________________
.२६
समापनकाशे
अत्र कुण्डलम्, कनकपदं कनकोपादाने लाक्षणिकम् कुण्डल- विकार्ये कर्मणि प्रकृतिद्विविधा, क्वचित् सती उपादेयपदसमानाधिकरणम् ।
तुल्यकालिकी, यथा वीरणं कटं करोति, कनकं कुण्डलं करोति, वेणुदलं चक्र' कसेतीत्यादौ । क्वचिदविद्यमाना
कार्यासहवृत्तिः, काष्ठं भस्म करोति, तण्डुलानोदनं पचति (विकार्यकर्मविचारः)
इत्यादौ । अत्र ध्वंस उत्पत्तिश्च फलविधया कृधात्वर्थः । अथ प्रतीयमानप्रकृतिभावकत्वे सति क्रियानिर्वाह्य
काष्ठध्वंसस्य भस्मोत्पत्तश्चानुकूलो व्यापारो वाक्यार्थः ।
पचतावपि तण्डुलविक्लेदिका ओदनोत्पादिका क्रिया विशिष्टासत्वोत्पत्त्यन्तरफलवत्त्वम् विकार्यकर्मलक्षणं बोध्यम्।
वाक्यार्थः । प्रकृतित्वं तु काष्ठादेावहारिकमिति तदर्थः। कटं करोतीत्यादिनिर्वत्य क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृतिभावाभानानातिप्रसङ्गः। प्रकृतिकर्मणस्ता
पक्षान्तरमपि हरिराहदेशविशिष्टासत्त्वाद् बिकृति कर्मणश्च तादशोत्पत्त्या
कश्चिदन्यथा। निर्वयञ्च विकार्यञ्च कम शास्त्रे प्रदर्शितम् । अयत्वाल्लक्षणसमन्वयः ।
यदसज्जायते सद्वेति" विकायंन्तु द्विधा कर्य व्यवस्थितम् ॥ अथवा उपादानत्वं साध्यता च कृषात्वर्थः । तत्रो
प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । पादानत्वेन कनकस्य साध्यत्वेन च कुण्डलस्यान्वयः। तथा किञ्चिद्गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥” इति च कुण्डलोपादानकः कनकसाध्यकः प्रयत्नो न्यायमते पूर्वमसत एव सत्वम्, अध्वस्तसमयसम्बन्धस्य समयसम्बन्धवाक्यार्थः । तेन फलद्वयानुकूलव्यापारार्थकत्वं धातोः साधि- उत्पत्तिरिति वैशेषिकादयः। कालिकविशेषणतासामान्येन तम् । तदुक्तं भाष्ये व्यर्थः पचिरिति । अन्यथैकफलंक- न कोऽपि कुत्रापि संसृष्टः दैशिकसंसर्गभेदेन कालिकविशेव्यापारार्थकत्वस्याकर्म केष्वपि सत्वाद भाष्ये विशेषोक्तिर- षणतानां भेदावश्यकत्वात् । अत एवं गवावयवे संसर्गासङ्गताऽऽपद्यते। परेतु तण्डुलान् विश्लेदयन् ओदनं वलीढकालिकसंसर्गेणावलीठप्रतियोगिताकोऽभावो गोमत्यपि निर्वतयतीति विवरणात् तण्डुलानोदनं पचतीत्यत्र विक्लित्ति- काले वर्तते न तु समवायसंसर्गावली ढकालिकविशेषणतारुत्पत्तिश्च फलद्वयं पचेरर्थः । यत्त्वत्र तण्डुलवृत्तिविक्लित्त्य- संसर्गेण; इदानीमवयवेषु समवायसंसर्गेण गौतु संयोगेनैति नुकूलव्यापाराश्रयवृत्तिरोदननिष्ठोत्पत्त्यनुकूलो व्यापार प्रतीत्या काले गोरवयवे ( अवयवावच्छेदेनाक्यवस्वरूयेणेति इत्युक्तं तदसत्, व्यापारविशेषणकबोधे कारणत्वेन क्लृप्तायाः यावत् ) गवाभावस्य विषयीकरणात्, अवयवे संयोगकृत्प्रत्ययणत्वन्यतरजन्योपस्थितेः विशेष्यतासम्बन्धेन आख्या- सम्बन्धेन गवाभावस्य व्याप्यवत्तितया कालावच्छिन्नत्वातार्थे प्रकृतेऽसवानिरुक्तबोधासम्भवात् । एकयैव भावनया संभवात् । अतएव चिरान्तरितस्याप्यनुभवयागादेः भावनाफलद्धयोत्पत्तिसम्भवेन तादशवाक्यजन्यबोधस्य व्यापारलय- सकतादिसंसर्गावलीढकालिकविशेषणतया स्वर्ग-स्मरणाव्यविषयकत्वकल्पनानौचित्याद्, 'आख्यालशब्दानिवृत्तभेदाया वहितपूर्वक्षणवृत्तित्वेन तत्कारणत्वं सूपपदम् । तथा च एवं क्रियाया अवगमा दिति कैयतोक्लेटच। किञ्च, पचे वंसप्रागभावादिस्वरूपदैशिकसंसर्गावलीढकालिकेन सवव्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वान्वयाबाधेन स्मिन्नेव काले प्रत्यासीदत्येव सर्को भाव इति “नाभावो द्विवचनापत्तिनिर्बाधा स्यात् । तथा च फलद्वयानुकुल एक विद्यते सतः"। जन्म च प्रकाश एव, प्रकाशस्तु समवायएवं व्यापारो धास्वत्वेन भाष्यकारसम्मतः व्यापारदयार्थ- तादात्म्यादिसंसर्गावलीढकालिकविशेषणतया प्रथमसमयकस्कोक्तिस्तु भ्रमनिबन्धक केषाञ्चिदित्यवधेयम् ।
सम्बन्ध इति कापिलाः। यदाह हरिरेव