SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तृतीयार्थप्रकाशः यते, तद्धि न शब्दशक्त्याऽपि तु व्यञ्जनयति, न काप्यनुप-- द्वितीयाया एव साधुत्वज्ञापकानुशासनस्य ( क्रियाविशेषणात् पत्तिरिति । 'सुरथो नाम राजाभूदित्येवंविधे वाक्ये च २।२।४१) सत्त्वेन तृतीयायास्तथानुशासनविरहात् । नामपदोत्तरं तृतीया लुप्ता, नामेति सम्भावनार्थमव्ययं प्रकृतसूत्रस्य तु नामार्थप्रकारवाचकपदादपि तृतीयाविधायकवेति बोध्यम् । जात्या ब्राह्मण इत्यत्र जात्यभेदो ब्राह्मणेऽ- त्वेन क्रियाविशेषणपदाद्विशिष्यविहितेन द्वितीयानुशासनेन न्वीयमानः, सविशेषणे हि विधिनिषेधो विशेष्यमुपसङ्क्रामत बाध्यत्वात् । प्रकृतानुशासनविहिता हि तृतीया तादात्म्यं इति न्यायोन ब्राह्मणत्वमादाय पर्यवस्यति । न च तुतीयाऽ- प्रकारत्वेन बोधयति न तु संसर्गत्वेनेति नामार्थयोरपि तादाथोऽभेदः पदार्थकदेश एवान्वेतीति नियम इति वाच्यम्, त्म्यप्रकारकबोधो भवति । अन्यथा प्रकृत्या दर्शनीय ईदृशनियमे मानाभावात्, यत्र पदार्थे सविशेषणे हीति इत्यादौ तादात्म्यसंसर्गेणान्वयो दुर्लभः स्यात् - नामार्थयोन्यायेनापि प्रथमतृतीयार्थोऽभेदो नान्वेतुमर्हति तत्रैव पदार्थ- स्तादात्म्येन संसर्गेणान्वये समानविभक्तिकत्वस्य तन्त्रत्वात् । स्यान्वयिनोऽन्वयितावच्छेदकस्य वैकदेशेऽन्वेति । यत्र तु प्रकारतया तादात्म्यस्यान्वये तु न समानविभक्तिकत्वं तन्त्रपदार्थेऽन्वेतुमर्हति तत्र तु पदार्थ एवान्वेति । यथा पृथि- मित्यदोषात् । अत एव द्रव्यत्वेन साधर्मामित्यत्र, द्रव्यत्वस्य म्यादीनां नवानां द्रव्यत्वेन गुणवत्वेन वा साधर्म्यमित्यत्र समानधर्म, 'द्रोणः षोडशभिः खारी' इत्यत्र षोडशानां द्रव्यत्वाद्यभेदस्तृतीयान्तार्थः साधर्म्यशब्दार्थे समाने धर्मेऽ- द्रोणानां खारीपदवाच्यो तादात्म्यप्रकारकोऽन्वयबोधः । न्वेति, यथा वा वाजपेयेन यजेतेत्यादी वाजपेयाद्यभेदस्तृती- एवञ्च पूर्वोक्ते माघवाक्ये 'अादिना पर्यपूपुजत्' इत्येतावयान्तार्थो धात्वर्थयागादावन्वेति । तैव सामञ्जस्ये 'सपर्यया' इति पदमपुष्टार्थत्वदोषावह एवं “तमय॑ मर्यादिकतयाऽऽदिपूरुषः सपर्यया साध स भवदपि न निराकाङ्क्षमिति । पर्यपूपुजत्" इति माघकविवाक्ये, अादिकगेतिविशेषण- एवं जात्या सुशील इत्यादी जातिपदस्य स्वभाववाचकविशेषितसपर्यादितादात्म्यं धात्वर्थे शुद्धसपर्यायां तृतीया त्वेन स्वभावाभिन्न सौशील्यवानित्यादिप्रकारेण बोधोऽवगन्तबोधयति । अविशेषितस्यकधर्मावच्छिन्नस्य तादात्म्यसंसर्गे- व्यः । 'तेजसा सूर्गः' 'दानेन कल्पतरुः' इत्यादी सूर्यादिणान्वयो निराकाङ्क्षत्वबाधितो भवति, न तु तादात्म्यविशे- पदस्य सूर्यादिसदृशे लक्षणा, सूर्यसादृश्ये तेजसः, कल्पतरुषणकः; नितरां विशेषणान्तरविशेषितस्य । ननु धात्वर्थ- सादृश्ये दानस्य तादात्म्यं तृतीयार्थोऽन्वेति । अथवा यथा विशेषणे तृतीयाऽपि द्वितीयेव साधुत्वार्था । तृतीयान्तार्थस्य 'समवायेन नीलः पट:' कालिकेन स्पन्द इत्यादी तृतीयान्तद्वितीयान्तार्थस्येव तादात्म्यसंसर्मेण धात्वर्थेऽन्वयः, न तु समभिव्याहार: समवायकालिकादिविशिष्टशाब्दधियं जनयति तादात्म्यविशेषेणेति चेत्, तहिं कथं 'सपर्यया पर्यपूपुज- तथा तेजसेत्यादितृतीयान्तसमभिव्याहारस्तेजोदानातितादादित्यत्रान्वयोपपत्तिः । न च विशेषणान्तरविशेषितस्यैक- त्म्यसंसर्गकसूर्यकल्पपादपादिविशिष्टशाब्दधियं जनयति । धर्मावच्छिन्नस्यापि तादात्म्येनान्वयो भवटोव, यथा 'प्रमा- अतः संसर्गानुवादिका तृतीयेति । नुभवः' इत्यत्र प्रमाशब्दार्थस्य यथार्थानुभवस्यानुभवे, यथा अवच्छेदकत्वमपि तृतीयार्थः क्वचित्- यथा-वह्नित्वेन वा भूरुवर देशो राजन्वान्' इत्यत्र सर्वसस्यवद्भमिवाच- वह्नजनकत्वं, जन्यत्वं प्रतियोगित्वं, प्रकारत्वं, विशेष्यत्वं कस्योराशब्दस्य भुवि, सौराज्यसम्पन्नदेशस्य देशे तादा- वेत्यादौ तृतीयाया अवच्छेदकत्वमर्थः । तच्चाधेयतासम्बन्धेन रम्यान्वयस्तथा प्रकृतेऽपि, अर्घ्यदानादिसपर्यायाः सपर्यायां नामार्थेनान्वितं जनकत्वादावन्वेति । समवागेन ध्वंसो ( धात्वर्थभूतायां ), वाजपेयेन यजेतेत्यादौ वाजपेयादेर्धा- नास्तीत्यादाववच्छेदकतानिरूपकत्वस्वरूपमवच्छिन्नत्वं तृतीस्वर्थयागादी तादात्म्योनान्वय इति वाच्यम्, धात्वर्थविशेषणे यार्थः, तच्च नार्थेऽत्यन्ताभावे स्वाश्रयप्रतियोगिताकत्व
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy