________________
स्याद्यर्थप्रकाशे
संज्ञाविधानात्तत्रापि द्वितीया विधीयते- उपवसति-अनव- अन्तरवयवास्तु विजातीयारम्भकसंयोगवदवयवाः, आरब्ध - मति-अधिवसति आवसति वा ग्राम देवदत्तः इति प्रयोगः । कावयविभिन्नावयव्यारम्भकसंयोगानधिकरणावयवा वा । तत्र भूयः कालावच्छिन्नसत्त्वं वसतेरर्थः। कतृ सम्बन्ध- गृहादेवहिरवयवानामलिन्दादीनां गृहान्याङ्गनाद्यवयवारम्भघटितपरम्परासम्बन्धावच्छिन्नमाधेयत्वं द्वितीयार्थः धात्वर्थ- कसंयोगवत्त्वान्नान्तरवयवत्त्वमिति अन्तर्विशतीत्यादौ अन्तइन्वेति । अन्वाद्य पसर्गसाहचर्यादुपपूर्णकस्यापि वसतेः रिति लुप्त द्वितीयान्तम्, अधःपततीत्यादौ अधःपदवदिति पूर्वोक्तार्थस्य ( भूयःकालावच्छिन्नसत्त्वार्थस्य ) एव ग्रहण- नानुपपत्तिरिति बोध्यम् । निविशतेस्तु तथाविधः संयोग मिति भोजननिवृत्यर्थस्य तस्याधारः कर्मसंज्ञो न भवति । एवाऽर्थोऽत एवायमकर्मकः । यत्र तु 'कारणतायां प्रविशति' अन्ये तु वैयाकरणास्तदर्थ निषेधसूत्रमारभन्ते, तच्च नावश्यक निविशते' वा इति प्रयोगः, तत्र प्रपूर्वस्य निपूर्वस्य वा साहचर्यन्यायेनैव वारणात् तथा च ग्रामे उपवसतीत्येव विशतेः घटकत्वलक्षणः सम्बन्धोऽर्थः । तत्र कारणताप्रयोगः । "एकादशीमुपवसेत्, द्वादशीमथवा पुनः” इत्यादौ विशेषितस्य सप्तम्यर्थस्य निरूपकत्वेन निरूपकनिरूपकत्वेन तु उपवसते जननिवृत्तिार्थ;, किन्तु दोषेभ्य उपावृत्तस्य वा सम्बन्धन अवच्छिन्नस्याधेयत्वस्यान्वय इति एष्वर्थेष्वगुणैः सह स्थितिरेव । तदुक्तम् ---
भिनिविष्टानामिति पातञ्जलमहाभाष्यप्रयोगादवसीयते ।
अत्र प्रकरणे शीकादीनां विश्यन्तामनुपसष्टानामाधारस्या"उपावृत्तस्य दोषेभ्यो यस्तु वासो गुणैः सह ।।
धिकरणसंज्ञा, तत्तदुक्तोपसर्गसम्बन्धानामाधारस्य च कर्मउपवासः स विज्ञेयः सर्वभोगविवजितः ।। इति ।
संजत्यन्यपर्वकं कर्मेदमिति विज्ञेयम ॥ वस्तुतस्तु-उपवसतेरभोजनार्थकत्वेऽपि अकर्मकत्वमक्ष
( एवं कारकद्वितीयाविभक्त्यर्थो विवेचितः संक्षेपेण ) तमेवेति कालाध्वभावदेशं वाऽकर्म चाकर्मकाणाम् (२।२।२३ ) इत्यनुशासनेन कालदेशादीनां तत्र कर्मत्वमानुशासनिकमेवेति एकादशीमुपवसेत्- इत्यादौ कालिकाधेयत्वस्य (अथाकारकद्वितीयाविभत्क्यर्थविचारः प्रस्तूयते) द्वितीयार्थत्वं न तु कत सम्बन्धघटितपरम्परावच्छिन्नाधेय- नामार्थान्वय्यर्थप्रतिपादिका विभक्तिरकारकविभक्तित्वस्यति ।
पदेनोच्यते । 'गौणात् समयानिकषा०२ ( २।२।३३ ) अभिनिविशतेराधारस्यापि व्यवस्थया कर्मसंज्ञा विधी- इति सूत्रादारम्य 'उत्कृष्टेनूपेन' (२१२।३९) इति यते । तत्राभिनिवेशो धारापन्नज्ञानं तज्जन्मा दृढतर- पर्यन्तं सूत्रविहिता द्वितीया अकारकविभक्तिरेवेति तदर्थसस्कारो वाऽभिनिविशतेर । यतिवत फलावाच- स्तत्र तत्र प्रयोगार्थश्च परैर्देशितरीत्या शिष्यवद्धिवेशद्याय कत्वादकर्मकत्वम् अस्य । सन्मार्गादिविशेषितं विषयता- प्रदर्शते । स्वमते चासो सम्बन्धसामान्यमेवार्थ इति प्रतिपा
सम्बन्धावच्छिन्नमाधेयत्वं द्वितीयार्थः, तादशे ज्ञाने संस्कारे दितं शब्दमहार्णवन्यासे । तच्च साधारणतः सववाद
वा धात्वथऽन्वात । याद च साक्षात्सम्बन्धावच्छिन्नाधेय- सम्मतमेव । तत्र 'समया' 'निकषा' शब्दो सामीप्याथको । त्वस्य सप्तम्यर्थस्थेव सप्तभ्यर्थानुशिष्टद्वितीयार्थस्यापि तयोर्योगे द्वितीया गौणात्० ( २।२।३३ ) इति सूत्रेण धात्वर्थेऽन्वयो नाम्युपेयते तदा व्यापारानुबन्धिविषयता- विहिता सम्बन्धाथिकैव । हाशब्दः शोकद्योतकः, स च स्वकर्तृ सम्बन्धघटितपरम्परासम्बन्धावच्छिन्नमाधेयत्वं द्विती- विपद्गोचरो द्वेषविशेपः, तत्र आलम्बनत्वेन विषयित्वं यार्थ इति विज्ञयम् । केवल विशतेस्त अन्तरवयवाव... तद्योगे विहिताया द्वितीयाया अर्थः । तथा च हा मनच्छिन्नसंयोगानुकूलो व्यापारोऽर्थः । अत एवायं सकर्मकः। मित्यत्र मैत्रविषयिताको विपद्वेष इत्येवार्थबोधः । "हा