो विरक्तो वेत्यादिना । श्रात्यन्तिकरागेण तादृशेन द्वेषेण वाऽऽविष्टो जनः सर्वत्र तदेव वस्तु पश्यति, यत्र रागो वा द्वेषो वेति, तद्दर्शनन्तस्य न ज्ञानमपि तु मिथ्याज्ञानमित्यज्ञानमेव । भ्रान्तिज्ञानस्यैवाज्ञानत्वेन सकलदार्शनिकसम्मतत्वात् । ज्ञानं हि वस्तुतत्वप्रत्यक्षम् । अतत्त्वप्रतीतिश्चाज्ञानमेवेति भावः । तथा च भ्रान्त्या सर्पिष्ट्वेन जानीत इति वाक्यार्थः 11 अत्र तार्किकाः अज्ञानं ज्ञानभिन्नमथवा मोहो मिथ्याज्ञानमिति यावत् । सर्पिषो जानीत इत्यत्र ज्ञानभिन्नः प्रवृत्तिरूपोऽर्थः । षष्ठ्याः स्वजन्यं स्वविषयकप्रत्यक्षं व्यापार: करणत्वमर्थः । स च प्रयोज्यतया प्रवृत्तिरूपे शत्वर्थेऽन्वेति मिथ्याज्ञानरूपे धात्वर्थे तु षष्ठ्या लयो व्यापारोऽर्थः, लयस्तु तथाविधं धारावाहि प्रत्यक्षं तज्जन्यदृढसंस्कारजन्यं स्मरणं वा तथा च सर्पिः प्रत्यक्ष प्रयोज्य प्रवृत्त्याश्रयत्वं वाक्यार्थः अथवा सपिलयप्रयोज्यं सर्पिस्तादात्म्यावगाहि सकलवस्तुविषयकं यन्मिथ्याज्ञानं तदाश्रत्वं वाक्यार्थः । यो यद्विषयकलयवान् स तन्मयं जगत्पश्यतीति वर्णयन्ति ॥ 280 ॥
Page #167
--------------------------------------------------------------------------
________________ य्मुख्ग्स्ज्जाहा 155 शेषे ॥ 2 / 2 / 81 ॥ श्र यतेऽपि तत्रापि यदि तस्य कारकस्य क्रियया सह सम्बन्ध विशेषः कतत्त्वकर्मत्वादिर्न विवक्ष्यते तत्रापि सम्बन्धसामान्यविभक्त्तिनिमित्तत्वेन ये कर्मत्वादयोऽर्था उक्त्तास्तद- खेन प्रतीतये काचन विभक्तिः स्वीकार्यवेति तत्प्रतिपादिका वशिष्टेऽर्थेऽनेन सूत्रेण षष्ठी विभक्तिविधीयते । तत्र शेष- षष्ठी अनेन सूत्रेण विधीयते । एतदेव स्पष्टीकृतम् अश्र यपदस्यानेकार्थत्वेन प्रयुक्त्तत्वादिह किमर्थपरत्वमित्याकांक्षायां माणक्रियः श्रू यमाणक्रियो वेत्येतेनांशेन । तस्य सम्बन्धस्य तदर्शमाह वृत्तिकृत्-कर्मादिभ्योऽन्यः क्रियाकारकावपूर्णक" सामान्य स्वरूपमाह-'अस्येदंभावरूपः' इति । अस्य षष्ठीसम्बन्धविशेष शेष इति । तेन उपयुक्त्तेतरवाचक इह शेष प्रकृतिवाच्यस्य इदं पुरुषादि वस्तु तस्य भावः सत्तं व शब्द इति स्पष्टम् । कर्मादयोऽर्था द्वितीयादिविभवत्यर्थत्वेन य्स्यैत्य्र्थ्ः। तथा हि षष्ठ्या सामान्यतोऽस्येदंभाब एवा. पूर्वमुपयुक्ताः, नामार्थोऽपि प्रथमाविषयकत्वेनोक्त एवेति ख्यायते -स च प्रकरणादिवशात् -स्वस्वामिभावादिविशेष. सम्बन्ध एव विभक्तिवाच्यत्वेनावशिष्यते इति तत्रैव षष्ठी रूपेण प्रतिभासत इत्यर्थः । राज्ञः पुरुष इत्यत्र स स्वस्वामि* भवति । स च सम्बन्धः क्रियाकारकभावपूर्वक एव ग्राह्यः । भावरूपः, उपगोरपत्यमित्यत्र जन्यजनकभावरूपः, पशोः पाद प्रायः सर्वस्यैव स्वस्वामिभावादेः सम्बन्धस्य क्रियाकारकभाव- इत्यत्र अङ्गाङ्गिभावरूपः, क्षीरस्य विकार इत्यत्र प्रकृतिपूर्वकत्वात् । यथा 'राज्ञः पुरुष' इतिस्वस्वामिभावसम्बन्ध- विकृतिभावरूपः, गवां समूह इत्यत्र संहतसङ्घभावः कुम्भस्य स्योदाहरणम , यत्र योऽयं राजपुरुषयोः सम्बन्धः स न समीपम् इत्यत्र अव्यवहितपूर्वापरीभावरूपः, पृथिव्याः कारणानपेक्षः, अकस्मात् केनाऽपि सह. कस्यापि । स्वामीत्यत्र रक्ष्यरक्षकभावरूपः, न माषाणामश्नीयात् इत्यत सम्बन्धस्य स्वीकारे सर्वेः सह स सम्बन्धस्तस्य अन्नस्य नो देहि इत्यन्तं कर्म क्रियाभावरूपः, अक्षा स्वीकार्यः स्यात् । तस्मादवश्यमत्र कारणेन भवितव्य- दीव्यतीत्यत्र कर्मक्रियाभावरूपः, करणक्रियाभावरूपो, मिति अस्ति प्रकृतेऽपि कश्चन मियाकारकभाव- वा नतः पृष्ठं ददातीत्यत्र सम्प्रदानसम्प्रदेयभावरूपः नटस्य मूलक: सम्बन्धोऽनुस्यूत इति, स चाय-पुरुपो योगक्षेमकामः श्रणोतीत्यत्र अवध्यवधिभावरूपः, वृक्षस्य पर्ण पततीत्यस्वात्मानं राज्ञेऽर्पयति राजा तं स्वत्वेन स्वीकरोति -इति, त्रापि स एव महतां विभाषते इत्यत्र विरोधिविरोध्यभावान्यद्वा दानादानादि क्रियान्तरमत्रान्तभूतमिति क्रियाकारक. रूपः सम्बन्धः प्र्तीय्ते। अथवा माषाणामश्नीयात् इत्यत्र पूर्वक एव स्वस्वामिभावादिः । एवमुपगोरपत्यमित्यादी भोज्यभोजकभावरूपः, सुभाषितस्य शिक्षते इत्यत्र ग्राह्यजन्यजनकभावः सम्बन्धोऽपि जनिक्रियाजनित एवेति रीत्या ग्रहीतृभावरूपः, न ते सुखस्य जानते इत्यत्र ज्ञेयज्ञातृ भाव. सर्वस्य सम्बन्धस्य क्रियाकारकभावपूर्वकत्वमवधार्यम् । ननु रूपः न तस्य सायमश्नीयात् इत्यत्र अभोज्याभोजकभावरूपः सर्वोऽपि क्रियाकारकभावमलक: सम्बन्धः कर्मवादिना अन्नस्य नो देहि इत्यत्र देयदातृभावरूपः, अक्षाणां दीव्यकारकत्वविशेषेण व्याप्त एवेति तत्र तत्र विभक्त्तयो विहिता तीत्यत्र देव्यदे वितृभावरूपः, प्रतीयते । अत एव अस्येदं. एवेति किमन्यदवशिष्यते यत्रेयं षष्ठी प्रवर्ततेति चेद् भावरूपत्वमेव षष्ठ्या: सामान्यमर्थः इति स्वमतम् । अत्राह-कर्माद्यविवशालक्षण इति । अयमर्थः यत्र सम्बन्ध ताकिकास्तु-शेषत्वं सम्बन्धत्वम् सप्रतियोगिकत्वे सति मूलभूता क्रिया श्रूयते तत्र ता क्रियामपेक्ष्य कतृत्वकर्मत्वा- सानुयोगिकत्वम् प्रतियोगित्वानु योगित्वनिरूपकतावच्छेदकदिकं प्रतीयत इति तत्र तास्ताविभक्तयः स्युर्नाम, यत्र च धर्मवैशिष्ट्यमिति यावत् । एकशतं यावन्तो वा षष्ठ्यर्थी सम्बन्धमूलभूता क्रिया न श्रूयते तत्र न तन्मूलकं कर्तृत्वादि इति महाभाष्योक्त्तिसत्त्वेऽपि, न प्रवृत्तिनिमित्तानामनेकसम्भवति यथा राज्ञः पुरुष इत्यादौ; किंच यत्र च क्रिया विधत्वम्, किन्तु शेषव्यक्तीनां सम्भवति शक्त्यैक्ये अनन्त
Page #168
--------------------------------------------------------------------------
________________ mmermanmmmmmmmmmmmmmwarmnirmwarrer . स्याद्यर्थप्रकाशे -र्र्र्र्र्र्र्र्र्र्.mmmunarwwwmummmmmrareramana शक्तिकल्पनाया अन्याय्यत्वात् । दर्शितधर्मवान् शेषः संयोग- जन्यत्वटितं, तदा निष्ठत्वं षष्ठयर्थः, तत्र प्रकृत्य - समवायस्वत्वकर्तृत्वादिकारकविषयत्वादिभेदादनेकविधः । थस्य प्रतियोगितयाऽन्वयः । एवं यथाप्रयोगमन्यादशोऽपि हिमानां गिरिः, गजस्यालानं, वलिकाया: स्तम्भः इत्यादी शेषपदार्थो बोध्य इत्याहुः ॥ 2 / 2 / 81 / / षष्ठ्यर्थः संयोगः तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः । हिमप्रतियोगिकसंयोगवान् गिरिरित्यादिरूपेणान्वयबोधः । रि-रिटात-स्तादस्तादसतसाता ॥ 2 / 282 ॥ पुरुषस्य दण्डः, कर्णस्यावतंसः, हृदयस्य हारः इत्यादी षष्ठ्यर्थसंयोगे प्रकृत्यर्थस्यानुयोगितयाऽन्धयः । पुरुषानुयोगि- रि-रिष्टात्-स्तात्-अस्तात्-as-atas-Ata-इत्येतत्प्रत्यकसंयोगवान् दण्डः इत्यादिर्न्व्य्बोध्ः। वृक्षस्य शाखा यान्तर्युक्तान्नाम्नः षष्ठी विधीयते प्रकृतसूत्रेण । एते च इत्यादी समवायः षष्ठ्यर्थः, प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः प्रत्यया दिग्वाच केभ्यः स्वार्थे विधीयन्ते इति दिग्वाचकवृक्षप्रतियोगिकसमवायवती शाखेत्यन्वयबोध: / पटस्य शब्दत्वात् तद्योगे प्रभृत्यन्यार्थ ( 212 / 75 ) इति सूत्रेण नीलिमेत्यादौ समवेतत्वं षष्ठ्यर्थः तत्र प्रकृत्यर्थस्य निरूपि- पञ्चमी विहिता तदपबाधनार्थमिह षष्ठीविधानम् । षष्ट्याश्च तत्वेनान्वयः । प्त्त्निरूपित्स्म्वेत्त्त्व्वान्नीलिमेत्य्न्व्य्बोध्ः॥ स्म्ब्न्ध्सामान्य्म्र्थ्ः। उपरीत्यादिशब्दाश्चाव्ययानीति तेषां राज्ञः पुरुष इत्यादौ स्वत्वं षष्ठ्यर्थः, तत्र प्रकृत्यर्थस्य निरू- प्रायः सप्तम्यर्थप्रधानत्वम् । ग्रामसम्वन्ध्यर्ध्वदेशे इत्यादिपितत्वेनान्वयः, राजनिरूपितस्वत्ववान् पुरुष इत्यन्वयबोधः । क्रमेण सर्वत्र वाक्यार्थबोधः । यत्र च पञ्चमी न प्राप्ता तत्र 'पुरुषाणां राजा' चित्राणां गवामयम, नक्षत्राणां शशी सम्बन्धसामान्ये षष्ठीविधानार्थमपीदमित्यादि स्पष्ट शब्दैत्यादी स्वामित्वं षष्ठर्थः, तत्र निरूपितत्वेन प्रकृत्यर्थस्या- महाणवन्यासा न्वयः, पुरुषनिरूपितस्वामित्ववान् राजेत्यादिरन्वयबोधः । सतां गतमित्यादौ कतृ त्वं षष्ठ्यर्थः, तत्राधेयतया प्रकृत्यर्थ shesssssstthiivishessvicaarH| स्यान्वयः । ओदनस्य पक्तेत्यत्र कर्मत्वं षष्ठ्यर्थः तत्र निरूपितत्वेन प्रकृत्यर्थस्यान्वयः, 'फलानां तृप्तः' पयसामभिषेक विवक्षावशात् कर्मादीनामपि शेषत्वमिति पूर्वमुक्तम् । एवं विवक्षावशात्षष्ठीप्रयोगस्य स्वतः सिद्धत्वेऽपि प्राञ्चो इयादो करणत्वं व्यापारः षष्ठ्यर्थः, तत्र प्रयोज्यतया प्रक वैयाकरणाः कानिचिद्विशेषसूत्राणि त्यर्थस्यान्वयः । ब्राह्मणस्य दानमित्यादौ सम्प्रदानत्वंषष्ठ्यर्थः, तत्ततकारका शेषत्वविवक्षया षष्ठीविधायकानि पठन्ति तानि स्वमते तच्च स्वत्वोद्देश्यताया अवच्छेदकत्वस्वरूपम् । तत्राधेयतया प्रकृत्यर्थस्यान्वयः । कान्तस्य त्रस्थतीत्यादी दर्शितभयहेतु पूर्वोक्तरीत्यौव गतार्थान्यपि छात्रबुद्धिवेशद्यार्थं तत्र तत्र विशिष्यषष्ठ्यर्थप्रकाशाय संक्षिप्य प्रदर्श्यन्ते । तथा हित्वस्वरूपमपादानत्वं षष्ठ्यर्थः, तत्राधेयतया निरूपकतया वा स्मरणार्थ कस्य दय धातोरीशधातोश्च कर्मणि शेषत्वेन प्रकृत्यर्थस्यान्वयः, पाकस्य गृहमित्यादावधिकरणत्वं, पीठस्योपवेशनमित्यादावाधेयत्वस्वरूपमधिकरणत्वम् षष्ठ्यर्थः विवक्षिते षष्ठी तैविधीयते । मातुः स्मरति चिन्तयति वा, तत्र निरूपकतया प्रकृत्यर्थस्यान्वयः । शास्त्रस्य ज्ञातेत्यादी इति तदुदाहरणम् तत्र षष्ठ्याः कर्मत्वमर्थः, तच्चाधेयत्वविषयत्वं षष्ठयर्थः, भ्रमस्य रजतमित्यत्रापित d एव षष्ठ्यर्थः स्वा स्वरूपम् फले विषयत्वेऽन्वेति । मातृवृत्तिविषयताप्रतियोगितत्र निरूपकतया प्रकृत्यर्थस्यान्वयः । 'अस्य पिता अस्य पत्र स्मरणाश्रयत्व वाक्यार्थः । / इत्यादौ जनकत्वं जन्यत्वं षष्ठ्यर्थः तत्र प्रकृत्यर्थस्य निरूप- दय धातुर्दानगतिरक्षणेषु पठितः । तत्र दाने-सर्पिषो दयते कतया अन्वयः । यदि च पितृत्वं जनकत्वटितं, पुत्रत्वं इति सर्पिष्कर्मकं यद्दानं तदाश्रत्वं वाक्यार्थः । गतौ-तीर्थस्य
Page #169
--------------------------------------------------------------------------
________________ arthsngkH dayate iti, तीर्थकर्मकगमनाश्रयत्वं वाक्यार्थः । रक्षणे पठ्यते । चौरस्य रुजति रोग इत्यादी रुजेदुःखानुकूल यथा दीनस्य दयते इत्यत्र दीनकर्म करक्षणाश्रयत्वं वाक्यार्थ्ः। व्यापारोऽर्थः । त्यादेः प्रयोजकत्वमर्थः । षष्ठ्या आधेयत्वईश धातूरश्वयें पठितः । ऐश्वर्यं च स्वत्वफलनिरूपकं स्वरूपं कर्मत्वमर्थः । पित्तादिविकारो रोगः, तथा च स्वामित्वम्, ऐश्वर्यस्य कर्मणि षष्ठी यथा सर्पिष ईष्टे चौरवृत्ति दुःखानुकूल धातुविकाररूप व्यापार प्रयोजकः पित्ताइति । अत्र सर्पिवृत्तिस्वत्वनिरूपकत्वाश्रयत्वं वाक्यार्थ्ः। दिविकार इत्यन्वयबोधः । एवं चौरस्य रोगस्य रुजा एवं ग्रामस्य ईष्टे इत्यादावपि बोध्यम् । इत्यादावप्यन्वयो बोध्यः । एवं भोक्त्तूरुजति बहु भोजनम्, कामुकस्य क्षयिष्यत्यनवरतरतमित्यादयोऽपि प्रयोगा रुजार्थएवं गुणान्तराधानरूपप्रतियलेऽर्थे करोतिप्रयोगे कर्मणि मी ण योगे कर्मणि षष्ठीविषयका विज्ञयाः । आशीरथस्य नाथते: शेषत्वेन विवक्षिते षष्ठी विधीयते यथा 'एधो दकस्योप कर्मणि शेषत्वेन विवक्षिते षष्ठी विधीयते । आशीराशंसा स्कुरुते' इति । अत्र षष्ठयाः कर्मत्वमर्थः धात्वर्थ उपकरणे लिप्सेति यावत् । सपिषो नाथते इत्यादी षष्ठ्या Adheyatva'nveti / उपकरणं सन्निधापन तथा च उदककर्मकगुणान्त- स्वरूपं क्र्म्त्व्म्र्थ्ः। तच्च धात्वर्थच्छाफले विषयत्वे रोत्पत्त्यमनुकूलव्यापाराश्रय एध इति वाक्यार्थबोषः । अन्गे उदय वावति । उद्दश्यत्वे वाऽन्वेति । तथा च सपिवत्तिविषयताकेच्छातु प्रतियत्नो द्वितीययत्नः स चोपकारस्वरूपःउपपूर्वकस्य श्रयत्वं वाक्यार्थ्ः। आशीरर्थस्यति कथनात् माणवकमुपकरोतेरर्थः । उपकारश्च द्विविधः, उप समीपे करणं स्थापनं नाथतीत्यादी कर्मणि न स्स्स्स्त्थी। अत्र नाथतेरुपतापोऽर्थः । / सन्निधापनमिति यावत् इत्येकः । एतस्मिन्नेवार्थे प्रतियत्नस्य योतकः स्सडागमो भवति । द्वितीयस्तु दुःखनाशसुखान्यतर. हिसार्थकानां जासि-नि-प्र-हण-नाट-काथ-पिषां व्यापार्स्व्रूप्ः। अत्र च न स्सडागमः । आद्यो यथा धातूनां शेषत्वेन विवक्षिते कर्मणि षष्ठी विधीयते । प्राणाऽएधो दकस्योपस्कुरुते' इति । अन्वयबोधः पूर्ववदेव । त्यन्तवियोगफलकव्यापारो हिंसा । तदर्थका एते धातवः । द्वितीयो यथा दीनस्योपकुरुते इति । अश्र आधेयत्वरूपं नि-प्रेत्युपसर्गयोळस्तयोः समस्तयोविपर्यस्तयोश्च यथाकर्मत्वं दुःखनाशादौ फलेऽन्वेति । तथा च दीनवृत्तिदुःखना- कथंचित् प्रयुक्तयोग्रहणं, सति हिंसार्थे प्रयोगे । चौरस्योशानुकूलप्रयत्नाश्रय इति बोध्ः। क्वचित्प्रतिक्रियाऽपि ज्जासयति, निहन्ति प्रहन्ति निप्रहन्ति, प्रणिहन्ति, उन्नाप्रतियत्नः । प्रतिक्रिया च क्रियाविघातकक्रिया, सा च टयति, क्राथयति, पिनष्टि वा इत्यादी प्रयुक्तानामेषां प्रतिपूर्वकस्य करोतेरर्थः । तत्कर्मण्यपि पष्ठी 1 यथा- हिंसाथत्वमिति तत्कर्मणश्चौरस्य षष्ठ्यन्तत्वम् । षष्ठ्या "गुरु-विप्र-तपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषज: आधेयत्वस्वरूपं कर्मत्वमर्थः । तच्च हिंसाफले प्राणात्यन्तैति । अत्र प्रतिक्रिया-क्रियाभिघातक्रिया धात्वर्थः, तत्र वियोगेऽन्वेति । तथा च चौरवृत्तिप्राणात्यन्तवियोगानुकूलगुर्वादिकर्मत्वस्य स्स्स्स्त्थ्य्न्तार्थ्स्यान्व्य्ः। एतन्मते क्रियावि- व्यापाराश्रयत्वं वाक्यार्थः । यत्र च न हिंसार्थत्वं तत्र न शेषणस्य कर्मत्वात् , उपक्रियाविशेषणस्यापि कर्मत्वमिति कर्मणि षष्ठी, यथा धानाः पिनष्टि । आरम्भकसंयोगनाशतत्रापि स्स्स्स्त्थी। यथा "स हि तत्त्वतो ज्ञातः स्वात्मसाक्षा. फलिका, आरम्भकसंयोगफलिका च वि जातीया पार्थिवक्रिया कारस्योपकरोति" इति अत्र स्वात्मसाक्षात्कारभिन्नोपकार- पिनष्टेरर्थः । तत्राद्य फलमादाय धानाः पिनष्टीति प्रयत्नाश्रय इत्यन्वयबोधः । / प्र्योग्ः। द्वितीयं फलमादाय माष पिनष्टीति प्रयोगः । भावकत्त काणां रुजार्थानां घातूनां कर्मणि शेषत्वेन द्यूते क्रयविक्रयव्यवहारे च वर्तमानयोः व्यवहु-पणोः विवक्षितेऽपि षष्ठी विधीयते तैः । रुजार्थ के च ज्वरेवर्जनं कर्मणि शेषत्वेन विवक्षिते षष्ठी भवति । शतस्य व्यवहरते
Page #170
--------------------------------------------------------------------------
________________ 158 स्याद्यर्थप्रकाशे पणते वा इत्यत्र, चूतं क्रयो विक्रयश्चतयोरर्थः । त्यागला- वैचित्र्योणान्वयः । अत एव कृत्वोर्थप्रयोगोपादानं सङ्गच्छते । भान्यतरफलकाक्षपातनादिव्यापारो तम् । त्यागे स्वत्व- तदुपादानफलं तु कृत्वोर्थप्रयोगशून्ये ऽअह्नि भुङ्क्ते शेते नाशप्रकारतानिरूपितविशेष्यत्वस्य तत्सम्बन्धावच्छिन्नाधेय- वेत्यादी कालेऽधिकरणे न स्स्स्स्त्थी। त्वस्य वा क्र्म्त्व्स्यान्व्य्ः। लाभः स्वत्वेच्छा, तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्सम्बन्धावच्छिन्नाधेयत्वस्य एवं च-एकेन सूत्रेण अज्ञानार्थस्य जानाते: करणे, वा क्र्म्त्व्स्यान्व्य्ः। तथा च शतकर्मताकस्य त्यागस्य षट्सूत्रै रुक्त्तानां घातूनां कर्मणि एकेन च कालरूपेऽधिकरणे लाभस्य वा फलकं यदक्षपातनादिकं त्द्न्क्ल्क्तिर्वाक्यार्थ्ः। या षष्ठी विहिता सा च शेषत्वेन विवक्षया सिद्धाऽपि. एवं शतकर्मताकक्रयकर्तृत्वं, शतकर्मताकविक्रयकतृ त्वं च ___ समासप्रकरणे शेषे विहिताया एत्र षष्ठ्याः समासो यथा स्यात्- पूर्वरीत्या तत्तद्धातुयोगे विशिष्य विहिताया मा वाक्यार्थः । अर्थविशेषोपादानाच्च शलाकां व्यवहरति भूदित्येतदर्थमेवेयं प्रतिपदं षष्ठी विहितेति सर्पिषोज्ञानम्, इत्यादौ न षष्ठी, तत्र व्यवहरतेर्गणनार्थत्वात् । तथा च मातुः स्मरणमित्यादौ न समास इति । तच्च- 'षष्ठ्यशलाकाकर्मताकपरिगणनकतत्वं वाक्यार्थः । एवं ब्राह्मणं पणायतीत्यादावपि कर्मणि न पष्ठी, तत्र पणते: स्तुत्यर्थक यत्नाच्छेपे' इति समाससूत्रे ऽअयत्नात् शेषे इति पदद्वयन त्वात् । तथा च ब्राह्मणकर्मताकस्तुति मत त्वं वाक्यार्थः ॥ सूचितम् । अविवक्षावशात्कारकान्तराणां शेषत्वं यत्न पूर्वकमिति तत्र न समासः । ये च स्वसमासविधायकसूत्रे एवं कृत्वोऽयंस्य प्रत्ययस्य प्रयोग कालवाचिन्यधिकरणे 'अयत्नाच्छेषे' इति न पठन्ति तः प्रतिपदविधाना षष्ठी न षष्ठी विदधति । 'पञ्चकृत्वोऽह्रो भइयते' इत्यादी क्रिया समस्यते इति वचनमारभ्यते । तथा च तन्मते गुरुचरणयोः म्यावत्तिगणने वारे कृत्वस् प्रत्ययो भवति तस्य अभ्यावृत्ति भजति इत्यादावेव वास्तविकी शेषत्वविवक्षा सर्पिषो ज्ञानम्, मात्रमर्थोऽनन्यलम्यत्वात् । क्रियाया धातुला, गणनस्य मार मातुः स्मरणमित्यादौ च विशिष्य करणे कर्मणि च विहिता संख्यार्थकशब्देन लाभात् । अभ्यावृत्तिः पौनः पुन्त्तोनोत्प्त्तिः। षष्ठी करणत्वादिनैव स्वार्थमाह न तु शेषत्वेन सम्बन्धतत्रोत्पत्ती तद्धितार्थे पञ्चशब्दार्थस्य पञ्चत्वसंख्याविशिष्टस्य । सामान्येन ( अस्येदंभावरूपेण ) इति फलति । हरिरप्याहप्रतियोगितयाऽन्वयः । पञ्चान्वितोत्पत्तेः धात्वर्थतावच्छेदकै "कारकैर्व्यपदिष्टे च श्रू यमाणक्रियो पुनः । कधर्मावच्छिन्नसमानाधिकरणभूते धात्वर्थे प्रतियोगितया' प्रोक्त्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ " इति न्वयः । तत एव क्रियाजन्मसंख्यानलाभः । धात्वर्थतावच्छेदकैकधर्मावच्छिन्नत्वनिवेशात् च त्रस्य विभोज्ञे द्विर्गमने सति कारकैः कर्मत्वादिभियंपदिष्टे, तत्तकारकम्यपदेशवतीचैत्रः पञ्चकृत्वो भुङ्क्ते गच्छति चेति न प्रयोगः । सामा त्यर्थः । न तु शेषत्वव्यपदेशवतीति भावः । श्रयमाणक्रिये नाधिकरण्यनिवेशात् चैत्रस्य विर्भोजने मंत्रस्य दिने सूत्रोक्त्ततक्रियायोगे इति भावः, समासनिवृत्त्यर्था प्रतिसति चैत्रो मैत्रश्च पञ्चकृत्वो भवडते इति न प्रयोगः, इति पदं पदसम्बन्धिनी षष्ठी समासनिवृत्तये प्रोक्त्तेति तदर्थः । प्रकृत्यर्थ विशेषितेन कृत्वोऽर्थप्रत्ययार्थेन विशेषिते धात्वर्थे पदसम्बन्धस्तु कारकविशेषसम्बन्धेन घातुविशेषसम्बन्धी प्रकृत्यर्थकालविशेषविशेषितस्य स्स्स्स्त्थ्य्र्थ्स्याधेय्त्व्स्यान्व्य्ः। बोध्यः । गुरुस्मरणमित्यादिसमासस्तु कृद्योगषष्ठ्या समास तथा च पञ्चप्रतियोगितानिरूपकोत्पत्तिप्रतियोग्याहवत्ति इति बोध्यम् । तथा च समासनिवृत्त्यर्थमेव प्रतिपदषष्ठी विधानमिति तेषामाशयः । भोजनकतृ त्वं वाक्यार्थः । व्युत्पत्तिवैचित्रोण समानाधिकरणे एकधर्मावच्छिन्ने धात्वर्थे षष्ठयर्थस्याधेयत्वस्यापि व्यत्पत्ति- अत्रोच्यते तथाभ्युपगमे सुरेशिता जवेशितेत्यादिप्रयोगे
Page #171
--------------------------------------------------------------------------
________________ षष्ठयर्थप्रकाशः षष्ठोसमासो न स्यात् फर्मषष्ट्याः तृन्नुदन्ताव्यय0 एवं यज- धातोः करणे षष्ठी पठन्ति । यजेश्च (2 / 2 / 90) इति निषिद्धत्वात् पूर्वोक्त्त-ईशधातुयोगे विहित- कर्मणः करणसंज्ञा, सम्प्रदानस्य च कर्म संज्ञा तैः विधीयते षष्ठ्याश्च भवद्भिः समासनिषेधविषयत्वकल्पनात् । पुष्पर्देवं यजते इति, पुष्पाणि देवाय ददातीत्यर्थः । एवं च तस्मात् करणे कर्मणि अधिकरणे वा तत्त्वेन विवक्षिते एभिः करणे विधीयमाना षष्ठी फलतः कर्मण्येव भवति । सूत्रः षष्ठी विधीयत इत्येव वक्तु शक्यते न तु शेषत्वेन 'धृतस्य धृतेन वा यजते' इति प्रयोगः । षष्ठी तृतीये अत्र विवक्षित इति । तथा च यथा पुष्पेभ्यः पुष्पं वा स्पृहयती- कर्माथि के एव । यजेवतोद्देश्यको विहितो वा त्यागोऽर्थः । त्यादौ यथा चतुर्थीद्वितीये प्रयुज्यते तथा एष्वपि करणादौ त्यागस्तु स्वत्वनाशानु कूला इच्छा । षष्ठ्यास्तृतीयायाश्च षष्ठ्यास्तत्तद्विभक्तेश्च प्रयोग इति तद्वारणार्थ षष्ठीविधानं स्वत्वनाशस्वरूपफलान्वय्याधेयत्वमर्थः । तथा च घृतवृत्तिस्यात् । अथवा धातूनामेषामर्थे कश्चनातिशयितानति स्वत्वनाशानुकलेच्छाश्रयत्वं वाक्यार्थ: / एतच्च विधान शयितभेदः कल्पनीयः । तथा चाति शयिते तदर्थे षष्ठी, छन्दोविषयकमेवेति केचित् । तेन लोके घृतेन यजते इत्येव सामान्यो च विवक्षिते द्वितीयेति कल्पनोपपत्तेः । एवं प्रयोगः । इत्थं तेषां प्रक्रिया प्राय: संक्षिप्य प्रदर्शिता । चातिशयितस्य द्विविधाविदर्थस्य जानाते: करणे, अतिशयितस्य स्मरणार्थस्य कर्मणि, दयत्यर्थत्रितयस्यैश्वर्यस्य च स्त्रमते vishessH। प्रतियत्नादेश्च तत्तत्सूत्रोक्त्तधात्वर्थस्य कर्मणि षष्ठी । अनतिशयितस्य तु कर्मणि करणे च पूर्वोक्त्ते सामान्यतस्तृतीया स्वमते च न पूर्वोक्त्तानां धातूनां योगे कर्मणि द्वितीययोविधानम् । कृत्वोऽर्थप्रयोगेऽधिकरणे कालिक- अधिकरणे च षष्ठी विधीयते । केवलम् अज्ञाने ज्ञः षष्ठी सम्बन्धावच्छिन्नाधेयत्वस्य विवक्षायां षष्ठीविधानादाधेय (2 / 2 / 80) इति सूत्रेणाज्ञानार्थकस्य जानाते: करणे षष्ठीत्वसामान्यविवक्षायां सामान्यतः सप्तमीविधानात द्वितीया विभक्त्तिशितपूर्वा । किञ्च नाथः ( 2 / 2 / 10) इत्यारभ्य तृतीया सप्तमीनामपि तत्तद्धातुयोगे नानुपपत्तिः । न चैवं उपसर्गाद्दिवः (2 / 2:17) इत्येतत्पर्यन्तमष्टसूत्र्या सूत्रोक्त्तदर्शित-- हरिकारिकाविरोध इति वाच्यम्, तस्या अपि धातूनां व्याप्यस्य वैकल्पिकी कर्मसंज्ञा विधीयते । तथा च कारकषष्ठ्याः समासनिषेधपरत्वाशयात् । अतएव कारक कर्मसंज्ञाऽभावे सम्बन्धसामान्यविवक्षार्या षष्ठी भवति । व्यपदिष्टे इत्यमेव तत्र पठितम् । एवं च गुरुस्मरणम् तथाहि- नाथः ( 212 / 10) इति सूत्रेणात्मनेपदविषयजनेशितेत्यादम. शेषषष्ठीविषयाः प्रयोगा इति बोध्यम् । / स्यातएवाशीरर्थे प्रयुक्त्तस्य नाथेः व्याप्यस्य कर्म संज्ञायाम् एवं घू तव्यवहारार्थकस्य दीव्यते: कमण्यपि धष्ठी सपिथिते, तदभावे सपिषो नाथत इति । पूर्वत्र सपिर्मेविदधति । शतस्य दीव्यति इत्युदाहरणम् । शतकभंताक स्यादित्याशास्ते इत्यर्थेन सपिविषयिणीमाशंसां कुरुते इति देवनकतृ त्वं वाक्यार्थ्ः। केचन क्रयविक्रयव्यवहारावपि दीव्यते: बोधः । परत्र सपि: सम्बन्धिनीमाशंसां कुरुत इति बोधः । कर्मणः षष्ठीविधिप्रयोजकाविति मन्यन्ते । यदि च तदर्थेऽपि कर्मसंज्ञाऽभावे च न कर्मत्वेन बोधः इति न कर्मणि प्रत्यदीव्यते: प्रयोगः प्रामाणिकः तर्हि शतकर्मताकक्रय-विक्रय योत्पत्तिरिति सर्पिषो नाथ्यते इति भाव एवं प्रत्ययो न कति वाक्याथों बोध्यः । सोपसर्गस्य दीव्यतेः कर्मणि कर्मणि । सपि थ्यत इत्यत्र कर्मणि प्रत्यगे च सपिरिति वैकल्पिकी षष्ठीमाहः । शतस्य शतं वा प्रतिदीव्यतीति प्रथमान्तमेव । तथा च सपिषो नाथ्यत इति षष्ठीप्रयोगप्रयोगः । द्यूतादिभिन्नार्थस्य दिवः सोपसर्गस्यापि कर्मणि प्रसङ्ग नाथ्यत इत्लोकवचनान्तमेव सर्वत्र प्रयोक्ष्यते सर्पिषोद्वितीयैव न तु षष्ठी- पथा शलाका प्रतिदीभ्यतीति ॥ . थ्यते, सर्पिषो नाथ्यत' इति । सपि थ्यत इति कर्मणि
Page #172
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे womarwwwwwwwwwwwwwwwwwww wwwindianwarAAAAAAnantaraaramaanaam प्रयोगविषये च सर्पिषी नाथ्योते, सीषि नाथ्यन्ते इत्येवं यते चौरस्य चौरं बोज्जासयतीत्यादि एवं निप्रेभ्यो नः प्रयोग इति विशेषो विज्ञेयः । / ( 2 / 2 / 15 ), विनिमेयद्य तपणं पणव्यवह्नोः (2 / 2 / 16) उपसर्गाद्दिवः । / 2 / 17 / / इत्योतानि सूत्राणि यथोक्तानां स्मृत्यर्थदयेशः shraa11॥ धातूनां व्याप्यस्य वा कर्मत्वं अनुपसर्गस्य दिवश्च व्याप्यस्य कर्मत्वाभावः 'न' ( 212118 ) इत्यनेन, विधीयते । तेन एवं स्मृत्यर्थ कानां दयतेरीशश्च व्याप्यस्य वा कर्मत्व विनिमेया तपणार्थस्य दिवो व्याप्यो षष्ठ्टोव प्रयुज्यते मनेन विधीयत इति कर्मत्वे मातरं स्मरति इति तदभावे तत्रापि कर्मत्वनिषेधान्न कर्मत्वेन बोधोऽपि तु सम्बन्धसामाशेषे षष्ठी भवतीति मातःस्मरतीति प्रयोगः । कर्मत्वे सति न्यन न्योनैव । कर्मणि च षष्ठी विदधता मतेऽत्र षष्ठया: कर्मत्वकर्मणि प्रत्ययाः यथा माता स्मर्यते, स्मर्तव्या, स्मृता मेवार्थः, स्वमते च नेति विशेषः । अनयोर्युक्त्तायुक्त्तत्वसुस्मरेति । षष्ठयां च भावे प्रत्ययाः यथा- मातुः स्मयते, विचारो लक्षणकयक्षष्करशक्य इति विरमामः । षष्ठीस्मर्तव्यम्, स्मृतम्, सुस्मरमिति । एवं च कर्मणोऽपि शेष- समासाभावरूपं फलमभयत्रापि तुल्यमेव । स्वरे भेदस्य स्वविवक्षायां शेषषष्ठी सिद्ध वेति व्याप्यस्य कर्मत्वं वैकल्पिक स्वमते विचाराभाव एवेति प्रकृतमनसरामः ॥ 28 ॥ षष्ठीसिद्धयर्थ विधीयमानं व्यर्थमेवेत्याशङ्कामद्धाव्य समाहितं वृत्तौ- सत्यम् किन्तु षष्ठययनाच्छेषे ( 311176) कर्मणि कृतः । / 2 / 2183 इति शेषे षष्ठयाः समास इत्यादिना । अयमाशयः विवक्षावशाद्धि कर्मत्वाभावे शेषे षष्ठीविधाने षष्ठी न यत्न अनेन सूत्रेण कृत्प्रयान्तस्य कर्मणि षष्ठी विधीयते । साध्येति तस्यां सत्यां समासः स्यात्, वैकल्पिककर्मत्वविधाने कमणि च द्वितीया प्राप्ता तद्वाधनार्थं विधानम् । कर्मणि हि शेषत्वार्थ शास्त्रकृतो यत्नः सूचितो भवतीति यत्नसाध्य विधानात् कर्मत्वमेव षष्ठ्यर्थः, द्वितीयार्थवत् । तस्य शेषे षष्ठ्या: समासो न भवतीति मातुः स्मरणमित्यसमस्त सर्गादौ धात्वर्थेऽन्वयः । तथा च 'अपां स्रष्ट' त्यादौ-- एव प्रयोगो यथा स्यात्- न तु मातृस्मरणमिति समस्त अपकर्म कसृष्टिकर्ते ति बोधः । 'कृतपूर्वी कटमिति तद्धितान्तैत्येतदर्थमिह कर्मत्वविकल्पप्रकरणमारब्धम् । कि च कर्मण निष्ठशक्तिग्रहप्रयोज्यक्रियानिरूपिते कर्मणि षष्ठीबाघनार्थएवेषां घातूनां शेषत्वविवक्षा न तु करणादीनामिति नियमार्थ मिह कृत इत्युक्तं सूत्रे । अत्र हि न कृदन्तमात्रनिष्ठशक्ति ग्रहप्रयोज्यक्रियानिरूपितं कर्मत्वं कटस्य अपि तु तद्धितान्त स्वमपि प्रकृतप्रकरणस्य तेन करणादौनां शेषत्वविवक्षा न 'कृतपूर्विन्' इत्योतन्निष्ठशक्त्यै वोपस्थितायां क्रियायां कटस्य भवति इति न तत्र स्स्स्स्त्थीप्र्योग्ः। एवं कृगः प्रतियत्ने कर्मत्वं विवक्षितमिति न भवति ततः षष्ठी । तथा हि, पूर्व (2 / 2 / 12 ) इत्यनेन सतो गुणाधानायापायपरिहाराय कर्मणोऽविवक्षया सामान्यतो धात्वर्थमात्रविवक्षायां कृधातोः वा समीहारूपे प्रतियले कृगो व्याप्यस्य कर्मत्वं विकल्प्यते क्त्ते कृतमिति संसाध्य- कृतं पूर्वमनेनेति विग्रहे- तद्धितेन एधो दकस्योपस्कुरुते, एधो दकमुपस्कुरुते इति । रुजार्थस्या प्रत्ययेन कृतपूर्वीति भवति, तत: कर्माकाङ्क्षायां कटमित्यज्वरिसन्तापेर्भावे कर्तरि ( 2 / 2 / 13) इति सूत्रेण ज्वरि नेन योग इति- कटस्य तद्धितान्तपदनिष्ठशक्तिसमर्पितक्रियां संतापिवजितस्य रुजार्थस्य धातोः व्याप्यस्य, वा कर्मत्वं प्रति कर्मत्वं स्पष्टम् । विधीयते भावप्रत्ययान्तश्चेत्कर्ता भवति । रोगश्चौरस्य चौरं वा रुजतीति । जासनाटकाथपिषो हिंसायाम् ( 2 / 2 / 14) अत्र केचित्- कृतशब्दस्य तद्धितवृत्यन्तर्गतत्वेन तस्य इत्यनेन हितार्थानामेषां धातूनां व्याप्यस्य वा कर्मत्वं विधी- कटमिति कर्मणा सम्बन्धो न घटते, 'सविशेषणानां वृत्तिनं,
Page #173
--------------------------------------------------------------------------
________________ वृत्तस्य च विशेषणयोगो नेति वृत्तिकारोक्तेः तथा च त्याद्यन्तकर्मणि तद्वेत्यधीते ( 612 / 117 ) इति निर्देशादेव षष्ठीप्रसक्तिविरहात् परिशेषात् कृदन्तकमंण्टोव भविष्यतीति कृत इति व्यर्थमेवेत्याहुः, तन्न सविशेषणानामिति नियमस्यावश्यसाकाङ्क्षातिरिक्त्तविषयत्वेन कृतेत्यस्य च कर्मणाऽवश्य साकाङ्क्षत्वेन कटमित्यनेन सम्बन्धे बाधकाभावात् । तथा च कृतपूर्वोति सिद्धयनन्तरं कर्मण आकाङ्क्षायां वतस्य कर्मावाचकत्वेन कर्मणो गौणत्व- ( अनुक्तत्व ) सत्त्वात् कटमिति तेन सम्बध्यत एवेति तत्र षष्ठीं वारयितुं कृतैत्यावश्यकभेव । भाट्टास्तु- कारकाणां सर्वत्र प्रत्ययार्थभावनायामेवान्वयः न तु धात्वर्थे, 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायात् 1 कर्मभावप्रत्ययान्ययकृतोऽपि भावनाममिदधत्यन्यथा कारकान्वयानुपपत्तेः । कर्तृकृतां तु शक्त्या भक्त्या वा भावनाबोधकत्वमिति ग्रामं गतवानित्यादो कूदर्थभावनायां ग्रामकर्मत्वस्येव कृतपूर्वीकटमित्यादी कर्तृवाचकतद्धितेनिप्रत्ययार्थभावनायां कटकर्मत्वस्यान्वयः कदर्थभावनाकर्मणो निष्ठया ( क्तान्तेना) भिधानेऽपि तद्धितार्थभावनाकर्मणोऽनभिधानात्र द्वितीयानुपपत्तिः । तथा च कृदुपात्तभावनायाः कर्मण्येव षष्ठी न तु तद्धितार्थ भावनायाः कर्मणीत्यवेदयितुं सूत्रे कृत इत्युक्तम् । यदाह हरिः ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता । / " इति । यथा ग्रामं गतवान् इत्यादी भावनावता कर्तृ संज्ञकेन कर्मणां सम्वन्धो भवति तथा प्रधानकारकान्वयिनी किया 'कृतपूर्वी' इत्यादिपदप्रतिपाद्या भावनाकर्मणा सम्बध्यत इति तदर्थं इति वदन्ति । तच्चिन्त्यम्, कृतशब्दार्थस्य करणकर्मणः तद्धितार्थभावनायामन्वये तटमिति द्वितीयान्तार्थस्यानन्वयापत्तेः, एककर्मावरुद्धायां कर्मान्तरस्थानाकाङ्क्षित प्रकाशः 161 त्वात् । किं च भावनायामेव कारकान्वय इति न सम्भवति ओदनस्य पाक इत्यादी षष्ठ्यर्थ कर्मणोऽनन्वयप्रसङ्गात्, भावकृतां भावनाबोधकत्वविरहात् । तथात्वाभ्युपगमे तु कर्मकर्तृ भावनायां कर्मकराक्षेपेऽनभिहिताधिकारीययोः कर्म -- कर्तृ षष्ठ्योरनुपपत्तिप्रसङ्गात् । न चौदनस्य पाकः, चैत्रस्य पाक इत्यादौ शेषषष्ठीय कृद्योगषष्ठी कर्मकतु कृत्सु चोपयत इति वाच्यम्, नोभयोर्हेतो: ( 212189 ) इत्यस्य निर्विषयत्वापत्तेः । न च करणादिकृत् तद्धितविषय इति वाच्यम्, करणादिकृतोऽपि भावनाबोधकत्वस्य विरहात् कर्तृकर्मणोरन्वयाप्रसक्त्या निर्विषयत्वतादवस्थ्यात् । करणादिभावनाया अतिरिक्ताया अभ्युपगमे तत्रापि कर्तृकर्मणोरन्वयाऽसम्भबातू निर्विषयत्वतादवस्थ्यात् । यदि 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायेन भावनायां कारकत्वेनान्विते धात्वर्थे न कारकान्वय इत्येवाभ्युपेयते, न तु घञ्ञाद्यन्तेन प्रधानवदुपस्थापिते तस्मिन्निति, तदा भवतु भावकदन्तायें षष्ठ्यर्थ कारकान्वयः तावता न नः कापि क्षतिरिति । मनु कृतपूर्वी कटमित्यादौ कृतशब्दार्थस्य करणकर्मण-स्तद्धितार्थंभावनायामनन्वयेऽसामर्थ्यात् वृत्तिर्नोपपद्य तान्वये तु तेनैव कर्माकाङ्क्षाविच्छितेः कटादेः कर्मतया तत्रान्वयासम्भव:, ततश्च सूत्रे कृत इति व्यर्थं कर्मणोऽभिहितत्वात् षष्ठ्यप्रसक्तेः, अत्राऽपि कटमिति द्वितीयाऽनुपपत्तिश्चेति चेत्- अत्र शाब्दिका :- कृतमिति भावक्तान्तमविवक्षित-कर्म कम्, पूर्वशब्देन समासमासाद्य कतु तद्धितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दः सिद्धः प्राक्कालिककरणकर्तेति वोधमर्जयति, तत्र भाववतान्तकृगर्थे कटकर्मत्वस्यान्वय इति वदन्ति, अत्र - ma0 ma0 श्री गोकुलनाथोपाध्याया:- नेदं युक्तम्, कर्मायिनः कृगो भावे प्रत्ययस्य दौर्लभ्यात्, अन्यथा भावप्रत्ययान्तम्यर्थे ग्रामकर्मत्वस्यान्वयसम्भवेन गतं ग्रामं, गम्यते वा ग्रामम् इति प्रयोगापत्तेः । अविवक्षितकर्मत्वे कदापि कर्मत्वान्वयस्य, विवक्षितकर्मत्वे व भावे प्रत्यय
Page #174
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे स्यानुपपत्तेरवश्याभ्युपेयत्वात् । कर्मप्रत्ययान्तकृत पदस्य विवक्षायां गुणभूतयाऽपि क्रियया कारकाणां सम्वन्धस्य कट वृत्यभ्युपगमे तु कर्मणि षष्ठी प्रसक्तेद्वितीयोत्पत्तेश्चासम्भव एव वर्तते । किञ्च कुगोऽर्थे कर्मान्दयोपगमे कथं कृत इत्यनेन तद्वारणम्, तस्मात् कृतपूर्वीत्वत्र कृतादिपदार्थपरित्यागेन तद्धितस्य प्राक्कालिकभावनाबानर्थः । यदि न पक्वपूर्वी सूपान् अधीतपूर्वी वेदान् इत्यादेः पर्यायत्वमा - शंक्यते तदा पाकादिभावनावानेव तद्धितार्थः तद्धितार्थेक - देशे पाकादो षष्ठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृत इत्युपातम् । कृतवानित्यादी दर्शनात्, अत्रापि कटकर्मत्वान्वयः, तत्र कर्मणि षष्ठीवारणाय सूत्रे कृत इति समुपात्तम् । न च क्तस्य कृत्त्वात् कृदुपादानेऽपि षष्ठी प्रसक्तिदु वरिवेति वाच्यम्, सूत्रे कृत्पदस्य प्रत्ययान्तराप्रकृतिभूतस्यैवोपादनात् कृतपूर्वीशब्दस्य तद्धितप्रकृतितया क्तान्तकृतशब्दस्य तद्धितप्रकृतित्वात् । तण्डुलस्य पाचकतम इत्यादी षष्ठ्या असाधुत्वमिष्टमेव अत एव तण्डुलं पाचकतम इत्यादिप्रयोगं कालापाः साधु N मन्यन्ते इत्याहुः; तच्चिन्त्यम्, विग्रहवाक्योऽविवक्षितकर्मकस्य वृत्तिवाक्यो सकर्मकत्वस्यान्यत्रादुष्टचरत्वात् । शोभनं पचनमत्रेति विग्रहेऽविवक्षित कर्म तथा भावे अनप्रत्यये पचनशब्दस्य समासतद्वितयोः कर्मविवक्षायां तण्डुलं शोभनपचनवद्गृहमिति प्रयोगापत्तेः । यदपि प्रत्ययान्तरा प्रकृतित्वं कृतो. विशेषणमुक्तं तदपि न शोभनम्, तण्डुलं पाकतर:, तण्डुलं पाकवद्गृहमिति प्रयोगापतेश्च । 162 ननु विग्रहे समासे च विवक्षितस्यापि निष्ठार्थस्य कर्तृतद्वितोत्पत्तौ सत्यां निष्ठाया अविवक्षाया निरर्थकत्वं युज्यते न तु धातोः, अतो धात्वर्थं तदुपहिततद्धितार्थ भावनायां वा कर्मान्वयः सम्भवति तावतैव कृत इत्युपादानस्य सार्थक्यम्, किं तद्धितानां पाकादिनानाभावनावदर्थ कतया नानार्थताम्युपगमेनेति चेत्, भंवम्, यतो निष्ठाया निरर्थंकत्वाभ्युपगमेऽपि धातोः कृदन्तत्वमक्षतमिति षष्ठीप्रसक्तेदुर्वारतया सूत्रे कृत इत्युपादनमनर्थकं स्यादिति तत्सामर्थ्यात् क्तान्तसमुदायस्यैव निरर्थकत्वमवसीयत इति तद्धितेनप्रत्ययस्य नानार्थत्वमनन्यगतिकतयाऽभ्युपेयते क्तान्तन्तु प्रकरणादिवत् तत्तद्भावनावन्तमुपस्थापयति, तेन पक्वपूर्वीत्यत्र बाकानुकूलभावनावान्, कृतपूर्वीत्यत्र करणानुकूलभावनावान् प्रतीयते, तत्र तद्धितार्थैकदेशे पाके भावनाया अथवा ओदनकर्मत्वस्य करवे भावनायां वा कटकर्मत्वस्थ विवक्षाया मोदनपदात् कटपदाच्च षष्ठीं वारयति सूत्रे कृत इति पदं, द्वितीया तु सामान्यतो विहिता भवत्येवेति पक्व - पूर्बी ओदनं, कृतपूर्वी कटमित्यादौ कर्मणि न षष्ठी किन्तु द्वितीयैवेति पदवाक्यरत्नाकरे प्राहुः । शाब्दिकनव्यास्तु- कृतं पूर्वमनेनेति विग्रहेऽविवक्षित - कर्म तथा भावे क्तप्रत्यये कृते कर्मसापेक्षत्वाभावात् समासतद्धितो भवत एष, तथा च कृतपूर्वोत्ययं 'पूर्वं कृतवान्' इत्यनेन समानार्थकः सम्पद्यते, तद्धिते सति वृत्तिभेदात् कर्मणो वस्तुतस्तु भावप्रत्ययमात्रस्याकर्म केभ्यो न विधानम्, 'ओदनस्य भुक्तम्' तण्डुलस्य पाक इत्यादी षष्ठ्यर्थकर्मत्वस्यानन्वयप्रसङ्गात् । किन्तु भावे आख्यातस्यैवाकर्म केभ्यो विधानम् । न चैवमोदनं भुक्तम्, तण्डुलं पाकः इत्यादिकः कर्म द्वितीयासमभिव्याहृतः प्रयोगः स्यादिति वाच्यम्, कृतः षष्ठ्या द्वितीयाऽपवादात् । एतदर्थमेव सूत्रे कृत इत्युपादानम् । अन्यथा सामान्यतः कर्मणि द्वितीयाषष्ठ्योरुभयो विधाने वैकल्पिकतापत्त एः । नन्वेवं कृतपूर्वीकटमित्यादी निष्ठा स्वरूप कृद्योगस्यावैकल्यात् कर्मणि षष्ठीप्रसङ्गो द्वितीयापवादप्रसङ्गश्च । न च क्तयोरसदाधारे (2 / 2 / 91) इति क्तयोर्योगे षष्ठीनिषेधान्नैवमिति वाच्यम्, वा क्लीबे ( 212192 ) इति सूत्रेण भावे क्तस्य योगे षष्ठीप्रतिप्रसवात्; इति चेन्मैवम्, सूत्रे कृत इत्यत्र कृत्पदस्य विशेषपरत्वात् । तथा हि कृत्प्रकृतिकत्वेन विहितस्य प्रत्ययस्य प्रकृतिभूतो यः कृत् तस्यैव कर्मणि षष्ठीविधानम्, इन्प्रत्ययविधाने पूर्वशब्दस्य सपूर्वकत्वं क्तान्तशब्दपूर्वकत्वमेव,
Page #175
--------------------------------------------------------------------------
________________ पष्टपप्रकाराः अन्यथा कुड्यपूर्वीत्त्यादिप्रयोगापत्तेः । क्तान्तपूर्वकपूर्वशब्द- हारिकशब्दस्य हारिकशल्दस्य या योगे द्वितीयापस्या मारं प्रकृतिकत्वेन विहितस्येन् प्रत्ययस्य, विशिष्ट प्रकृतिकतया शीर्षहारिको हारिको वेति प्रयोगप्रसङ्गात्,- पातुसमविशेषणक्तान्तप्रकृतिकत्वेनापि विधानमिति इन्- प्रकृति- भिव्याहारस्यात्र-सत्त्वादित्यादि ताकिकाणामत्र वाग्जालः । भूतक्तान्तकृच्छन्दस्य विवक्षितकृतविरहात, तद्योगे तुन षष्ठीप्रसमितः, द्वितीया तु सामान्यतो विहिता भवत्येवेति तत्रेदं वक्तव्यम्- प्रोक्तधातुसमभिन्याहारस्य तन्त्रले नानुपपत्तिः । इत्थं च तण्डलस्य पाचकतरः तण्डलस्य कृतपूर्वीकटमित्यत्र कर्मस्वान्वयस्य समाहितत्वेन- शीर्षपाकवान् इत्यादी अकघनादेविवक्षितकृत्त्ववत्त्वात् तद्योगे हारिकादो हारशब्दस्य धातुनिष्पन्नत्वेऽपि तदर्थभावनामाः कर्मषष्ठ्या नानुपपत्तिः । तरब् मत्वादेः कृत्प्रकृतिकत्वेना कर्मत्वान्वयं प्रति निराकाक्षत्वेनैव भारं शीर्षहारिक विधानात् । अतिशायनसम्बन्धाद्यर्थे विहितस्य तस्य इत्यादि प्रयोगप्रसङ्गस्य पारितत्वेन कुतपूर्वीकटमित्यादी षष्ठीप्रसक्तिवारणाय त इत्यस्यावश्यकत्वमक्षतमेवेति न 'गुणवत्तरः सौन्दर्यवान् पुरुषः', कपोति गृहमित्यादौ तद्धितप्रकृतिकत्वेन दर्शनात् । अत एव 'कर्तुरीप्सिततमं कर्म किञ्चिदेतत् ॥ 2 / 2 / 83 (1 / 4 / 49) इत्यत्र पाणिनिसूत्रे कर्तरि षष्ठीनिर्देशः । एवमिष्टी सुरान् इत्यादी क्तान्तप्रकृतिकत्वेनेनो विधानात् द्विषो वादशः ॥ 2284 ॥ क्तस्य विवक्षितकृत्त्वविरहात् तद्योगे कर्मणि न षष्ठी, किन्तु द्वितीया सप्तमी चेत्यादिकमने बक्ष्यते । अत एव अनेनातुश्प्रत्ययान्तस्य द्विषः कर्मणि विकल्पेन पष्ठी ग्राम गतवानित्यादौ कृदर्थभावनायां ग्रामकर्मत्वस्येव कृत- विधीयते । तन्नु दन्ताव्यय ( 2 / 2 / 90) इति सूत्रे प्रतिपूर्वीकटमित्यादी तद्धितार्थभावनायां कटकमत्वस्यान्वयः । कवियाला षिद्धायाः षष्ठ्याः पाक्षिकः प्रतिप्रसवः क्रियत इति तस्वम् तत्र निष्ठादिभिन्नकृदयंभावनायां षष्ठयर्थकर्मत्वस्यान्वयो चौरस्य पोरं वा द्विषन् । विषयस्वं षष्ठ्यपः, वातोः न तु तद्धितार्थभावनायामित्यावेदयितु सूत्रे कृत उपादार- प्रोत्यभावोऽयः, तथा च चौर विषयकप्रीतिप्रतियोगिकामिति भाट्टमतेन कृतः समर्थनमित्यपि न यक्तम, तत्मतेऽपि भावाश्रय इति बोषः । 2 / 2 / 84 / / भाव्यसंस्कार्याभ्यामतिरिक्तस्य भावनाकर्मत्वविरहात् । ग्राममिति द्वितीयान्तार्थः ग्रामसम्बन्धः गमने भावनायां 1285 ॥ चान्वेतीत्यस्य द्वितीयाविवरणे सक्तून् जुहोतीत्यत्रोक्तत्वात् । भाव्यस्यापि कटस्य तद्धितार्थभावनायां नान्वयः द्वितीयार्थ- कृत इति पूर्वतोऽनुवयं कृतः कर्तरि षष्ठी विधीयते कर्मत्वान्वयस्य तिर्थ कृदर्थे वा भावनायां वा न्युत्पन्नत्वात्, अनेन । भवत आसिकेति। मासिका-शब्द: पर्यायावयषु तद्धितार्थे व्युत्पत्तिविरहात् । अन्यथा नावा तरतीति व्यु णकप्रत्ययान्तः । भवत्कत कोपवेशनस्य क्रमः इति त्पत्तिनिष्पन्ननाविकशब्दयोगे द्वितीयापच्या नदी नाविक इति वाक्यार्थः । भवतः शायिकत्यादी- शयनस्य क्रम इत्येवं प्रयोगप्रसङ्गात् । न च तद्धितार्थ भावनायां द्वितीयार्थस्य रूपेण बोवः । / 2 / 45 ॥ कर्मत्वस्यान्वये धातुसमभिव्याहारस्तन्त्रमिति कृतसमभि इति षष्ठीविभक्तिप्रकाशः संक्षिप्तः । व्याहारस्य तथात्वात् द्वितीयार्यकर्मत्वस्यान्वयः, नाविक इत्यत्र धातुसमभिव्याहारविरहात् नान्वय इति वाच्यम्, तथापि शीर्षहारेण हारेण वा हरतीति न्युत्पन्नस्य शीर्ष--
Page #176
--------------------------------------------------------------------------
________________ 164 स्याद्ययंप्रकाशे अथ सप्तम्यर्थप्रकाशः वर्षायकम्, औपश्लेषिकम्, अभिव्यापकम्, सामीप्यकम्, नैमित्तिकम्, औपचारिक चेति । तत्र विवृतम्- अनन्यत्र भावो विषयः तस्मै प्रभवति वैषयिकमिति । अन्यत्र सवासप्तम्यधिकरणे shraa6॥ भावरूपं विषयं प्रतिपादयति य्त्त्द्वैस्स्यिक्म्धिक्र्न्न्मित्य्र्थ्ः। दिवि देवा, नभसि तारका इत्यादी देवादीनां दिवोऽन्यत्र हि ओस्- सुप्- इति त्रिकं सप्तमी विभक्तिः । सा सत्ताया अभावद्वारा दिवि सत्ता प्रतिपाद्यते इति भाव्ः। चाधिकरणकारकगत एकद्विबही (एकत्वे द्वित्वे बहुत्वे च ) औपश्लेषिकं विवृणोति- एकदेशमात्रसंयोग उपश्लेषः तत्र वाच्यो गौणानाम्नो विधीयते-प्रकृत सूत्रेण । अधिकरण- भ्व्मिति। कटे आस्ते इत्यादी कटादेर्न सर्वाश्यवावच्छेदन पदसङ्केतग्राहकं च सूत्रम्- क्रियाश्रयस्याधारोऽधिकरणम् चैत्रादिना सह संयोगोऽपि तु केनचिदेकदेशेन वेति औप्(2।2।30) इति । क्रिया च धातोरर्थः स च फलव्या श्लेषिकाधिकरणोदाहरणत्वम् । अभिव्यापकं विवृणोति यरूप एव वयाकरणसम्मतः, तत्र फलाश्रयः कम, यस्याधेगेन समस्तावयवसंयोग इति । संयोगश्चेह सम्बन्ध व्यापाराश्रयः कर्ता इति क्रियाश्रयत्वमुभयोरिति तन्मध्ये सामान्यम्- तेन समवायादेरपि परिग्रह इति तिलेषु तेलम्यस्य कस्यचनाधारः कारकमधिकरणसंशं भवतीति तदर्थः । इतिवत् तन्तुषु पटः इत्यपि तदुदाहरणम् । तेषु पटस्य अत्र में प्रति यत्प्रसिद्ध तम्प्रति तदनुवादेनाप्रसिद्धस्य समवागेनैव वृत्तेः। अस्ति च तिलस्य सर्वावयवावच्छेदेन विधानमिति रीतिमाश्रित्य यद्याधारः प्रसिद्धस्तहि तमनूद्य- तेलस्याधेयत्वम् । सामीप्यकं विवृणोति यदाधेयसन्निधितमुद्दिश्याधिकरणसंज्ञा विधीयते, यम्प्रति चाधिकरणमेव मात्रेण क्रियाहेतुरिति । सन्निधिरदूरावस्थितिः तन्मात्रेणाप्रसिद्ध तम्प्रति अधिकरणमेवानूद्य आधारसंज्ञा विधीयत धारो यथा- गङ्गायां घोष इत्यादि । गङ्गादयो घोषादीति विज्ञेयम् । तत्र काश्रयस्थाधिकरणस्योदाहरणं 'कटे सत्तायां साक्षादनुपकुर्वन्तोऽपि स्वसन्निधिमात्रेण तदाधारता आस्ते' इति । कर्माश्रयस्याधिकरणस्योदाहरणं 'स्थाल्यां वजन्ति- यथा राजादयः पुरुषादीनामाश्रयताम्- यामादाय पचतीति' / उभयत्र सूत्रार्थस्य सङ्गमनमित्थं वृत्ती प्रति- राजाश्रयः पुरुष इत्यादिव्यवहारः । यदि च गङ्गादिशब्दाः पादितम्, "चैत्रसमवायिन्यामासिक्रियायां तदाश्रयं चैत्र स्वसमीपतटादिपराः तहिं अयमपि औपश्लेषिक एवाधारः । धारयन् कटादिहेतुता प्रतिपद्यत" इति । कटे आस्ते चैत्र निमित्तमेव नैमित्तिकमिति स्वाथिकेकण् प्रत्ययेन नैमित्तिकैति वाक्ये क्रिया 'आसिः सा च समवायेन चैत्रे वर्तते इति हाल्टो निसनमा शब्दो निमित्तमात्रार्थकः, निमित्तमात्रेण यः क्रियाऽऽधारो स तदाश्रयः तं च कटो धारयति इति तदाधारत्वेन तस्यासि- भवति तन्नैमित्तिकमधिकरणम्- यथा युद्ध सन्नह्मते क्रियां प्रति हेतुत्वरूपकारकत्वसत्त्वादधिकरणत्वम् इति इत्यादि । अत्र युद्धादयो निमित्तमात्रेण सन्नाहादीनामधिअधिकरणे सप्तमी भवतीति भावः । स्थाल्या पचतीति धिकरणानि । औपचारिकम् - उपचारे भवमिति 1 अन्यत्राप्रयोगे सूत्रार्थ सङ्गमयति- तण्डुलसमवायिन्यां च विचटन- वस्थितस्यान्यारोप उपचारः, तत्र भवमित्यर्थः अङ्ग ल्यग्ने क्रियायां तदाश्रयोस्तण्डलान् धारयन्ती स्थाली हेतुतां प्रति- करिशतमास्ते, इत्यादौ हि करिशतासनस्य नाङ्ग ल्यग्रं पद्यत इति । विचटनक्रिया हि विवित्तिः सा च समवायेन वास्तविकमाश्रयोऽपि तु अन्यत्र सदेव तदङ्ग ल्यने वर्तमानतण्डुलेषु वर्तते इति तदाश्रयास्तण्डुलाः तान् स्थाली धारय- तयोपचर्यते इति भवति अङ्ग ल्यग्रं तदधिकरणमिति । तीति तण्डलधारणद्वारा क्रियायां स्थाल्या हेतुत्वेन कारक- अन्ये च अभिव्यापकौपश्लेषिकातिरिक्तानां सर्वेषामेवास्वात् । एतच्च (अधिकरणम् ) षोढा विभक्तम् । धाराणां वैषयिकत्वेन संग्रहं कृत्वा त्रिविधमेवाधारमाहुः
Page #177
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिपु । कर्तृ घटितपरम्परासम्वन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थस्तच्च औपश्लेषिको वैषयिकोऽभिव्यापक एव च । / इति । प्रकृत्यर्थविशेषितं व्यापारेऽन्वेति । "स्थाल्यामोदनं पचति चैत्रः, "तरौ फलं गच्छति शकुनिः' इत्यादी कर्मतथा च सामीप्यौपचारिकयोरौपश्लेषिक एवान्तर्भावः, घटितपरम्परासंसर्गावच्छिन्नमाधेयत्वं सप्तभ्यर्थः, तच्च तत्र सामीप्योदाहरणे गङ्गायां घोष इत्यादी गङ्गाशब्दस्य प्रकृत्यर्थविशेषितं फलेऽन्वेति । स्वसमीपे तटे लक्षणायां, अङ्ग ल्यग्रे करिशतमित्यादी बङ्गल्यग्रादिशब्दानामुपचारादायाधिष्ठिते देशे वृत्तौ ननु दर्शिततत्तत्सम्बन्धावच्छिन्ननानाविधाधेयत्वस्य चौपश्लेषिक एवाधारः, एवं नैमित्तिकस्य वैषयिकेन सङ्ग्रहो सप्तम्यर्थत्वे गौरवादधिकरणमेव सप्तम्यथोऽस्तु लाघवात्, बोध्य इति त्रिविध एवाधार इति तेषामाशयः । एषा. अधिकरणस्य स्वनिरूपितेन तत्तत्सम्बन्धावच्छिन्नाधेयत्वेन माधाराणामधिकरणसंज्ञायां सप्तमीविभक्तिर्भवति । तस्या- संसर्गेण फलम्यापारयोरन्वयाभ्युपगमान्नानुपपतिरिति श्चाश्रयत्वमाथेयत्वं वाऽर्थ इति मतभेदोऽत्र दृश्यते । तथा शाब्दिकमतमेव सम्यक् इति चेन्मवम्, अधिकरणताविशिष्टहि- ताकिका:- अधिकरणादेः सप्तम्यर्थस्य कतृक- स्थाधिकरणस्य तथात्वे गौरवादाधेयस्य तथावे लाघवात् । मन्यितरद्वारकस्य व क्रियायामन्वयात् कारकत्वं, न तु कार प्रपञ्चेन चास्यार्थस्य द्वितीयार्थ विवणे प्रशितत्वात् । न कान्तरद्वारकोऽधिकरणस्य क्रियायामन्वयोऽभ्युपेयते । चाधिकरणतात्वस्याखण्डोपाधितया शक्यतावच्छेदकलाघवायदाहुः दधिकरणत्वस्य सप्तम्यर्थत्वमस्त्विति वाच्यम्, परम्परा न्बयिनोऽधिकरणत्वस्यापेक्षया साक्षादन्वयिन आधेयत्वस्यैव "कत कर्मव्यवहितामसाक्षाद्वारयत् क्रियाम् । तथात्वीचित्यात् । न च नानासंसर्गावच्छिन्नत्वस्यायले उपर्वत क्रियासिद्धौ शास्त्रेऽधिकरणं मतम् । / " इति । प्रवेशाद्गौरवमिति वाच्यम्, अधिकरणत्वादावपि तुल्यत्वात् । यदि चाधिकरणत्वादे नासम्बन्धावच्छिन्नाधेयत्वेन सम्बन्धेनिरधिकरणयोः कत कर्मणोः क्रियासिद्धयनुपार्जक नान्वय इति मन्यते, तदा आधेयत्वमेव सम्बन्धः तस्य त्वात्- अधिकरणस्य क्रियासिद्धिसहकारित्वमित्यर्थः । न च कतु घटितपरम्परावच्छिन्नाधेयत्वीयस्वरूपेण सम्बन्धेनान्वय गगनमस्ति, गगनं जानातीत्यादी निरधिकरणस्य कतु: इति नानुपपत्तिः वृत्त्यनियामकसम्बन्धस्य प्रतियोगिता. कर्मणश्च क्रियासिद्धयुपयोगित्वान्नेदं युक्तमिति वाच्यम, वच्छेदकत्वमते ऽधिकरणत्वादेः सप्तम्यर्थत्वं न युक्तम्, कालाधिकरणस्य गगनादेः सत्तादिक्रियाकतृत्वकर्मत्व 'गेहे न पचति,' 'गेहे न पक्ता वा' इत्यत्र निषेधप्रतीत्यनुपयोगित्वात्-'इदानी गगनमस्ति' इदानीं गगनं जानातीति पत्तः, इत्येतत्सर्वमेव द्वितीयाविवरणे प्रतिपादितम्, इति प्रत्ययात् । न चैवं काशीस्थो राजा मयुरायां ब्राह्मणेभ्यो neha prtnyte। धनं ददाति" "गिरौ वृक्षात्पर्णमधो गच्छति" इत्यादौ सम्प्रदानापादानाधिकरणयोः क्रिया विषयकप्रतीतिविषयत्वात् फलव्यापारयोः स्वाश्रयसम्बन्धावच्छिन्नस्य आधयत्वस्य क्रियायतो नान्वय इति वाच्यम्, निवर्त्यविकार्ययोरेव- स्प्त्म्य्र्थ्स्यान्ब्योऽभ्युपेय्ते। स्वाश्रयसम्बन्धस्तु क्वचित्सं. कर्मणोः कतत्वविवक्षायां कर्मवद्भावस्येव क कर्माधि- योगः, यथा कटे आस्ते चैत्र इत्यादी क संयोगः, स्थाल्याकरणयोरेव क्रियायामन्वयस्याचार्य रम्यगमात् । तस्मात्कर्तृ- मोदनं पचतीत्यादौ krmsNyogH। क्वचित्समवायः, यथा कर्मान्यतरदाराधिकरणं क्रियान्वयित्वात्कारकमिति निविवा- घटे रूपमस्तीत्यादौ यः, अमुष्मिन् गा विक्रीणीते सास्ते चैत्र' गेहे पचति मैत्रः इत्यादी इत्यादी कर्मणो गोस्वामित्वम. तया घटे नीलरूपं करोती.
Page #178
--------------------------------------------------------------------------
________________ स्याययंप्रकाशे त्यादो कर्मसमवायः, क्वचित्कालिकविशेषणता यथा पौर्ण- शक्यत्वात् । पञ्चम्यन्तार्यस्व त्याद्यर्थे कर्तृत्वेऽऽन्वस्यामास्यां चन्द्र ग्रसते राहुः इत्यादी कतृ कर्मणोः कालिकवि- व्युत्पन्नत्वात् । अत एव "वैदर्भीकेलिशैले मरकतशिखराशेषणता, क्वचिद्विषयता-यथा मोक्षे इच्छाऽस्ति इत्यादी दुत्थितरंशुदर्भः ॥ इति षषप्रयोगे न सप्तम्यनुपपत्तिः । फत विषयता, क्वचित्कर्मविषयता-यथा घटे चाक्षुषं जन- न चोत्थानकर्तुरधिकरणं शैल इति शक्यम्, यत उत्थानायति, सूते वा इत्यादौ, क्वचिदन्यादृशोऽपि स्वाश्रयसम्बन्धः धिकरणमूर्ध्वदेश एव, न हि शैत: शिखरादूवो भवति प्रयोगानुसारादोध्यः । इति सम्बन्धमात्रावच्छिन्नमाधेयत्वं सप्तम्यर्थः । सूत्रेऽधि करणपदोपादानात् तत्र स्वाश्रयसम्बन्धावच्छिन्नमाधेयत्वं अपादानादेः फलव्यापारयोरनधिकरणस्वात् तदधि- क्रियान्वयि कारकतयोपेयते इति तु प्र्मार्थ्ः। एवं मतले करणनिरूपितस्य दर्शितसम्बन्धावच्छिन्नाधेयत्वस्याप्रसिद्ध घट इत्यादी संयोगावच्छिन्नमाषेयत्वं सप्तम्यर्थी घटादारपादानाधिकरणे न कारकत्वमित्यतः कतृ कर्मणोरेवाधि- ववति, तथा च भूतलवृत्तिर्षट इत्यादिरन्वयबोधः । घटे करणस्य कारकत्वमाचार्या मन्यन्ते । ma0ma0 गोकुलनाथो- रूपमित्यादौ समवायावच्छिन्नं, स्फटिके जवालोहित्यमित्यादी पाध्यायास्तु कटे आस्ते चैत्र इत्यादी संयोगावच्छिन्नमाधेयत्वं परम्परासम्बन्धावच्छिन्नमाधत्वं स्प्त्म्य्र्थ्ः। धनं दुरषिकत निष्ठं स्थाल्यामोदनं पचतीत्यादी संयोगावच्छिन्नमा- कारिणि' इत्यादी स्वामित्वावच्छिन्नाधेयत्वं सप्तम्यर्थः । धेयत्वं कर्मनिष्ठं स्प्त्म्य्र्थ्ः। कतृ कर्मनिष्ठयोराधेयत्वयोः स्फटिके लोहित्ये जपाकुसुममुपाधिरित्यादी स्वंतरविशेष्यसामानाधिकरण्येन सम्बन्धन व्यापारफलयोरवयः इत्यपा- ताकस्वधर्मप्रकारताकशानजनक upaadhishbdaarthH| तत्र दानादिनिष्ठाधेयत्वस्य सामानाधिकरण्येन धात्वर्थेऽन्वया- सोगितामा लोहित्याधेयत्व प्रकारतायां स्फटिकाधेयला विशेष्यतायासम्भवान् नापादानाधिकरणस्य कारकत्वम् । एवमाधेयत्वं मन्वति । स्कटिकलौहित्येऽयमुपाधिरित्यत्र स्वप्रकारताकस्वचिदाख्यातोपस्थापितकालावच्छिन्नं सप्तम्या प्रतिपाद्यते ज्ञानविशेष्यतासम्बन्धावच्छिन्नाषेयत्वात्मकस्फटिकपदलक्ष्ययतो गैहान्निर्गत्य प्राङ्गणे पचमाने चत्रे गेहे चैत्रः पचतीति स्तादात्म्येन लोहित्येऽन्वेति, तादशलोहित्याधेयत्वस्योपाधिन प्रयोगः । स्वचिदन्यकालावच्छिन्नमप्याधेयत्वं तथा, यथा शब्दार्थकदेशे प्रकारत्वे पूर्ववदन्वयो म्युत्पत्तिवैचित्र्यादिति । भाविनों चैत्राधिकरणतामभिसन्धाय चत्रो ग्रामे गच्छत्तीति 'धूमे साध्ये बह्रो हेतावान्धनसंयोग उपाधिः इत्यत्र प्रयुज्यते । आतपे तिष्ठतीत्यादी आतपपदमातपसंयुक्तदेश. साध्यव्यापक उपाधिशब्दार्थः तादात्म्येनाद्धनेऽन्वेति, तादृशापरम् अतो नानुपपत्तिः । सविषयकार्थकधातुयोगे विशेष्य- द्न्धने व्याप्यत्वसम्बन्धावच्छिन्नं धूमाधेयत्वमन्वेति । अत तानिरूपितप्रकारत्वस्वरूपं वैज्ञानिकमाधेयत्वं सप्तम्यर्थः एव घ्याप्यत्यभिचारित्वसम्बन्धी वृत्त्यनियामकाविति यथा रजतत्वं पानातीत्यादौ शुक्तिनिष्ठविशेष्यतानिरूपित- तान्त्रिकाः । साध्यशब्दार्थस्तु सिसाधयिषोद्देश्यसिद्धिविधेयप्रकारत्वं रजतत्वाद्यात्मककर्मघटितपरम्परया ज्ञानादा- तावच्छेदकधर्मवान् बोध्यः इति प्रभाते गोष्ठे, मध्याह्न वन्वेतीति पदवाक्यरत्नाकरे प्राहुः । / शास्त्रस्य व्यापकत्वात्- कच्छे गौरित्यादौ कालिकसम्बन्धावच्छिन्नमाधेयत्वमर्थः कत कर्माधटितेनापि सम्बन्धेनाधिकरणेऽवच्छिन्ने आधेयत्वे वा सप्तम्याः । यदि च कालिकाधेयत्वं गोष्ठादिदेशविशेषणतया सप्तमी प्रकृतसूत्रेण विधीयते । अत एव भूतले घट इत्यादी भासते तदावच्छेदकतात्वेन ध्यपदिश्यते अत एवावच्छेदन स्प्त्म्य्नुप्प्त्तिः। यत, भूतले घट इण्यादावस्तीति कत्वार्थिका सप्तमीति मन्यन्ते तान्त्रिकाः, न हि स्वरूपक्रियाध्याहारेण सप्तमी भवतीति शाब्दिक रुक्तं, तदसत् गिरी सम्बन्धविशेषोऽतिरिक्तं वाऽवच्छेदकत्वं सप्तम्यर्थः सम्भवत्ति वृक्षाभूमि गच्छति विहग इत्यादावघ्याहारस्य कर्तुम- अनुशासनविरहात् । एवं गोष्ठादिदेशाधेयत्वं यदि प्रमाता
Page #179
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः दिकालविशेषणतया प्रतीयते तदा तदपि दैशिकावच्छेदक- स्वरूपपरस्यापि धातुशब्दस्य अधातु इति पदासात् तात्वेन ब्यपदिश्यते । न च देशाधेयत्वेन प्रभातादि, ( अधातु0 11 / 27 इति सूत्रे) नामसंज्ञाविरहात् कालविशेषणं न सम्भवति अव्यावर्तकत्वादिति वाच्यम् सिप्रकृतित्वविरहेऽपि साधुत्वान्नानुपपत्तिरिति शारिदकम द्वीपान्तरप्रभातव्यावर्तकेतद्द्वीपवृत्तित्वस्येव गोष्ठादिवृत्तित्व- युक्तमिति वाच्यम्, तथा सति भुवः इत्यादिनिर्देशे धातुस्यापि ब्यावर्तकत्वसंभवात् । यत्र तु दैशिककालिकाधेयत्वयोः शब्दस्य स्यादिप्रकृतित्वविरहप्रसङ्गात् । न च श्रोत्रोपस्पिते कालदेशयोर्न विशेषणत्वम् अव्यावर्तकत्वात्, तत्र नावच्छे- भूशब्दे सप्तम्यर्थस्यान्वयबोध इति वाच्यम् वृत्त्या शब्देनोपद्यावच्छेदकभाव उपइयते यथा इदानीं गुणे सत्त त्यादौ । अत्र स्थापित एवार्थे तथाभूतस्यार्थस्यान्वयबुद्ध व्युत्पत्तिसिद्धगुणाधेयत्वं न प्रत्यक्षकाले, प्रत्यक्षकालवृत्तित्वं वा गुणे विशेष- त्वात्, वृत्त्यनुपस्थापितेऽर्थेऽन्वयवोधस्याप्रामाणिकत्वात् । पम्, अव्यावतंकत्वात्, किंतु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च अन्यथा श्रोत्रोपस्थिते मृदङ्गशब्दे गुणपदोपस्थापितगुणस्य स्वातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथाऽनुपपत्तरिति । एवं तादात्म्येनान्वयबोधसामग्रीसत्त्वात् मृदङ्गशब्दो गुण इत्यवृक्षे शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषणं स्वयबोधप्रसङ्गात् इति चेत्, अत्र ma0 ma0 गोकुलनाथोशाखावच्छेदकत्वेन व्यपदिश्यते इति । यस्मिन्नग्नौ पचेदम्नं पाध्याया:- यदर्थशक्त्या धातुत्वं निपातत्वं वा शब्दानां तत्र होमो विधीयते" इत्यादी प्रयोजनकव्यापारस्वरूपः तदर्थसम्बन्धस्वरूपलक्षणायामपि तेषां शब्दानां पातुत्वं सम्बन्धो वृत्तिनियामकः तत्सम्बन्धावच्छिन्नमाधेयत्वं सप्त- निपातत्वं वाऽक्षतमेवेति, यथा- बाशब्दस्य गत्याद्यर्थकत्वे म्यर्थोऽग्निविशेषित: पाकेऽन्वेति । अत एव व्यापार:, धातुत्वं, विकल्पाद्यर्थकत्वे निपातत्वं तत्तदर्यस्वरूपसम्बन्धतत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाक्ये दर्शिताधेय- लक्षणायां धातुत्वं निपातत्वं चेति भूशब्दस्य स्ववाच्यवाचत्वमेव व्यापारशब्देन ध्यपदिश्यते । क्वचियापकता- कत्वस्वरूपलक्षणायां धातुत्वं निराबाधमिति भूशब्दस्य न सम्बन्धोऽपि वृत्तिनियामकः यथा कारणतायामनन्यथासिद्ध सिप्रकृतित्वमिति भूधात्वर्थे स्ववाच्यवाचकत्वेन लक्ष्ये भूशब्दे नियतपूर्ववत्तित्वं वेत्यादी । अत्र व्यापकतासम्बन्धावच्छिन्नमाधयत्वं सप्तभ्यर्थोऽन्यथासिद्धिविरहे नियतपूर्ववतिले सप्तम्यर्थस्यान्वय इति न काप्यनुपपत्तिरिति प्राहः । पान्वेति । व्यापकत्वाथिका सप्तमीति तान्त्रिकवाक्ये केचित्त अनुकरणशब्दाः साधव इति सामान्यत एव व्यापकत्वशब्देन व्यापकतासम्बन्धावच्छिन्नमाधेयत्वं प्रति भूसत्तायामित्यनेन ज्ञाप्यते । अत एव गवित्याह प्रतिजानीते पाद्यते । अतो व्यापकत्वस्य न सप्तम्यर्थत्वमनुशासन प्रत्यक्षवित्यादीत्यादिष्वनुकरणनिरर्थकशब्दान्तर्गतस्योतोऽवाबिरहादिति यदुक्तम् तत्प्रत्युक्तं वेदितव्यम् । देशः । हेलयो हेलय इति वदन्तोऽसुराः पराबभूवुरिति साधुशन्दस्य सङ्केतसम्बन्धोऽपि वृत्तिनियामकः । यथा श्रु तापभ्रंशानुकरणालयशब्दस्याकारस्य' पूर्वरूपत्वं (लोपः) 'कर्तरि कृत्' भू सत्तायामित्यनुशासने "विनाय के विघ्न संगच्छते । अन्यथाऽवादिविधीनां साधुशब्दमात्रविषयतया राजद्वैमातुरगणाधिपाः" इत्यादी कोथे । अत्र सङ्केत गो आलोके अलजिअई इत्यादी भाषायामिव प्रसक्तिनंसम्बन्धावच्छिबमाधेयत्वं सप्तम्यर्थः, कृच्छब्दार्थे त्याद्यन्य- स्यादिति अनुकरणसाधुभूते भूशब्दे श्रोत्रोपस्थिते सप्तम्यर्थप्रत्यये भूधातौ विघ्नराजादौ चाम्वेति । स्यान्वयः । अत एव श्रोत्रोपस्थिते पचतीतिशब्दे पाक करोतीति विवरणवाक्यार्थस्य पाककतृत्वस्य प्रतिपादकतया ननु भूसत्तायामित्यत्र भूशब्द कथं सप्तम्यर्थस्यान्वय- संसर्गेणान्वयः विवणवाक्ये त्यादेः साधुत्वार्थ प्रयोगः । बोषः स्वरूपपरशब्दस्म सिप्रकवेरेन सापुत्वात् । न च अथवा विवरणवाक्यं पाककर्मत्वमिव करणाश्रमत्वमषिक
Page #180
--------------------------------------------------------------------------
________________ 168 स्यायप्रकाशे प्रतिपादयदपि पाककत त्वमर्थतः प्रतिपादयतीति पाककतृ- दाने वलिः, काव्ये कालिदासः, तपसि धूर्जटिरयमित्यादौ त्वस्य प्रतिपादकतया विव्रियमाणे पचतीति वाक्येऽन्वयः । वलिप्रभृतिपदानां वल्यादिसदृशे लक्षणा, कर्तृ तानिरूपकन हि विद्रियमाणविवरणवाक्ययोरन्यूनानतिरिक्तार्थकता- सम्बन्धावच्छिन्नं दानाद्याधेयत्वम् इदं पदार्थे पुसि अन्वेति । नियमः । एवं 'चान्वाचये समाहार इतरेतरसमुच्चय' विशिष्टान्वयबलाद्दानवैशिष्ट्यमपि पुसि प्रतीयते । तथा इत्यादावप्यन्वयो बोध्यः इत्याहुः, तन्न सुन्दरम्, अनुकरण- च वल्यादिसादृश्यं दानादिके प्रतीयते । अथ वा सप्तम्यन्तशब्दस्य विभक्तिविनाकृतस्य श्रोत्रोपस्थितस्यान्वयोपगमे दानादिशब्दसमभिव्याहारबलाद्दानादिस्वरूपतादात्म्येन 'शब्दो गो' इत्यादावप्यन्वयबोधप्रसङ्गात् । अनुकरणशब्द- वल्पादिपदार्थानामिदम्पदार्थे पुस्यन्वयः । यथा समवायन स्यान्वयोपगमेऽपि अनुकार्यशब्दस्यान्वयानुपपत्तश्च अनु- नील इत्यादौ तृतीयान्तसमभिव्याहारबलात्समवायेन नीलाकार्यस्य साधुतायाः केनाप्यज्ञापनात् । पचतीत्यादौ तु पचेः दिवैशिष्ट्यं प्रतीयते । एवं पटे कुविन्दोऽयमित्यादी जन्यतापचतिपदे त्यादेः प्रतिपाद्यत्वे लक्षणा । पचतिप्रतिपाद्यत्वं, सम्बन्धावच्छिन्नं पटाधेयत्वभिदंपदार्थे पुस्यन्वेति, कुविन्दविवरणवाक्यार्थे पाककतृ त्वेऽन्वेति, त्याद्यर्थस्य प्रथमान्तार्थ पदलक्ष्यकुविन्दसदृशस्य तादात्म्येनान्वयः । अथ वा पटजनैव त्याद्यर्थेऽप्यन्वयोपगमात् । अत एव 'पचति भवति' कत्वस्वरूपतादात्म्येन कुविन्दादेरन्वये सप्तम्यन्तपटादिसमैत्यादावन्वयोपपत्तिरिति 'चान्वाचये' इत्यादी चशब्दस्य भिन्याहारस्तन्त्रम् इति । निपाततया भूसत्तायामित्यादाविवान्ययोपपत्तिः सम्भवतीति गोकुलनाथोपाध्यायरीतिः । क्रियान्वयी सप्तम्यर्थों यथा कारणतावच्छेदकेप्रामा ण्यज्ञानाभावो निवेशतेऽनु प्रविशति वेत्यादी धातीर्घटकत्वमर्थः वस्तुतस्तु शब्देनार्थ इवार्थेनापि शब्दः स्मार्यते शब्दार्थ तच्च विषयिताम्यापकविषयिताकत्वम्, तत्र निरूपकतायोरुभयोः सङ्केतसम्बन्धेन सम्बन्धित्वात् । अत एवार्थ । सम्बन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थेऽन्वेति । तथा च निरूज्ञात्वा, अर्थेन तद्वाचकशब्दं स्मृत्वा वाक्यं प्रयुञ्जते प्रयो- पकतया कारणतावच्छेदकवत्तिविषयिताव्यापकविषयिताक्तारः, तथा च यथा कि पचति भवतीति प्रश्ने वधूपदर्शित- कत्वाश्रयोऽप्रामाण्यज्ञानाभाव इत्यन्वयबोधः । निरूपककलायादो कलायादिदर्शनेन कलायादिवाचकं कलायादिपदं त्वाथिका सप्तमीति तान्त्रिकवाक्येऽपि निरूपकत्वशब्देन द्वितीयान्तं स्मृतवतः प्रष्टुः कलायं पचति भवती इत्यन्वय- निरूपकतासम्बन्धावच्छिन्नमाधेयत्वमेव ध्यपदिश्यते । रजते बोधो भवति तथा भूशब्दस्वरूपेणार्थेन स्वरूपपरो भूशब्दः शुक्ती वा रजतत्वं जानातीत्यादी विशेष्यतासम्बन्धाप्रथमातः स्मायते, तेन तु भूशब्दस्वरूपोऽर्थः स्मायते तत्र वच्छिन्नभाधेयत्वं सप्तम्यर्थो पात्वर्थे ज्ञानेऽन्वेति । रजतादिभूशब्दे सङ्केतसम्बन्धावच्छिन्नस्य सत्ताधेयत्वस्यान्वय इति विशेष्यतानिरूपितरजतत्वादिप्रकारताकत्वं ज्ञानस्यार्थतः न काप्यनुपपत्तिरिति । यदि च वधूपदर्शितकलायादौ प्रतीयते । विशेष्यत्वाथिका सप्तमीति तान्त्रिकवाक्ये कलायं पचतीति मानसोपनीतभानमेव, तदा सत्ताधेयत्वस्य विशेष्यत्वशब्देन विशेष्यतासम्बन्धावच्छिन्नाधेयत्वमेव व्यपभूशब्दार्थे मानसोपनीतभानमेवेति । इयमेव रीतिः 'चान्वा- दिश्यते । पर्वते वह्निमनुमिनोत्यापादयति वा इत्यादावुद्देचये इत्यादी, पचति पाकं करोतीति विवरणे च बोध्या। श्यतासम्बन्धावच्छिन्नाधेयत्वं सप्तम्यर्थों धात्व एवं वाचकत्वार्था सप्तमीति तान्त्रिकवाक्य वाचकत्वशब्देन वापत्तो वाऽन्वेति, पर्वतोद्देश्यतानिरूपितवह्निविधेयताकत्वसङ्केतसम्बन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते अतो वाचक- मनु मितेरापत्तेर्वाऽर्थतः प्रतीयते । उद्देश्यत्वार्थिका सप्तमीति स्वस्य सप्तम्यर्थत्वेऽनुशासनविरहेऽपि न क्षतिः । तान्त्रिकवाक्ये उद्देश्यत्वशब्देनोद्देश्यतासम्बन्धावच्छिन्नाधेय
Page #181
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः त्वमेव व्यपदिश्यते । क्वचिद्धटकता सम्बन्धोऽपि वृत्ति - नियामक:, यथा न्यायेऽवयवाः प्रतिज्ञादिकं वेत्यादी घटकतासम्बन्धावच्छिन्नाधेयत्वं सप्तम्यर्थोऽवयवादावन्वेति । घटकत्वं तु विषयितान्यापविषयिताकत्वं प्रागेवोक्तम् । घटकत्वार्थिका सप्तमीति तान्त्रिकवाक्ये घटकत्वशब्देन घटकतासम्बन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते । एवमन्यत्रापि सप्तम्यर्थतया यद्यत् तान्त्रिका व्यपदिशन्ति तत्तत्सम्बन्धावच्छिन्नाधेयत्वमेव सप्तम्यर्थं इति बोध्यम् । तथा चाधेयत्वमेव सप्तम्यर्थः इति तार्किक मत निष्कर्ष: / स्वमते चानुशासनानुसरणस्यैव युक्तत्वेनाधिकरणमेव सप्तम्यर्थः, अधिकरणत्वं च तदवच्छेदकम् । तच्चाश्रयत्वरूपमखण्डोपाधिरिति तत्र तत्सम्बन्धावच्छिन्नत्वादेरप्रवेशान्नाननुगमो गौरवं वेति विवेचितं विस्तरेणान्यत्र ॥ 22 ॥ 95 ॥ नवा सुजः काले ॥ 2266 ॥ सुचोऽयं एवार्थी येषां प्रत्ययानां तदन्तैर्युक्तात्कालवाचिनोऽधिकरणेऽथ सप्तमी विकल्पेन विधीयतेऽनेन सूत्रेण । पक्षे च सम्बन्धसामान्यविवक्षायां षष्ठी । सप्तम्या अधिकरणमेवार्थः । षष्ठ्याश्च सम्बन्धसामान्यमेव परमतमंत्र विषये शेषे ( 2281 ) इति सूत्रव्याख्यायामेव प्रद शितम् ॥ 22 ॥ 96 ॥ कुशलाऽऽयुक्तेनाऽऽसेवायम् ॥ 267 ॥ आसेवा तत्परता तस्यां द्योत्यायां कुशलायुक्तशब्दयोयोगेऽधिकरणे सप्तमी विधीयते प्रकृतसूत्रेण । " कुशलो विद्याग्रहणे' आयुक्तस्तपश्चरणे" इत्यादी - सप्तम्या वैषयिक आधारोऽर्थः पौनः पुन्येन विद्याग्रहणविषये तत्पर इति गम्यते । तार्किकास्तु कुशलशब्दार्थो दक्षः स च पुनः पुनः कर्ता, अत्र पुन: पुन: करणान्वयि प्रयोजकत्वं सप्तमी 166 पष्ठ्योरर्थः तथा च विद्याग्रहणप्रयोजक- पुनः पुनः करणाश्रय इत्यन्वयबोधः । आयुक्तशब्दार्थो व्यापूतः तत्र व्यापारान्वयि प्रयोजकत्वं षष्ठीसप्तम्योरर्थः । तथा च तपश्चरणप्रयोजकव्यापाराश्रय इति बोधः । यत्र क्रियान्तरतात्पर्य नास्ति तत्र केवलमधिकरणे सप्तम्येव, न षष्ठी; वैकल्पिकसप्तम्यास्तत्राप्रवृत्ती षष्ठ्या अवकाशाभावात्, यथा ' आयुक्तो गौः शकटे' इत्यत्र ईषद्य क्त आकृष्य युक्त इति वार्थात्, तात्पर्यार्थाभावात् इत्याहुः ॥ 2/2/97 ॥ स्वामीश्वराधिपतिदायादसाचि प्रतिभूप्रसूतैश्च ॥ शरा68 ॥ एभिः ससम्बन्धकैः शब्दैर्युक्तान्नाम्नः सप्तमी वा विधीयते । पक्षे च सम्बन्धसामान्ये षष्ठी प्राप्तैव । एते च ससम्बन्धकाः शब्दा इति एतत्प्रकृतिकसप्तम्या अपि सम्बन्धएवार्थः । स्वामीश्वराधिपतिशब्दाः पर्याया एवेत्येकस्यैवोपादानेऽर्धग्रहणे च त्रयाणामपि योगे सप्तमी भविष्यत्येवेति द्वयोर्ग्रहणं गौरवायेति आशङ्कय- पर्यायान्तरव्यावृत्यर्थमन्ययोर्ग्रहणमिति समाहितं बृहद्वृत्तो तेन स्वाम्यर्थक राजादिशब्दयोगे न सप्तमी भवति । एतैर्योगे षष्ठीसप्तम्योः निरूपितत्वरूपः सम्बन्धोऽर्थः गोनिरूपितस्वामित्वयान् पुरुष इति गोषु गवां वा स्वामीत्यादेरर्थः । दायं स्वांशमादत्ते इति दायादः । गोषु गवां वा दायाद इत्यादी वृत्तित्वं विभक्त्यर्थः तच्च दायादशब्दार्थेकदेशे दायेऽन्वेति व्युत्पत्तिवैचित्र्यात् तथा च गोवृत्तिदायग्राहक इत्यर्थः । एवमन्यत्रापि यथायथं सम्बन्धसामान्यं विशेषो वा विभक्त्यर्थत्वेन वोध्यः । तार्किकास्तु - गवां गोषु वा स्वामीत्यादी षष्ठीसप्तम्योः स्वामित्वात्वयि निरूपितत्वमर्थः । गवां गोषु वा ईश्वर इत्यादावपि तयोरैश्वर्यान्वयि निरूपितत्वमेवार्थः । ऐश्वयं स्वामित्वमेव । अथवा ऐश्वर्यं सामर्थ्यं स्वत्वोत्पादकत्वम् ।
Page #182
--------------------------------------------------------------------------
________________ स्वाद्यर्थप्रकाशे 170 तत्र स्वत्वान्वय्याधेयत्वं तयोरर्थः । गवां गोषु वाऽधिपति - रित्यादी अधिपतिशब्दः स्वामिपर्यायस्तत्र स्वामिशब्दयोगवत्सर्वं बोध्यम् । गवां गोषु वा दायाद इत्यादी दायादशब्दस्य घनग्राहकोऽर्थः, तत्र धनान्वयि तादात्म्यं विभक्त्योरर्थः । गवां गोषु वा साक्षीत्यादो वृत्तनिश्चयप्रमावान् साक्षिशब्दार्थः तत्र वृत्तान्वयी सम्बन्धस्तयोरर्थः । गवां गोषु या प्रतिभूरित्यादौ अन्यकतृ कावधिकालिकधनदानाभावप्रयोज्यधनदानकर्ता प्रतिभूशब्दार्थः तत्र द्वितीयधनान्वयि तादात्म्यं तयोरर्थः । वादिनो वादिनि वा प्रतिभूरित्यादौ अधिकालिकदर्शनकर्ता प्रतिभूशब्दार्थः, तत्र दर्शनान्वयि विषयत्वं तयोरर्थः । गवां गोषु वा प्रसूत इत्यादी प्रसवकर्म प्रसूतशब्दार्थः तत्र प्रसवात्वयि विज्ञानानुगुणत्वं तयोः ( षष्ठी सप्तम्योः ) अर्थ:, अत एव गा एवानुभवितुं जात इत्यर्थं इति शाब्दिकाः । वस्तुतस्तु प्रसवान्वयि धर्मोपाकत्वं तयोरर्थः तथा च गोमर्मोपार्जक प्रसवकर्मत्यन्वयबोधः । गोधर्मी जाड्यादिः । अत एव " तदन्वये शुद्धिमति, प्रसूतः शुद्धिमत्तर:" इति दिलीपवर्णनं रघुवंशे प्रथमसग~ / तदन्वयधर्मः शुद्धिमत्वं तत्र प्रसूते दिलीपे युक्तमिति तदाशमातित्याद्याहुः ॥2॥18॥ व्याप्येक्तेनः ॥ 2266 ॥ क्तप्रत्ययान्तात् य इन् तदन्तस्य व्याप्यो सप्तमी विधोते प्रकृतसूत्रेण । क्तान्ताच्च इन् प्रत्ययः इष्टावे: ( 7।1।168 ) इति सूत्रेण कर्तरि विधीयते । अधीती व्याकरणे इति प्रयोगः । तत्र अधीतम् अनेन इति सामान्यविवक्षायां कर्तरि इन्प्रत्ययं विधाय ततः कर्मविशेषविवक्षायां व्याकरणपदार्थ योगे ततः कृतपूर्वी कटमित्या दाविव व्याकरणशब्दाद् द्वितीयायां प्राप्तायां सप्तम्यनेन विधीयते । क्तान्तद्विहितस्येनोऽर्थेन कर्त्रा स्वक्रियाऽध्ययनेन व्याप्यं हि व्याकरणमेवेत्यस्य कर्मत्वे सति ततो द्वितीयाया दुर्वारस्वात् । न चाधिकरणत्वविवक्षया सिद्धैव सप्तमीति भणितव्यम् प्रकृत- सूत्रारम्भसामर्थ्यात् क्तेनो विषगे कर्मणि विवक्षान्तराभावस्यापि प्रत्यायनात् । विषयत्वं कर्मत्वमेव वा सप्तम्यर्थः- तच्च क्तान्तेन् - प्रत्ययान्तकदेशे धात्वर्थेवेति । व्याकरणकर्मकभूतकालिकाध्ययनकर्तेति वाक्यार्थबोधः । एवमन्यत्रापि वाक्यार्थो बोध्यः ॥2॥19॥ तद्युक्ते हेतौ ॥ 2।2।100 ॥ तदिति पूर्वसूत्रोक्तं व्याप्यं परिगृह्यते, तथा च व्याप्ययुक्तहेतो वर्तमानानाम्नः सप्तमी विधीयते । तथा च सप्तम्या हेतुत्वमेवार्थः । हेत्वर्थे च तृतीया विहितेति तदपवादोऽयं योगः । वृत्तौ हेतुर्निमित्तं कारणमिति - कथनं हेतुपदस्थ - कतु प्रयोजकहेतुपरस्वव्युदासार्थम् । अनेकदेशस्थ - विनेयप्रतिबोधनार्थं वा शब्दप्रयोपादानं यत्र देशे येन शब्देन प्रसिद्धिस्तत्परिग्रहार्थमिति शब्दमहाणंवन्यासे । किं च हेतुशब्दोऽत्र विशिष्टनिमित्तवाची, यदर्थं तस्यां क्रियायां कर्ता प्रवर्तते तस्य प्रयोजनस्य परिग्रहार्थं इति यावत् तेन क्रियासाधकतमस्य करणादिनिमित्तस्य योगे न सप्तमी भवति, यथा दात्रेण लनवान् इत्यादी । न चात्र कारकविभक्त्या तृतीययोपपदविभक्तेः सप्तम्या बाध इति वाच्यम् व्याप्यसम्बन्धाद्धि विधीयमाना सप्तमी परम्परया क्रियासम्बद्धस्वात् कारकविभक्तिरेव सेव हि उपपदविभक्तियंत्र कारकसम्बन्धलेशोऽपि न स्यात् यथा शक्तार्थादियोगे चतुर्थी विधीयमाना न क्रियासम्बन्धभागिनीत्युपपदविभक्तिरेब तथा च क्रियारम्भप्रयोजकं प्रयोजनमेवेह निमित्तार्थ कहेतुशब्देनोच्यते इति विज्ञेयम् । चर्मणि द्वीपिनं हन्तीत्यादी कर्मभूतद्वीपिना सह चर्मणोऽवयवावयविभावः सम्बन्धः, एवमेव - दन्तयोर्हन्तिकुञ्जरमित्यादावपि विज्ञेयः । तथा च चर्मादिशब्देभ्यः सप्तमी भवति । तस्याश्च हेतुत्वमेवार्थ:, चर्म प्रयोजनकं द्वीपिकर्मकं हननम्, तत्कर्तेति बोधः । द्वीपी व्याधः । व्याघ्रचर्मण आसनादिप्रयोजनसत्वातदर्थं द्वीपिनं हन्तीति भावः । दन्तयोः कुञ्जरं हन्ति, अत्रापि दन्ति
Page #183
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः दन्तेन सहावयवावयविभावः सम्बन्धः तत्र दन्तनिमित्तकं वैयर्थ्यापत्तेः । दार्शनिकाः (वयं नैयायिकाः ) तु कर्म कुञ्जरकर्मकं हननं तत्कर्तेति बोध्ः। सीमा अण्डकोशः क्रिया तस्या योगे सम्बन्धे ( निमित्तात्कर्मयोगे' इति vacana'puSkalako गन्धम्गः सीमाऽघाटस्थितक्षेत्रेष्दण्डकोषे च मनुरुष्मेदं व्याख्यानम् ) निमित्तवाचकात्सप्तमी भवतीति स्त्रियाम् 'अथ पुष्कलको गन्धमगे क्षपणकीलयोः' इति च वचनार्थः निमिचं तु यत्प्राप्तीच्छाप्रयोज्या, यत्प्रयोजिका मेदिनीकोशात् । तथा चाण्डकोषार्थ- तदण्डकीशस्थित- वा क्रिया तदुभयम् । तत्राद्य चर्मणि द्वीपिनं हन्तीत्यादी कस्तूरीप्राप्त्थं पुष्कलककर्मकं हननं तरकति बोधः । सीमा सप्तमी । अन्ते "अविद्यारजनीक्षये यदुदेति' इत्यादी आधाटः, तज्ज्ञानार्थ पुष्कलकः शकुनिहतो निखात इत्यर्थ स्प्त्मी। तथा च चर्मणीत्यत्र सप्तम्याः प्राप्तीच्छेवाऽर्थः, इति हरदत्तः । अविद्यारजनीक्षणे इत्यादौ तादमिनुकूलत्वं वा सप्तम्यर्थः । एवं सहकारित्वं जनकत्वं च निमित्तत्वम्, तत्राद्यं यथाअत्र तार्किका:--- यस्य प्राप्तिः क्रियाफलं तत्र सप्तमी उपरागे स्नानं , विवाहे श्रादम् इत्यादी। अत्र सप्तम्याः भवति । यथा- चर्मणि द्वीपिनं हन्ति' इत्यादी सप्तम्याः स्वजन्योष्ट विशेषजनकत्वमर्थः स्नानादावन्वेति । द्वितीयं प्राप्तिः स्वस्वामिभावादिसम्बन्धोऽर्थः । स तु धात्वर्थ यथा गोवर्धे प्रायश्चित्तमित्यादौ । अत्र दुरितनाशकत्वं हननादावनुकूलतयाऽन्वेति, तथा च चर्मप्राप्तिफलक द्वीपिहन , प्रायश्चित्तशब्दार्थः । सप्तम्या जन्यत्वमर्थः प्रायश्चित्तकदेशे मित्यादिक्यिआर्थबोधः । निमित्तं फलं तत्र हेतुत्तीयावत् दुरितेऽन्वेति । एवमन्यत्रापि निमित्तत्वं बोध्यमित्याहुः । / तादर्थ्य चतुर्थीवच्च सप्तमी भवतीति केचित्- तन्न, न हि अत्र ब्रमः सहकारित्वं जनकत्वं वा निमित्तत्वमन्यत्र सप्तचर्म द्वीपिहननफलं हननात् प्रागेव द्वीपिचर्मणः सिद्धत्वात्, म्यत्पत्ती निमित्तं भवितुमर्हति, प्रकृतसूत्रप्रवत्तिविषयभूत 'अध्ययनेन वसति', 'यूपाय दार' इत्यादी वासात् प्रागध्यय हेतुत्वरूपं निमित्तत्वं तु पूर्वोक्तं प्रयोजनरूपमेव, तत्रव नस्य दारुणः प्राक् यूपस्य चासिद्धत्वात् वासस्याध्ययनफल कर्मणा सम्बन्धस्य सत्वे प्रकृतसूत्रप्रवृत्तेः । कर्मसम्बन्धाकत्वं दारुणो पार्यकत्वं चेति । यदि प दीपिनं हन्तुर्न भावेऽपि निमित्ताथिका सप्तमी राहूपरागे स्नानमित्यादी चर्मप्राप्तिः किन्तु बलादाहतुरन्यस्य तथाऽपि दर्शितप्रयोगो वचनान्तरसाध्यैवेति तस्या न प्रकृतसूत्रविषयत्वमिति 'भ्युपेयते तदा सप्तम्याः प्राप्तीच्छवाऽर्थः सस्याः प्रयोज्य विरमामः ॥ 22 ॥ 10 ॥ तया धात्वर्षे हननेऽन्वयः । अत एव हन्तेः कर्मण्युपष्टधात् प्राप्तुमर्थे तु सप्तमीम् । अप्रत्यादावसाधुना ॥ 2 / 2 / 101 // चतुर्थीबाधिकामाहुः शिलिभागुरिवाग्भटाः । / इति हरिरप्याह । असाधुशब्देन योगे सति सप्तमी विधीयतेऽभेन । प्रत्यादिनिपातयोगे तु न । अत्र सप्तम्या विषयत्वरूपः उपष्टम्भः संयोगविशेषः, स च कुजरे हननकर्मणि सम्बन्धोऽर्थः । साधुशब्देन सदाचारवान् कथ्यते । आचरणं दन्तयोरतिदृढः द्वीपिनि हननकर्मण्यवयवे चर्मणि आरम्भक- क्रियारूपमिति तदिह परिचर्यादिरूपमेव ग्राह्यमिति मातपर्द संयोगस्वरूपः, गोत्वादिवत् द्वीपित्वादिजातेरवयवावयविवृत्ति- तत्परिचर्यापन्तेइ लाक्षणिकम् । नना च सदाचारस्वादवयवस्यापि द्वीपित्वम्, गम्यस्याप्ये ( 212162 ) इति वपरीत्यमुच्यते न तु तदभावः, तथा सति मातशब्दस्य पूर्व सूत्रेण प्रसक्तायाश्चतुर्थ्याः हन्तिकर्मोपष्टब्धे चांदी बाधिका साधुनैव योग: स्यात्- पश्चात्साधुशब्दार्थस्याभावेन । सप्तमी न तु सर्वत्र; तथा सति गम्यस्याप्ये इति सूत्रस्य स च न युक्तः, समस्तनाः समस्यमानपदार्येनैव पूर्व
Page #184
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे सम्बन्धस्य योग्यत्वात्, अन्यथा सामर्थाभावात्समासो न निपुणेन चार्चायाम् । / 2 / 103 ॥ स्यात् । असामर्थेऽपि न समासः- असूर्गम्पश्या राजदारा इत्यादी गमकविशेषसद्भाव एवं स्वीकृतो न अत्र चकारेण साधुनेति पूर्वसूत्रं समुच्चीयते । तथा सर्वत्र । किं च तथा सति उत्तरसूत्रेण सप्तमी सिद्ध वेति च निपुणशब्देन साधुशन्देन च योगे सप्तमी विभक्तिर्भवति अस्य सूत्रस्य वैयर्थ्य प्रसज्योत । एवं च मातृपरिचर्या- अर्चायां सम्यमानाम् । अर्चा च प्राशस्त्यानुकूलो म्यापार: विषयकविपरीताचरणवान् मैत्र इति असाधुमातरि मैत्र स च प्रयोगोपाधितया गम्यमान एमापेक्षितो न तु विभैत्यत्रान्वयबोधः । अन्ये तु अप्रियकतृत्वमसाधुत्वम्, क्त्यर्थः । विभवत्यर्थस्तु विषयत्वरूपः सम्बन्धविशेष एव । अप्रियं द्विष्टम् । सप्तम्याः समवेतत्वमर्थः, स ज द्विष्ट- साधुशब्दार्थः प्रियकारित्वरूपः । निपुणशब्दार्थश्च कर्तव्यपदार्थेकदेशे द्वेषेऽन्वेति । तथा च मातृसमवेतद्वेषविषयकार्य- गोचराप्रमत्त कृतिमत्वम् । मातरि निपुणः इत्यत्र मातकर्ता मैत्र इत्यन्वयबोध इत्याहः । परन्तु समवेतत्वस्य विषयककर्तव्यविषयकाप्रमत्तकृतिमत्तया प्रशस्त इति वोधः । सम्बन्धसामान्यत्वेनैव विभक्त्यर्थत्वं न तु तेनैव रूपति पितरि साधरित्यत्र पितविषयकप्रियकारितया प्रशस्त इति स्वीकरणीयम्, तत्तद्रूपेण प्रतिलक्ष्य सप्तम्यर्थस्वीकारे । बोधः । प्रशंसांशश्च न शाब्दतया भासतेऽपि तु पाठिणक: विनिगमकाभावात् । वाक्यार्थबोधे विशेषरूपेण भानन्त्वा- प्रयोगोपाधित्वेन प्रतीयमानः ॥ अन्ये तु- समर्थः साधुकाक्षादिवशादित्यवधेयम ॥ 22 ॥ 101 ॥ शब्दार्थः, सामा जनकतावच्छेदकधर्मवत्वं सदेव स्वरूपयोग्यत्वम् । सावहितकृती निपुणशब्दार्थः । सावहितकत स्वमप्रमत्तकतृत्वम्, तदपि कर्तभ्यतागोचर-पुनः- पुनःसाधुना । 2 / 2 / 102 ॥ स्मरणाधीनकृतिमत्वम् । तत्र सप्तम्यर्थोऽर्चा, सामध्येकदेशे साधुशब्देन युक्तानाम्नः सप्तमी विधीयतेऽनेन । जनकत्वे निरूपकतया, निपुणपदाकदेशे तादृशस्मरणाअप्रत्यादावियोव । साधुशब्दश्च सदाचारवति प्रसिद्धोऽपि धीनकृतौ च विषयितयाऽन्वेति । अर्घा तु प्रीत्यनुकूलो प्रियाचरणशीलमिह प्रत्याययति । विषयत्वरूपः सम्वन्ध व्यापारः, तत्र प्रीतौ प्रकृत्यर्थस्य समवेतरवेनान्वयः । प्रीतिः एव सप्तम्यर्थः । तथा च साधुमत्रो राजनीत्यादौ राज सुखं, सुखसाधन वा तथा च मातृसमवेतप्रीत्यनुकूलव्यापार निरूपितजनकतावच्छेदकधर्मवान् भातरामवेतप्रीश्यनुकूलविषयकप्रियाचरणशील इति बोधः । रणे साधुरित्यादौ च समर्थार्थः साधुशब्दः रणविषयकसामर्थ्यावानिति योधः । व्यापारविपयिगीकर्तव्यतागोचरपुनः पुनःस्मरणाधीना या अन्ये चात्र सप्तम्या निरूपितत्वमथः सामोऽन्वेति । तथा कृतिस्तद्वान्- इति च मातरि साधुः, मातरि निपुण इत्यत्र च रणनिरूपितसामर्थ्यवानित्यन्वयबोध इत्याहुः । साधु क्रमशो बोधः 1 अर्चायां गम्यमानायामिति वृत्ती यदुक्तम्, bhU"tyo राज्ञ इत्यादी तु राज्ञो मृत्टोन सम्बन्धस्तद्विशेषणतया तन्न युक्तम् अत्र सूत्रेऽर्चायाः सप्तम्यर्थत्वेनैव विवक्षितच साधुशब्दः प्रयुक्त इति साधुशब्देन राज्ञो योगाभावात् त्वात् । न तु तस्या मानान्तर गम्यस्वम् । तथा सति पूर्वसप्तमी न भवति, राज्ञः तत्सम्बन्धविवक्षायां साधुभृत्यो । सूत्रवैयापत्त: / मातृप्रियकारित्वावगमे मात्रर्चाया राजनीति भवत्येव सप्तमीति बृहद्वृत्यादी स्पष्टम् अवश्यं गम्यत्वात्, पृथक्सप्तमीविधानप्रयोजनाभावात् । ॥ 2 / 2 / 102 // पृथक्स तमीभिधानस्य हि एतदेव प्रयोजनं यत्रा न विवक्षिताऽपि तु तत्व कयनमात्र तत्रापि साधु शब्दप्रयोगे सप्तमी यथा स्यादिति । साधुशब्दप्रयोगे चाया गम्यमानत्वं
Page #185
--------------------------------------------------------------------------
________________ ~rnamammam Anaanaananm.wwwmore-onrn सप्तम्यर्थप्रकाशा निश्चितमिति प्रकृतसूत्रेणैव तत्र सप्तमी भविष्यतीति पृथक्- मगविषयकस्वामित्ववान् श्रेणिक इत्यन्वयबोधः । अधिसूत्रारम्भस्य वैयश्2a स्पष्टमेव । सप्तम्या अर्थिकत्वोपगमे श्रेणिके मगधा इति श्रेणिकविषयकस्वत्ववन्तो मगधा तु पूर्वसूत्रस्य न देयम्, तत्र सप्तम्या अर्थान्तरपरत्वात् इत्य्न्व्य्बोध्ः। अन्यो तु सप्तम्याः स्वामित्वमर्थः तचिति प्राहुः, तत्र युक्तम्, साधुशब्दस्य सदाचार परत्वार्थक- चाधिशन्दद्योत्यम् । तत्र प्रत्यर्पस्य निष्पकतयाऽन्वयः । स्वस्य पूर्वसूत्र वणितत्वेन सदाचारश्च तत्सम्बन्धिपरिचर्यादि. तथाविवस्वामित्वस्य श्रोणि केऽत्वयः । तथा च मगधनिरू. क्रियायाचितकर्तव्यपरायणतैवेति तावता तत्र अर्चाया पितस्वामित्ववान श्रेणिक इत्यन्वयबोध: / अधिणि के गम्यमानत्वस्य नंयत्याभावात् । अर्चा हि प्रशंसा, सा मगधा इत्यत्र चाघिद्योत्यं सप्तम्याः स्वत्वमर्षः तत्र निरूचोत्कृष्टकृतिमतया भासते, यश्च यथोचितमाचरति- पकतया प्रत्यर्धस्यान्वयः । तथा च भणिकनिरूपितस्वनासाबुत्कृष्टकृतिमान्, उचितादम्यधिकमाचरन्नेवोत्कृष्टतया स्ववन्तो मगधा इत्यन्वयबोधः इत्याहुः । / 2 / 2 / 1041 // pnnyte| तथा च तस्वकथेन पूर्वसूत्र प्रवर्ततेऽर्चाविवक्षायां चेदमिति विषयविभागसत्त्वात् पूर्वसूत्रस्य न वैयर्थ्यम् अर्चा उपेनाधिकिनि । 2 / 2 / 105 ॥ हात्र मातुर्विवक्षिताऽपि तु साधुकारिणः पुत्रस्य, तस्या विभक्त्यर्थत्वे तु प्रकृत्य एवान्वयः स्यादिति न पुत्र तत्प्र- उपेन पुक्तादध्यासढवाचकाचाग्नः सप्तमी विधीयते सीतिः स्यादिति वृत्ती यदर्चाया गम्यमानत्वमुक्तं तदेव प्रकृतसूत्रेण । पदध्यारोहति कस्मादपि केनापि गुणेनोत्कर्षमुक्तम्- म तु तस्या विभक्त्ययंत्वमिति साधीयः पश्यामः ॥ मावहति तदधिकम् । यच्चाध्यारुह्यतेऽपःक्रियते त्दिहाधिकि2।2।103॥ पदेन गृह्यते । तदध्यारोहणक्रियायाः कर्मभूतम् । अध्यारूढपदं कर्तरि कर्मणि च क्तप्रत्ययेन 'निष्पद्यते इति तद्वा चकमधिकपदमप्युभयार्थकं यद्यपि भवति तथापि कर्मण एव sveshe'dhinaa।2|2|104|| विभक्तिप्रकृतित्वं बोधयितुमधिकिनीति निर्देश इति स्वम्- ईशितव्यम्, ईशः ईश्वरः, उभयवाचकपदा- बोध्यम् । उपशब्दश्च तयोस्तादर्श सम्बन्धं द्योतयति । त्पर्यायेण सप्तमी भवति अधिना योगे सति । अधिः अत्र सप्तम्या आधार आधेयत्वं वा य्थाम्त्म्र्थ्ः। तत्रीस्वस्वामिभावं सम्बन्धं द्योतयति, सप्तमी त विषयत्वरूप. पश्लेषिकाधारविवक्षया सप्तम्यां सिद्धायामपि पूनविधानं सम्बन्धाथिका । स्वस्वामिभावस्य चेशेशयितव्योभयनिष्ठ- सम्बन्धविवक्षया षष्ठ्या, अवधिविवक्षया पञ्चम्या वा तया यत्र योऽर्थः प्रधानं तत्र तस्य क्रियान्वयित्वेन प्राधान्या- बाधनार्थमिति विज्ञेयम् । कार्षापणोऽधिको निष्कस्येत्यर्थ तदनुरोधिनी प्रथमव भवतीति परिशेषादप्रधाने एव सप्तमी इति कथनेन सम्बन्धसामान्यम्- 'द्रोणोऽधिकः खार्या' भवति । प्रतिपादितं चैतनवृत्तावपि । बृहन्न्यासे पन- इत्यर्थकथनेन च पञ्चम्या अपि प्राप्तिः सूचिता । अन्ये दित्यं व्याख्यातम्-'सर्वत्र सम्बन्धे किञ्चिदनूद्यते किञ्चि- तु सर्वत्रात्र षष्ठ्या एवं बाधः । अधि केन भूयसस्ते दाख्याय्ते। यत् प्रसिद्ध तदनूद्यते, यदप्रसिद्ध तदाख्यायते- (2 / 2 / 111) इति वक्ष्यमाणा पञ्चमी नेह प्राप्ताविधीयते ज्ञाप्यते । तत्र यद् विधीयते तत् प्रधानम्, यद- यतोऽधिकशब्दस्य खार्यादिना सह सम्बन्धो न विवक्षितोऽपि नद्यते तदप्रधानम् । तत्र यदप्रधानतया विवक्ष्यते तत्र तु- द्रोणादिनैवेति । / अन्ये तु 'उपनिष्के कार्षापण' इत्यादी सप्तमी भवति नेतरत्रेत्युभयत्र (विवक्षावशात् ) पर्यायेण उपशब्दद्योत्यमाधिक्यं सप्तम्यर्थः, तत्र प्रकृत्यर्थस्यावधिमावसप्तमी भवति न योगपद्य नेति । अधिमगधेषु थोणिक इति। सम्बन्धनान्वयः तथाविधस्याधिस्यस्य कार्षापणेऽन्वयस्तथा
Page #186
--------------------------------------------------------------------------
________________ 174 स्याद्यर्थप्रकाशे च निष्कावधिकाधिक्यवान् कार्षापण इत्यन्वयबोधः । विधकालवृत्तिनाशप्रतियोगिकालवृत्तित्वानि बोध्यानि । न अत्राधियं तु मूल्यगताऽजयवगता वा बहुत्वव्याप्यसंख्यौवेति तु-प्रयोगाधिकरणकालघटितानि वर्तमानत्वादीनि । तथा बोध्यमित्याहः । / 2 / 2 / 105 // सति आगत इत्यत्र पतार्यातीतत्वादेरतन्वयप्रसङ्गात् । एवं "नष्टेषु धार्तराष्ट्र प्रौणिः सुप्तान जधान तान्" इत्यादी सप्तम्यर्थंकदेशे काले स्वकत कनाशाधिकरणतया प्रकृत्यर्थस्य यद्रावो भावलपणम् ॥ 2 / 2 / 106 // धार्तराष्ट्रादेरन्वयः, क्तप्रत्ययार्यातीतत्वं विद्यमाननाशयस्य क्रियया क्रियान्तरं लक्ष्यते तस्माद्गौणानाम्नः प्रतियोगिकालवृत्तित्वरूपं नाशेऽन्वेति । तथा च विद्यमानसप्तमी विधीयतेऽनेन सूत्रेण । एका क्रिया लक्षिका अपरा नाशप्रतियोगिकालवृत्तिनाशप्रतियोग्यभिन्नानां धाराष्ट्राणां च ल्क्स्स्या। तया च लक्षकक्रियायुक्तानाम्नः सप्तमी स्वकत कनाशाधिकरणं य: कालस्तत्कालवृत्तिसुप्तकर्मकं भवति । यदि प्रसिद्ध भवति तल्लक्षकं लक्षणं वा । यदतीतं हननं तस्कर्ता दौणिरित्यन्वयबोषः । कालार्थकाप्रसिद्ध च लक्ष्यम् । पोषु दुह्यमानासु गत इत्यत्र गवां कृदन्तार्थविशिष्टप्रकृत्यर्यान्वितः प्रदर्शितसप्तम्ययों मावे दोहकालः प्रसिद्ध इति दोहक्रिया गमनक्रिया कालेन लक्ष- (क्रियायाम् ) एवान्वेति न तु नामार्थे, अतो मोषु दृह्ययति । लक्षणक्रियावत्या गोः सप्तमी भवति । तस्याश्च मानासु घट इत्यादी नान्व्य्बोधा। कालिकमधिकरणमर्यः । यस्मिन् काले गावो दुह्यन्ते ___ यत्तु गोषु दुह्यमानास्वागत इत्यादी गोपदोत्तरसप्तम्याः सस्मिन्काले गत इत्यर्थात् । तत्र च कालो वर्टमानत्वादिना कर्मत्वमर्थः दोहनादौ धात्वर्थेऽन्वेति, कृदन्तोत्तरसप्तम्याः यथाप्रयोगं भासते इत्यन्यत् । अन्ये च सप्तम्याः कालवृत्ति कालवृत्तित्वमर्थः । शानजातिकृतां वर्तमानत्वमर्थः सथा ध स्वमर्थः । काले प्रकृत्यर्थस्य स्वसम्बन्धिभावस्याधिकरणतया, गोकर्मकवर्तमानकालत्यागमनवानित्यम्बयनोष इत्युक्तम् सत्यागभावाधिकरणतया तमाशाधिकरणतया वा यथायोग्य तन्न सुन्दरम्, गवादी मानापदस्थापलापप्रसङ्गात् । मन्वयः । विद्यमानदोहनकर्मणां दुधमानशब्दार्थानां गोषु गोषु दुह्यमाने समागत इत्यादिप्रयोगमसङ्गात्, गोषु दृह्य-. तादाम्योनान्वयः तथाभूतानां गवां सप्तम्यर्थंकदेशे काले मानास्वागस इत्यादिप्रयोगस्यासापुत्वप्रसङ्गाच्च । सप्तम्याः स्व्क्र्म्क्दोह्नाधिक्र्न्न्त्याऽन्व्य्ः। तथाभूतस्य सप्तम्यर्थस्य कर्मस्वार्थकस्वमपि न युज्यते अनुशासनविरहात् । कालवृत्तिस्वस्थ गमनादी क्रियान्तरेऽन्वयः । तथा च विद्य-- मानदोहनकर्माभिन्नानां गवां स्वकर्मकदोहनाधिकरणं यः एवं "भुक्तवत्सु च विप्रेषु पिण्डाग्दर्भेषु निर्वपेत्" काल: तदवत्ति भतं यद्गमनं तत्कर्तेत्यन्वयबोधः । कर्म- इत्यादी सप्तम्यकदेशे कालेऽतीतमोजमकत: स्वकत कपारतन्त्रोण भासमानाया दोहनक्रियायाः गमनेऽपि काल- भोजननाशाधिकरणतयाऽन्वयः । भोजनस्य तु स्वनाशघटितपरम्परयाऽन्वयः, विशिष्टान्वयसामग्रीबलात् । क्रियायां समानकालिकतया निर्वाऽन्वयो विशिष्टान्वयबलात् । परम्परया विशेषणत्वमेवोपलक्षकत्वम् । एवं गोषु धोक्य- क्वचित्समानकालिकतया क्रिययोरन्वये प्रयोज्यप्रयोजकमाणासु दुग्धासु वा आगत इत्यादी सप्तम्यर्थे कदेशे काले भावेनाप्यन्वयः । यथा "पठत्सु तेषु प्रतिभूपतीनलं गवादेः स्वकर्मकदोहनस्य प्रागभावाधिकरणतया नाशाधि- विनिद्ररोमाजनि शण्वती नलम्" इति नैषधप्रयोगे प्रतिकरणतया वा पूर्ववदन्वयो बोध्यः । प्रकृते दोहनादीनां भूपतिपाठ- नलश्रवणयोः समानकालिकतयाऽन्धोऽपि प्रयोविद्यमानत्वभाबित्वातीतत्वानि- क्रियान्तरकालवर्तमानत्व- ज्यप्रयोजकमावेनाप्यन्वयः । यथा- वा "गोविन्दे मधुरां तथाविधकालवृत्तिप्रागभावप्रतियोगिकालवृत्तित्व - तथा- याते श्ययन्ते गोपयोषितः" इत्यादी गोविन्दनमनस्य स्वनाश
Page #187
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः कालिकतया गोपीन्यथायामन्वगेऽपि प्रयोज्य प्रयोजकभावेनाव्यत्वयः ॥ एवं सूत्रे भावलक्षणमित्यत्र भाव: स्वभाव: स्वरूपमिति यावत्, तथा च स्वरूपस्य लक्षणं विशिष्टतया ज्ञापकमित्यपि सूत्रार्थः । अत एव गुणान्यत्वे सति जातेः सत्वाद्वा इत्यादी न सप्तम्यनुपपत्तिः, गुणान्यत्व सामानाधिकरण्येत विशेषणेन जातेः सत्तामा वा विशिष्टतया ज्ञापनम् इति सप्तमी साधुरेव । अत्र शत्रन्तास्धात्वर्षैस्य वर्तमानकालविशिष्टसत्ता विशिष्टस्य तादात्म्येन गुणान्यत्वा दामन्वयात् गुणान्यत्वादिशब्दानन्तरसप्तम्या अधिकरणवृत्तित्वमेवार्थः तच्च जातौ सतादौ वाऽन्वेति । वर्तमानकालवृत्तिसत्ताविशिष्टस्य तादात्म्याश्वयवस्थादव गुणान्यस्त्वादिकालवत्तित्वस्यायंत एव लाभात्, व कालबुसिरवं सप्तम्यर्थः इत्यधिकरणवृत्तित्वस्वरूपसप्तम्यर्थलाभावमेव सतीति शत्रन्तोपादानं, न तु तदर्थस्य हेतुतावच्छेदकेऽनुप्रवेशः । सामानाधिकरण्येन गुणान्यत्वविशिष्टजातित्वादेरेव तथात्वात् इति दर्शितप्रयोगेऽपि सप्तम्युपपत्तिरिति । यत्तु "शरदि पुष्यन्ति सप्तन्छा" इत्यादावुत्पत्तिरूपस्य ज्ञापनार्थमथवा पुष्पोत्पत्तिमत्वविशिष्टसप्सच्छदत्वावच्छेदेन शरदादिवृत्तित्वस्यान्वयार्थं 'कालभावयोः, इति कुमारसूत्रेण काले सप्तम्या विध्यन्तरम्, अन्यथा शरदि पुष्प्यन्ति पलोशा इत्यादि प्रयोगप्रसङ्गः, शरद्वृत्तित्वस्य पलाशे पुष्पे वा सध्वादिति कालापे यक्तम्, तदसत् पुष्ट्यर्थे पुष्पोत्पत्ती शरद्वृत्तित्वस्यान्वयोपगमादेव दर्शितप्रयोगवारणसम्भवात्, कारकान्यसप्तम्यस्य क्रियायां साक्षादम्बयोपगमात् शुक्तो रजतत्वं जानातीत्यादी विशेष्यतासंसर्गावच्छिन्नस्य शुक्त्याधेयत्वादेरिव ज्ञानावी, तथा च न काप्यनुपपत्तिरिति काले सप्तमीविध्यन्तरमप्रामाणिकमेव । "शरदि पुष्प्यन्ति सप्तच्छदा" इत्यत्र पुष्प्यतेः पुष्पोत्पत्तिरर्थः, तेः पुष्पधटितपरम्परासंसर्गा - वच्छिन्नमाषेयत्वमर्थः, सप्तम्याः कालिकसम्बन्धावच्छिन्नाधेयत्वमर्थः । तथा च शरवृत्तेः पुष्पोत्पतेरेवाश्रयाः 175 सप्तच्छदा इति बोधः । एवं " शरदि पुष्प्यन्ति पद्मिन्य" इत्यादावप्यन्वयो बोध्यः । न च पुष्प्यतेः पुष्पमयः, तेः आश्रयत्वमर्थः अत एव सप्तम्या उत्पत्तिरथं इति वाच्यम्, तथा सति माल्यं गुणो वा पुष्प्यतीति प्रयोगापत्त एः । न च पुष्यतेः पुष्पं तेः उत्पत्तिरर्थः उत्पत्त एः परम्परया प्रथमार्थे, सप्तम्यर्थस्याधे यत्वस्योत्पत्तावन्वय इति वाच्यम्, स्याद्यर्थत्याद्यर्थयोः परम्परान्वयस्य सर्वत्रानभ्युपेतत्वात् त्याद्यर्थस्य प्रथमान्तार्थे साक्षादेवान्वयस्य व्युत्पन्नत्वात् अन्यथा ज्ञानं सुखं द्वेषो वा पचतीति प्रयोगप्रसङ्गात् त्याद्यर्थकृतेः सामानाधिकरण्येन ज्ञानादेरन्वयसम्भवादिति पूर्वोक्तरीतिः श्र एयसी इत्यादि प्रपञ्चयन्ति ॥ अत्र लक्षकक्रियायाः प्रयोग एव लक्षकानाम्नः सप्तमी भवतीति न नियमः किन्तु गम्यमानायामपि क्रियायों सप्तमी भवतीति प्रतिपादितं बृहद्वृत्तौ - गम्यमानेनापि भावेन भावलक्षणे भवतीत्यादिना आम्रषु कलायमात्रेषु गतः पक्वेष्वागत इति । आम्राणां तत्तत्प्रसिद्धवस्तुपरिमाणेन तादृशावस्थाविशिष्टः कालो लक्ष्यते । तस्मिन्काले प आम्राणां या स्थितिर्जायते तस्य तस्यां स गतः, यश्च तेषां पाककालो नियतस्तत्र समागत इत्यर्थप्रतीतेः कलायमात्रेषु इत्यतः परं जातेष्विति पदमध्याह्रियते । सदाह अत्र जातेष्विति गम्यत इति । तथा च गम्यमाना जननलक्षणक्रिया गमनस्य लक्षिका भवतीति न लक्ष्यलक्षणभावानुपपत्तिः क्रिययोः । गम्यमानक्रियाया अपि विभक्तिनिमित्तत्वे विप्रतिपन्नं प्रति दृष्टान्तेनोक्तमर्थं द्रढयतियथा वृक्षे शाखा प्रामे चैत्र इति । अत्र का क्रिया गम्यमानेत्याह- भवति वसति चेत्याधारनिमित्तं भवतीति । अयमाशयः कर्तृ कर्मद्वारा क्रियाया आश्रयस्यैवाधारत्वमिति क्रियायां प्रयोगाभावेऽपि गम्यमानां भवनादिक्रियामादायैव तदाश्रयस्य वृक्षादेरधिकरणत्वमिति सप्तमी सिध्यति इति । अत्र प्रकरणे अर्हाणां कन्त्वेऽनर्हाणामकतृ त्वे तद्वै
Page #188
--------------------------------------------------------------------------
________________ स्यावर्थप्रकाशे परीत्ये च सप्तमी विदधति अन्ये वैयाकरणाः, तदपि प्रकृत- दुक्तम् । एवं पश्यतः पश्यति वा सुवर्ण हरतीत्यादावपि सूत्रेणेव गतार्थयति- यत्र क्रियाको कारकत्वं अनादरो गम्यत एवेति बोध्यम् । सुवर्णहरणाभाव एव तद्विपर्ययो वेत्यादिना वृद्वृत्तौ। उदाहृतं च ऋषु द्रष्टुः समीहितः । भुजानेष दरिद्रा आसते इत्यादिना । अत्रापि क्रियावयस्य लक्ष्यलक्षणभावः प्रतीयत एवेति यदा ऋद्वानो भोजनस्य एवं 'यतमानानां यतमानेषु वा धार्तराष्ट्राणां धार्तराष्ट् वा लक्षणत्वं तदा ततः सप्तमी भवति. दरिद्राणां तस्मिन्समये जयद्रथमवधीत्" इत्यादौ यतमानानां धार्तराष्ट्राणो जयद्रथस्य भोजनस्यावसराभावात् आसनक्रियाकत त्वं तेषाम, संव रक्षणं वधाभावो वाऽभिमतः, तदसिद्धिरूपाऽवहेलेहापि गम्यत क्रिया प्रकृते ल्क्स्स्या। तथा च तदर्थं विशेषचनमावश्य- एन । यदुइश्य केच्छाप्रयोज्या क्रिया क्रियान्तरं लक्षयति कम् । लक्षणस्य ( सूत्रस्य ) व्यापकत्वेन सर्वत्र प्रसरात् । / तस्येच्छोद्देश्यस्यासिद्धिः समीहितासिद्धिओध्या । तेन भुजा2।2।106॥ नस्य भुञ्जाने वा सुवर्ण हरतीति न प्रयोगः । यतः सुवर्णहरणाभावोद्देश्य केच्छाप्रयोज्या न भोजनक्रिया । तथा भूतेच्छा प्रयोज्या च पश्यतः पश्यति वा सुवर्ण हरतीत्यादी षष्ठी वाज्ञादरे ॥ 22 ॥ 10 ॥ दर्शन क्रिया । रोदनादिक्रियायाकरुणोत्पादनद्वारा प्रवज्यायद्भावो भावलक्षणमिति सम्पच्यते । तथा च पस्य विरहानुगुणत्नावगमात् प्रपज्याविरहोद्देश्यकच्छाप्रयोज्यत्वं रोदनक्रियायाः । अथवा तथाभतेच्छोद्देश्यस्य विरोधिनीभावेन भावान्तरं लक्ष्यते ततः सप्तमी षष्ठी प्रकृतसूत्रण क्रियाऽनादरः । तत्र क्रिया धातूपात तथास्तोद्देश्य केन्छाविधीयतेऽनादरे गम्यमाने । रुदतो छोकस्य बन्धुवर्गस्य वा विरोध एव स्स्स्स्त्थीस्प्त्म्योर्प्ः। विरोषस्तु एककालाप्राब्राजीत, रुदति लोके बन्धुवर्ग वा प्रावाजीत् इत्युदाहरणम् वच्छेदेन कत्रावर्तमानत्वम् । तथा च इच्छोद्देश्यो यः प्रवज्याअत्रापि सप्तम्याः षष्ठ्याश्ष कालिकमधिकरणमेवार्थः, विरहादिः तद्विरुद्धमतीतकालवृत्ति प्रवज्यादिकं वास्यार्थः, यस्मिन् काले लोको बन्ध वर्गो वा रुबच्चासीत् तस्मिन्नेव इत्यादि प्रपञ्चयन्ति । तत्र अनादरस्य इच्छोद्देश्यविरोधस्य काले ताननादृत्य प्रव्रज्याचे निर्गत इत्यर्भस्य गम्यमानत्वेन वा विभक्त्यर्थत्वमनुशासनविरुद्धमिति कालवृत्तित्वमेव उभयोः क्रिययोरेककालवृत्तित्वं प्रतीयतेऽनादरश्चाधिकः । विभक्त्यर्थोऽनादरश्च प्रयोगोपाधितया प्रतीयत इति रोदनं लक्षणम्, प्रवजम लक्ष्यम् । अन्ये च षष्ठीसप्तम्योः बोध्यम् । / 2 / / 108 ॥ कालवत्तित्वमनादरश्चाधिकोऽर्थः । सोऽपि समानकालिकतया क्रियान्तरेऽन्वेति । अनादरोऽवहेला सा च समीहितासिद्धिस्वरूपा । रुदतः समीहितं तत्पुरुषस्य गार्हस्थ्यं प्रवज्या विरहो सप्तमी चानिभागे निर्धार्न्ने॥210॥ वा तदसिद्धि: प्रवजने सति भवत्येव । तथा च रुदत्कालवत्तिरुदत्समीहितस्य गार्हस्थ्यादेरसिद्धिकालिकी याऽतीत- कथंचिद् ऐक्ये गम्यमाने सति समुदायादेकदेशस्य कालवृत्तिप्रवज्या तत्कत त्वं वाक्यार्थः । अनादरस्य नोत्तर- पृथक्करणे गौणानाम्नः सप्तमी षष्ठी च विधीयते प्रकृत-- कालिकतयाऽन्धयः, समीहितस्य प्रव्रज्याविरहस्याभाव: सूत्रेण । पृथक्करणं च कचिद्धर्ममाश्रित्य भवति । स च प्रव्रज्या तत्स्वरूपं क्रियान्तरं न तदुत्तरकालिकं भवतीत्यनुप- धर्मो जातिगुणक्रिया- व्यक्त्यादिरूप एव । क्षत्रियः पुरुपत्तिप्रसङ्गात् । उभयोः क्रिययोः समानकालिकत्वज्ञापनागैव SANAM शुरतम इत्यादी क्षत्रियत्वं जातिः, "कृष्णा गोषु रुदन्तं ( पुत्रादिक ) मनादृत्य प्राब्राजीदित्यर्थ इति वृत्ता- संपन्नक्षीरतमा' इत्यादी कृष्णो गुणः, धावन्तो गच्छत्सु
Page #189
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः शीघ्रतमा इत्यादौ धावनं क्रिया, युधिष्ठिरः कुरुषु श्रेष्ठतम विशिष्ट धमिणि द्रव्यत्वाधवच्छिन्नस्यैव भेदप्रतियोगित्वस्य इत्यादी युधिष्ठिरो व्यक्तिश्च निर्धारणहेतुः । विभक्ती बोधने निर्धारणविभक्तेः समर्थत्वात् । यद्यपि भेदः प्रतिषष्ठीसप्तम्यो निर्धारणार्थे । तथा च पुरुषत्वावच्छिन्न समु- योगित्वं चेति द्वयमेव निर्धारणविभक्तेरों युज्यते तावतवादायतादात्म्यवान् क्षत्रियत्वविशिष्टः शूरतम इत्यादिर्बोध्ः। भिमतनिर्वाहात , प्रतियोगितया क्षत्रियान्वितस्य विशेषणतया अत्र केचित्- पुरुषाणां पुरुषेषु वा क्षत्रियः शूरतम इत्यादौ पुरुषेऽन्वयात्, तथान्वितस्य पुरुषस्य पुनर्भेदे प्रतियोगितविशेषान्यत्वं व्यावृत्तत्वं तादात्म्यं चेति यः षष्ठीसप्तम्यो- याऽन्वयात् तथान्वितस्य भेदस्य निरूपकतया प्रतियोगित्वे, राः । विशेषस्तु समभिव्याहृतक्षत्रियादिविशिष्य ग्राह्य्ः। तथान्वितस्य प्रतियोगित्वस्य शूरतमेश्वयसंभवात् । तथापि व्यावृत्तत्वं च भेदप्रतियोगित्वम्, तथा च क्षत्रियस्य पुरुष- क्षत्रियादे मार्थस्य स्वार्थकनामोत्तरविभक्त्यर्थ एव प्रकारविशेषतया क्षत्रियान्यत्वस्वरूपं विशेषान्यत्वं पुरुषेऽन्वेति । तया भेदान्वयस्य व्युत्पन्नत्वात् पुरुषादिनामोत्तरविभक्त्यर्थे तथान्वितस्य पुरुषस्य क्षत्रियान्यपुरुषत्वावच्छिन्नाधिकरणता- तथा तदन्बयस्यान्युत्पन्नत्वात् । न च पुरुषस्य पुरुषे वा निरूपिताधेयतया भेदे prtiyogitvvishessnniibhuute'nvyH| क्षत्रियः शूरतम इत्यादिरूपेण निर्धारणविभक्त्येकवचनप्रयोगः तथान्वितस्य भेदप्रतियोगित्वस्य shuurtme'nvyH। तथा च स्यादिति वाच्यम् , पाणिपादस्य पाणिः पवित्रः इत्याद्यकक्षत्रियान्यपुरुषत्वावच्छिन्नवृत्तिकभेदप्रतियोगित्ववच्छूरतम - वचनवदन्यत्रापि निर्धारणविभक्त्येकवचनप्रयोगे क्षतिविरत्वाभिन्नः पुरुषाभिन्नः क्षत्रिय इत्यादिरूपेणान्वयबोधः । हात् । अत एव "द्वन्द्वः सामासिकस्य च" इत्यादि गीताविशेषान्यत्वोपादानात् पुरुषाणां पुरुषेषु वा क्षत्रियो वाक्यमपि सङ्गच्छते । द्विजातिरिति न प्रयोगः, क्षत्रियान्यपुरुषवृत्तिभेदप्रतियोगित्वस्य द्विजातौ विरहात् । द्विजातिभेदस्य क्षत्रियान्यचाण्डा- ननु "पाथः पृथिन्योर्जलं स्नेहवत्" इत्यादी जललादिवृत्तित्वेऽपि क्स्स्त्रियान्य्पुरुस्स्त्वाव्च्छिन्न्वृत्तिक्त्व्विर्हात्। भिन्नयोः पाथः पृथिव्योरप्रसिद्धया पाथः पृथिव्युभयवृत्तिभेदप्रतियोगित्वस्यानुपादाने दर्शितवाक्यस्यायोग्यत्वप्रसङ्गः, भेदप्रतियोगित्वस्य स्नेहवति बाधेन च जलान्यपाथःपृषिक्षत्रियान्यनरतादात्म्यस्य शूरतमे क्षत्रिये च बाधात् । न च व्युभयत्वावच्छिन्नवृत्तिभेदप्रतियोगिनः स्नेहवतो बोधाविशेषान्यत्वभेदप्रतियोगित्वयोरुभयोरपि नोपादानं व्यर्थ- सम्भवः । न च द्विपदद्वन्द्वोत्तरनिर्धारणविभक्तेरन्यतरवृत्तित्वात्, तादात्म्यस्यवोपादानमिति वाच्यम्, तथा सति नराणां भेदप्रतियोगित्वमेवाऽर्थः, तन्निविष्टे चान्यतरस्मिन् एवैकक्षत्रियः प्राणीति प्रयोगप्रसङ्गात् ; नरतादात्म्यस्य प्राणिनि पदोपात्तत्वेन जलान्यत्वादेः षष्ठ्यर्थान्यतरस्यान्वयः, तथा क्षत्रियेऽपि सत्त्वात् । तादात्म्यस्यानुपादाने घटानां क्षत्रियः च जलान्यो यः पाथः पृथिव्योरन्यतरः तन्निष्ठभेदप्रतिशूरतमः इत्यादिप्रयोगप्रसङ्गः, क्षत्रियान्यघटवृत्तिभेदस्य योगित्वं स्नेहवति वर्तत एवेति वाच्यम्, तावतापि पाथः क्षत्रिय सत्त्वात् । न च संख्यान्य-स्याद्यर्थस्य प्रकृत्यर्थ- पृथिव्युभयतादात्म्यस्य जले बाधेनोक्तवाक्यस्यायोग्यत्वतादविशेष्यत्वनियमात् क्षत्रियान्यत्वादिरूपस्य षष्ठयाद्यर्थस्य वस्थ्यात् । पाथः पृथिव्योस्तेज उष्णमित्याद्यप्रयोगेण प्रकृत्यर्थप्रकारत्वायोग इति वाच्यम् संबोध्यत्वादेः प्रथमार्थस्य निर्धारणविभक्तेस्तादात्म्य वाचिताध्रौव्यात् । घटतद्भिन्नप्रकृत्यर्थे प्रकारत्वोपगमेन दर्शितनियमे व्यभिचारात्, तस्य योर्घट: कम्बुग्रीवादिमान् इत्यादौ घटतद्भिन्नान्यतराप्रसिप्रायिकत्वात् । न च पुरुषाणां क्षत्रियो द्रव्यमिति प्रयोगः या तादृशेतरभेदस्य बोधयितुमशक्यत्वादिति चेन्न, द्वन्द्वोस्यात्-क्षत्रियान्यपुरुषत्वावच्छेदेन द्वित्वाद्यवच्छिन्नप्रति- तरनिर्धारणविभक्तेः पर्याप्तसंख्याश्रयेऽपि शक्तत्वेन तस्मिन्नेयोगिताकद्रम्यभेदस्य सत्वादिति वाच्यम् , द्रव्यत्वादि- वैकपदोपात्तत्वेन विभक्यर्थस्य जलान्यत्वरूपनिर्धार्यभेदस्या
Page #190
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे न्वयेन सर्वसामञ्जस्यात् , पाथःपृथिव्योर्जलं स्नेहवदित्यादौ स्याभेदो वाक्यार्थः तेन पुरुषाणां क्षत्रियोऽर्जुन इत्यादिको न अलभिन्नो यः पाथः पृथिवीपर्याप्तसंख्याश्रयस्तत्वावच्छिन्न- प्रयोगः, न वा नराणां कोशः पशुरित्यादिकश्च प्रयोगः वृत्तिकभेदस्य प्रतियोगि स्नेहाभिन्नं पाथः पृथिवीपर्याप्त- कीशे मानुषाभेदस्य विरहादिति, तत्तुच्छम्, 'नराणां क्षत्रियः संख्याश्रयो जलमित्यन्वये बाधकाभावात् । यत्र तुद्देश्यविधेय- प्राणी' क्षत्रियाणां नरः शूर इत्यादि प्रयोगापत्तेः । यदपि योनं तादात्म्येनान्वयबोधसामग्री किन्तु सम्बन्धान्तरेण, तत्र नराणां क्षत्रियः शूर इत्यादी भेदोऽभेदश्च निर्धारणविभनिर्धारणविभक्तेरत्यन्ताभावप्रतियोगित्वमर्थः यथा पुरुषाणां क्रर्थः, प्रकृत्यर्थे विशेषणीभूय भेदो, भेदे विशेषणीभूय क्षत्रिय शौर्यमित्यादौ । अत्र क्षत्रियान्यपुरुषत्वावच्छिन्न- प्रतियोगी क्षत्रियादिरन्वेति, व्युत्पत्तिवैचित्रोण भेदे पुनः वृत्तिकात्यन्ताभावस्य प्रतियोगित्वं शौर्ये प्रतीयते न तु प्रतियोगितया विशेषणान्तरस्य शूरादेरन्वयः, शूराद्यन्विततादृशभेदस्य, तथा सति पुरुषाणां क्षत्रिय रूपमित्यादि- भेदस्तु क्षत्रियाभेदान्वितप्रकृत्यर्थतावच्छेदकावच्छेदेन विधेयप्रयोगापत्तेः । पुरुषाणां मध्ये क्षत्रियः शूरतम इत्यादी तयाऽन्वेति, प्रकृत्यर्थविशेषितोऽभेदः क्षत्रियादावन्वेति, निर्धारणवाचिनो मध्य इत्यव्ययस्य निर्धारणविभक्त्या सह प्रकृत्यर्थाभेदान्विते क्षत्रिये शूरस्य तादात्म्योनान्वयः, तथा सम्भेदे हे चैत्रेत्यादाविव नान्यतरवैयर्थ्यमिति वदन्ति; व क्षत्रियान्यो नरः शूरभिन्नः, नराभिन्नः क्षत्रियः शूर इति तच्चिन्त्यम्, क्षत्रियान्यत्वादेनिर्धारणेऽनुप्रवेशे निर्धारण- मुख्यविशेष्यिताद्वयशाली, समूहालम्बनाकारो द्विविधोविभ्क्तेर्नामार्थ्ताप्त्तेः। यत्र चापूर्वो वाक्यार्थः तत्र मित्रा- वाऽन्वयबोध इति, तदसत्; नामार्थमुख्यविशेष्यकान्वयबोधे तनयानां माधवः पण्डित इत्यादी माधवान्यत्वस्यापूर्वतया नामार्थस्य प्रयमार्थतानियमपरित्यागापत्तेः, संख्यान्य-स्यातत्र निर्धारणविभक्तिवाच्यत्वस्याग्रहेणान्वयबोधानुपपत्ति - द्यर्थविशेषणकनामार्थविशेष्यकान्वयवोधस्य अव्युत्पन्नत्वात् । प्रसङ्गात् , द्रोणकलव्यकालयवनाद्यन्यतमवृत्तेः शूरतमभेदस्य एकपदोपस्थाप्यस्य भेदस्योद्देश्यतावच्छेदकविधेयभावेन कथक्षत्रियान्यपुरुषत्वावच्छिन्नवृत्तिकत्वबाधाद् दर्शितवाक्यस्या-- मप्यन्वये व्युत्पत्तिविरहाच्च । योग्यप्रसङ्गाच्च । किं च पर्याप्तसंख्याश्रये विभक्तिवाच्यस्वाभ्युपगमेऽपि तत्र विशेषान्यत्वान्वयो न युक्तः, तथा सति इत्थं च निर्धारणमन्यादृशं बोध्यम् । तथा हि- भेदधवखदिरयोधवखदिरो छेद्यावित्यादिप्रयोगापत्तेः, पर्याप्त- प्रतियोगितावच्छेदकधर्मवत्वं प्रकृत्यर्थतावच्छेदकत्वोपलक्षितसंख्याश्रये धवान्यत्वखदिरान्यत्वयोरन्वयसंभवात् । न च धर्मसामानाधिकरण्यं च द्वयमेव निर्धारणषष्ठीसप्तम्योरर्थः । द्वन्द्वस्थले निर्धारणविभक्तेरिव निर्धार्यपदोत्तरविभक्तेरपि दर्शितसामानाधिकरण्यं तु प्रतियोगितावच्छेद केऽन्वेति । पर्याप्त संख्याश्रयोऽर्थः तत्रैव निर्धारणान्वय इति वाच्यम्, एकपदोपात्तयोरपि त्याद्यर्थ- कृतिवर्तमानत्वयोरिव तथा सति पाण्डवानां युधिष्ठिरभीमार्जुनाः कौन्तेया: इत्यादी त्यादिसप्तम्यर्थ- बलवदनिष्टाननुबन्धीष्टसाधनत्वयोरिव, निर्घार्ययुधिष्ठिरादौ निर्धारणानन्वयप्रसङ्गात्, भिन्नभिन्न- परस्परान्वयस्य व्युत्पत्तिसिद्धत्वात् । एवं पुरुषाणां पुरुषेषु स्याद्यर्थयोः परस्परान्वयस्याव्युत्पन्नत्वाच्च । बा क्षत्रियः शूरतम इत्यादौ भेदप्रतियोगितावच्छेदकधर्मः प्रकृत्यर्थतावच्छेदकसामानाधिकरण्यये च षष्ठीसप्तम्योरर्थः । यत्तु पुरुषाणां क्षत्रियः शूरतम इत्यादौ राहोः शिर तत्र दशितसामानाधिकरण्यं भेदप्रतियोगितावच्छेदकधर्मेऽइत्यत्रेवाभेद एव षष्ठ्यर्थः स च क्षत्रियादावन्वेति, तदन्वित- न्वेति । तथान्वितः स धर्मः क्षत्रियादावपरपदार्थेऽन्वेति । सदन्वयितावच्छेदकक्षत्रियत्वाद्यवच्छेदेन शूरतमस्य तादा- भेदे प्रकृत्यर्थतावच्छेदकपुरुषत्वादौ च विभक्त्यर्थेकदेशे रोनान्वयः तथा च पुरुषाभिन्नक्षत्रियत्वावच्छेदेन शूरतम- प्रकृत्यर्थस्याधेयतयाऽन्वयः । क्षत्रियादी विशेषणपदार्थस्य
Page #191
--------------------------------------------------------------------------
________________ स म्यर्थप्रकाशः 14 शूरतमादेः तादात्म्योनान्व्य्ः। शौर्यादिधर्मस्वरूपस्य विशेष- व्यक्तिरेव भासते इति व्यत्पत्तिः । भेदप्रतियोगित्वे पस्य सम्बन्धान्तरेण; तथा च पुरुषवृत्तिपुरुषत्वसमानाधि- तदवच्छेदके वा प्रकृत्यर्थतावच्छेदकसामानाधिकरण्यस्याकरणो पुरुषवृत्तिभेदप्रतियोगितावच्छेदको यस्तद्वान् क्षत्रियः न्वयोपगमात् ब्राह्मणानां क्षत्रियः शूर इति न प्रयोगः । शूरतम इत्यन्वयबोधः । 'नराणां नरेषु वा क्षत्रिये शौर्यम्' ब्राह्मणत्वसमानाधिकरणस्य ब्राह्मणवृत्तिभेदप्रतियोगित्वस्य क्षत्रियस्यायुधजीवित्वम्, इत्यादौ दशितनिर्धारणान्वितस्य क्षत्रिये विरहात् । न च- दर्शितप्रयोगवारणार्थं निर्धारणक्षत्रियस्याधयत्वं शौर्षे सम्बन्धः आयधजीवने चेति । अत्र विभक्तेस्तादात्म्यमर्थोऽस्तु तादात्म्यस्य क्षत्रियादावन्वय इति भेदप्रतियोगितावच्छेदकोऽन्वयितावच्छेदकीभूतयद्धविच्छे - न काऽप्यनुपपत्तिरिति वाच्यम्, तथासति पुरुषाभेदविशिष्टे देन भासते, स एव धर्मो भेदप्रतियोगितावच्छेदकत्वेन क्षत्रियो शूरस्य तादात्म्मोन विधेयत्वोपगमे पुरुषाभेदस्य भासते । यथा- सत्तावन्ति सर्वाणि निखिलजातिव्यापक- क्षत्रियविशेषणत्वे वैयर्थ्यप्रसङ्गात् । एवं निर्धार्यतावच्छेदकजातिमन्ति, सकलजातिव्यापकजातिमन्ति सत्तावन्ति वा धर्मसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकधर्मवान् इत्यादी सकलजातिव्यापकजातित्वेन सत्तैव भासते, तथा निर्धार्यतावच्छेदकनानाधर्मसमानाधिकरणश्च यो धर्मः तद्वान् प्रकृते क्षत्रियत्वादिरस्वयितावच्छेदक एव भेदप्रतियोगिता- तादात्म्टोन, स च धर्मः सम्बन्धान्तरेण निर्धार्येऽन्वेतीति वच्छेदकत्वेन भासते इति व्युत्पत्तिः । अत एव क्षत्रियस्य व्युत्पत्तिः । धर्मवदित्यन्तोपादानात् नराणां क्षत्रियो द्विजातिः क्षत्रियनिष्ठभेदप्रतियोगितावच्छेदकीभूत - क्षत्रियवैश्यो - प्राणी वेत्यादिको न प्रयोगः; द्विजातिवादेः क्षत्रियवृत्त्यन्ताभयत्ववत्वेऽपि- क्षत्रियाणां क्षत्रियः शूर इत्यादिको न भावप्रतियोगितावच्छेदकत्वविरहात् । समानाधिकरण इत्यप्रयोगः । न वा द्रव्यस्य तथाभूततादृशोभयत्ववत्वेऽपि स्तोपादानात् 'नराणां नरेषु वा क्षत्रियोऽर्जुनः' इत्यादिको न नराणां द्रव्यं शौर्यवदित्यादिकः प्र्योग्ः। प्रतियोगिता- प्रयोगः; अर्जुनत्वस्य क्षत्रियत्वव्याप्यनानाधर्मसामानाधिवच्छेदकत्वं प्रतियोगितावच्छेदकधर्मसमनियतत्वं बोध्यम् । करण्यस्य विरहात् । नानाधर्मोऽपि परस्परविरुद्धो ग्राह्यः, अतः पार्थिवपात्राणां कम्बुग्रीवादिमत्-- जलाहरण मित्यादि- तेनार्जुनत्वस्य क्षत्रियत्वव्याप्यगुणकर्मादिनानाधर्मसामानाधिप्रयोगस्य नानुपपत्तिः; कम्बु ग्रीवादिमत्त्वादेरम्वयितावच्छेद- करण्टोऽपि न दशितप्रयोगः । न च निर्धार्गतावच्छेदकाकस्य प्रतियोगितावच्छेदकत्वविरहेऽपि प्रतियोगितावच्छेदकी- वच्छेदेन विधेयान्वयोपगमादेव न दर्शितप्रयोगः, अर्जुनस्वाभूतघटत्वादिसमनियतत्वात् । तथा चान्वयितावच्छेदक- देविधेयस्य निर्धार्गतावच्छेदकक्षत्रियत्वावच्छेदेनात्वया - समनियतो धर्म एव भेदप्रतियोगितावच्छेदकत्वेन प्रकृते सम्भवादिति समानाधिकरणान्तोपादानं व्यर्थमेवेति वाच्यम्, भासते इति व्युत्पत्तिः । एतदर्थमेव भेदप्रतियोगित्वमपहाय तथासति नराणां नरेषु वा क्षत्रियः शूरतम इत्यादिप्रयोगाभेदप्रतियोगितावच्छेदको निर्धारण प्रवेशितः । नुपपत्तिप्रसङ्गात्, शूरतमादेविधेयस्य क्षत्रियत्वावच्छेदेनान्व यासम्भवात् ; रणभीतक्षत्रियादो शूरतमतादात्म्यविरहेणायदि च प्रतियोगित्वमतिरिक्तपदार्थः, तत्रापि विशेष- योग्यत्वात् । तादृशधर्मसामानाधिकरण्ठां तु विधेये, तत्वाप्रतियोगितातोऽतिरिक्तं सामान्यधर्मावच्छिन्न प्रतियोगित्वमिति वच्छेदके वा तत्रैव तन्त्रं, यत्र परस्परविरुद्धनानाधर्मसमामन्यते तदापि अन्वयितावच्छेदकसमनियतधर्मावच्छिन्नप्रति- नाधिकरणमुद्देश्यतावच्छेदकं भवति । तेन पाण्डवानां योगित्वलाभार्थ प्रतियोगितावच्छेदकस्यानुप्रवेशः, तथा च धनञ्जयोऽहं, गाण्डीवी वेत्यादौ धनञ्जयत्वव्याप्यपरस्परभेदप्रतियोगित्वमेव निर्धारणविभक्तेरर्थः । भेदप्रतियोगिता- विरुद्धनानाधर्मस्याप्रसिद्धया अहंत्वस्य गाण्डीवित्वस्य वा स्वेनान्वयितावच्छेदकसमनियतधर्भावच्छिन्ना प्रतियोगिता - तादशधर्मसमानाधिकरण्यस्याप्रसिद्धयाऽपि नान्व्यान्प्प्त्तिः।
Page #192
--------------------------------------------------------------------------
________________ स्यार्थप्रकाशे न चैवं क्षत्रियाणां धनञ्जयो गाण्डीवीत्यादिप्रयोगः स्यादिति त्यादौ तु जलस्वस्य कस्य प्रकृत्यर्थतावच्छेदकत्वात् जलनिष्ठवाच्यम्, इष्टत्वात् । भेदस्य प्रतियोगित्वे पृथिवीत्वसमनियतधर्मावच्छिन्ने जलत्व सामानाधिकरण्यविरहात् पृथिवीत्वस्य ब्याप्ततायाः सत्त्वेऽपि यदि च द्रव्याणां क्षत्रियः शूर इत्यादिकः प्रयोगों तत्साक्षाद्वयाप्यत्वविरहात । तदन्यत्वे सति तद्वयाप्यत्वनेष्यते, तदा निर्धार्यतावच्छेद के निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकस्य साक्षाद्वयाप्यत्वं तत्र तन्त्रमिति मन्तव्यम्; नहि विशिष्टस्य तद्वयाप्यत्वस्य तदन्यत्वविरहेण विशिष्टाभावक्षत्रियत्वादिकं द्रव्यत्वसाक्षाद्वयाप्यम्, द्रव्यत्वव्याप्यपृथिवी । सम्भवात्- इति कथं पृथिवीत्वस्य जलनिष्ठभेदप्रतियोगि तान्वयितावच्छेदकत्वमिति चेत्र, यतस्तदन्यस्य तस्याप्यस्यास्वादिव्याप्यत्वात्, भवति च नरत्वसाक्षाद्वयाप्यमिति दर्शित. व्याप्यत्वे सति तदन्यतयाप्यत्वं साक्षावयाप्यत्वम्, तत्र प्रमोग इष्यते । न च नरत्वव्याप्यत्वात् क्षत्रियत्वस्य न विशेष्यदले तदन्यत्वं प्रकृते न प्रवेशनीयम् । तथा च नरत्वसाक्षाद्वयाप्यत्वम्, इति कथं दर्शितप्रयोग इति वाच्यम्, पृथिवीत्वसाक्षाद्वयाप्यत्वं पृथिवीत्वे निराबाधमिति नान्वक्षत्रियत्वस्य द्विजातित्वाव्याप्यत्वात्, संस्कारविशेषरूपस्य द्विजातित्वस्याकृतसंस्कारकमृतक्षत्रियो विरहात् । न च यितावच्छेदकत्वहानिरिति । द्विजातीनां क्षत्रियः शूर इत्यादिकः प्रयोगो न स्यादिति नन्वेवं निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकसाक्षाद्वव्यावाच्यम्, इष्टत्वात् । अत एव क्षत्रियादिपदसमभिव्याहारे प्यत्वस्य निर्धारणान्वयितावच्छेदकरवे तन्त्रत्वेऽभ्युपगते तत द्विजातीनामिति निर्धारणविर्भक्तिन, किं तु नराणामित्येव । एव ब्राह्मणानां क्षत्रियः शूरः, जलानां पृथ्वी गन्धवतीत्यादियदि च द्विजातिस्वव्याप्यत्वेऽपि नरत्वव्याप्यजात्यव्याप्यत्वात प्रयोगवारणं, क्षत्रियत्वादावन्वयितावच्छेद के ब्राह्मणत्वादिजातिघटितं नरत्वसाक्षाद्वयाप्यत्वं क्षत्रियत्वे मानुपपन्न मिति प्रकृत्यर्थतावच्छेदकसाक्षाद्वयाप्यत्वविरहात् । इत्थं च नराणां क्षत्रियः शूर इति प्रयोगोऽपीष्ट एव । अत्र व्याप्यता निर्धारणे प्रकृत्यर्थतावच्छेदकसामानाधिकरण्यप्रवेशो व्यर्थ न तन्त्रमिति वक्ष्यते । इति चेन्न, यतो यत्र प्रकृत्यर्थतावच्छेदकान्वयितावच्छेदननु पाथः पृथिव्योः पृथिवी गन्धवतीत्यादावन्वयानुप- कत्वयोः साजात्यं तत्रैव साक्षाद्वयाप्यत्वं तन्त्रम्, न तु तयोपत्तिः, पृथिवीवृत्तिभेदप्रतियोगित्वस्य पृथिवीत्वसमनियत- जात्यो । साजात्यं तु जातित्वादिना बोध्यमिति द्रव्याणां धर्मावच्छिन्नस्य पृथिव्यामसत्त्वात् । जलनिष्ठभेदप्रतियोगि- क्षत्रियः शूर इत्यादिको न प्र्योग्ः। वैजात्ये तु न साक्षात्वस्य तादृशस्य पृथिव्यां सत्वेऽपि तादृशप्रतियोगित्वे जलत्व- द्वथाप्यता तन्त्रं यया गवां गोषु वा कृष्णा संपन्नक्षीरतसामानाधिकरण्यविरहात् । यद्धर्मावच्छिन्ननिष्ठभेदप्रति- मेत्यादौ। अत्र प्रकृत्यर्थतावच्छदकस्य गोत्वस्यान्वयितायोगित्वं निर्धारणं तत्र तद्धर्मसामानाधिकरण्यान्वयस्मैव वच्छेदके कृष्णगुणे साजात्यविरहात् न साक्षायाप्यताव्युत्पत्तिसिद्धत्वात् । अन्यथा जलानां पृथिवी गन्धवती- विरहेणान्वयविरह इति । त्यादिप्रयोगः स्यादिति चेन्न, भेदप्रतियोगित्वे प्रकृत्यर्थताबच्छेदकसामानाधिकरण्यस्य विवक्षितत्वात, द्वन्दूस्थले एवं च हंसानां कृष्णः सुचेष्टः, मराणां चतुष्पादो प्रकृत्यर्थताबच्छेदकस्य नानात्वादन्वयोपपत्तः । तथा हि मदोत्कटः इत्यादिप्रयोगवारणार्थ प्रकृत्यर्थतावच्छेदकसामानाप्रकृते जलत्वं पृथिवीत्वं च द्वयं प्रकृत्यर्थतावच्छेदक, तत्र धिकरण्यस्य निर्धारणे प्रवेशः, अन्यथा हंसादिवृत्तिभेदप्रतिजलत्वावच्छिन्नस्थाधेयतया भेदे पृथिवीत्वसामानाधिकरण्यस्य योगित्वस्य कृष्णगुणादिमति सत्त्वात् दर्शितप्रयोगस्य दुर्वारभेदप्रतियोगित्वेऽन्वयो निराबाध एवेति । जलानां पृथिवी- ताऽऽपरोः ।
Page #193
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः 181 गिमेश्वर्यविवर्त्तमध्ये ! लोकेशलो केशयलोकमध्ये । तिर्यञ्चमप्यञ्च भूषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम्" इति नैषधप्रयोगे "लोकेशलो केशयलोकमध्ये" इति पदे समास उपपद्यते । अन्यया निर्धारणषष्ठ्याः समासनिषेधेन स न स्यात् । शेषे षष्ठीस्वीकारे तु समासो निर्बाधः । एवं नरमध्ये क्षत्रियः शूर इत्यादावपि समासोपपत्तिः 22/109 / / तदिदं निर्धारण जात्या, गुणेन, क्रिययाऽन्येन वा धर्मेण भवति । तत्र जात्या नराणां नरेषु वा क्षत्रियः शूरतम इति । गुणेन यथा- गवां गोषु वा कृष्णा सम्पन्नक्षीरतमा क्रियया यथा- गच्छतां गच्छत्सु वा धावन्तः शीघ्रतमाः अन्येन धर्मेण यथा कुरु कुरुषु वा युधिष्ठिरः श्र एष्ठतमः, इत्याद्य दाहरणं दत्तम् । यत्र प्रकृत्यर्थतावच्छेदकनिधार्यतावच्छेदकर्योजात्यं तत्र परस्परव्यभिचारितवान्वयितावच्छेदकत्वे तन्त्रम्, अतो द्रव्याणां कृष्णा सम्पन्नक्षीरतमेत्यादिको न प्रयोगः कृष्णानां गौः सम्पन्न क्षीरतमा, द्विजातीनां क्षत्रियः शूरतम इत्यादिप्रयोगस्तु समुपपद्यते । हरीणां हरिपु वा शक्रः सुरश्रष्ठ इत्यादी हरिपदार्थतावच्छेदकं सूर्यत्वविष्णुत्वेन्द्र त्वादिकं नानाविधमेव प्रकृत्यर्थतावच्छेकं तत्र शक्रान्य प्रकृत्यर्थनिष्ठस्य भेदस्य प्रतियोगित्वेऽन्वयितावच्छेदकीभूतशऋत्वावच्छिन्ने शऋत्वसामानाधिकरण्यान्वयसम्भवात्, द्वन्द्वस्थल इवशेषेऽपि नानुपपत्तिः । " द्वन्द्वः सामासिकस्य च' इति गीतावाक्यै समासत्वस्यानुगतधर्मतया जातित्वात् जातिगतत्वविवक्षायामेकवचनमिति नानुपपत्तिः । जात्याख्यायामैकवचनमिति नियमे अनुगतधर्मस्यैव जातित्वेनोपादानम्, अत एव 'शरीरमाद्यं खलु धर्मसाधन' मिति सङ्गच्छते । यतः शरीरत्वं न वैशेषिकसंमता जातिः, नवैकमात्रशरीरं धर्मसाधनम्, इत्यनुगतशरीरत्वधर्म स्वरूप जातिगतै कत्वविव क्षायामेकवचनोपपत्तिः । " नक्षत्राणामहं शशी' इति गीता - वाक्ये नक्षत्रपदस्य राशिसहितनक्षत्रसमुदाये लक्षणायां निर्धारणे षष्ठी, अन्यथा स्वस्वामिभावरूप शेषे षष्ठी । 'वित्तेशो यक्षरक्षसाम्' इति गीतावाक्येऽपि यदि वित्तशो यक्षस्तहि जले पृथ्वी गन्धवतीत्यादाविव निर्धारणे, अन्यथाशेषे षष्ठीतिबोध्यम् । एवं 'नराणां मध्ये नापितो धूर्त:' इत्यत्र मध्य इत्यव्ययस्य भेदप्रतियोगित्वं समभिव्याहृत पदार्थ - तावच्छेदकसामानाधिकरण्यं चार्थः । षष्ठ्याः भेदान्वयी समभिव्याहृतशब्दार्थतावच्छेदकान्वयी च सम्बन्धोऽर्थः । सम्बस्तु प्रकृते आधेयत्वमेव भेदप्रतियोगित्वमन्वयितावच्छेदकधर्मं समनियतधर्मावच्छिन्नं पूर्ववद्बोध्यम् । अत एव 'ईशा क्रियामध्येस्सकाले पञ्चमी च ॥ 2।2।110 ॥ क्रिययोर्मध्ये स्थितादध्वकालवाचिनो नाम्नः पञ्चम्या सह सप्तमी विधीयते प्रकृतसूत्रेण । इहस्थोऽयमिष्वासः क्रोशात्क्रोशे वा लक्ष्यं विध्यति' इति प्रयोगः । अत्र सप्तमीपञ्चम्योः सम्बन्धसामान्यमर्थः । तद्विवक्षायां षष्ठीं प्राप्तां बाधितुं तयोर्विधानम् । अन्यथा स्थितिक्रियाया आधारत्वं कोशस्य, तत्र स्थितं हि लक्ष्यमिष्वासो विध्यति, एवं कालस्थापि स्वपूर्तिद्वारा भुजिक्रियाया आधारत्वमिति सप्तमी सिद्धव, क्रोशे स्थितं लक्ष्यं, द्वयहे पूर्णे भोजनमित्यर्थावगमात् । एवं निःसृत्येत्यादि यवन्तक्रियाया गम्यमानत्वात् तत्कृतमपायमादायापादनत्वसम्भवात्पञ्चम्यपि सिद्धव । किचैवं, कोशं वाहयित्वा द्वहं वायित्वेत्यादि विवक्षायां द्वितीयापि प्राप्नोतीति तद्वाधनायापि पञ्चमी सप्तम्यो विधानमिति स्वमतं बृहन्न्यासादी प्रपञ्चितम् । अन्ये च वैयाकरणाः क्रिययोर्मध्ये इत्यस्य स्थाने कारकयोमध्य इति सूत्रे पठन्ति तथा च कारकशक्तिद्वयमध्य इत्यर्थं वर्णयन्ति । कारक. शक्तिश्चान्ततः क्रियेवेति साम्यमेवोभयोरपि मतयोः । इहस्थोऽयमिष्वासः क्रोशे क्रोशाद्वा लक्ष्यं विध्यतीत्यादी देशिकापरत्वनिरूपितपरत्वाधिकरणदेशवत्तित्वं सप्तमीपञ्चम्योरर्थः । तच्च कर्मद्वारा धात्वर्थफलेऽन्वेति । विध्यतेरवयवविभागानुकूलो व्यापारोऽर्थः । छिदेस्तु आरम्भकसंयोगानौर्जकावयवविभागानुकूलो व्यापारो ऽर्थः इति न छिदिपर्यायता विध्यतेः । तथा च क्रोशवृत्यपरत्वनिरूपितपरत्वाधिकरणदेशवृत्तिः यः लक्ष्यवृत्तिरवयवविभागः, तदनुकूलव्या
Page #194
--------------------------------------------------------------------------
________________ 182 स्थाद्यर्थप्रकाशे पारकर्ता इहस्थ इष्वासोऽयमित्यन्वयवोधः । अत्र क्रियाद्वय- त्वमत्यन्ताभाववत्त्वमिति यावत् । दैशिक तु दैशिकपरत्वस्यामध्ये, कतृ शक्तिद्वयमध्ये वा अध्वा। अद्य भुक्त्वा यहे वधिसमवायिनोरनधिकरणत्वमस्यन्ताभाववस्वमिति यावत् । यहाद्वा भोक्ता इत्यादौ सप्तमीपञ्चम्योः परत्वनिरूपिता- तथा च कालि कपरत्वापरत्वयोरधिकरणकारकयोरधिकरणपरत्वाधिकरणकालवृत्तित्वमर्थः, तत्र परत्वे समवेतत्वेन कालवृत्तिकारकशक्त्योस्तत्तत्कारकभावस्वरूपयोः, एवं दैशिप्रकृत्यर्थस्यान्वयः, क्तार्थोऽनन्तरत्वं व्यहेऽन्वेति, तथा चाद्य- कपरत्वस्यावधिसमवायिनोः कारकयोरवधिसमवायिदेशवृत्ति. वृत्तिभोजनानन्तरत्यहवृत्तिपरत्वनिरूपितापरत्वाधिकरणका कारकशक्त्योर्वा स्यादित्यादितोलाभात् कालाध्ववाचकपदोलवृत्तिभोजनकर्तेति शाब्दबोधः । अत्र भोजनकरणरूपक्रिया- तरयोः सप्तमीपञ्चम्योरत्यन्ताभावप्रतियोगित्वमर्थः, तत्र द्वयमध्ये, भोजनकत तारूपकारकशक्तिद्वयमध्ये वा काल:, कालनिष्ठात्यन्ताभावप्रतियोगित्वं कार के चैदन्वेति स्वनिरूततः सप्तमी पञ्चम्यौ भवतः । पितक्रियावत्वसम्बन्धावच्छिन्नं, कारकशक्ती चेदन्वेति कालि कविशेषणतासम्बन्धावच्छिन्नमेव । देशनिष्ठात्यन्ताभावप्रतिवस्तुतस्तु क्रिययोर्मध्येऽर्थे कारकशक्त्योर्मध्येऽर्थे वा सप्त योगित्वं तु कारकीयदैशिकसम्बन्धावच्छिन्नं कारके, कारकमीपञ्चम्यौ भवत इत्येव सूत्रार्थः । तत्र मध्यत्वं कालिकम शक्ती तु स्वनिरूपककारकघटितपरम्परासम्बन्धावच्छिन्नपरत्वसमानाधिकरणं परत्वम् दैशिकमपरत्वमेव । तत्रापरत्वे मन्वेति । इत्थं च सम्बन्धान्तरावच्छिन्न प्रतियोगित्वमादाय प्रकृत्यर्थयोः कालदेशयोः स्म्वेत्त्वेनान्व्य्ः। अवधितया न प्र्योगातिप्र्स्न्ग्ग्ः। प्रतियोगित्वमन्वयितावच्छेदकधर्माकारकस्य कारकाधिकरणस्य चान्वयः । कालिकमध्यत्व वछिन्नमेव भासते, व्युत्पत्तिवैचित्र्यात्, अतो द्वित्वावछिन्नाघटकपरत्वस्य निरूपकतया, दैशिकापरत्वस्य स्वनिरूपितपर भावप्रतियोगित्वमादाय न प्र्योगातिप्र्स्न्ग्ग्ः। अत्यन्ताभावे त्वसमवायन कारकाधिकरणे, परम्परया वा कारकेऽन्वयः । प्रकृत्यर्थस्यस्वावच्छे कधर्मव्यापकाधिकारणतानिरूपिताधेयततच्च कारक योग्यतावशात् कत कर्मादिकं बोध्यम् । "अद्य याऽन्धयः । एवमद्य भोक्ता द्वय द्वयहाद्वा भोक्ताऽइत्यादी हविष्यं भोक्ता द्वयहे द्वयहाद्वा निरामिषं भोक्ता' अत्र द्वयहव्यापकवत्त्यन्ताभावप्रतियोगिभोक्त्रभिन्नोऽद्य भोक्ता. हविष्यकर्मकभोजनकर्ता तदधिकरणेनाद्यकालेन वाऽवधिमद् अथ वा तथाविधात्यन्ताभावप्रतियोगिभोक्तत्ववदभिन्नोऽद्य द्वयवत्ति यदपरत्वं तत्समानाधिकरणपरत्वस्य निरूपको भोक्ता इत्यन्वयबोधः । एवम इहस्थोऽयं क्रोशे क्रोशाद्वा निरूपककालवत्तिर्वा निरामिषकर्मकभोजनकर्ता अद्याधिकर लक्ष्यं विध्यतीत्यादी कोशव्यापकवत्यन्ताभावप्रतियोगि यल्ल. णकभोजनकर्तेत्यन्वयबोधः । इहस्थोऽयं क्रोशे कोशाता लक्ष्य क्ष्याभिन्नमधिकरणं लक्ष्यनिरूपितमाधयेत्वं वा तदृत्तिस्तविध्यतीत्यादी वेधकेन तदधिकरणदेशेन वाऽवधिमद् यत्पर द्वान्वा योऽवयवविभागस्तदनुकूलव्यापारकर्तायमित्यन्वयत्वं तन्निरूपकक्रोशवत्त्यपरत्वस्य निरूपकं तदधिकरण तादृ बोधः । इत्थं च प्रतिदिनं भुञ्जानो द्वन्धहे द्वन्यहाद्वा भोक्तेति शदेशवृत्ति वा यल्लक्ष्यं तत्कर्मकवेषकर्ता इहस्थोऽयमित्यन्वय न प्रयोगः । अत्यन्ताभावे व्यापकवृत्तित्वे प्रकृत्यर्थ स्यान्व्योबोध्ः। इहाद्यशब्दयोर्देशकालार्थयोरधिकरणयोरवधित्वार्थ पगमात् स्नानादिकालावच्छेदैन यहनिष्ठात्यन्ताभावप्रति. इहाद्यशब्दयोरुपादानम्, अवधिमत्त्वस्य अवधिमत्परत्वनिरूप योगिभोक्तृत्वस्य प्रतिदिनं भुजाने सत्त्वान्न दर्शितप्रयोगकस्याधिकरणकालवत्तित्वस्य चोल्लेख: संसर्गमर्यादया बोध्य्ः। प्रसङ्गः । कतु शक्तिमध्य एव कालः । गिरेः क्रोशे क्रोशाद्वा अथ वा मध्यशब्दोऽन्तरालवाची, तथा चान्तरालेऽर्थे वनं विहगो गच्छतीत्यादौ कर्मापादानयोर्मध्ये देशः । पाटलि. सप्तमीपञ्चम्यो भवत इति सूत्रार्थ्ः। तत्र कालिकमन्तरालत्वं पुत्रेश्वरः विंशती योजनेषु विशतेओजनेभ्यो वा काशीस्थाय परस्परनिरूपितकालिकपरत्वापरस्वाधिकरणयोरनधिकरण - ददातीत्यादौ कर्तृ सम्प्रदानयोर्मध्ये deshH। 'शिखरादुपत्य
Page #195
--------------------------------------------------------------------------
________________ सप्तम्यर्थप्रकाशः कायां क्रोशे क्रोशाद्वा पतत शिलेत्पादावपादानाधिकरणयोमध्ये देशः; करणकारकान्तरयोमध्ये देशोऽपि न भवति । एवमन्यत्रापि कारकयोर्मध्ये देशः कालश्च बोध्य इति ॥ इति सप्तम्यर्थप्रकाशः अथ प्रथमार्थप्रकाशः । कारकशक्तिविशेषेषु द्वितीयादयो विहिताः । परिशेषात् कारकशक्तावन्येनाभिहितायां स्वार्थमात्र बुबोधिषया प्रयुक्तानाम्नः प्रथमाविभक्तिः प्रयुज्यते; तदनुशासनाय सूत्रमाह " नाम्नः प्रथमैकद्विअन्त् ॥ 2।2।31॥ विवृतं चैतत्सूत्रम् वृहद्वृत्ती- एकत्व - द्वित्व - बहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासंख्यं 'सि-औ- जस्' इतिलक्षणा प्रथमा विभक्तिर्भवतीति । तथा च नामार्थगतेअद्रेअआदिषु प्रथमाया एकवचनादयो विधीयन्त इत्यर्थः पर्यवस्यति । यद्यपि 'एक - द्वि-बहो' इति प्रकृत्यर्थं विशेषणम् न तु प्रत्ययार्थनिर्देशः, तथापि त एव प्रत्यार्था अपि । यतः अनिर्दिष्टार्थाः प्रत्ययाः प्रकृतेः स्वार्थे भवन्ति' इति नियमः नामार्थश्च पञ्चकम् - स्वार्थ- द्रव्य - लिङ्ग - संख्या - शक्ति (कारक) लक्षण: / तथा च अर्थ प्रथमा विभक्तिर्भवति । स्वार्थश्च प्रवृत्तिनिमित्तम्-तच्च स्वरूप-जातिगुण-क्रियाद्रव्य-सम्बन्धादिरूपं त्वतलादिभावप्रत्ययामिधेयम् । भावश्चविशेषणम्, गुण इति चाख्यायते । तत्र स्वरूपप्रवृत्तिनिमित्तकाः गौ: अश्व इत्यादयः, गुणप्रवृत्तिनिमित्तकाः शुक्लः कृष्ण इत्यादयः, क्रियाप्रवृत्तिनिमित्तकाः कारक: पाचक इत्यादयः । द्रव्यसम्बन्धप्रवृत्तिनिमित्तका दण्डी विषाणी इत्यादयः । 183 इत्थं स्वार्थी व्याख्यातः । द्रव्यं च लिङ्गसंख्याद्याश्रयः सवस्वभावं तदित्यादिसर्वनामप्रतिपाद्य विशेष्यभूतम् । लिङ्ग च ज्थाबादिसंस्कारहेतुः शब्दस्वभावमात्रावसेयं स्त्री पुन सशब्दः प्रतिपाद्यम् । संख्या भेदप्रतिपत्तिहेतुभूता एकवचन द्विवचनबहुवचनादिनिमित्तभूता च एकत्वादिएर् । शक्तिः कारकं वा स्वपराश्रयाश्रितक्रियोत्पत्तिहेतुः विभविभक्तिनिमित्तम्, यस्यां वा त्यादिभिरनहितायां द्वितीयाद्याः कारकविभक्तयो भवन्ति । द्वितीयादिभिस्त्यादिभिचाभिहतेऽर्थे प्रथमा भवति । एवं प्रथमार्थ विस्तरेण व्याख्याय पर्यन्तेऽभिहितं वृहद्व तो- 'तदयं वस्तुसंक्षेपः त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति । त्यादयश्च त्यादि-कृत्तद्धितसमासाः । त्यादिसामानाधिकरण्ये यथा यज्ञदत्तो गच्छतीति । य एवात्र ति प्रतिपाद्यः कर्त्ता ( यज्ञदत्तः ) स एव प्रथमयापि प्रतिपाद्यत इत्युभयोः सामानाधिकरण्यम् । कृत्सामानाधिकरण्यं यथा कृत कट इति । अत्र कृदन्तेन कृत इति शब्देन कृतिविषयभूतो योऽयं प्रतिपाद्यते स एव कटेलिनामोत्तर सिप्रत्ययेनापीति भवति सामानाधिकरण्यम् । तद्धितान्तेन यथा-शत्योऽश्व इति । शतेन क्रीत इत्यर्थे विहितेन तद्धितेन यः शतकरणकक्रयकर्मतया प्रतिपाद्यते स एव प्रथमयापि अश्वेतिनामप्रकृतिकयेति सामानाधिकरण्यम् । प्राप्तोदको ग्राम इति च समाससामानाधिकरण्योदाहरणम् । एवं च नाम्नः प्रदर्शितार्थ पञ्चकगते कत्वद्वित्वबहुत्वेषु प्रथमाया एकवचनद्विवचनबहुवचनानि भवन्तीति svamatafrend: / तत्र जातिव्यक्तिपक्षभेदेन क्वचित् स्वार्थ: ( जातिः ) एव मुख्यत्वेन प्रतीयते, तादृशस्थले च एकवचनमेव प्रयुज्यते । क्वचित् ( व्यक्ति पक्षे ) द्रव्यमेव प्राधान्येन प्रतिपाद्यमिति तत्रैकवचनादयः सर्वे यथायोगं प्रयुज्यन्ते । एवं क्वचिल्लिङ्गमेव विशेषतः प्रतीयते यथा - तटादिशब्देषु ॥ अन्ये च नामार्थ- लिङ्ग - परिमाण - वचन (संख्या)रूपेष्वर्थेषु प्रथमामनुशासति । मात्रग्रहणं च कुर्वन्ति । तथा च नामार्थमात्रस्य - (कर्मादिरहितस्य ) विवक्षाया,
Page #196
--------------------------------------------------------------------------
________________ 184 स्याद्यर्थप्रकाशे लिङ्गमात्रस्य विवक्षायां, परिमाणमात्रस्य विवक्षाया, वचन राजपदार्थावगमस्याशक्यत्वात । न च तत्राप्यमसन्धीयते मात्रस्य विवक्षायां च प्रथमेति तन्मतम् । नियतलिङ्गकः । षष्ठीति वाच्यम्, तथा सति ऋद्धस्य राश इत्यादाविव शब्द:, अव्ययानि च नामार्थमात्रस्योदाहरणम् , यथा- घटः । ऋद्धस्य राजपुरुष इत्यादावपि ऋद्धादे राजान्वयप्रसङ्गात् । श्रीः ज्ञानम् ; उच्चः, नीचः इत्यादि । अनियतलिङ्गाः शब्दाः दशितसमासे नैयायिकानां राजपदलक्षणायाः, शाब्दिकानां लिङ्गमात्रस्योदाहरणं यथा- तट: तटी, तटमिति । परि- वृत्तेश्च वैयर्थोनाकल्पनापत्तेश्च । किं च चैत्र इत्यादौ स्याद्यर्थचैत्रव्यक्ती स्याद्यर्थयोलिङ्गसंख्ययोः भेदान्वयोऽवश्यप्रथमार्थस्य परिमाणस्य द्रोणपदार्थेन सहाभेदेनान्वयः । मभ्युपेयः, तथा सति रूपं घट इत्यादौ, तन्तुघटावित्यादौ तस्य (परिमाणार्थस्य ) च परिच्छेद्यपरिच्छेदकभावेन सम्ब- च रूपघटयोस्तन्तपटयो दान्वयः स्यात् । अथ नाम्मां न्धन बीहावन्वय इति द्रोणाभिन्नं यत्परिमाणं तत्परिच्छिन्नो घटादिपदानां घटत्वेन सकलघटवाचकत्वेऽपि घटोऽस्तीव्रीहिरित्यन्वयबोधः । परिमाणग्रहणाभावे च विशेषणविभवतेर त्यादावस्तिपदार्थान्विततघटव्यक्तिबोधः प्रथमोति चेत: भेदार्थकतया द्रोणाभिन्नो व्रीहिरिति बोधः स्यात् स च न: घटपदेन घटोपस्थितावस्तिपदेनास्तित्वोपस्थितावबाधितबाधित इति परिमाणग्रहणमावश्यकम् । अनुक्त एव स्वात्तद्घटब्धक्तेः घटत्वेन शाब्दभानसम्भवात् तद्वयक्तित्वेन स्वार्थेऽनेन प्रथमा स्यादिति- एकः, द्वी, बहव इत्यादौ भानस्याप्रामाणिकत्वात-इति नामार्थस्य न कथमपि प्रमाविभक्तिनं स्यात् । एकत्वादेरुक्तत्वादेकवचनाद्यनुत्पत्तः । थत्वं सम्भवतीति चेत, अत्राहः-घटो नील इत्यादौ विशेविरुद्ध वचनं तु विरोधादेव नेति तदर्थं वचनग्रहणं पृथ- षणविभक्तेनीलपदोत्तरप्रथमाया अभेदोऽर्थः, स घटादी विशेकृतमित्यादि वर्णयन्ति । षणीभूयान्वेति-इति । तत्राभेदो यदि भेदत्वावच्छिन्नप्रति योगिताकाभावत्वेन रूपेणार्थ :, तदाऽप्रसिद्धि; भेदत्वाताकिकास्तु-नाम्नः स्वार्थ प्रथमा विधीयते । एवं च . वच्छिन्न प्रतियोगिताकाभावाप्रसिद्ध: / यदि च भेदप्रतियोघट इत्यादी व्यक्तेः, नाम्नः प्रकृतेरेव भानात कथं प्रथमार्थ गिताकाभावत्वेन तदानीलभेदगगनोभयत्वावच्छिन्नप्रतियोज्वम? न चैकदाने कवत्तिघटस्वादिवाचिनो घटादिशब्दात् गिताकाभाववति पोते नीलाभेदाव्ग्म्प्र्स्न्ग्ग्ः। यदि च न व्यक्तिलाभ इति वाच्यम् जातिशक्तिवादिनामपि मते नीलत्वावच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्नाभावत्वेन. तदा जात्या व्यक्त्याक्षेपण व्यक्तेरन्यलभ्यतया प्रत्ययार्थत्वा शक्त्यानन्त्यम्, नीलादेः पदार्थकदेशे नीलत्वावच्छित्रप्रतियो-- प्रसक्तेः । अत एव तेषां (जातिशक्तिवादिनां मीमांसकानां) गिताकभेदेऽनन्वयप्रसङ्गः, नीलपटतात्पर्गेण प्रयुक्तस्य धटो त्यादेः भावनाबाचित्वे भावनया आक्षेपेण कतुर्बोधने पचती. नील इति वाक्यस्य प्रामाण्यप्रसङ्गश्च । तस्माद्भदोऽत्यन्तात्यादौ कर्तरि तृतीयाया न प्रसक्तिरिति । यत्तु घटाद्यर्थेषु भावश्च द्वयं प्रथमाविभक्त्यर्थः, तत्र भेदे नीलव्यक्ति स्वस्थादीनां शक्तिः, घटादिपदानामनन्तानां शक्तत्वे शक्तता- रूपास्मिकया प्रतियोगितया भेदस्तु तद्भेदव्यक्तिस्वरूपाववच्छेदकानन्त्यसम्भवेन स्यादीनामेकविंशतिसंख्यकानां शक्त- च्छिन्नया प्रतियोगितया अत्यन्ताभावेऽन्वेति । यदि च निरतावच्छेदकलाघवसम्भवेन तथात्वौचित्यात. तदपि न । वच्छिन्न प्रतियोगितया नीलादेः प्रतियोगिनो भेदादी भानं, सम्यक् ; घटादिपदानां निरर्थकत्वे नामसंज्ञाविरहे तदनन्तरं भेदविशेषणतया भासमानस्य नीलादेः भेदव्यक्तिस्वरूपस्याद्य त्प्त्त्र्प्र्स्क्तेः। दधि भवतीत्यादौ स्यादेर्लोपात् तत्र निष्ठप्रतियोगितावच्छेदकताया अनवच्छेदकत्वं च न साम्प्रदध्यादिपदार्थानवगमप्रसङ्गात् । न च तत्रानुसन्धीयते दायिकमित्युच्यते तदा तु उभयावृत्तित्वोपलक्षितधर्मावच्छिविभक्तिरिति वाच्यम् । लथापि राजपुरुष इत्यादिसमासे प्रतियोलाकान्योन्याभावेऽप्यन्ताभावे च खण्डश: शक्तिः
Page #197
--------------------------------------------------------------------------
________________ प्रथमार्थप्रकाशः 185 तदादिपदवत्, स्मरणं तूपलक्षणोभयावृत्तियांशपरीहारेण, रम्यमन्योन्याभावस्याभावः, तथाऽन्योन्याभावोऽपि सदभावमामोपस्थापितत्तत्तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदत्वेन स्वरूपः, घटाप्रतियोगित्वात् इत्यक्तम् । भेदप्रतियोगितायाः भेदविषयकम् अत्यन्ताभावत्वेनात्यन्तभावविषयकं च भवति । संसर्गविधयावच्छेदकस्य तादात्म्यस्य धर्मविषयाऽबच्छेदकातत्र नीलादिपदार्थस्य त्त्त्द्व्य्क्तित्वेऽन्व्य्ः। नीलान्वित्ता। त्मकाम्योन्याभावविरहस्वरूपप्रदर्शन संसर्गीभूतावच्छेकधर्मीदृशभेदत्वावच्छिन्न प्रतियोगितया भेदोऽत्यन्ताभावेन्वेति, तादृ. भूतावच्छेदकयोरक्यं विना नोपपद्यत इति । शात्यन्ताभावः समानविभक्तिकघटादिपदार्थेन्वेति । यदि नीलादेस्तद्व्यक्तित्वे पदार्थकदेशेऽन्वयो न व्युत्पत्तिसिद्ध महामहोपाध्यायगोकुलनाथोपाध्यायास्तु-भवतु स्वरूप. इत्युच्यते, तदा उभयावृत्तित्वोपलक्षितधर्मावच्छिन्नप्रतियो- भेदाभावस्दश्यक्तिस्वरूपः तथापि स न प्रथमार्थः प्रमाणागितायां भेदेऽत्यन्ताभावे च त्रिषु स्यादिविभक्तेः शक्तिः, भावात् । घटो नील इत्यादी स्वरूपभेदात्मकतादात्म्यसंसतत्रोभयावृत्तित्वांशमपहाय नामोपस्थापितव्यक्तीयतव्यक्ति- र्गेणेव शाब्दबोधोपपत्तेः । न चाभेदस्य संसर्गत्वोपगमे स्यन्तत्वावच्छिन्नप्रतियोगितायाः स्मरणम् । तादृशप्रतियोगितायां नीलपदस्य स्यन्तघटपदेन पौर्वापर्यरूपायास्तद्वयङ्गमाया नीलादेः प्रकृत्यर्थस्यान्वयः । नीलाद्यन्विततादशप्रतियोगि- आकांक्षायाः शाब्दप्रयोजकत्वे गौरवम्, अधिकवर्णघटितताया भेदेऽन्वयः, तथाविधान्वितभेदत्वावच्छिन्न प्रतियोगिता- स्वात् । अभेदस्य पदार्थत्वे नीलविशेषणकाभेदविशेष्यकबुद्धी संसर्गेण भेदस्यात्यन्तभावेऽन्वयः, तथाविधान्वितात्यन्ता- नीलपदस्य सिना sahAkA~mAyA अभेदप्रकारकघटविशेष्यकबुद्धी भावस्य स्मान्विभ्क्तिक्घ्त्तादिप्दार्थेऽन्व्य्ः। एवमीदश- तेनैव सिना सह स्यन्तघटपदस्याकांक्षायाः स्वप्रयोजकत्वभेदात्यन्ताभावः प्रतियोगिस्वरूप एव । यत्र प्रतियोग्यनन- स्वीकारे लाघवम्, नीलपदघटपदयोरेकाकांक्षायामप्रवेशेन गतः तत्रत्र सामान्यधर्मावच्छिन्नभेदस्यात्यन्ताभाव: प्रतियो. तयोविशेष्यविशेषणभावव्यत्यासप्रयुक्तस्याकांक्षाधीहेतुताभगितावच्छेदकस्वरूप इति स्वरूपभेदाभावस्तन्नीलादिव्यक्ति- दस्य गुरुतरस्याप्रसक्तेरिति वाच्यम्, नीलाभेदविधेयकघटोस्वरूपो नीलपदादिनामार्थों दर्शितरीत्या भवति प्रथमार्थ द्देश्यकबुद्धौ नीलघटपदयोःपौर्वापर्यस्वरूपाकांक्षायाः प्रयोजक । न च भदस्याभावः प्रतियोगी न सम्भवति, तेन त्वस्य तवाप्यावश्यकत्वात् । अन्यथा नीलो घट इत्यादितो समविरोधात् ; किं तु प्रतियोगितावच्छेदकस्वरूप इति नीलाभेदविधेयकबोधापत्तेः । न च नीलो घटो जलपूर्ण वाच्यम्, प्रतियोगितावच्छेदकसम्बन्धेनैव प्रतियोगिनोऽभाव- इत्यादी जलपूर्णत्वविधेयकबोधस्थलेऽभेदस्य प्रथमार्थत्वपक्षे घटे नीलाभेदविशेषणकान्वयबोधो दर्शितरीत्याकांक्षादयस्य सम्मोन सम्बन्धन तद्वयक्तेः प्रतियोगिन्या विरोषित्वात । प्रयोजकत्वे नवोपपद्यते । भेदस्य संसर्गतापक्षे स्यन्तनीलघटन च तद्वयक्तित्वस्य धर्मविधया अवच्छेदकत्वं न संसर्गविध- पदयोरेकवाकांक्षाप्रवेशे विशेष्यविशेषणभावव्यत्यासप्रयुक्तं योति कथं तेन सम्बधेन विरोधित्वमिति वाच्यम्, भेदे गौरवं दुष्परिहरमिति वाच्यम्, यतोऽभेदस्य स्यर्थत्वपक्षेऽपि संसर्गविधया प्रतियोगिताया अवच्छेदकस्यैव धर्मविषया स्यन्तघटपदस्य पदोत्तरत्वाद्यविशेषितेन सिना सहाकांक्षा न अवच्छेदकत्वान् । तादृशस्यौवावच्छेदकस्याभेदाभावत्वोप- सथाविधान्वयबोधोपयोगिनी, तथा सति नील: पटो घटो गमात् । एतदभिसन्धानेन पक्षधरमिश्र : तत्वचिन्तामणो दण्ड इत्यादौ स्यन्तघटपदस्य दण्डोत्तरसिना सहाकांक्षाग्रहे प्रत्यक्षालो के- योग्यानुपलब्धिहेतुतावादे "न हि यथा तादा- घटे नीलाभेदान्वयबोधः स्यादित्यवश्यं नीलपदोत्तरसिना
Page #198
--------------------------------------------------------------------------
________________ 186 स्याद्यर्थप्रकाशे सहाकांक्षा व्क्त्व्या। तथा चैकस्यामाकांक्षायां नीलघट- मत्स्या अङ्गा बङ्गाः कलिङ्गाः सुराः पुण्डाः इत्यादि, पदयोः प्रवेशे विशेष्यविशेषणभावव्यत्यासप्रयक्तं गौरवं तवापि इत्यर्थकम । "विशेषणानां चा जाते: (pA0 sa0 14252) दुष्परिहरमिति । न च प्रथमान्तनीलपदप्रथमान्तघटपदयो- इत्यपरं सूर्य तद्विशेषणवाचिपदानां जातिवजिप्तानां तद्वराकांक्षाज्ञानस्य नीलविशेषणक-तादृश तादात्म्यसंसर्गक- लिङ्गवचने स्याताम् । पञ्चाला रमणीयाः, जातो तु घटविशेष्यकशाब्दं प्रति हेतुत्वे नीलघट इत्यादिकर्मधारय- पञ्चाला जनपदः । एव गोदयोर्निवासे ग्रामे गोदी बहुक्षीरस्थले व्यभिचारः, तत्र स्यन्तनीलपदघटिताकांक्षाज्ञानविर- युतौ इति; जाती तु गोदी ग्रामः इति इत्यर्थकम् । तदे-- हादिति वाच्यम, कलशः कृष्ण इत्यादी व्यभिचारवारणार्थ- तत्पूर्वाचार्याणां सूत्रद्वयमनूध पाणिनिरसूत्रयत् "तदशिष्यं मव्यवहितोत्तरोत्पत्तिकत्वं जन्यताबच्छेदकेऽवश्यं प्रवेशनीयम्, संज्ञाप्रमाणत्वात् (pA0 sU0 1 / 2 / 53 ) तत् प्रकृतिअत एव कर्मधारयस्थले व्यभिचाराप्रसक्तेः । न च 'शिखी वल्लिङ्गवचनत्वं लुप्ततद्वितकानां पञ्चालादिशब्दानां, विनष्टः' 'क्षुदुपहन्तु शक्या' 'सुरभि चन्दनमाघ्रातम्' तद्विशेषणपदानां च विशेष्यतुल्ययोगक्षेमं नियतलिङ्गवचनं च इत्यादी विनष्ट-शक्याघ्रातानां तादात्म्यसम्बन्धेन शिखिनि न शिष्य, न वक्तव्यम्- संज्ञा नियतम्यवहारः तत्प्रमाणक्षुधि सुरभिचन्दने चान्वयो बाधित इति सामानाधिकरण्या- कत्वात् इति सूत्रार्थः । तथा च यथा क्षत्रियविशेष प्रवर्तनुपपत्तिः अभेदस्य स्याद्यर्थत्वपक्षे तस्य स्वाश्रयशिखावत्व- मानानां पञ्चालादिशब्दानां नियतलिङ्गवचनत्वं व्यवहारेसम्बन्धन, स्वाश्रयोपहननवत्वेन स्वाश्रयसौरभवत्वेन च- णैव, तथा लुप्ततद्धितेऽपि व्यवहारस्तु नियतलिङ्गवचनोऽपि संसर्गेणान्वयसम्भवाद्भवति सामानाधिकरण्यमिति वाच्यम्, न लिङ्गवचनार्यकः, किं तु साधुत्वार्थः । अत एव नियतततः परम्परासम्बन्धावच्छिन्नशक्तिकर्मतावतोऽभिधानात् । स्त्रीलिङ्गबहुवचनत्वेनापशब्दस्य तद्विशेषणपदस्य च, नियत. क्षुधो न द्वितीया, तादशस्य कर्मणस्तादात्म्यसंसर्गेणान्वयः पुंलिङ्गबहुवचनत्वेन दारशब्दस्य, तादृशस्य तद्विशेषणक्षुधिनिष्प्रत्यूह एव्। शिखाविशिष्टे विनष्टस्य, सौरभ- पदस्य च व्यवहारो लिङ्गवचनस्वरूपमथं तु विशेष्टो विशेविशिष्टचन्दने आध्रातस्य, तादात्म्यसंसर्गेणान्वयः शिखा- षणे वा क्वापि न बोधयति, यथापो रसमय्यः, रामस्य दाराः सौरभं विशेषणमादाय पर्यवस्यति । अत्रैवार्थे "सविशेषणे पुण्यमयाः इति विशेषणविभक्तीनां साधुत्वार्थतयोपपत्ती हि विधिनिषेधौ, सति विशेष्यबाधै विशेषणमुपसङ्कामत, निरर्थकत्वे तदनुपपत्तिनं भवतीति पदवाक्यरत्नाकरे प्राहुः । इति तान्त्रिकानां सिद्धान्तः । एवं युक्त्या अभेदस्य यज्यते चायमर्थ:-स्वरूपभेदाभावस्य तव्यक्तिस्वविभक्त्यर्थत्वे प्रतिहते, अनुशासनमपि तत्र विभक्तीनां रूपस्य प्रथमार्थत्वे नौलेऽपि यत्किञ्चिन्नीलव्यक्तिभेदसस्वात् साधुत्वमात्र ज्ञापयति । तथाहि- "लुपि युक्तवद्वयक्ति- नीलो न नील इति प्रयोगः स्यात् । नच तवापि तादृशभेदवचने ( pA0 sU0 1 / 2 / 51) इत्योकं सूत्रं लुप्ते प्रत्यये संसर्गावच्छिनप्रतियोगिताकभेदस्य नीले सत्त्वात् कथं न सति प्रकृतिवल्लिङ्गवचने प्रयोक्तव्यो न तु लवणा यवागू- तथाप्रयोग इति वाच्यम्. नन स्थलेऽन्वयितावच्छेदकारित्यादिवद्विशेष्यनिध्मतया लिन्ग्ग्व्च्नान्त्र्प्र्योग्ः। यथा वच्छिन्नप्रतियोगिताकत्वस्यौव भेदे भानोपगमात् । नीलत्वापञ्चाला नाम क्षत्रियाः नियतबहुवचनान्तपुल्लिङ्गपञ्चाल- वच्छिन्नप्रतियोगिताकभेदस्य नीलेऽसत्वात् । भवतु स्वरूपशब्दविषयाः, तेषां निवासे जनपदे प्रवृत्तस्य तद्धिताणो लुपि भेदाभावत्वस्य प्रतियोगितावच्छेदकतया तदवच्छिन्नप्रतिसति पञ्चाला जनपद इति । एवं विदेहाः कुरवो मगधाः योगिताकभेदस्य नीले सत्त्वात्तथाप्रयोगो दुर्वार एवेति ।
Page #199
--------------------------------------------------------------------------
________________ प्रथमाथप्रकाशः यत्तुत्यादिनिपाताभिहितकारकः प्रथमार्थः चैत्रः पचति, तण्डुलः पच्यते, वृक्षः छेतुं साम्प्रतम्, इत्यादी कर्तृस्वं कर्मत्वं प्रथमयाऽभिधीयते । अत एव नामार्थविशेष्यकत्याअर्ररत्धे नाम्नः प्रथमान्ततानियमः । तेन ब्राह्मणस्य पक्तृत्वसम्प्रदानत्वोभयविवक्षायां पचति ब्राह्मणाय देहीति न प्रयोगः ॥ त्यादिना प्रथमया च कर्तृतात्वेनैका कर्तृत प्रतिपाद्यते, एकवचनैकत्वसंख्येव । एवं नामार्थविशेष्यकत्याद्यर्थ प्रकारकान्वयबोधे त्यादिजन्याया इव स्यादिजन्याया अपि उपस्थिते: सहकारित्वमत एव चैत्रः पचतः इति न प्रयोगः । न वा पचति ब्राह्मणाय देहीत्यस्य शतृशान जापस्या वारणेऽषि पक्ष्यति देवदत्ताय देहीत्यस्य प्रयोगो दुर्वार: चतुर्थ्याः स्याद्यर्थकार कानभिधायित्वात् । न च चैत्रः सुन्दर इत्यादी न कारकार्थोपपत्तिरिति वाच्यम्, तत्राप्यध्याहृतास्तिक्रियाकारकत्वस्य प्रथमयाऽभिधानात् ; "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति" इति कात्यायनस्मरणात् । न च रामो रावणस्य कल्की म्लेच्छस्य हन्तेत्यादी कथं क्रियापदाध्याहारः अस्तीत्यर्थस्यान्वेतुम योग्यत्वात् ( रामस्य भूतकालिकत्वात् कल्किनो भविष्यात्वात् )- इति वाच्यम् अत्र वाक्यभेदस्यावश्यकत्वे- आसीदिति रामे भविष्यतीति कल्किन्यध्याहारसम्भवात् भवन्तीपर इत्यस्योपलक्षणत्वात् । न च भूतभविष्यवर्तमानानां द्रव्याणां विभागार्थं नामनिर्देशस्थले- आसीदस्तिभविष्यतीत्येक तमस्याध्याहारासम्भवात् का गतिरिति वाच्यम् उद्देशवाक्यार्थे विभागवाक्यार्थस्थान्वयसम्भवेन सन्तीत्यध्याहारसम्भवात् । विभागवाक्यार्थे उद्देशवाक्यार्थ स्यान्वयविवक्षणे तु एकवचनान्त बहुवचनान्तयोरुभयो साधुत्वेन अस्तिसन्तीत्युभयोरपि साधुत्वात् । न चातीतानागतयोः कथं वर्तमानसत्ताया अध्याहृतत्याद्यर्थस्यान्वय इति वाच्यम्, वर्तमानत्वाविवक्षणेऽपि धात्वर्थ सम्बन्धविवक्षणे वर्तमानाप्रयोगस्य युक्तत्वात् । "वारिदः सुखमाप्नोति सुखमक्षय्य - मन्नद" इत्यादि दर्शनात् । न च 'हंसोव धवला कीर्तिः ' d// इत्यादी धवलपदात्कीर्तिपदाच्चाध्याहृता स्तिपदार्थ स्वरूप भवनकर्ता स्वार्थिकी प्रथमोत्पद्यतां, हंसोपदात्कथं सा तस्याः कर्तृत्वस्येहाभानादिति वाच्यम् तत्रापीवनिपातार्थ भवनकर्तृस्वार्थ कतया प्रथमाया उपपत्तेः । न चेहेवनिपातस्यभवनकर्तृत्वार्थकत्वोपगमेऽन्यत्र कर्मकरणत्वाद्यर्थकत्वमप्युपगन्तव्यं स्यात्-तथा च "शरं रुत्र रिवोदीच्यानुद्धरिष्यन् रानिव" ( रघुवंशे चतुर्थ सर्गे) इत्यादाविवनिपातेन करणकर्मत्वाभिधानात् अनभिहिते करणे तृतीयाविधानात्, तादृशे कर्मणि च द्वितीयाविधानात्तयोरनुपपत्तिरिति वाच्यम्. दर्शितस्थले इवनिपातस्य सादृश्यमात्रार्थकत्वात् करणकर्मत्वाद्यर्थकत्वे मानाभावात् । उस्र, रसानित्यादौ शरैः, उदीच्यानित्येताभ्यां समानलिङ्गवचनकत्वेन साधुत्वार्थिका तृतीया द्वितीया च । तेन उस्रसदृशैः शरैः रससदृशानु - दीच्यानिति प्राथमिको बोधः । अत एवेवपदद्वयं सङ्गच्छते । ततो रविक कोकणकरसकर्म को द्धरण सदृशशरकरणकोदीच्यकर्मकोद्धरणकर्ता रघुः इति विशिष्टवाक्यार्थबोध: / "तत्र तृतीयाद्वितीयार्थयोः करणत्वकर्मत्वयोर्धात्वर्थनान्वयात् तृतीयाद्वितीययोर्नानुपपत्तिरिति कालापा ऊचु:तदसत् ; घटोनास्तीत्यादौ घटात्यन्ताभावशब्दे प्रथमया कर्तृ ' स्वाभिधानासम्भवात् । यदि च तत्रास्तिधात्वर्थान्वितत्याद्यर्थात्यन्ताभावविशेष्यतया घटः प्रतीयते तदापि प्रथमया कर्तृत्वाभिधानमसम्भवि प्रथमोक्तकतु स्वस्य नर्थान्वयासम्भवात् । न च त्यादिप्रथमा विभक्तिभ्यामेकमेव कर्तृत्वमुपस्थाप्यते, तत् नार्थे सपटे विशेषणतयाऽन्वेतीति कर्तृत्वाभिधानं निराबाधमिति वाच्यम्, प्रथमार्थाभावस्य नामार्थेऽन्वयासम्भवात् प्रकृत्यर्थे प्रत्ययार्थाभावान्वयस्या - व्युत्पन्नत्वात् । न च तत्राश्रयत्वस्वरूपकतु त्वाभाव एव त्यादिप्रथमयोरर्थः, तस्य घटेऽन्वयः नञ्ञ पदं तात्पर्यग्राहकम्, अतएव त्याद्यर्थान्वयिनिप्रथमान्तार्थे स्याद्यर्थ संख्यान्वयस्य व्युत्पन्नत्वात् घटी घटा वा नास्तीति न प्रयोग इति वाच्यम्,
Page #200
--------------------------------------------------------------------------
________________ 1 तथा सति तु त्वस्यैकदेशतया तत्र धात्वर्थानन्वयप्रसङ्गात् । धात्वर्थान्वितकतु त्वाभावस्य त्याद्यर्थत्वाभ्युपगमे तण्डुलं पचति नेत्यादी धात्वर्थस्यैकदेशतया तत्र तण्डुल कर्मत्वानन्वयप्रसङ्गात् । धात्वर्थान्वितत्याद्यर्थान्वयिनि प्रथमान्तार्थे, तादृशत्याद्यर्थान्वितनञ्चर्थान्वयिनि च प्रथमान्तायें त्याद्यर्थसंख्यान्वयस्य व्युत्पन्नत्वात् घटी घटा वा नास्तीति प्रयोगः । स्यार्थप्रका वस्तुतस्तु कर्तुत्वस्य त्याद्यर्थत्वमावश्यकमेव पचतीस्यादी प्रथमां विना कर्तृत्वस्य प्रतीयमानत्वात् । प्रथमार्थत्वं तु न युज्यते स्यादि विना तस्य कुत्राप्यप्रतीयमानत्वात्, अन्य लभ्यत्वाच्च । पटो न घट इत्यादी पटघटभेदान्वयबुद्धी जायमानायां घटपदोत्तरप्रथमायाः कथमपि कर्तृत्वप्रत्यायकत्वं न सम्भवतीति न कर्तृत्वं प्रथमार्थ इति, पचतीत्यादी तृतीयाया असाधुत्वात् षष्ठया असाधुत्वात्, षष्ठयर्थस्यानिवक्षणाद्वा, द्वितीयादेरर्थस्यायोग्यत्वात् "न केवलाप्रकृतिः प्रयोक्तव्ये "ति नियमात् साधुत्वार्थं प्रथमोपात्ता प्रथमा चैत्रादिपदानन्तरं प्रयुज्यते इति । लिङ्गमपि प्रथमाविभक्त्यर्थोऽनन्यलम्यत्वात् । लिङ्ग - पुस्त्वं, स्त्रीत्वं क्लीवत्वं च । तत्र शोणिताधिकशुक्रसमवेतप्राणित्वं पुंस्त्वम् शुकाधिकशोणितसमवेतप्राणित्वं स्त्रीत्वम्, समशुक्रशोणितोभयसमवेतप्राणित्वं क्लीवत्वम् । तथा च निरुक्तम् - शुक्रातिरेके पुमान् भवति शोणितातिरेके स्त्री भवति, द्वयोः समत्वे षण्ढो भवतीति । इदं च प्राणिविषयक पुस्वादि लक्षणम् । सामान्यतस्तु सत्वाधिक्ये पुस्त्वम्, रज आधिक्ये स्त्रीत्वम् उभयोः साम्ये क्लीवत्वमिति । अन्ये तु घटादिशब्दे पुंस्त्ववाचकस्यादिप्रकृतित्वं पुंस्त्वमोपचारिकम् । एवं तटीत्यादी तटशब्दे ईत्वेन स्त्रीत्ववाचकस्य - श्रीप्रत्ययस्य प्रकृतित्वं स्त्रीत्वम्, खट्वेत्यादौ खट्वशब्दे आत्वेन स्त्रीत्ववाचकस्य आप प्रत्ययस्य प्रकृतित्वं स्त्रीत्वम् । दवी - त्यादी क्लीबत्ववाचकस्य लोपस्मारितस्यादेः प्रकृतित्वं क्लीबत्वम्, कुण्डमित्यादी कुण्डशब्दे क्लीवत्ववाचकस्याम् स्मारितस्यादेः प्रकृतित्वं क्लीवत्वमित्येवं रीत्या सर्वत्रोपचारिकं लिङ्गबोधनं प्रथमया भवति ॥ परिमाणमपि प्रथमाविभक्त्यर्थः । परिमाणं गुरुत्वं परमितिश्च । द्रोणो व्रीहिरित्यादी गुरुत्वविशेषवाचिनो द्रोणशब्दात् विहिता प्रथमा गुरुत्वमभिधत्ते । प्रथमार्थ गुरुत्वे द्रोणपदार्थस्याभेदेनान्वयः तादृशगुरुत्वं व्रीहावन्वेति । एवं द्रोणभिन्नगुरुत्ववान् ब्रीहिरिति वाक्यार्थ बोषः । वितस्तिः शङ्ख इत्यादी द्वादशाङ्ग उल परिमाणवाचिनो वितस्ति शब्दात् विहिता प्रथमा परिमाणमभिवत्ते । प्रथमार्थपरिमाणे वितस्ति शब्दार्थस्याभेदेनान्वयः, तादृशपरिमाणस्य शङ्खेऽन्वयः ; एवं वितस्त्यभिन्नपरिमाणवान् शङ्ख इति वाक्यार्थबोध इति अनन्यलभ्यत्वात् गुरुत्वं परिमितिश्च गुरुत्वत्वेन, परिमाणत्वेन व प्रथमार्थं इति । अत्र गुरुत्वविशेषविशिष्टवाचिनो द्रोणशब्दस्यार्थः व्रीहौ, परिमाणविशिष्टवाचिनो वितस्तिशब्दस्यार्थः शङ्ख तादात्म्येनास्वेति । तावतैव व्रीहौ गुरुत्वविशेषवैशिष्टयस्य, शङ्ख परिमाणविशेषवैशिष्ट्य चावगमसम्भवात् । गोकुलनाथोपाघ्यायास्तु- गुरुत्वत्वेन गुरुत्वस्य परिमाणत्वेन च परिमार्त् भानमप्रामाणिकमेवेति गुरुत्वं परिमाणत्वं च न प्रथमार्थः इति पदवाक्यरत्नाकरे प्राहुः । युज्यते चायमर्थ:, तथाहि - यदि परिमाणं प्रथमार्थः, तस्य प्रकृत्यर्थ विशेषितस्य नामान्तरार्थेऽन्वयः तदा राजः पुरुष इत्यादाविव द्रोणव्रीहिरित्यादौ समानविभक्तिकतानियमो न स्यात् । तथा च द्रोणो, श्रीहि व्रीहिणा व्रीहेः व्रीही वेतिरूपेण यथार्थ' व्रीहेः विभिन्नविभक्त्यन्तत्वेऽपि द्रोणपदात्प्रथमेव स्यात् इति । किन्तु यदि द्रोणो ब्रीहिरित्यादौ गुरुत्व विशेषविशिष्टाभिन्नतयैव बोधस्तर्हि तदर्थं प्रथमायास्तत्र शक्ति रावश्यक्ये वानन्यलभ्यत्वात् 1 यदि च प्रकृत्यर्थविशेषितयोस्तयोः प्रथमार्थयोः समानविभक्ति पदान्तरार्थ एवान्वयः तदा तादात्म्यान्वय इव गुरु
Page #201
--------------------------------------------------------------------------
________________ 186 स्वपरिमाणान्वयेऽपि समानविभक्तिकत्वं तन्त्रमभ्युपेयमिति । एवं "वामे बहून् कुशान् कृत्वा दक्षिणे तु कुशत्रयम् " इत्यादावपि तात्पर्यं विशेषेण बहुशब्दार्थताच्छेद के त्रित्वे, तात्पर्य विशेषबहुवचनार्थं त्रित्वास्यान्वयः, किंवा बहुवचनार्थ वचनमपि प्रथमाविभक्त्यर्थः । वचनं च संख्या, एकत्वं द्वित्वं बहुत्वं च । तत्रैकत्वं ववचित्प्रकृत्यर्थतावच्छेदकव्यापक बहुत्वात्मकत्रित्वविशिष्टेषु कुशेषु बहुशब्दार्थत्रित्वविशिष्टस्य संसर्गेण प्रकृत्यर्थेऽन्वेति । यथा परमेश्वर इत्यादी समग्रश्वयं प्रकृत्यर्थतावच्छेदकव्यापकसमवायेनकत्वं परमेश्वरेऽन्वेति । क्वचित्पदान्तरार्थ व्यक्तिविशेषघटितेन प्रकृत्यर्थतावच्छेदकव्यापकेन संसर्गेण प्रकृत्यर्थेऽन्वेति यथा वेदाः प्रमाणमित्यादी सकलवेदनिष्ठप्रमितिकरणतावच्छेदकव्यापकसमवायसम्बन्धे तादात्म्येन निराकांक्षत्वमिति बहुशब्दप्रयोगसार्थक्याय कुशविशेषणं त्रित्वम्, तथान्वयविशेष्ये अयोग्यताया इव निराकांक्षताया अपि विशेषणान्वयप्रयोजकत्वात् । एवं वामे नवकुशधारणमपि क्वचिद्य उज्यते साम्प्रदायिकं, विशिष्टानाम् । एवं यदादिशन्ति पूज्यपादा इत्यादी पादविशेषणपूजायामनिर्धारितविशेषस्य बहुत्वस्य विवक्षितस्य बहुवचनार्थस्य 'सविशेषणेही 'ति न्यायादन्वयः । एवं गोदी ग्राम इत्यादी द्वित्वस्य गोदयोनिवासविशेषणीभूतयोरत्वयो निरा बाघ एव । गोदशब्दोऽपि नासत्यशब्दवन्नित्यद्विवचनान्तोऽपि न द्वित्वविशिष्टवाचकः, येन निरकांक्षतया नान्वयः प्रसज्येत । नैकत्वं प्रमाणेऽन्वेति । ईदृशसंसर्गेण कत्ववैशिष्टयमेव सजातीयद्वितीय राहित्यं ज्ञापयति । एवं द्वित्वमपि ; आश्विनेयाबित्यादी अश्विनीपुत्रत्व प्रकृत्यर्थतावच्छेदकव्यापक संसर्गेण द्वित्वमाश्विनेययोरवेति । ईदृशसंसर्गेण द्वित्ववैशिष्ट्यमेव जातीयतृतीय राहित्यं ज्ञापयति । इत्थं संसर्गवैचित्र्येणंकत्वद्वित्वयोरन्वयसम्भवेन नाव्यावर्त्तकत्वम् । वहुत्वं तु नेदृशसंसर्गेणान्वेति सजातीयराहित्यस्य ज्ञापयितुमशक्यत्वात्, बहुत्वस्य सकलसंख्याव्यापकत्वात् । छात्राः समागता इत्यादी त्रयाणां छात्राणां बोधस्य तात्पर्यविषयत्वे बहुत्वत्वेनैयत्रित्वस्य बोधस्तात्पर्येण; संसर्गवैचित्र्येण त्रित्वबोधनासम्भवात् । एवं यत्र प्रकृत्यर्थतावच्छेदकमेकं तत्र प्रकृत्यर्थतावच्छेदकव्याप्यसंसर्गेण द्वित्वबहुत्वयोरन्वयः तेन घटाकाययोद्वित्वस्य घटपटाकाशानां बहुत्वस्य च गगने सस्तादाकाशावाकाशा इति न प्रयोगः । यत्र प्रकृत्यर्थतावच्छे-- दकं नाना धवखदिरावित्यादौ, तत्र द्वन्द्वस्थले ब्युत्पत्तिर्वचिश्रोण धवत्वखदिरत्वनिष्ठान्योन्याभाव प्रतियोगितानदच्छेदकपर्याप्तिसंसर्गेण द्वित्वं तयोः प्रकृत्यर्थतावच्छेदकयोरन्वेति । तादृशपर्याप्त्या स्वाश्रय प्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थयोर्वाऽन्वेति । एवं बहुत्वमपि धवखदिरपलाशा इत्यादी प्रकृत्यर्थतावच्छेदकेषु प्रकृत्यर्थेषु वा दर्शितरीत्यान्वेति । मार्थप्रकाशः - ननु गगन शब्दस्य शब्दविशिष्टवाचकतया गगनपदार्थ - कदेशे शब्दे बहुत्वान्वयविवक्षायां गगनानीति प्रयोगः स्यात् । एकदेशेऽन्वयानभ्युपगमे पूज्यपादाइत्यत्रैकदेशे पूजायां बहुत्वान्वयो न स्यात् । एवं वेदाः प्रमाणमित्यत्र प्रमाणत्वेन कत्वान्वयः स्यादिति चेत्, व्युत्पत्तिवैचित्र्येणान्वयोपगमेन समीहितसिद्धी नैकदेशान्वयोऽभ्युपेयते; पूज्यपादा इत्यत्र पूजाविशिष्टपादे बहुत्वान्वयः पादे बाधात् पूजायां पर्यनस्यति, शिखी विनष्ट इत्यादिवत् । एवं प्रमाणमित्यत्र प्रमाविशेषितल्युडर्थकरणे एकत्वान्वयः करणे बाघात् प्रमायां पर्यवस्यति । तत्रापि स्वाश्रयशब्दवत्वसम्बन्धेन प्रमायामन्वेति ' सविशेषणे हि विधिनिषेधी सति विशेष्यबाधे विशेषणमात्रे पर्यवस्यती 'ति न्यायात् । तदेव विशेषणं यत्सामान्यधर्मवतो व्यावर्तयति, यथा घटे नीलादिः नीलान्यघटात् स्वाश्रयनीलं व्यावर्तयति । शब्दस्तु नेदृशं येन गगनानीति प्रयोगः स्यात्, पूजा प्रमाचेदृशमेव विशेषणमिति ।
Page #202
--------------------------------------------------------------------------
________________ स्याद्यर्थप्रकाशे म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्.mirmerrrrrrrrinmannamommmmmmmmmmmmmmmmmmmmmrrrrrrrrrrrowmmmmmmmmmmmmmmmmmitraa सविशेषणेहीति न्यायस्य विशेष्यो योग्यताया इव आकांक्षाया नीय' इत्यादी व्रीहित्यजाताबेकत्वमेकवचनबहुवचनाभ्यां अपि बाध: प्रापक एव, सति विशेष्यबाधे इत्यस्य विशेष्या प्रत्याय्यते । तत्रापि- यद्य कजातिविवक्षिता तत्रैवेयं वचनन्वयाभावे सतीत्यर्थः । एवं वामे बहन् कुशानित्यादौ । व्यवस्था । एकजातिविवक्षणात सम्पन्नौ बीहियवावित्यादी बहुत्वविशिष्टकुशे बहुशब्दार्थस्य' बहुत्वविशिष्टस्य तादात्म्यो नैकवचनबहुवचने । एको व्रीहिरित्यादौ न बहुवचनं संख्यानान्वयो निराकांक्ष इति कुशविशेषणबहुत्वेऽत्वयः पर्यवस्यति । ना योगे प्रतिषेधात् । एवं ब्राह्मणेन हतः पतती' त्यादौ ब्राह्मबहुशब्दोत्तरबहुवचनं साधुत्वार्थमेव । कुशशब्दोत्तरबहुवच णत्वजातावेकत्वमन्वेति, ब्राह्मणत्वस्वरूपंकजातिमतः सामानाद् बहुशब्दाच्च त्रित्वोपस्थितिस्तात्पर्यविशेषेणैवेति । न्योन हननान्वयविवक्षणात् ब्राह्मणसामान्यकतृ कस्यैव हन-- नस्य पातित्यप्रयोजकत्वं न तु ब्राह्मणविशेषकत कस्य । एवं क्वचिदेकत्वस्याप्येवं रीत्याऽन्वयः, यथा वेदाः प्रमाण- 'ग्रह संमाष्र्टीत्यादौ ग्रहत्व एवैकत्वमन्वेति ग्रहसामान्यमित्यादौ प्रकृत्यर्थतावच्छेदकप्रमाणत्वे तदद्वारा प्रमाणे वा कर्मत्वस्यैव संमार्गेऽन्वयात्, न तु ग्रहविशेषकर्मत्वस्येति । एकत्वस्यान्बयः । एवं विंशत्याद्याः सदैकत्वे संख्याः अस्मच्छब्दादेकत्वे बहुत्वे च विवक्षिते वैकल्पिक बहुसंख्योयसंख्ययोः" इति कोशेनान शिष्टस्यैकवचनस्यार्थ एकत्वं वचनमायानुशासनिकम्, 'अहं ब्रवीमि' 'आवां ब्रूव' इत्यर्थे विंशतित्वादिसंख्यायामन्वेति । यथा-- विशतिर्ब्राह्मणाः, 'वयं झूम' इति बहुवचनमस्मदर्थान्वितमेकत्वं द्वित्वं चाभि-- शतं धार्तराष्ट्राः सहस्र भानोः कराः इत्यादी । विंशति धत्ते । विशेषणयोगे च बहुवचनं प्रतिषिद्धमिति 'पटुरहस्वादी बहुत्वान्वयविवक्षणे तु बहुवचनमपि साधु, यथा ब्रवीमी' त्येव साधु । "असंख्याता: सहस्राणि गे रुद्रा अधिभूम्याम्" इति श्र तो "तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायु रखवीत्' इति एवं त्याद्यर्थानामेकत्वादीनां प्रथमान्तार्थेऽन्वयः । भावापुराणे "किमेकउव बिंशत्या बाहुभिस्त्वं विकत्थसे । पश्य ख्यातस्थले त्याद्यर्थभावनाया विरहात् तदन्वयि प्रथमान्तार्थारावण मारा, रिछन्नानि कति विंशती:" इति लोके च तथा संभवात् न त्याद्यर्थसंख्यान्वयसम्भवः इति चैत्रेण स्थीयते प्रयोगदर्शनात् । 'ते शतानि वयं पञ्चे त्यत्र बहुवचनान्त-- इति साधुत्वार्थमेकवचनं भावाख्यातस्थले न तु द्विवचन-- तच्छन्दविशेषणात शतत्वसंख्यागतबहत्वाभावेऽपि बहुवचन भुव्च्ने। भावाख्यातस्थले एकत्वादिसंख्या धात्वर्थेऽन्वेति स्ण्ग्च्छ्ते। संख्येयवाचिन: शतशब्दावहवचनं. वहवच- न च पच्यते चैत्रेणेत्यादी धात्वर्थव्यापाराणां बहत्वात कथनान्तास्मच्छब्दविशेषणपञ्चशब्दाच्च बहुवचनं साधु मेकत्वान्वय इति वाच्यम्, व्यापाराणां बहुत्वेऽपि पूर्वापरीस्वार्थमेव । एवं 'दशशतान्यम्भोजसंतिकाः' इत्यादी भूतानां तेषामेकबुद्धिविषयतयैक्यसंभवात् बद्धिगतकत्वस्य संख्यीयवाचिनो दशशब्दस्यार्थः संख्योयवाचिशतशब्दार्थे तादा स्वाधयविषयत्वसम्बन्धेन व्यापारेष्वन्वयसम्भवात् । तदुत्म्योनान्वेति, "शिखी विनष्ट इत्यादाविव सविशेषणे हीति क्तम्- "गुणभूतैरवयवः समूहः क्रमजन्मनाम् । बुद्ध्या भ्याटोन शतत्वसंख्यामादाय पर्यवसानं, शतत्वे दशत्वविशि प्रकल्पिताभेदः क्रियेति व्यपदिश्यते । !" इति वाक्यपदीयो । ष्टसंख्यावगमे सहस्रत्वसंख्यालाभ इति । "पूर्वापरीभूतं भावमाख्यातमाचष्टे । यथा 'पचति व्रजती' त्युपक्रमप्रभृत्यपवर्गपर्यन्तम्" इति निरुक्तमप्यमुमर्थ जातिगत कत्वविवक्षायामेकवचनं बहुवचनं च प्रमाणम् ; संवदति । नचैकबुद्धिविषयतया व्यापाराणामक्ये भावातादृशशान्दिकानुशासनात् । यथा 'सम्पन्नो व्रीहिः' 'सम्पन्ना ख्याते "उष्ट्रासिका आस्यन्ते" "हत शायिकाः शय्यन्ते"
Page #203
--------------------------------------------------------------------------
________________ प्रथमार्थप्रकाशः इत्यादि भाष्यप्रयोगे ( भावाख्यात प्रयोगोऽयमिति वादिनां मते) कथं बहुवचनोपपत्तिरिति वाच्यम्, तादृशव्यापाराणां पुनः पुनः सम्भवे पुनः पुनर्बुद्धियन्तर विषयतया बहुवचनस्य संभवात् । आस्यन्ते इत्यादावुपवेशन व्यापाराणां मुहुरन्तरो स्थाने त्रिचतुः कृत्वो जातानां बहुत्वेन बहुवचनोपपत्तिः । शय्यन्ते इत्यत्रापि शयनव्यापाराणां मुहुरन्त राजागरणे त्रिचतुः कृत्वो जातानां बहुतया बहुवचनोपपत्तिः । इत्थं चोपवेशनक्रियाविशेषणस्य उष्ट्रासिकाशब्दस्थ, शयनक्रियाविशेषणस्य हतशायिकाशब्दस्य च बहुवचनान्तत्वं बहुत्वविशिष्टव्यापारे बहुत्वान्यसंख्या विशिष्टस्य तादात्म्येनान्वयायोगात्, समानवचनत्वं तन्त्रत्वात् । उष्ट्रासनसदृश उष्ट्रासिकाशब्दार्थः । हतशयनसदृशो हतशायिकाशब्दार्थ इति उष्ट्रासनसदृशानि वर्तमानासनानि, हतशयनसदृशानि वर्तमानशयनानि चेति वाक्यार्थबोध: | नन्वेवं धात्वर्थे संख्यान्वयोपगमे लिङ्गसंख्यान्वयायोग्यत्वरूपमसत्त्वं तत्र व्याहन्येत । तत्र लिङ्गान्वयायोग्य - त्वस्य घटपटादिनियतलिङ्गनामसाधारणतया संख्यान्वयायोग्यत्वस्यैवासशब्दार्थत्वात् इति चेत् साक्षात्संख्यास्वयायोग्यत्वमसत्त्वमिति स्वीकारे दोषाभावात् । धात्वर्थस्यबुद्धद्वारा संख्यान्वयत्वेऽपि निरुक्तरूपेणासत्त्वमव्याहतमेव । नचैवं वेदाः प्रमाणमित्यादी संख्यायाः प्रमितिकरणे साक्षादन्वयात् असत्त्वं स्यादिति वाच्यम्, प्रमाणानीत्यादी प्रमाणे साक्षात्संख्याम्वयादयोग्यताया विरहात् । अयोग्यतापर्यतनुधावनेन क्वचित् संख्याया अनन्वयेऽपि नासत्वमिति । या नामार्थत्वं सच्वम्, तदभावोऽसत्त्वम्, तच्च धात्वर्थे निराबाधमेवेत्यादिरीत्या बहु प्रपञ्चयन्ति । अनन्तरोक्तं तार्किकतं पाणिनीयसूत्रमनुसृत्य प्रवृत्तम् । तच्च सूत्रम् - प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा 161 ( pA0 sU0 223146 ) इति । प्रातिपदिकपदं नामपरम् । तत्र लिङ्गस्यापि नामार्थ पञ्चकान्तर्भूतत्वेनैव सग्रहे तस्य पृथगुपादानेन नामतो नियतमुपस्थितस्यैवार्थस्य नामार्थं - त्वमिति नियमलाभे यत्र यस्मार्थस्यानियतोपस्थितिः तस्य प्रतीतये तत्रार्थे प्रथमाविधानमावश्यकमिति तटादिशब्देषु लिङ्गस्य कस्यचन नियतोपस्थित्यभावात्तदर्थमिहलिङ्गग्रहणं कृतम् । एवं द्रोणः खारी आढकमित्यादिपरिमाणबोधकनाम्नां परिमेयपरत्वे तदर्थबोधनाय परिमाणग्रहणमप्यावश्यकम् । एकः द्वौ इत्यादिसंख्यावाचकपदेषु एकत्वादीनामभिहितत्वात्तदर्थे विभक्तेरप्राप्तया तदर्थं वचन ग्रहणमिति सर्वेषां सार्थकत्वमुपपादयन्ति । किन्तु महाभाष्यकयटादिग्रन्थपर्यालोचनयैतदवसीयते यत्- तटादिपदेऽपि यत्र यल्लिङ्गस्य विवक्षा तस्य नियतैवोपस्थितिरिति नामार्थत्वेनैव सिद्धिरिति लिङ्गग्रहणमनावश्यकम् । एवं परिमाणमपि द्रोणादिपदानामर्थ एवेति तस्यापि नियर्तवोपस्थितिः, मेयपरत्वे च लाक्षणिकस्थलेष्विव लक्षणयैव तदर्थ - बोध इति न तदर्थमपि परिमाणग्रहणमावश्यकम् । वचनग्रहणमपि नावश्यकम् - एक इत्यादी कर्मादिबोधाभावेन द्वितीयादिविभक्त्यनुत्पत्तौ साधुत्वार्थं प्रथमायाः स्वभावत एवोत्पत्तिः । न चैकत्वादीनामभिहितत्वादेकवचनस्याभावे द्विवचनादीनामन्वयासम्भवाच्च कथमत्र प्रथमापि भविष्यतीति वाच्यम्, 'अपदं न प्रयुञ्जीते तिनिषेधस्मरणात् पदविभक्त्युत्पत्तेरावश्यकत्वेनानुवादकविभक्तेरुत्पत्तौ बाधकाभावादिति नामार्थे- अर्थे वा - प्रयमेत्येतावतव सर्वेष्टसिद्धिरिति नव्या आहुः । स्वमते च एकत्वादिवृत्ते - स्वार्थ स्वार्थी एव प्रथमा विहितेति तावतैव सर्वेष्टसिद्धिरिति विवृतमेव बृहद्वृत्तौ प्रपञ्चितं च महार्णवन्यास इति विस्तरभयादिह नानूद्यते ॥2॥31॥
Page #204
--------------------------------------------------------------------------
________________ स्वार्थप्रकाशे (आमन्त्र्यत्वम् ) नामार्थस्यार्थतः प्रतीयते । एवं सति आमन्त्र्ये ॥ 2 ॥ 2 ॥ 32 // 'ईश! पालय' इत्यादावीशसमवेतेष्टज्ञानविषय एकत्वआमन्त्रणं सम्बोधनं तद्विषये वर्तमानानाम्नः प्रथमा त्कत कमाशंसाविषयः पालनमिति शाब्दिकमते, ईशसमवेतेष्टविधीयतेऽनेन सूत्रेण । विवृतं चैतत्सूत्र बहत्तो -'प्रसिद्ध- ज्ञानविषय आशंसाविषयपालनककस्त्वमिति ताकिकमते तत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणम् , तद्वि- shaandbodhH। एवं यादृशरूपावच्छेदेन सम्बोध्यत्वं प्रथमया षय आमन्त्रयः तस्मिन्नर्थे वर्तमानान्नाम्नः एकद्विबही यथा- प्रत्याय्यते तादृशरूपविशिष्टमेव युष्मदा परामश्यते, सम्बोसंख्यं प्रथमेति । तत्र प्रसिद्धतत्सम्बन्धस्येति पदेन आमन्त्र्यस्य ध्यतावच्छेदकोपलक्षितधर्मविशिष्ट एव युष्मत्पदशक्तेः । कर्म-प्रयोजन-स्वरूपाणि विवृतानि । प्रसिद्धः निश्चित- देव त्वं पुरुषोत्तमोऽसीत्यादौ पुंस्त्वैकत्वविशिष्टदेवत्वारूपेण ज्ञातः तेन कर्मादिकारकेण सम्बोधनविभक्त्यन्तपदेन वच्छेदेन सम्बोध्यत्वमेकवचनप्रथमया प्रतिपाद्यते । त्वं शब्देनापि पुंस्त्वकत्वविशिष्टदेवत्वविशिष्ट उच्य्ते। अत वा सम्बन्धः कतृत्वादिरूपो वाच्यवाचकभावरूपो वा यस्य तस्यत्ययेन, प्रवृत्तिनिवृत्त्यन्यतरोद्देश्यक्रियादिकत्वादिना एव sarvaliGga'pi युष्मदस्मदोः समानरूपता । इत्थं च हे ब्राह्मणास्त्वं प्रसीदेति न प्रयोगः, सम्बोध्यतावच्छेदकतयोपसम्बद्धस्यैवामुखीकरणार्थमाह्वानमामन्त्रणमुच्यते, तद्विषयः लक्षितेन बहत्वविशिष्टब्राह्मणत्वेन विशिष्टस्य युष्मदा परासम्बोध्यमानो देवदत्तादिरामन्यस्तस्मिन्नर्थे वर्तमानाद् मर्श सौकवचनस्यानन्वितार्थकत्वादसाधुत्वाच्च । "हे देवदत्तादिनाम्नः प्रथमा भवति । एवं च नामार्थ आमन्त्रणमेकत्वादिसंख्या चेति समदितः सम्बोधनप्रथमार्थः । चण्ड । हे मुण्ड ! बलबहुभिः परिवारिती । तत्र गच्छतं आमन्त्र्यपदस्य क्रियाविशेषणत्वमुक्तं बहन्म्यासे । देवदत्त ! गत्वा च सा समानीयतां लघु ॥ ( दुर्गा सप्तशती ) व्रजाम्यहमिति वाक्यात् अभिमुखीकृतदेवदत्तविशिष्टा गमन इत्यादौ एकत्वविशिष्टचण्डत्वैकत्वविशिष्टमुण्डत्वस्वरूप क्रिया प्रतीयते । vai0 च प्रकृतवाक्यजन्यबोधोद्देश्यत्वसम्ब धर्मद्वयावच्छेदेन प्रथमया सम्बोध्यत्वबोधनेऽपि तादृशन्धेन । बोधोद्देश्य देवदत्ते चकत्वमपि भासत एवेति देवदत्त चण्डत्वविशिष्टस्य तादशमण्डत्वविशिष्टस्य च युष्मदा नामार्थं आमन्त्रणं संख्याचेति त्रयमपि सम्बोधनपदास्प्रती परामर्शात्ततो न द्विवचनमनुपपन्नम् । एकघटकपटावित्यादि द्वन्द्वस्थले इव द्वित्वान्वयसम्भवात् । यते । यदाह हरिः सम्बोधनपदं यच्च तत्क्रियाया विशेषणम् । खजामि(नि) देवदत्तेति निघातोऽत्र तथा सति ॥ " इति "हे सौमित्रे सखा यस्ते निविशेषस्त्वया गुहः । युवा पदात्परस्यामन्त्रितस्य निघातोऽनुदासस्वरः परैः क्रियते, तदिह गत्वा नदीमेनां शीध्रमानयतां पयः ॥ " ( बाल्मीकिफलत्वेनोपन्यस्तम् । कर्माद्यभावाच्छेषत्वेन प्राप्ता षष्ठी रामायणम् ) इत्यादी यच्छब्दाकांक्षापूरणक्षमेण तच्छन्देन बाध्य्ते। ताकिकास्तु- सम्बोधनम्- बोधोद्देश्यकेच्छा । युष्मद एकशेष स्मृततच्छब्देन शक्त्या, युष्मदा लक्षणया तत्र बोध इच्छा च खण्डशः प्रथमार्थः । तत्र नामार्थः सम- वोपस्थापितं गुहमादाय द्वित्वान्वयसम्भवात् युष्मदुत्तरं वेतत्वसम्बन्धेन बोधेऽन्वेति । नामार्यान्विते बोधे उद्देश्यता- द्विवचनोपपत्तिरिति । रीतिरियं भवच्छन्देऽपि बोध्या। तेन सम्बन्धेनेच्छाऽन्वेति । बोधश्च विशिष्टविषयतासम्बन्धेन 'हे ब्राह्मणा भवान् प्रसीदतु' इत्यादिको न प्रयोगः । यत्र तु वाक्यार्थेऽन्वेति । एवं नामार्थदेवदत्ताधिसमवेतबोधस्यो- सम्बोध्यस्य द्वित्वे भवच्छन्दो बहुवचनान्तः यथादृश्यतया बोधसमवायितयोद्देश्यत्वस्वरूपं सम्बोध्यत्वम् अर्जुनार्जुन ! सात्यके सात्यके !
Page #205
--------------------------------------------------------------------------
________________ प्रथमार्थप्रकाशः "कृत मनुमतं दृष्टं वायैरिदं गुरुशतकं मनुजपशुभिनिमर्यादेर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां समीमकिरीटिना - मयमहमसृङ्मेदोमांस : करोमि दिशां वलिम् ॥ " ( वेणीसंहार नाटकम् ) इत्यादौ तत्र न सम्बोध्यार्थको भवच्छन्दः किं तु शत्रन्तः तेन मनुजपशु भवनविशिष्टेरिति रित्यस्य विशेषणम् । यत्तु नाथ ! पालयेत्यादौ पालनकर्तृत्वस्य सम्बोधनप्रथमान्तार्थ एवान्वय इति तदसत्, गुणीभूते प्रथमान्तार्थे आख्यातार्थान्वयायोगात् । सम्बोधन प्रथमान्तार्थस्य सम्बोध्यत्वे गुणीभूतत्वात् । अन्यथा नारावण इव नरो गच्छतीत्यादौ नारायणेऽपि गमनकर्तृत्वान्वयप्रसङ्गात् । किं च युष्मदोऽसामानाधिकरण्ये मध्यमपुरुषो न स्यात् । न च युष्मत्पर्यायो यः सम्बोधनप्रथमान्त इति मध्यमपुरुषोपपत्तिरिति वाच्यम्, तथा सति भवच्छब्द सामानाधिकरण्योऽपि मध्यमपुरुषप्रसङ्गात् । नन्वेवम् - " अकाण्डशक्तिनिभि वत्से जहति चेतनाम् । हताश राम स्यार्थं दग्धं जीवितमिच्छसि 11 " (वाल्मीकिरामायणम् ) इत्यादी रामस्य वक्तुः सम्बोध्यत्वमनुपपन्नम् । तदा हि तस्य (शोकाभिभूतत्वेन ) वाक्यार्थज्ञानासत्त्वे वाक्यप्रयोगो. ष्नुपपत्र: 1. वाक्यार्थस्य ज्ञानसध्वे तु तस्य सिद्धतया तत्रेछाविरहवाक्यार्थसिद्ध शाब्दबोधो न भवतीति चेन्न, मानान्तरजन्यवाक्यार्थज्ञानसत्वेऽपि * वाक्यार्थं गोचरशाब्दत्वावच्छेदेनेच्छासम्भवात् । श्रवणसिद्धी. मननेच्छावत् सिद्ध एः शाब्दं प्रत्थप्रतिबन्धकत्वात् । प्रतिबन्धकत्वे वा शाब्देच्छा विरहविशिष्टायास्तस्यास्तथात्वाच्चेति वक्तुरपि स्ववाक्यजन्याभीष्टवाक्यार्थ बुद्धिसमवायितया सम्बोध्यत्वमबाधितमिति सम्प्रदायः ननु सम्बोध्यपुरुषवृत्तिवाक्यार्थज्ञानस्य सिद्धत्वनिश्चये करणापाटवेन प्रयुक्तस्य 'चैत्र ! त्वं गच्छेति वाक्यस्य प्रामाण्यापत्तिः, भावभूतायाः पुरुषान्तरीयाया इच्छाया 163 विषयत्वस्य चैत्रीयवाक्यार्थज्ञानेऽबाधितत्वात् । एवं सम्बोध्यपुरुषवृत्ति वाक्यार्थज्ञानस्य वाक्याजन्यत्वेऽपि अगृहीत - पदसङ्केतं म्लेच्छमुद्दिश्यायें: प्रयुज्यमानस्य वेदादिवाक्यस्थ प्रामाण्यसम्भवाद् उपहास्यत्वाभावप्रसङ्गश्च म्लेच्छे मानान्तरजन्यवाक्यार्थज्ञानस्य म्लेच्छवाक्यार्थज्ञाने चायेंच्छाविषयत्वस्याबाधितत्वात्, म्लेच्छस्य सम्बोध्यत्वोपपत्ती दर्शितवाक्प्रामाण्यस्य निष्प्रत्यूहत्वात् । तत्तत्कालीनत्वेन तत्तत्पुरुषीयत्वेन चेच्छायां तत्तद्वाक्यजन्यत्वेन ज्ञानस्य च सम्बोधनप्रथमार्थत्वे शक्त्यानन्त्यमिति चेन्न ; यतः स्वघटितवाक्यप्रयोगोपधायकत्वोपलक्षितेच्छायां स्वघटितवाक्यजन्यस्वोपलक्षिते ज्ञाने च सम्बोधनप्रथमायाः शक्तिः । यथा तदादिपदानां स्वप्रयोगोपधायक बुद्धिप्रकारत्वो पलक्षितधर्म -- विशिष्टे शक्तिः, शक्तिग्रहस्तु सामान्योपलक्षितविशेषावगाही सर्वोपसंहारेण । तथाहि - तत्पदत्वावान्तरतत्तात्वोष लक्षितास्तत्तत्पदत्वव्यक्तीर्धर्मितावच्छेदकी कृत्य तत्पदप्रयोगोपधायक बुद्धिप्रकारत्वावान्तरतत्तात्योपलक्षितधर्म विशिष्टबोधकल्वावगाही वृत्तिग्रहः । फलतस्तत्पदत्वावच्छेदेन तत्तद्धर्मविशिष्टवाचकतामेवावगाहते । तथा सम्बोधनप्रथमाया अपि प्रथमात्वावान्तरतत्तास्वोपलक्षिततत्तत्प्रथमात्वा वच्छेदेन सम्बीघनप्रथमाप्रयोगोपधायकत्वावान्तरतत्ता त्वोपलक्षितधर्मविशिष्टेच्छावाचकत्वं गृह्यते । इच्छायां तादृशोपलक्षितधर्मस्तद्रयक्तित्वमेव । न च तद्वयक्तित्वेने च्छावगमे वाचकतायामिच्छाप्रवेशो व्यथ इति वाच्यम्, इच्छावृत्तितत्तद्वयक्तित्वलाभार्थमिच्छाप्रवेशात् । अथ वेच्छावृत्तित्दोपलक्षितत्वेनापि धर्मो विवक्षणीय इच्छा वाचकतायां न प्रवेशनीया । एवं स्वटितवाक्यजन्यत्वेनोपलक्षितं ज्ञानमपि दर्शितरीत्या सम्बोधनप्रथमावाच्यमिति यथा तदादिपदानां न शक्त्यानन्यं तथा सम्बोधनप्रथमाया अपीति पदवाक्य रत्नाकरे ma0 म गोकुलनाथोपाध्याया आहुः । --
Page #206
--------------------------------------------------------------------------
________________ 164 स्वाद्ययंत्रकाशे अत्रेदं तत्वम्--ज्ञानेच्छा सम्बोधन ( आमन्त्रण ) प्रथमाऽर्थः सा चेच्छा चैत्रस्य मंत्रीयगमनकर्तृत्वज्ञानं भवस्वित्यादिविशेषाकारा सर्वत्र सम्बोधनस्थले । चैत्रादिनामार्थस्य समवेतत्वसंसर्गाविच्छिन्नस्य प्रकारतानिरूपितज्ञानत्वावच्छिन्न विशेष्यत्वावच्छिन्नोद्देश्यताप्रतियोगित्वेन सम्बवेनान्वयः । इच्छा तु स्वोद्देश्यत्वावच्छिन्नज्ञानत्वावच्छिन्नविशेष्यतानिरूपितविषयितासं सर्गावच्छिन्नप्रकारतासम्बन्धेन वाक्यार्थे मैत्रीयगमनकर्तृ त्वादावन्वेति । एवं 'चैत्र मैत्रो गच्छतीत्यादौ चैत्रस्य व्यासङ्गवशाद्वाक्यार्थज्ञानानुत्पादेऽपि न सम्बोध्यत्वहानि:, दर्शितसंसर्गेण चैत्रस्येच्छायाम्, इच्छायाश्चवाक्यार्थेऽन्वयस्य निष्प्रत्यूहत्वात् । उद्देश्यता तु वाक्य प्रयोगप्रयोजकतत्तदिच्छी योद्देश्यतात्वेन संसर्गमध्ये निविशते । एवमाशीः पञ्चम्योस्त्यादिविभक्त्योरर्थस्येच्छाया अप्युद्देश्यता प्रयोक्तृ तत्तदिच्छी योद्देश्यतात्वेन संसर्गमध्ये निविशते । भवतु वा स्वप्रयोक्तृतावच्छेदकत्वोपलक्षितधर्मविशिष्ट prayoLeaf सम्बोधनप्रथमाया आशीः पञ्चम्योश्च शक्तिः । तत्र देवदत्तादैः प्रयोक्तुस्तत्तत्कालावच्छिन्नसमवेतत्वेन सम्बन्धे - नेच्छायामन्त्रयः । तेन चैत्रस्य कालान्तरे देवदत्तसम्बोष्यस्य मैत्रीयगमनकर्तृत्वादिस्वरूपवाक्यार्थज्ञाने सिद्धत्वनिश्चयदशायां, पुरुषान्तरस्य तादृशचैत्रीयवाक्यार्थज्ञानेच्छायां यज्ञदत्तं सम्बोधयता देवदत्तेन, करणापाटवेन प्रयुक्ते ऽतंत्र ! मंत्रो गच्छतीत्यादौ चैत्रस्य सम्बोध्यत्वविरहादप्रामाण्यम्, कालान्तरीयपुरुषान्तरीयेच्छयोः तद्वाक्याप्रयोजकत्वात्, तयोरिच्छयोः तत्तदिच्छी योद्देश्यता घटित सम्बन्धमध्ये प्रवेशाभावात् । प्रयोगजनकयज्ञदत्तविषयकमम्बोधनेच्छायां तत्तदिच्छोयोद्देश्यत्वघटितेन दर्शितसंसर्गेण चैत्रस्यान्वयासंभवात् । प्रयोक्तुः प्रथमार्थत्वपक्षे देवदत्तसमवेततत्तत्कालिकेच्छायां दशित संसर्गेण चैत्रस्यान्वयासम्भवाच्च । एवं प्रयोक्तृपुरुषेणोपलक्षिताया ज्ञानेच्छाया उद्देश्यतथाऽनुपलक्षितायाः तत्तदिच्छीयोद्देश्यतया वाऽवच्छित्रं यज्ज्ञानत्वावच्छिन्न विशेष्यत्वं तन्निरूपितसमवेतत्वसंसर्गा प्रकारतावच्छेदकत्वसंसर्गेण ज्ञानेच्छोपलक्षितधर्मविशिष्टे युष्मत्पदस्य शक्तिः । तत्तदिच्छोद्देश्यताव्यक्तेरुद्देश्यतात्वेनैव सम्बन्धमध्ये प्रवेशः । यथा 'स्वर्गकामो यजेत' इत्यादी इष्टसाधनत्वं विध्यर्थः, तत्राव्यवहितपूर्वकाल:, अधिकरणम्, अभावः प्रतियोगितावच्छेदकत्वं dharmazca event विध्यर्थः । तत्रेष्टत्वेनोपस्थितः स्वर्गोऽव्यवहितपूर्वकाले, सः ( अव्यवहितपूर्व काल : ) अधिकरणे, तदभावे, स प्रतियोगितया सा अवच्छेदकत्वे, तदभावे, स धर्मेऽन्वेति । तत्र स्वर्गव्यवहितपूर्व कालस्याननुगमेऽपि tattatkSaNAvacchinAfukaraNatayA'bhAvasya स्वर्गादिकार्याधिकरणेऽन्वयः तेन तत्तत्वणावच्छेदेन स्वर्गाधिकरणवृत्तिर्योऽभावः सत्प्रतियोगितावच्छेदकत्वाभाववान् धर्म इति विष्यर्थबोध: / तत्र यया न स्थानन्त्यं तथात्रापि । यदि चाव्यवहितपूर्वकालो विध्यर्थं न निविशते किंतु- अधिकरणम्, अभाव:, प्रतियोगिता, वच्छेदकत्वं धर्मश्चेति पञ्च विध्यर्याः तत्र स्वर्गोऽधिकरणे, अधिकरणं तत्तत्स्वर्गव्यवहितपूर्वंक्षणाछिन्नाधेयतासम्बन्धे नाभावे, स प्रतियोगितायां, सा अवच्छेदकत्वे, तदभावे, स धर्मेऽन्वेति । एवं यागत्वावच्छेदेन स्वर्गाधिकरणनिष्ठाभाषप्रतियोगितावच्छेदकत्वाभाव वद्धर्मवत्ताज्ञानमेव यागप्रवृत्तौ हेतु:, स धर्मस्तु यागरवमेव दर्शितधर्मत्वेन रूपेण यागत्वा वच्छेदेन गृह्यते । - एवमेवान्यत्रापीष्टसाधनताज्ञानस्य प्रवर्तकत्वं संसर्ग-घटितविशेष सामान्येनावगाहमानमिष्टसाधनताज्ञानं सामान्येन व्यभिचारग्रहः प्रतिरोधुं नेष्टेऽतः स्वर्गत्वा - बच्छेदेन सामान्यतो व्यभिचारग्रहेऽपि न क्षतिः । न चैवं व्यभिचारग्रहेऽपि दण्ड विशेषत्वादिना सामान्यतो स्यात्, घटत्वावच्छेदेन घटकारणताग्रहः व्यभिचारग्रहस्य सामान्यविशेषकारणताग्रहं प्रत्यविरोधि -
Page #207
--------------------------------------------------------------------------
________________ प्रथमार्थप्रकाशः त्वादिति वाच्यम्; सामान्यतो व्यभिचारग्रहस्य सामान्यतः एवं ज्ञानेच्छायाः स्वप्रयोज्यवाक्यप्रयोगोपधायकेच्छीयकारणताया ग्रहविरोधित्वे निष्प्रत्यहत्वात् । प्रकृतेऽपि स्वर्ग- समवायन वैशिष्टयवानस्मच्छब्दार्थः । त्वावच्छेदेन सामान्यतो न यागकारणताग्रहः, दण्डविशेषस्वादिना सामान्यतो विशेषावगाही कारणताग्रहस्तु न सम्भ एवं चैव त्वं पश्येत्यादौ चैत्रप्रकारकशानेच्छाप्रकारः वति । घटत्वावच्छिन्नं प्रति दण्डत्वादिना सामान्यतः कारण- आशंसाविषयदर्शनकर्ता ज्ञानेच्छाप्रकार इति शाब्दबोधस्य स्वस्यावश्यकत्वे विशेषघटितकारणताया एवाप्रसिद्धः । विशेषणविशिष्टयोरुद्देश्यतावच्छेदकविधेययोविशेषणभेदार्3हेप्रकृते तु स्वर्गत्वावान्तरजात्याऽवच्छिन्नं प्रति, यागत्वेन देनोपपत्तिः, कनककुण्डलवान् मणिकुण्डलवानितिवत् । एवं कारणतायाः सत्त्वात्, सामान्येन तदवगाही कारणताग्रहः म्लेच्छमद्दिश्यायः प्रयुज्यमानस्य शुङ्गापसरेत्यादिवाक्यस्य सम्भवत्येवेति विधेर्न शक्त्यानन्त्यम् ॥ म्लेच्छे सम्बोध्यत्वयुष्मदर्थत्वयोनिराबाधतया शक्तिभ्रमायुष्मच्छब्दस्य तु तत्तदिच्छीयोद्देश्यतायाः संसर्गविधयापि जन्यत्वसम्भवेऽपि अगृहीतसङ्केतोद्देश्यकतयोपहसनीयत्वं सम्भसङ्केतप्रवेशे कुतो न शक्त्यानन्त्यमिति विभाव्यते तदा युष्म- वत्येव, शक्तिभ्रमजन्यत्वस्योपहास्यत्वाप्रयोजकत्वात्; तथा छब्दस्य स्वप्रयोगोपधायकेच्छीयोद्देश्यतावच्छिन्नविशेष्यता- सत्यपभ्रंशप्रयोगेऽप्युपहास्यतापत्तेः । इच्छाविषयज्ञानस्य निरूपितसमवेतत्वसंसर्गावच्छिन्नप्रकारतावच्छेदकत्वसम्बन्धेन सम्बोधनप्रथमार्थत्वे तत्समवायितावच्छेदकत्वोपलक्षितधर्मस्य स्वोपलक्षितधर्मविशिष्ट शक्तिः । युष्मच्छब्दपरस्य स्वशब्द. वा युष्मत्पदप्रवृत्तिनिमित्तत्वेऽम्युपेतेऽपि शक्तिभ्रमजन्यत्वं स्योभयत्र परिचायकतया कथनमिति कालान्तरीयपुरुषान्त- नोपहासप्रयोजकम्, अन्यथा भगवज्ज्ञानस्य सिद्धतया तत्रेरीयेच्छाघटितसम्बन्धेन विद्यमानस्यैतत्पुरुष प्रयुक्तस्य युष्म- च्छाविरहात् भगवत्सम्बोध्यकस्य-भगवत्-पर-युष्मच्छब्दच्छब्दस्यान्यत्रासत्वान्नातिप्रसङ्गः । तत्तयुष्मन्छब्दस्य घटितस्य-"स्वकर्मफलनिर्दिष्टां यां यां योनि प्रजाम्यहम् । तरकालीनज्ञानेच्छाविषवेऽर्थतः शक्तिपर्यवसानेऽपि न शक्त्या- तस्या तस्या हृषाकश स्वाय भाक्तदृ ढास्तु म । / " इत्यादि मन्त्यम्, युष्मच्छब्दस्य सामान्यनैव सङ्केतग्रहे प्रवेशात् । वाक्यस्य shktibhrmjnytyophaasptvaaptteH| अगृहीतपदयदि च युष्मच्छब्दाच्चत्रत्वादिना चत्रादिर्न प्रतीयते, तथा सङ्केतकोद्देश्यकवाक्यस्योपहासप्रयोजकत्वे-भगवतो गृहीतपद सति त्वं चैत्र इत्यादौ चैत्रश्चत्र इत्यादाविव निराकांक्षतया- सङ्केतकत्वात् तदुद्देश्यकवाक्यस्य नोपहास्यत्वमिति ज्ञानेऽनन्वयः स्यादिति कथ्यते, तदा ज्ञानेच्छाप्रकार एव युष्म च्छायाः सम्बोधनप्रथमार्थत्वे भगवतः सम्बोध्यत्वं निराबाधच्छब्दस्य शक्तिः, तत्र ज्ञानेच्छायाः स्वप्रयोज्यवाक्यप्रयोगो मेष । भगवत्प्रत्यक्षस्य सिद्धत्वेऽपि भगवतः शाब्दज्ञानं पायकेच्छीयोद्देश्यतावच्छिन्नज्ञानत्वावच्छिन्नविशेष्यता - जायतामितीच्छाया: सम्भवात् । न च भगवतः शाब्दबोधे निरूपितसमवेतत्वसंसर्गतानिरूपितत्वसम्बन्धेन वैशिष्टयं कथं तादृशीच्छा सम्भवेदिति वाच्यम्, बाधितविषयेऽपीच्छाप्रकारत्वे, विशिष्ट प्रकारत्वस्य वैशिष्ट्यं धर्मिणि स्वरूप सम्भवात् । "नवपल्लवसंस्तरेऽपि ते मदु दूयेत यदङ्गमपिसम्बन्धेन बोध्यमिति ज्ञानेच्छाविशिष्टप्रकारत्वविशिष्टो तम् । त तम् । तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहयुष्मच्छब्दार्थः । स्वप्रयोज्येत्याद्युपादानात् कालान्तरीयायाः णम् ॥ " इति ( रघुवंशमहाकाव्ये ) मृतेन्दुमतीवचनशुश्र - स्वज्ञानेच्छायाः प्रकारे नातिप्रसङ्गः, स्वशब्दस्य ज्ञानेन्छा- पादेर्दर्शनात् । कर्मफलेत्याद्य क्तपद्य-भगवतः सम्बोध्यत्वं परिचायकत्वान्न शक्त्यानन्त्यम् इति । निष्प्रप्यूहमेव ।
Page #208
--------------------------------------------------------------------------
________________ 166 स्वार्थप्रकाश एवं "जानीहि नाथ दोनोऽस्मि" इत्यादौ दीनभिन्नमत्तू कभवनविषय के आशंसाविषयत्वत्कतु 'कज्ञाने; अथवा भवनकर्तृत्वान्वित दीनाभिन्नमद्विषयकस्याशं साविषयज्ञानस्यकर्तृत्वान्विते त्वं पदार्थे, नाथप्रकारकज्ञानेच्छाप्रकारस्य सम्बुद्धिप्रथमान्तार्थस्यान्वय: ; नाथस्य मदीयदीनभाव विषयज्ञानविषयकं ज्ञानं जायतामितीच्छासम्भवात् । इच्छा विषयवस्य ज्ञानविषयकज्ञानवृत्तित्वपर्यन्तधावनं, मदीयदीनभावविषयज्ञानस्यापेक्षात्मकत्वार्थम् उपेक्षाज्ञानस्यानुव्यवसाय - विषयत्वानियमात् । यत्र सम्बोधनपदघटितवाक्यं मुहुः श्रूयते यथा स्तोत्रादी, तत्र ज्ञानान्तरेच्छया सम्बोध्यत्वनिर्वाह: / "अकाण्डशक्तिनिभिन्ने'' इत्यादिपूर्वोदाहृतवाल्मीकि रामायणवाक्यादीएवमेव ज्ञानान्तरेच्छया वक्तुरपि सम्बोध्यत्वनिर्वाहः । एवं "शोचनीयाऽसि वसुधे यात्वं दशरथच्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता । / इति पुत्रशोकातुरब्राह्मणस्यराज्ञो रामचन्द्रस्य द्वारमागत्याक्रन्दतो वाक्येऽचेतन वसुधादेः बाधितविषये ऽपीच्छा सम्भवेन ज्ञानेच्छाप्रकारतया संबोध्यत्वयुष्मत्पदप्रतिपाद्यत्वयोनिर्वाहेऽपि कष्टतरगततादात्म्यान्वयबाधात्, वसुधावासिलो के लक्षणा, तत्प्रयोजनन्तु रामवशगत्वरूपवसुधाधर्मस्य लोके प्रतिपत्तिः । एवं सति गृहीतपदसङ्केतकोद्देश्यकतया नास्य वाक्यस्योपहास्यत्वमिति दार्शनिकसरणिः । चेतनतादात्म्यारोपेण वसुधायाः सम्बोध्यत्वं युष्मत्पदप्रतिपाद्यत्वं कष्टतरगततादात्म्यात्वयश्च सम्भवतीति । अत एव तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्याभिधान - मित्यप्रस्तुतप्रशंसाऽलङ्कार ईदृशस्थले स्फुरति । पुत्रशोक - सन्तप्तस्य वक्तुर्ब्राह्मणस्य, प्रस्तुतस्य तादात्म्यारोपेण युष्मत्प्रतिपाद्यत्वसम्बोध्यत्वयोर्वसुधायामुपपत्तौ युष्मदर्थे सम्बोधमातार्थे वसुधातादात्म्येनाध्यवसितः प्रस्तुतोऽर्थोऽन्वेति यजनयोपस्थित इति रसविद्याविदां रीतिः । युष्मदेकवच नादिव्यवस्था पूर्वमुक्तेव । तत्र श्रीस्त्राहीत्यादी सम्बोधनैकवचनस्य सः ( सकारस्य ) श्रयमाणत्वात्, सत्वेनैववाचकत्वं देव ! शुचे! जिष्णो इत्यादी लोपः सम्बोधनविभक्ति स्मारकः इति विचारसरणिः । तदिदं सम्बोधनपदं संबोध्यत्वरूपोऽर्थो वा क्रियायां विशेषणमिति पूर्वमुक्तमेव । तत्र महाभाष्यकृता 'ब्रूहिं देवदत्त' इति वाक्यमुक्तम् । तस्यायमाशयः- आमन्त्रपार्थकप्रत्ययान्तपदानां पदात्पराणामेव निघात: ( सर्वाशे -- नानुदात्तत्वम् ) स्वरो विधीयते पाणिनीयनये । स चात्र देवदत्तपवे तदा स्यात्, यदि देवदत्तपदत्र हिपदयोर्व्यपेक्षारूपं सामर्थ्य स्यात् । तद्विरहे हि कस्यापि पदविधेरनुपपतेः 'समर्थ: पदविधि:' इति परिभाषया सर्वस्यापि पदसम्बन्धिनो विधेः सामर्थ्याश्रितत्वप्रतिपादनात् । ब्रूहीति च देवदत्तस्यासम्बन्धे उभयोः पदयोः परस्परापेक्षत्वरूपव्यपेक्षाविरहेण सामर्थ्याभावान्निघातो न स्यात् समानवाक्य' एव 'निघात युष्मदस्मदादेशानां वार्तिककृता नियमनात् । तस्मान्नामविशेषितं सम्बोध्यत्वं क्रियायां विशेषणम्, त्याद्यन्तविनाकृतं वाक्यमेव नास्तीति 'एकतिङ् वाक्यम्' इति वदता कात्यायनेनानुशिष्टत्वात् । भाष्यानुसारिणस्तु एकतिङ् वाक्यम्' इत्यस्य एकतिङन्ता (त्याद्यन्ता)र्थनिष्ठमुख्यविशेष्यताकं वाक्यमित्यर्थ इत्याहु: तथा हि पश्य मृगो धावति' 'जानीहि जगज्जगन्नाथाज्जायते' 'अस्ति साधवः सीदन्ति ' ' भवति दुर्जना मोदन्ते' इत्याद्यने कत्याद्यन्तमप्येकं वाक्यमिति मन्यन्ते । तत्र मृगकर्ता कधावनस्य धावनकर्तृ-मृगस्य वा कर्मतया दर्शने ( पश्य मृगो धावतीत्यत्र ), जगत्कतु" कजगन्नाथहेतुकजननस्य, जगन्नाथहेतुकजननकतृजगतो वा कर्मतया ज्ञाने ( जानीहि जगजगन्नाथाज्जायत इत्यत्र ), साधुक' कसीदनस्य, सीदनकर्ता साधोर्वा कर्तृ तया सत्तायां ( अस्ति साधवः सीदन्तीत्यत्र ), दुर्जनकर्ता कमोदस्य
Page #209
--------------------------------------------------------------------------
________________ थंमार्थप्रकाशः मोदकतृ दुर्जनस्य वा कत तया भवने (भवति दुर्जनाः त्याद्यर्थकतुनजीभेदेऽन्वयस्तथान्वितो भेदो घटेऽन्वेति इति मोदन्ते इत्यत्र ), यथामतमन्वयोपगमादेकवाक्यतानिर्वाहः । वाच्यम्, तथा सति क्रियायाः प्राधान्यनियमभङ्गापत्तेः । तथाचोक्तं हरिणा- सुबन्तं (स्याद्यन्तं ) हि यथाऽनेकं एवं सति शाब्दस्य क्रियामुख्यविशेष्यकत्वनियमरक्षार्थमस्तीसुबन्तस्य (स्याद्यन्तस्य ) विशेषणम् । तथा तिङन्त त्यघ्याहारो व्यर्थ एव, तादृशनियमभङ्गस्य स्वयमेव प्रोत्सा(त्याद्यन्त ) मप्याहुः तिङन्तस्य ( त्याद्यन्तस्य ) विशेष- हितत्वात् । अत एव भूतले न घट इत्यादौ प्रतियोगिताणम् ॥ " इति । सम्बन्धेन नामार्थविषितस्य स्वार्थात्यन्तामावस्यान्वयबोधने नमन योगिवाचकपदे सप्तम्यपेक्ष्यते; नापेक्ष्यते विभक्त्यर्थन चैकति वाक्यम् इति कात्यायनवचनेन नानेक- विशेषितस्येति सर्वतन्त्रसिद्धा व्यवस्था । त्याचन्तस्य वाक्यत्वनिषेधः, कि तु वाक्यं त्याद्यन्तमेवेति नियम इति वाच्यम्- "कष्टा वेधव्यथा कष्टं नित्यमुदहन- एवं स्याद्यन्तसमुदायः, त्याद्यन्तसमुदायः, स्याधन्तत्याअमः । श्रवणानामलङ्कारः कपोलस्य तु भूषणम् । / " द्यन्तोभयसमुदायश्च त्रिविधं वाक्यम् । तत्र प्रधानार्थे इत्यादेस्तिन्त (त्याद्यन्त) शून्यवाक्यस्य दर्शनात् । न सम्बोध्यत्वान्वय इति महाभाष्य सिद्धान्तानुसारिणः । एवं pA"stirbhavantI ( वर्तमाना) परः प्रथमपुरुषोऽप्रयुज्य- चैत्रः पचतीत्यादौ पात्वर्थः प्रधानमिति शाब्दिकाः । त्यामानोऽप्यस्ति' इति कात्यायनवचनात् त्याद्यन्तशून्यवाक्ये - धर्यों भावना प्रधानमिति भाट्टाः । प्रथमान्तार्थः प्रधानमिति स्तीतिपदमध्याहियत इति वाच्यम्, अध्याहारे मामाभावात्। ताकिकाः; तदनुसारिणश्चान्गे दार्शनिकाः । तेषां तेषां तत्र त्याद्यन्तविनाकृतं वाक्यं नानुभावकमिति व्युत्पत्तिरपि न तत्र प्रधानार्थे सम्बोध्यत्वान्वय इति रीतिः । अत एव सम्भवति । तथाहि- प्रथमान्तत्याद्यन्तघटितवाक्यस्थले देवदत्त यज्ञदत्तः समागत इत्यादी समागताभिन्नयज्ञदते प्रथमान्तार्थस्य त्याद्यन्तार्थेऽन्वयोऽम्युपेयते, 'भूतले न घट' देव्द्त्त्स्म्बोध्य्त्वान्व्य्ः। इत्थं सम्बोधनान्तपदं त्याद्यन्तैत्यादावस्तीत्यध्याहारे त्याद्यन्तार्थे नभर्थविशेषणघटस्या- मासाकांक्षमिति भ्रमः । एवं प्रथमार्थः, सम्बोध्यत्वं, न्वयासम्भवात् । न च भूतलवृत्तित्वाभावो घटेऽन्वेतीति लिङ्ग, संख्या च नभर्थेऽभावेनान्वेति । तेन यज्ञदत्तः समावाच्यम्, कारकस्य कारकान्वितनार्थस्य वा क्रियातिरिक्ते-- गतो देवदत्त ! नेत्यादौ देवदत्तसम्बोध्यत्वाभावस्य न 'न्वयस्याव्युत्पन्नत्वात् । न च भूतलाधेयत्वाभावोऽस्तीति प्रतीतिः । न वा घटो नेत्यादो लिङ्गसंख्याभावप्रतीतिरिति । नायों धात्वर्थ एवान्वेति, धात्वर्थविशेषणे त्याद्यन्तार्थकर्तरि घटस्य तादात्म्येनान्वय इति वाच्यम् घटपदस्यातीत. इत्यं तार्किका: आमन्त्र्यस्य क्रियाविशेषणत्वमपह्न वते, घटपरतायां घटस्य त्याद्यन्तार्थकतेरि योग्यताविरहात् तादा- तच्च महाभाष्यादिसिद्धान्तविरुद्ध युक्तिविरुद्ध च । सर्व म्येनान्वयासम्भवात् । न च भूतलाधेयत्वमध्याहृतास्ति- वाक्यं क्रिययैव परिसमाप्यत इति हि सर्वानुमतम् । एवञ्च पात्वर्थेऽन्वेति तद्विशेषणत्याद्यर्थकर्तरि घटविशेषितो ननर्ण- यत्र 'हे नाथ !' इत्यादि वाक्ये क्रियापदं न भूयते तत्रापि भेदोऽन्वेतीति वाच्यम्, तथा सति घटवत्यपि भूतले घटा- पाहीत्यादिक्रियापदमध्याहार्यमेव । यत्तु- "कष्टा वेषव्यथा न्योऽस्तीतिवत् घटो नास्तीतिप्रयोगापत्तेः । न च भूतला- कष्टं नित्यमुद्रनश्रमः । श्रवणानामलङ्कारः कपोलस्य तु धेयत्वान्वितेनाध्यहृतास्तिधात्वर्थेन सत्तया विशेषितस्य भूषणम्" इत्यादी विनापि क्रियापदं बोष इत्यादिकमुक्तम्,
Page #210
--------------------------------------------------------------------------
________________ 18 याद्यर्थ प्रकाशे तदपि न समीचीनम्, तत्रापि प्रतिवाक्यं भवतीत्यादिक्रियापदस्याहृत्यैवान्वयबोधात् । 'एकतिवाक्यम्' 'आख्यातं सविशेषणं वाक्यम्' इत्यादि वार्तिकभाष्यादिवचनंः क्रियापदं विना वाक्यत्वस्यैवाभावात् । यच्च त्याद्यन्तपदससु - च्चयः, स्याद्यन्तपदसमुच्चयः त्याद्यन्तस्याद्यन्तोभयविवपदसमुच्चयश्च वाक्यमिति वाक्यस्य त्रैविध्यमुक्तम्, तदपि न सम्यक् प्रकृतवार्तिकभाष्यादिप्रामाण्येनानुभवाच्च केवलस्याद्यन्तपदसमुच्चयस्य वाक्यत्वे मानाभावात् । कोशेऽपि "सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता" इति वाक्यलक्षण स्याद्यन्तत्याद्यन्तो भव समुच्चयस्य कारकान्वितक्रियाया वा वाक्यत्वकथनात् । किञ्च कस्यचित् कस्मि चित्कार्य विनियोगार्थमेवामन्त्रणं भवति, न केवलं स्मरणमात्रार्थम् । उक्तञ्च वाक्यपदीये हरिणा- सिद्धस्याभिमुखीभावमानं सम्बोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते " इति । अयमाशयः, सम्बोधनं हि. सिद्धस्य देवदत्तादेराभिमुख्यसम्पादनं, तञ्च कस्मैचित्प्रयोजनायेवेति निर्विवादम् तदेव प्रयोजनमुत्तरार्धेनोक्तम्, प्राप्ताभिमुख्यो हीत्यादिना । अभिमुखीभूत एव पदार्थ : क्रियासु प्रवृत्तिनिवृत्तिरूपासु वित्तिनियुज्यते प्रवर्त्यते । तथा च प्रवर्तनाविषयक्रियायामेव सम्बोधनपदस्याव्यय इति - 'सम्बो धनपदं यच्च तत्क्रियायां विशेषणमिति पूर्वोक्तकारिकासमुपोद्वलिता विज्ञेया । किमधिकप्रपञ्चेनेतिः शिवम् ॥ इति प्रथमार्थप्रकाशः ॥
Page #211
--------------------------------------------------------------------------
________________ युग्मम् विचार्य शास्त्राणि बहूनि सम्यक् स्याद्यर्थसारं तत आकलय्य, स्वसम्प्रदायानुमतं तमर्थं समग्रहीद् बुद्धिबलानुरूपम् ॥1॥ श्रीमत्तपोगच्छ्गणप्रतिष्ठ श्रीने मिसूरीश्वर पट्टशिष्यः ॥ लावण्य सूरिविजयादिनामा, समार्पयत् सत्सु विचारणाय । 2 ॥ इति श्रीमत्तपोगणगगनाङ्गणगगन मणि- सूरिचक्रचक्रवर्तिसर्वतन्त्र स्वतन्त्र-श्रीविजयने मिसूरीश्वर - पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्ने तिपदालङ्कृतेन श्रीविजय लावण्यसूरिणा प्रणीतः स्याद्यर्थप्रकाशः परिपूर्णः ॥
Page #212
--------------------------------------------------------------------------
Page #213
--------------------------------------------------------------------------
________________ / / OM हीं अहे न्म्ः॥ श्रीस्याद्यर्थप्रकाशप्रशास्तः [ उपजातिः] श्रीनाभिजातं शुभशान्तिनाथ, सुभव्यराजीनयनाऽमृतं च । प्रकाशिपं श्रीशुभवर्धमानं नमामि नित्यं जिनराजराजम् ॥ 1 ॥ [शार्दूलविक्रीडितानि ] लोकाऽलोकविलोकिनो जिनपतेद्रीकृतांहस्ततेः, सोल्लासरमराधिपः कृतनतेः सूर्यातिगाङ्गद्य तेः । गीरीशस्यचनश्च शासनपतेः सिद्धार्थसत्सन्ततेः, पद्रं धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ 2 ॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणिनिग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सूरिमन्त्रकलनात् कोटीति नाम्नोज्वलं, गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनुव्यधात् । / 3 / / चन्दं चन्द्रकलाकलापधवलं भूयोयशोमालितं, गच्छं चानु चकार चारुचरणः श्री चन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो, ध्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥ 4 / / सन्तापापहरं समाश्रितनृणां शाखावलीलालितं, दीक्षादानशुभास्पद सुचरणाबद्ध विशालोन्नतम् । श्रेयांस वटगच्छमच्छमतुलं सत्पुण्यपण्यापण,माचार्याधिप आततान तदन श्री सर्वदेवाभिधः । / 5 / / भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्कर, सान्वर्थ च 'महातपा' इतिपदं, यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगच्चन्द्राभिधः सूरिराट्, षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ 6 ॥
Page #214
--------------------------------------------------------------------------
________________ गच्छेऽस्मिंश्च परम्परागतमहो वशद्यलीलालये, श्रद्धाचारचिता कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासनशिरोहीरेण धीरेण च, भूपालाऽकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ 7 ॥ मोहेलापतिपाटने पटुमते सद्धर्मसेनाकरे, श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽथिना सूरिणा । श्रीदेवेन च सूरिणा विवधतास्फाति परां बिभ्रता, श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते । / 8 / / पृथ्वीपादप्रचारतो विदधतो ध्वस्तान्धकारां वरां, निर्मातुः शमसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च, साधोस्तारकपस्य वृद्धिविजयाऽभिस्यस्य वै सद्गुरोः ॥ 9 ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो, भूपालावलिमौलिलालितपदाम्भो जो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुरुद्वोढाऽऽगमयोगमुच्चविधिना प्रस्थानपञ्चत्परः ॥ 10 ॥ स्वं चाऽस्वं समयं सदा सहृदयं विद्वओण्श्च दिव्याकृति, नित्यधर्मकथाविधी विलसता माधुर्यमाबिभ्रता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता, तारेणाऽखिलभन्यकेकिनिकराऽनन्दं ददानः सना ॥ 11 ॥ तीर्थानामवने समुद्धतिकृती लीनान्तरालः सदा. शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट श्रीजिनशासनस्य वसतिः प्रौढप्रतापालयो, राराजीतितरां जमद्गुरुरयं श्रानेमिसूरीश्वरः ॥ 12 [ वसंततिलकावृत्तानि ] ईडे सुदर्शनघरं पुरुषोत्तम तं, मैत्रीयुतं समदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागचङ्ग, विज्ञानतामरसतामरसाकरं च ॥ 13 ॥ भव्यालिपडूविकलं जडतातिगं च, नित्यं पुनानमखिलं किल साधुपद्मम् । सन्दशिता-'मृतपथं वरदेशनातो, लावण्यमन्दिरमुदारमनोऽभिरामम् ॥ 14 ॥
Page #215
--------------------------------------------------------------------------
________________ साधुस्वकस्तुररवस्तुतकीर्तिजालं, भक्त्या नरेन्द्रनतपादकजं शिवाय । संसज्जयन्तमथ दक्ष-सुशीलमाशु, कल्याण केलिमथ केवल केलिधाम ॥ 15 ॥ नित्यं जिनं वरधिया किल लोकमानं, सच्चन्दनं जनमनोभवतापहारम् । सन्मङ्गलं विवुधगीतगुणावली च, नित्यं सदाचरणकान्तहितं मताशम् ॥ 36 / / [अनुष्टुप] साधुकश्चनवत् कान्तं, सदातपोदयाञ्चितम् । विनोदजं सदामोदं, वितन्वानं महाशयम् ॥ 17 ॥ [ उपजातिः] चञ्चन्महानन्द-विवर्धमानं, दिव्यं विकाशं च दधानमाशु । जितेन्द्रपाठं सुमनाहरं चा-मोदं ददानं मलयप्रकाशम् । / 18 / / [पञ्चभिः कुलकम् ] [ वसन्ततिलका-छन्दः] श्रीरत्नशेखर-प्रभोज्वलशील-शोभ, जनेन्द्रशासनधुरन्धरदेवभद्रम् । श्रीचन्द्रशेखरसखं शिवशङ्करं च, विश्वा-'भयाय विमलाऽभयशेखराभम् । / 19 / / स्थाद्वादनादसदनं जिनं जयन्तं, जीमूतर्गाजतवचोऽङ्गिमयूरमोदम । सद्वोधबोधनविधौ बृहतीपति त, सूरीश्वरं गुरुवरं च नमामि नेमिम् ॥ 20 ॥ [ युग्मम् } [ अनुष्टुमः] राजस्थाने मरी देशे, शिवगंजपुरे वरे । चातुर्मासीस्थितेनैव, विज्ञलावण्यसूरिणा ॥ 21 ॥ श्रीस्याद्यर्थप्रकाशाख्यो, ग्रन्थोऽयं रचितो मुदा । विज्ञप्त्यात्मविनेयस्य, दक्षसूरिवरस्य च । / 22 / / ग्रह-चन्द्र-नभ-श्चक्षु-मितेऽब्दे वैक्रमे किल । पाठकानां मुदे भूयात् पठ्यमानो हि भूतले ॥ 23) / चन्द्रप्रभाकरी यावद्, यावच्च कनकाचलः । तावत प्रकाश्यमानोऽयं, प्रकाशो जयताद् भुवि ॥ 24 ॥
Page #216
--------------------------------------------------------------------------
_