________________
विभक्तिविभागः
दिक् ।
एवंजागर्तेरपि मिद्धामनोविभागस्वरूपव्यापार एवार्थः, तत्रैव प्रयोगाहेंषु सिद्धः सन् मन्तव्योऽथों विशेषणः । च कालस्यान्वय इति विभाव्यते तदापि दण्डं धारयतीत्यादौ प्राक च साधनसम्बन्धात क्रिया नैवोपजायते ।। फले कालस्यान्वयो निष्प्रत्यूह एवेति दिक् । एतेन “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ।"
जातिम ये क्रियामाहुरनेकव्यक्तिवतिनीम् । इत्यादिप्रामाण्यादुभयत्र धातुपदशक्तिरिति प्राचां प्रमादः एव,
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ।। निरुक्तसर्वानुभवसिद्धवाक्यनिचयेषु दोषाणां दुरित्वादिति
सत्त्वस्वभावमापना व्यक्तिर्नामभिरुच्यते ।
असत्वभूतो भावश्च तिङ्पदै रभिधीयते ।। परमनव्यास्तु-- यथा आस्ते जागर्तीत्यादौ पूर्व फल एवान्वय इति वदतापि व्यापारेऽपि तदन्वय इति स्वीकृत,
इति । साध्यत्वासत्वभूतत्वयो: पर्यायत्वमेव मन्तव्यम् । स्वीकृतं चैवगुभयार्थत्वं धातोः, तथैव दण्डन्दधातीत्यादावपि एतच्च "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि ( अ धारणाख्यसंयोगानु कूलव्यापारे ( हस्तदण्डसंयोगरूपे ) एब १. ख० १ ) इति निरुक्तप्रतिपादनं ज्ञेयम् । व्याकरणे च वर्तमानादीनामन्वयेऽपि दोषाभावेन कथमुभयत्र धातुपद- विक्लित्यादिफलस्वरूपा 'तण्डुलः पच्यते स्वयमेवेत्यादिषु शक्यतायां विद्वेषः । एकस्य वाच्यत्वेऽपरत्र लक्षणाद्याश्रयगे तण्डु लस्य कारकत्वोपपत्तो, 'तण्डुलानां पाचकः' इत्यादौ च वृत्तिद्वयसमाश्रयणरूपगौरवस्य सोढव्यत्वादित्यलं मान्यानां
कारकत्वाय सिद्धा; तण्डुलं पचतीत्यादौ साध्या चैताः सर्वाः सिद्धान्ते बाटाक्षनिःक्षेपेणेति वदन्ति ।
क्रियापदेन गृह्यन्ते । फलत्वलक्षणं तु श्रु तेर्लोकतो वा- यदु
द्देशेन क्रियाप्रवृत्तिः तत्त्वम्, अन्येच्छानधीनेच्छाविषयत्वमिति ( क्रियापदार्थनिर्वचनम् ) यावत् । परन्तु विक्लित्युद्द शेन पाकक्रियायां प्रवृत्तस्य
विक्लित्त्यनुत्पत्तिदशायां तण्डुलं पचतीत्यादिषु तण्डुलादेः क्रियाहेतुः कारकम् ( २।२।१ ) अत्र शास्त्रे क्रियापदं
व्यापारजन्यविक्लित्तिस्वरूपफलाश्रयत्वविरहात् कर्मकारत्वं सर्वत्र फलव्यापारोभयबोधकम् । व्यापारे क्रियापदं रूढम् ,
न स्यात्, विद्यमानाविद्यमानयोराधाराधेयभावानङ्गीकरणात् । फले यौगिकम् ; क्रियते भाव्यते इति व्युत्पत्तेः । तत्र
लोके रूढ्या फलशब्दस्योक्तार्थकत्वेऽपि इह तद्धातुजन्योपयोगाद् ढेर्दलीयस्त्वाद् द्वयोः सत्वे सति सम्भवे व्यापार
स्थितिविषयत्वे सति तद्धात्वर्थजन्यत्वं फलत्वमिति मीमांबोधकत्वम् । तदभावे व्यापारस्थानीयं फलमेव क्रियापदेन
सकाः। फलं धात्वर्थः क्रिया प्रत्ययार्थ इति सिद्धान्तिनः । ग्राह्यम् । सा च ऋमिकावयवघटित-पिण्डीभूत-समुदाय
जन्यत्वप्रकारकधीविशेष्यत्वं लक्षणे जन्यत्वं ज्ञेयम्, अतः वर्तिनी साध्यत्वेन धर्मेणाभिधीयमाना जातिरेव । साध्यत्वं
सत्तादौ नातिप्रसङ्गः । गम्याद्यर्थव्यापारजन्यपूर्वदेशविभाचास्या व्यक्तिद्वारकं ज्ञेयम् । तच्च क्रियान्तराकाङ्क्षोत्था
गादी अतिव्याप्तिवारणाय सत्यन्तम । तदर्थव्यापारेऽतिपकताप्रयोजकसिद्धत्वभिन्नजातिविशेषः । न च मानाभावः.
प्रसक्तिवारणाय विशेष्यम् । विक्लित्त्यादीनां च तत् पति, पाकः करोति, कृतिः, इत्यादी क्रियान्तरनिराकांक्षस्वसाकांक्षत्वयोरेव तथात्वात् । एतद्र पवत्त्वं चासत्त्वभूत
( फलत्वम् ) अक्षतम् । तस्यापि पच्यादिशक्यता; तत्त--
दूपेणैव तथाबोधस्य सर्वानुभवसिद्धत्वात्, धातुत्वादिकमस्वम् । तथोक्तं हरिणा
जानतामपि तथाबोधाच्च, धातुपदस्थाने पच्यादीन् प्रवेश्य यावसिद्धिमसिद्ध वा साध्यत्वेनाभिधीयते । पच्यर्थफलत्वगम्यर्थफलत्वमित्थमिति प्रातिस्विकरूपेणैव पारिआश्रितक्रमरूपत्वात सा क्रियेत्यभिधीयते ।। भाषिकफलत्वं लक्षणीयमिति सर्वतन्त्र सिद्धान्त इत्याहुः ।