________________
३२
स्यार्थप्रकाशे
मसि', तच्छुत्वा स वैरङ्गिको भूत्वा महान्तं केशाकेशि, प्रथमान्तार्थश्च तादात्म्योना वेति । प्रथमान्तार्थे स्याद्यर्थदण्डादण्डि-खङ्गाखङ्गि बिरोधमाचरतीत्यात्तां विस्तरः ।। संख्या चेति । फले द्वितीयार्थस्याश्रयस्याधेयतया, आश्रये
नामार्थस्य तादात्म्योन, नामाथै स्याद्यर्थसंख्यायाः समवाया- (अथ कर्मद्वितीयार्थप्रकाशः)
दिनाऽन्वयः । एवं चैत्रः तण्डुलं पचतीत्यादी-एकतण्डुला
भिन्नाश्रयवृत्तिविक्लित्त्यनुकूलाधिश्रयणादिक्रिया वर्तमानकालधात्वर्थफलशालित्वं कर्मत्वमिति व्याकरणमतमनु- वृत्तिः एकचैत्राभिन्नै काश्रयवृत्तिश्चेत्यन्वयबोधः । तत्र फलस्य सद्भिः प्राचीनः आश्रयः कर्मद्वितीयाया वाच्य इत्युच्यते । विक्लित्ते: धातुना तण्डुलस्य नाम्ना च लाभादनन्यतथाहि धातूनां फले व्यापारे च शक्तिः, एकपदप्रतिपाद्य- लभ्यस्तण्डु लाभेदान्वययोग्य आश्रयो द्वितीयार्थः । योरपि परस्परमन्वयाभ्युपगमात् त्याद्यर्थानां साधनताघटकानामधिकरणाभावादीनां त्याद्यर्थकतृ संख्ययोरिव एक
(कर्माख्यातार्थविचाः) स्मिन् द्वयमिति न्यायनान्वयदर्शनाच्च । तत्र फलं-विविलत्तिसंयोगादि, तादू प्येण पचिगम्यादिनाऽभिधीयते । वह्निः ___ एवं कर्माख्यातस्यापि आश्रयोऽर्थः । इयांस्तु विशेष:पचतीत्यत्रोव॑ज्वलनत्वेन, चैत्रः पचतीत्यत्राधिश्रयणावता- कर्माख्याते चैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलाभिन्नाश्रय रणफूत्काराः ताद प्येण व्यापाराः । पाचकः पचतीत्यत्र त्याद्यर्थसंख्याया अन्वयः । तृतीयार्थ आश्रये चैत्राभेदस्याप्रयत्नत्वेन व्यापाराः पचिनोपस्थाप्यन्ते । रथो गच्छतीत्यत्र त्वयः, न तु संख्यायाः ! चैत्रस्तण्डुलं पवतीत्यादी कर्माख्याते स्पन्दत्वेन, तुरगो गच्छतीत्यत्र प्रयत्नत्वेन व्यापारा गभि- त्याद्यर्थाश्रये त्याद्यर्थसंख्याया अन्धयः, द्वितीयार्थाश्रये न नाऽभिधीयन्ते । तत्र सकलव्यापारानुगतस्य कस्य धर्मस्या- संख्याया अन्वयः इति संख्यातिरिक्ते विषये उभयविधभावात् भावे वा तेन धर्मेण व्यापाराणामप्रतीतेः नानगतं वाक्यात् समानाकार एव शाब्दबोधः । युज्यते च क्रियायाः प्रवृत्तिनिमित्तमिति बुद्धिविशेषविषयत्वोपलक्षित-धर्मविशिष्ट प्राधान्यां 'भावप्रधानमाख्यातम्' इति निरुक्तात् । त्याद्यन्तसर्वनाम्नामिव, अथवा फलजकतावच्छेदकत्वोपलक्षितधर्म- घटितवाक्यो भावस्य क्रियायाः प्राधान्यमिति तदर्थात् । विशिष्टे, घातूनां शक्तिः । येन धर्मेण व्यापारे विक्लित्यादि- "धात्वर्थः केवल: शुद्धो भाव इत्यभिधीयते" इति परिफलनिष्ठजन्यतानिरूपितजनकता-यथोप्रज्वलनत्वरूपधर्मेण भाषया क्रियाया भावपदार्थत्वात् । केवल: कारकाद्यनवह्न रूर्वज्वलनरूपव्यापारे विक्लित्तेजनकतेति । तस्या वच्छिन्नः, शुद्धः धात्वर्थतावच्छेदकधर्मानवच्छिन्नः । इत जनकतायाः समनियत ऊर्ध्वज्वलनत्वरूपधर्मोऽवच्छेदको एव पचन्तिकल्पं पुरुषा इत्यादौ प्रधानीभूतक्रियायां कल्पव्यावर्तक इत्युच्यते । प्रायेणवं व्याप्यता-व्यापकतादिषु बर्थस्य विशेषणत्वात् विशेष्यभूतक्रियायां लिङ्गसंख्यान्वयासर्वत्र नियम इति न्यायपरिभाषा । अत एव विक्लित्ति- योग्यत्वात् कल्पशब्दस्य 'सामान्ये नपुंसकम्' इति क्लीब
जनकतावच्छेदकतया यो धर्मो गृहीतस्तद्धर्मविशिष्टमेव त्वम्, ततः साधुत्वार्थमेकवचनम् । यदि च कल्पबर्थस्य - पफिनामस्याप्यते । धात्वर्थ व्यापार एव भावनोत्पादना प्रथमान्तार्थे कर्तरि प्राधान्योन नैयायिकसिद्धान्ताभ्युप-- क्रिया ति व्यपदिश्यते । तत्र प्रधानतया भासमाने व्या- गतेऽन्वयोऽभ्युपेयते तदा विशेष्यस्य कर्तुलिङ्गसंख्यान्वयपारेऽधिश्रयणादौ फलस्य विक्लित्यादेरनुकूलत्वादिना संसर्गेण योग्यतया कल्पान्तस्य पुस्त्वं ततो बहुवचनं च स्यातत्याद्यर्थस्य-वर्तमानकालस्य कतरच तत्तसंसर्गावच्छिन्नाधेय- आचार्यकल्पा द्विजा इतिवत् पचन्तिकल्पाः पुरुषा इत्यपि तयाऽन्वयः । कर्तरि त्याद्य पात्ता संख्या समवायादिना, स्यात् । तथा पश्यमृगो धावतीत्वस्मैकवाक्यतया सकल