SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ स्याद्यर्थप्रकाशे षानुत्पादात्, तच्च ज्ञानं तदैव सम्भवति यदि व्याघ्रस्य भवान् । विभेत्याद्यर्थे भयं दुःखमेव, चेतनकतृ कत्वनियमात् । बलवदनिष्टाननुबन्धीष्टसाधनत्वं स्यात् , तत्त बाधितमिति यत्र चेतनकर्मकं रक्षणं तत्र दुःखस्वरूपभयाभावप्रयोजको न तज्ज्ञानं सम्भवति । न चानिष्टसाधनत्वभ्रमाद् द्वेषविष- व्यापार एव धात्वर्थः। यत्राचेतनकर्मकं रक्षणम् तत्र यकद्वैषसम्भवात् नानुपपत्तिरिति वाच्यम्; तथा सति वह्नः पटं रक्षति' का केभ्यो दधि रक्ष्यताम्' इत्यादी व्याघ्राद्भयाद् बिभेषीत्यत्राभ्रान्तस्य वक्तुः, सम्बोध्यस्य नाशानुत्पादप्रयोजको व्यापारी रक्षतेरर्थः, तत्र नाशान्वयिशाब्दानुदयप्रसङ्गात्, इत्यादि परास्तम् ; भयादिपदार्थस्य प्रयोज्यत्वसामान्यां पञ्चम्यर्थः । आतपात्कुसुमं रक्षत्यवति दशितत्वात् । व्याघ्रप्रयोज्यभयप्रयोज्यस्य भोगस्वरूपस्यानि- वेत्यत्र अपकारानुत्पादप्रयोजको व्यापारो घात्वर्थः, प्रकृते ष्टोत्पत्तिसम्भावनाजन्यदुःखस्वरूपस्य भयस्य कर्तरि सम्बो- पुष्पापकारः शोष एव । प्रयोज्यत्वसामान्य पञ्चम्यर्थोऽपध्योऽन्यत्र च सम्भवात् । कारेऽन्वेति नाशाद्यन्वयिनः पञ्चम्यर्थस्य प्रयोज्यत्व सामान्यस्य फलद्वारेण व्यापारेऽन्वयोपगमात्, तथा नामार्थाएवं चौरेम्यो बिभेत्युद्विजते वेत्यत्र चौरप्रयोज्यमनिष्टं नन्वयान्न कारककत्वहानिः। धनहरणादि तदुत्पत्तिसम्भावनया दुःखमिति, उद्वेगोऽपि भयमेव, यत्र दर्शितभयप्रयोज्यत्वस्य, तत्त्वेन न विवक्षा किंतु एवं पराजयतेोगे सोढुमशक्यस्यार्थस्यापादानत्वं शेषत्वेन तत्र षष्ठ्येव प्रमाणम्, अत एव ''कस्य विभ्यति परेऽन्वाचक्षते । तदपि पूर्वोक्तवौद्धगोगापायविवक्षयौव देवाश्च जातरोषस्य संयुगे" इति “कुमार्य इव का तस्य सिद्धमिति न तदर्थमपि वचनान्तरकल्पनाऽऽवश्यकता । त्रस्यन्ति स्पयन्ति च" इति च प्रयोग उपपद्यते । यथा 'अध्ययनात्पराजयत' इति । अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति-दुःखमध्ययनम् दुर्धरं च, एवं व्याघ्राद् गां वायत रक्षति वेत्यत्र भयस्वरूपदुःख गुरवश्च दुरुप चाराः इति, सबुद्ध या संप्राप्य ततो निवर्तते प्रतियोगिकाभावप्रयोज्यव्यापारो धात्वर्थः, तत्र भयाभाव इति अत्राऽपि निवृत्त्यङ्ग पराजये पराजे वृत्तौं, निवृत्तश्चास्वरूपफलवत्तया गवादेः कर्मत्वम् । पञ्चम्यास्तथाविध वधिरध्ययनमित्यपायसत्त्वादनेनैव सूत्रेणापादानत्वसिद्धिरिति प्रयोज्यत्वमर्थः फलकदेशे भये व्युत्पत्तिवैचित्र्ोणान्वेति । स्वमतम् । अथ वा भयमभावश्च खण्डशः फलतया धात्वर्थः, तत्र पञ्चम्यर्थस्य भगे तस्य प्रतियोगितया अभावे, तस्य प्रयो- अत्र गौडा: पराजेयुद्धनिवृत्तिरर्थः, पञ्चम्या द्वेषोऽर्थः, जकतया व्यापारेऽन्वय इति । तत्र प्रकृत्यर्थस्य विषयित्वेनान्वयः, द्वेषस्तु जन्यतया युद्धनिवृत्तानन्वेति तथा च 'रणात्पराजयत' इत्यत्र रणगोचरयस्या बहिकण्टकादिव्यक्तः क्वापि न भयप्रयोजकत्वं द्वेषजन्ययुद्धनिवृत्तिरित्यर्थः इति वदन्ति, तदसत्-युद्धनिव. तस्यास्तद्वयक्तित्वेन न त्राणापादानस्वमपि, तद् यक्तेस्त्रायते तर्धात्वर्थत्वे, अध्ययनात् पराजयते इत्यादावनन्वयापत्तः । इत्यप्रयोगात् । सर्पत्वादिनाऽपादानत्वमिष्यत एव । न च निवृत्तिमात्रं धात्वर्थः तत्र व्युत्पत्तिनैचित्र्येण पञ्चमीयद्धर्मावच्छिन्नस्य सम्वन्धज्ञानमनिष्टोत्पत्तिसंभावनां जनयति प्रकृत्यर्थस्थ विषयित्वेनान्वय इति वाच्यम्, तथाऽपि विषात तद्धर्मवतस्तथात्वोपगमात् । भयात् त्रायत इत्यत्र भयप्रयो- पराजयते इति प्रयोगापत्तः। तस्मात् पराजयतेभङ्गफलकज्यस्य भयस्याभावप्रयोजकव्यापारः प्रतीयते, भयप्रयोज्यं व्यापारोऽर्थ इति परे । स च भङ्गः कतगतश्चेत्तदा यथा भगं तथोपरि प्रदर्शितमेव । भयं तु दुःखं प्रत्यक्षसिद्ध- फलसमानाधिकरणब्यापारार्थकतया नास्य सकर्मकत्वमिति मेव, भयमति दुःखमिति, भयेनातिदुःखितोऽस्मीति चानु- तत्र यद्विषयकद्वेषप्रयोज्यः पराजयन्यापारस्तद्वाचकपदात्
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy