________________
पृष्ठे
२
४
९
९
९
११
≈ 2 2 2 2 2 2
१२
१२
१५
१५
१९
२१
≈ x 3 w 2 * * * * *
२१
२४
२५
२६ २७
२७
२८
२८
२९ ३०
स्याद्यर्थप्रकाशस्य विषयानुक्रमणिका
विषयः
कारकत्वनिरुक्तिः
तस्य द्वितीयः परिष्कारः
तस्य तृतीयः प्रकारः
तस्य चतुर्थः प्रकारः
कारकसंज्ञासूत्रव्याख्या
विभक्तित्वनिरुक्तिः
परिष्कारान्तरम्
प्रत्ययत्वपरिष्कारः
प्रकृतित्वनिरुक्तिः
विभक्तिविभागः
क्रियापदार्थनिर्वचनम्
कर्तृत्व निरुक्तिः
त्याद्यर्थादीनां मतभेदेन विशेषणविशेष्य
भावनिरुक्तिः
तत्तत्प्रयोगेषु वाक्यार्थबोधविचारः
कर्मकार कनिरुक्तिः
कर्मविभागः
विकार्य कर्म विचारः
निर्वतर्यकर्म विचार:
प्राप्यकर्म विचारः
सूत्रे कर्तुर्ग्रहणस्य प्रयोजनम्
ईप्सितार्थलाभविचारः
द्वितीयार्थस्यान्यथावर्णनम् सकर्मकत्वपरिष्कार:
फलत्वपरिष्कारः
पृष्ठे
३१
३१
३१
३२
३२
३३
३३
३४
३५
३६
३९
४०
الله الله الله كم
४५
४६
४६
५३
५४
५६
५७
५७
विषयः
नञ्ञ समभिव्याहारे कर्मत्वविचारः विवक्षाया विभक्तिप्रयोजकत्वम्
बौद्धार्थ विचार:
कर्मद्वितीयार्थप्रकाश:
कर्माख्यातार्थविचार:
अधिकरणताधेयत्वयोद्वितीयार्थत्वखण्डनम्
कर्तृकर्मणोरर्थे विशेषः
न्यायमतेन द्वितीयार्थविचारः
द्वितीयाया निरर्थकत्वाक्षेपपरिहारौः
भेदोऽपि द्वितीयार्थः
अत्र भाट्टमतम्
पुनद्वतीयार्थ कर्मत्वे आक्षेपपरिहारी द्वितीयाया विषयत्वादी शक्तिः शारीरकभाष्यविरोधपरिहारः द्वितीयाया आधेयत्वार्थं कत्वेऽनुपपत्तिपरिहारः कतिपयधातुसमभिव्याहारे द्वितीयार्यान्वय
विवेक :
पुनः कर्मणस्त्रैविध्यम्
द्विकर्मकविवेकः
एषु, कुतः कस्मिन् कर्मणि प्रत्यय इति विचारः सन्नन्तस्थले कर्मत्वविचार:
विशिष्य कर्मसंज्ञास्थलेषु वाक्यार्थबोध विचारः यन्तस्थले कर्मप्रत्ययोत्पत्ति विचारा
कारकान्तराणां कर्मसंज्ञायां वाक्यार्थबोध
विचार: