________________
कारकत्वनिरुक्ति त्याद्यर्थकतृत्वादो नातिव्याप्तिः । पदान्तराममभिव्या- निरूपकत्वोपलक्षिततत्तत्सम्बन्धावलीढत्वविशेषणात् 'तण्डुहृतत्व-( पदान्तरसमभिव्याहाराजन्यत्व-) विशेषणाद् लीया कमसेत्यत्र कर्मताया विशेष्यत्वेऽपि तस्व दर्शित'दण्डमनजातिः' इत्यादौ द्वितीयाधेियत्वे नातिव्याप्तिः । सम्बन्धानबलीढत्वात् ।। एवमीदृशस्यादित्यादिविभक्त्यर्थद्वारा नामार्थस्यापि कारकत्वं नवं पश्यमगो धावतीत्यादी दृशिक्रियायां-शाब्दिकमते मन्तव्यम् ।
धावनक्रियायाः,न्यायमते धावनकतु मृगादेर्वाक्यार्थस्य कर्मतायदि च स्याद्यर्थ स्य न कारकत्वं मन्यते तदा धातुभिन्न- संसर्गेणान्वयात् तादशवाक्यार्थबोधस्य निरुक्तव्यतिरेकानिराकाङ्क्षत्वप्रयोजक: पदान्तरासमभिव्याहृतस्य ( पदा- प्रतियोगित्वेन तद्विषयसंसगीभूतकर्मत्वेऽतिव्याप्तिरिति न्तरसमभिव्याहाराजन्यस्य ) धातुसमभिव्याहृतस्यादेरर्थः वाध्यम्, संसर्गीभूतकर्मत्वस्य स्याद्यर्थत्वाभावात् । यदि च कारकम् । अत्र धातुभिन्ननिराकांक्षत्वप्रयोजकत्वं धातुभिन्न- कर्मत्वादिकं न द्वितीयार्थः, कर्मत्वादिसंसर्गकशाब्दबोधे पदव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगिस्वप्रकारकशाब्दबोध - द्वितीयादिसमभिव्याहारस्तन्त्रमिति मतमास्थीयते तदा पश्यसामान्यकत्वं तयाभूतस्याद्यर्थस्य बोध्यम् । सामान्यपदोपादा- मगो धावतीत्यत्र कर्मत्वस्य कारकत्वमिष्टमेव । यदि तु नात् 'कान्तस्य प्रस्थती' त्यादौ षष्ठ्यर्थस्य शेषस्य तादृश- नेष्यते तदा कर्मत्वादिसंसर्गताकशाब्दबोधे स्यादिसमभिशाब्दधोप्रकारत्वेऽपि न तत्रातिव्याप्तिः, शेषप्रकारकशाब्दधी- व्याहारप्रयोज्यत्वं विशेषणं देयमित्यन्यदेतत् । एवं पदासामान्ये तादृशव्यतिरेकाप्रतियोगित्वविरहात्; ‘कान्तस्य तरासमभिव्याहृतत्वं (पदान्तसमभिव्याहाराजन्यत्वं ) केशाः' इत्यादौ धातुभिन्नपदेनापि शेषप्रकारकशाब्दधी- निरर्थकपदासमभिव्याहृतत्वं ( निरर्थकपदसमसमभिव्याहाराजननात् । 'तण्डलस्य पाकः' इत्यादी षष्ठ्यर्थ कर्मत्वादी जन्यत्वं ) बोध्यम् । 'दण्डमनुजाति' रित्यादावन्वादिपदस्य नाव्याप्तिः; कर्मत्वप्रकारकशाब्दधीसामान्यस्य तादृशव्यति- निरर्थकताया वक्ष्यमाणत्वात् । स्यादिवाच्यतावच्छेदकत्वरेकाप्रतियोगित्वात्, धातुभिन्नपदेन कर्मत्धप्रकारकशाब्दबोधा- मपि स्यादिजन्योपस्थितिप्रकारत्वं बोध्यम् । तथा च जननात् ।
निरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्यादिजन्योपस्थितिएवं स्वप्रकारता स्वार्थ कस्याद्यर्थतावच्छेदकरूपेण क्रिया- प्रकारीभवद्धर्मावलीढदर्शितसम्बन्धनिरूपितप्रकारताकशाब्दनिरूपितसम्बन्धेन चावलीढा बोध्या। तेन व्याघ्राद्विभेती- बोधसामान्ये निरुवतव्यतिरेकाप्रतियोगित्वोपपतये पदान्तरात्यादौ पञ्चम्यर्थहेतुत्वस्य, गेहे पचतीत्यादौ सप्तम्यर्याधेय- समभिव्वाहृतस्याद्यर्थत्वमुपात्तम् । एवं च धातुविनाकृतत्वस्य, व्याघ्रस्य भयमित्यादी भूतले घट इत्यादौ च शेष- स्याद्यर्थस्य कारकत्वनिराकरणाय · धातुसमभिमाहृतत्वं त्वेन-क्रियानिरूपकान्यसम्बन्धेन शाब्दप्रकारत्वेऽपि ना- साकांक्षत्वार्थकमुपात्तम् । इत्थं च धातुपदव्यतिरेकप्रयुक्तव्याप्तिः । पञ्चम्यर्यतावच्छेदकहेतुतात्वेन क्रियानिरूपक- व्यतिरेकप्रतियोगित्वमेव निरुक्तशाब्दसामान्ये विशेषणं कतृकर्मान्यतरघटितपरम्परासम्बन्धेन च दर्शितस्थलयोः बोध्यम् । एतावतैव षष्ठ्यर्थशेषातिप्रसङ्गवारणसम्भवात् । शाब्दप्रकारताया अनवलीढत्वात् । एवं सति तण्डुलं पचती- तदयं समुदायार्थ :- धातुपदव्यतिरेकप्रयुक्तव्यतिरेकत्यादौ तण्डुलीया कर्मतेत्यवान्तरवावयार्थबोधस्य द्वितीया- प्रतियोगिनिरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्वार्थकप्रकृतिभूतधातुभिन्न तण्डुलादिपदव्यतिरेकप्रयुक्तप्ततिरेकप्रति- स्यादिज्ञानजन्योपस्थितिप्रकारीभवद्धर्भावलीढक्रियानिरूप - योगित्वेनासम्भवः स्यात् । तद्वारणार्थमुपात्तस्य स्वप्रकार के कत्वोपलक्षितसंसर्गावच्छिन्नस्वप्रकारतानिरूपकशाब्दबोध - त्यत्र प्रकारकत्वस्य निवेशो निष्प्रयोजन एव, स्वविषयता- सामान्यनिरूपकस्याद्यर्थत्वं कारकत्वम् । 'कान्तस्य केशा:' कत्वनिवेशेनापि तद्वारणसम्भवात् । विषयतायाः क्रिया- इत्यादौ षष्ठ्यर्थे शेषेऽतिव्याप्तिवारणाय प्रतियोग्यन्तं