________________
स्याद्यर्थप्रकाशे
हेतु कर्तृ करणेत्थंभूतलक्षणे । २।२।४४ ॥
पत्तिः। तादृशाध्ययनाधारतानामननुगतत्वेऽपि तत्तदधि--
जनक कल्याणशब्दार्थः कल्याणजनकत्वविशिष्ट मासीयस्य करणतागतान्यतमत्वेन' तदनतिरिक्तवृत्तित्वात् तादृशत्रि- व्यापकत्वस्य निरुक्ताधेयत्वस्य वाऽन्बयोपगमात् विशेषणेशत्वस्य तदवच्छेदकत्वम् । शब्दाच्चैत्राध्ययनाधारता- ऽप्यन्वयः । व्यापकत्वाद्यविवक्षायां च न द्वितीयाऽपि तु व्याप्यत्वस्य मासपदप्रवृत्तिनिमित्ते भानेऽपि यस्य यन्निष्ठा- सम्बन्धसामान्येऽधिकरणत्वविवक्षायां वा तत्रैव षष्ठी सप्तवच्छेद्यतानिरूपकत्वं तस्य तद्व्याप्यत्वमिति सामान्यतो म्याविति-- मासस्य मासे वेत्यादिप्रयोगाः ।। २।२१४३ ॥ गहीतव्याप्तिसहकृतोक्तावच्छेद्यत्वनिरूपकत्वादेव तत्र तस्य
इति द्वितीयार्थप्रकाशः ।। लाभात्- इति ।
ननु दिनस्य द्रव्यात्मकत्वेऽपि त्रिंशतामेकदास्थित्यभावेनाविद्यमानसमवायिकारणकगणोत्पत्तेरसंभवात् त्रिंशत्त्वं संख्यात्मकं तेषु कथं सम्भवतीति चेन्न, यथा सूर्योदयात्सर्योदयान्तरवतिक्षणविशिष्टस्यैकस्य द्रव्यस्य दिनत्वम् तथा त्रिशहिनस्थायिन एकस्य द्रव्यस्य मानत्वं तद्गत कत्वस्यैव मासपदार्थतावच्छेदकत्वात् । न चैकद्रव्यस्य मासपदार्थत्वे तृतीयाऽपि कारकविहिता तदन्या चेति द्विविधा । तत्र एकदिनाध्ययनस्थले मासमधीते इति प्रयोगापत्ति: व्यापक- क्रियान्वय्यथिका ततीया कारकततीया, नामान्विथिका त्वस्य प्रतियोगिवैयधिकरण्यघटितस्यैव द्वितीयार्थत्वादिति च साऽकारकतृतीयेति तयोः स्थूलो भेदः सर्वैरपि सुग्रहः । वाच्यम्, व्यापकत्वघटकाभावे प्रतियोगिवैयधिकरण्यमपहाय तत्र कारकतृतीयाविधायकसूत्रमिदम् । तत्र हेतुद्विविधः मासत्वसमानाधिकरणं यन्निरुक्तसूर्योदयक्षणोत्पन्नापरसूर्योदय- लौकिक: शास्त्रीयश्च । लौकिको हेतुरेवेह सूत्रे हेतुपदेन प्राक्क्षणस्थायिद्रव्यरूपदिनावच्छेद्याधिकरणत्वं तन्निरूपक- विवक्षित: । कतृ प्रयोजकस्य हेतोः कत विशेषरूपतया त्वस्य निवेशात् । तथा च यत्किञ्चिद्दिनाध्ययनस्थले कतृ त्वेनैव सङ्ग्रहात् । अत्र सूत्रे च कीदृशो हेतुर्विवक्षित भासत्वाधिकरणं यदध्ययनानधिकरणं दिनं तदवच्छेद्याधि- इति जिज्ञासायां वृत्तिकृदाह- फलसाधनयोग्यः पदार्थो करणनिरूपकत्वस्याध्ययनाभावे सत्त्वान्नोक्तप्रयोगापत्तिः। हेतुरिति । विवृतं चैतत् शब्दमहार्णवन्यासे- फलं कार्य
'क्रोशं पर्वत:' क्रोशं कुटिला नदीत्यादौ क्रोशत्वमध्व- तस्य साधनं भावना निष्पादन करणमिति यावत् तत्र योग्यःपरिमाणविशेषः तदवच्छेदेन कौटिल्यस्याप्यन्वयो व्युत्पत्ति- सामान्यतो दष्टसामर्थ्यः' इति । इत्थं च हेतरपि कारकमेव वैचित्र्यात् । क्रोशत्वव्यापकः पर्वतः क्रोशत्वव्यापक- तद्विहिता विभक्तिः कारकविभक्तिरेवेति स्वमतम् । परे कोटिल्यवती नदीति चान्वयबोधः ।।
व हेतुत्वं न कारकत्वम्, साक्षाक्रियायां जनकतयाऽन्वयिन वस्तुतस्तु मासमधीते इत्यत्र मासात्मककालिकविशेष- एव कारकत्वात् । हेतुस्तु परम्परया क्रियायां जनकतयाणतावच्छिन्नमाधेयत्वं द्वितीयार्थः । तन्मासनिरूपितमध्य- ऽन्वेति साक्षात्तु नामार्थान्तर एवेति न तस्य कारकत्वम् । यनेऽन्वेति । द्विदिनाध्ययने न निरुक्तमाधेयत्वमिति न तथा च हेतुत्वमेव हेतुतृतीयार्थः, तच्च फलसाधनयोग्यत्वतत्र तथा प्रयोगः । एवं क्रोशं कुटिला नदीत्यत्र अध्वपरि- मेव । ताकिकास्तु- हेतौ तृतीयाविधायके सूत्रे हेतुपदं माणविशेष-क्रोशत्वव्यापकसंयोगावच्छिन्नमाधेयत्वं द्विती- हेतुत्वपरम् -- भावप्रधान निर्देशात् । हेतुत्वं च द्विविधम् यार्थः, तच्च क्रोशनिरूपितं कुटिलेऽन्वेति, कुटिलत्वस्य कारणत्वं ज्ञापकत्वं च । कारणत्वमपि द्विविधम्- साक्षात् तादात्म्येन नद्यामन्वयः । मासं कल्याणीत्यत्र कल्याण- परम्परया वा सम्बन्धद्वयन यथायथमच्छिन्नत्वात् । तत्र