________________
६०
स्याद्यर्थप्रकाशे इत्यत्र भारत्या अनुरागप्रकृति केनापि भूयसा शृङ्गार
___ अथ क्रियाविशेषणद्वितीयाविभक्त्यर्थो विचार्यते रसेन को गुणो यदि प्रिययोः सङ्गमपर्यन्तमज्ञापयित्वा विच्छिन्नप्रबन्धा भवति । यदि कश्चित्प्रबन्धः मधुरेण क्रियाविशेषणात् ( २।२।४१ ) इति सूत्रेण क्रियाशृङ्गाररसेन पूर्णोऽपि नायकस्य नायिकायाश्च सङ्गममज्ञाप- व्यवच्छेदकान्नाम्नो द्वितीयाविभक्तिरनुशिष्यते । अन्ये च यित्वा विच्छिद्यत तदा तदीयो रसः सर्वोऽपि विफल एवेति वैयाकरणाः 'क्रियाविशेषणानां कर्मत्वं क्लीबत्वं चे'त्याहुः । कवेः प्रकृत आशयः । श्लेषेण तु- सरस्वत्या नदीविशे.. तच्च स्वमते न स्वीक्रियते । कर्मत्वस्य क्रियाविशेषणे षस्य स्वनाम्ना ख्यातस्य लौहित्यबहुलेन भूयता मिष्टेन प्रतीतेरनभ्युपगमात् ; स्तोकं पचतीत्यस्य कर्मवाच्यतायां जलेन को गुणो यदि प्रियस्य समुद्रस्य सङ्गमस्थानमप्राप्यैव स्तोकः पच्यते इति प्रयोगापत्तेः । क्लीबत्वं च तत्र 'सामामध्ये विलीनगतिरसो जातेत्यप्राकरणिकोऽथं उपमाघ्वनये न्यो नपुंसकम्' इति साधारणनियमादेव लभ्यमिति-द्वितीयाप्रतीयत इति पदवाक्यरत्नाकरे गोकुलनाथोषाध्यायाः। विभक्तियिधानमात्र एवानुशासनव्यापारः। विशेषणविभक्तेरअत्रान्तराशब्दोप्राप्त्यर्थक इति स्पष्टम् । अन्तराशब्दो भेदार्थत्वेनास्या द्वितीयाया अपि अभेद एवार्थः । अभेदश्च विनार्थ कोऽपि 'अध्ययनमन्तरा न पाण्डित्यम्' इत्यादाविति तादात्म्यमेव । यदि च तादात्म्यं न द्वितीयावाच्यमपि तु केचित् ।
संसर्गविधयैव भासत इत्युच्यते, तदाऽन्यत्र-(नीलो घट: अन्तरेण-शब्दस्य योगेऽपि द्वितीयाविभक्तिरनुशिष्टा । इत्यादी) यथा विशेषणविभक्तेस्तन्मते साधुत्वार्थत्वं तथाऽत्र तस्य च 'मध्यो विना' इति चार्थद्वयम्-इति स्वमतम् । द्वितीयाऽपि साधुत्वार्थव । प्रथममते-(द्वितीयायास्तादातथा च अन्तरेण. गन्धमादनं माल्यवन्तं चोत्तराः कुरव त्म्यार्थत्वे) तादात्म्यस्य फलान्वयेऽपि न कर्मत्वम्, फलान्वइत्यत्र मध्ये इत्यर्थकमिति गन्धमादनमाल्यवत्पर्वतयोर्मध्य- यिन आधेयत्वस्यैव कर्मत्वात् । अन्यथा जलं न पचतीत्यत्र देशत्तिनः कुरव इत्यर्थः । अन्तरेण धर्म न सुखमित्यत्र जलाधेयत्वाभावस्य विक्लित्यन्वो जलाधेयत्वाभावः पच्यत . विनार्थक इति धर्म विना सुखं न भवतीति वाक्यार्थबोधः। इति प्रयोगप्रसङ्गात् ! द्वितीयपक्षे ( तादात्म्यं संसर्ग एव, अन्यो तु अन्तरेणशब्दस्याभाव एवार्थः । प्रतियोग्यनुयोगि
द्वितीया च साधुत्वाथि केति पक्षे )ऽपि तादात्म्टोन फला
न्वयिनोऽपि न कर्मत्वम, न हि सम्बन्धमात्रेण फलान्वयि भावस्तु द्वितीयाविभक्त्यर्थः । 'धर्ममन्तरेण न सुखम्' इत्यत्र
कर्म भवति, कालोपाधेः सकर्मकमात्रकर्मत्वापत्तेः । किन्तु द्वितीयार्थप्रतियोगित्वे धर्मस्य- स्ववृत्तिधर्मत्वावच्छिन्नत्वा--
तत्तत्संसर्गविशेषेण फलान्वयिन एव कर्मत्वम् । तत्र तादाधेयत्वाभ्यां सम्बन्धाभ्यां व्युत्पत्तिवैचित्र्ोणान्वयोपगमात्- त्म्यसंसर्गः संसगविशेषकोटौ नान्तर्भवति-तेन क्रियाविशेषणधर्मसामान्याभावप्रतीतिः । अभावयोः प्रयोज्यप्रयोजकभावो स्तोकादौ कर्मणि, लकारो न प्रसज्यते । यत्र क्रियाविशेषयोगक्षेमसाधारणः । तथा च धर्म सामान्याभावप्रयुक्तः
णस्य फलेऽन्वयस्तत्र कर्मत्वमिति तादशस्थले द्वितीया
यथा स्तोक पचतीति । यत्र च व्यापारे एव क्रियाविशेषणसुखसामान्याभाव इति बोधः । इत्थमेव-'अति-सेन-गन
स्यान्वयस्तत्र तस्य कतरवमिति तत्र प्रथमैव- यथा स्तोक: इत्यादिशब्दयोगेऽपि द्वितीया विधीयते तत्र सर्वत्र वा
पाक इति ताकिकाः । वैयाकरणास्तु धात्वर्थान्वये स्तोकादिईदृशाकारकद्वितीयास्थले सम्बन्ध एव द्वितीयार्थ एति स्वमतं,
विशेषणशब्देभ्यो द्वितीया घान्वये प्रथमा पुल्लिङ्गता ताकिकाश्च तत्र तत्र व्युत्पत्तिवैचित्र्याद् अर्थान्तरं वर्णायन्ति चेत्याहुः । अथवा यथा ज्योतिष्टोमेन यजेतेस्यत्र करणानुतच्च वाग्जालमात्रम् ।
वादिका तृतीया, यथा वा अग्निहोत्रं जुहोतीत्यत्र द्वितीया,