SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्यार्थप्रकाशे प्रयोज्योत्तृणत्वत्वेनोत्तृणत्वस्य तृतीयार्थत्वेऽप्युत्तृणत्वत्वे- यत्तु वैशिष्ट्यं लक्षणतृतीयार्थः । यस्य वैशिष्ट्यं नैवान्वयितावच्छेदकत्वम् । “अपि भवान् छात्रेणोपाध्याय- विद्यमानतया प्रतीयते तद्विशेषणं, यस्य न विद्यमानतया मद्राक्षी"दित्यत्र छात्रस्य स्वाध्ययनप्रयोजकमध्यापनं तृती- प्रतीयते तदुपलक्षणमिति विशेषणोपलक्षणलक्षणे इति, तन्न, यार्थः । अध्यापन वाक्यविशेषः । उपाध्यायोऽध्यापन- अविद्यमान वैशिष्ट्यस्य तृतीयासहस्रेणापि बोधयितुमयोग्यः । योग्यत्वं तु अध्यापनवाक्यतदर्थगोचरदृढ़संस्कार- शक्यत्वात्, योग्यता-विरहात् । 'श्यामेन घट' इत्यत्र ववे सति वक्तृत्वम् । वक्तृत्वोपादानादवगतशास्त्रार्थस्य वैशिष्टस्य समवायस्य रक्ततादशायामपि विद्यमानत्वात् मूकस्य व्युदासः । एवमध्यापनमुपाध्यायान्यव्यावृत्तेरन्वयिता- श्यामस्योपलक्षणत्वानुपपत्तेः । 'चलया परिव्राजक' इत्यत्र वच्छेदकं भवत्येवेति प्राचीनमतानुसारी पन्थाः । चूलासम्बन्धस्य विद्यमानत्वादुपलक्षणत्वानुपपत्तेश्च । ___ वस्तुतस्तु गुरुणा टीका कुरुणा क्षेत्रमित्याचसमस्तस्थले यदपि सम्बन्धमात्रं लक्षणतृतीयार्थः। सम्वन्धो यस्य प्रोक्तार्थत्वेऽपि का केन देवदत्तगृहा इत्यत्र समासेन गृहे विद्यमानस्य प्रतीयते तद्विशेषणं, यस्याविद्यमानस्य प्रतीयते, देवदत्तस्वत्वस्य बोधने तच्छ्न्य गृहव्यावृत्तिप्रतीतेस्तत एव तत्र मतुबादेर्वाधात्तृतीयवेति तदुपलक्षणमिति तदपि न सुन्दरं, सम्भवात् तृतीयान्तस्य वैयर्थ्य मेव । काकेन गृहा देवदत्त- घटो विनाशीत्यत्राविद्यमानस्य नाशस्य इन् प्रत्ययेन सम्बन्धस्येत्यत्र काकस्य गृहे अन्तःप्रवेशप्रागभावनाशः सम्बन्ध- . बोधनात् । न चात्र प्रत्ययः साधन्वार्थः, धात्वों नाशः स्तृतीयार्थः, स च काके प्रविष्टेऽन्यत्र गते चाविकल इति जानातीत्यादाविव प्रथमान्तार्थे साक्षादेवान्वयीति वाच्यम्, अन्तरप्रविष्टकाकरय गृहस्य व्यावृत्त रन्वयितावच्छेदको तथा सति 'विनाशी न स्थानति' इत्यत्रान्वयवोधानुपपत्तेः भवतीति । सा व्यावृत्तिः समनियताभावानामवय, स्वरू- भाविस्थितिकतं त्वाभावस्य विनाशे बोधयितुमशक्यत्वात् । पभेदेऽपि लिङ्गतया देवदत्तस्वत्वशून्यगृहव्यावृत्तिं गमयति । किं चोत्पत्तिकालिको घटो गन्धवानित्यत्र अविद्यमानस्य कमण्डलुना छात्रं, चूलाभिस्तापसमित्यत्र स्वसंयोगप्राग- गन्धस्य सम्बन्धो मतुपा बोध्यते, तदनुपपत्तिः । चूलया भावनाशः सम्बन्धस्तृतीयार्थः । स च तयोः सत्त्वासत्व- परिव्राजक इत्यत्र विद्यमानायाश्चूलायाः तृतीयया सम्बन्धदशायामविकल इति, अधृतकमण्डलोश्छात्रस्य अधृतचूलस्य बोधने उपलक्षणत्वानुपपत्तिश्च । श्यामेन घट इत्यत्र श्यातापसस्य व्यावृत्तेर्यथायोग्यमन्वयितावच्छेदको भवति । मस्य स्वप्रागभावनाशः सम्बन्धः, स चाजातश्यामव्यावृत्तेअत एव अपि भवान् कमण्डलुपाणिं छात्रमद्रादी- रन्वयितावच्छेदको भवति । घटेनाभाव इत्यत्र घटस्य दित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति स्वप्रतियोगितानिरूपितानुयोगित्वं सम्बन्धस्तृतीयार्थः। स न भवतीत्युक्तं वृत्ता, लक्षणस्य कमण्डलोः समासान्त- च घटाप्रतियोगिकाभावव्यावृत्तेरन्वयितावच्छेदको भवति । भूतत्वाद् अन्यपदार्थस्य छात्रस्य ( लक्ष्यस्य ) प्राधान्यात् न चात्रोक्तसम्बन्धेन घट एवात्वयितावच्छेदकोऽस्त्विति प्रोक्तसम्बन्धबोधनासम्भवात् । छात्रेणोपाध्यायमित्यत्र वाच्यम्, घटस्यातीतत्वेऽपि व्यावृत्तिबुद्ध रुदयापत्तेरिति । छात्रस्य स्वाध्ययने छात्रप्रयोज्यनिवासप्रागभावनाशाधि- एवमुपलक्षणत्वविवेचनपूर्वकं परमतैरुपलक्षणततीयाविषये करणदेशाधिष्ठातृत्वमुपाध्याये सम्बन्धस्तृतीयार्थः । स च विचारः संक्षेपेण कृतः । स्वमतं तु पूर्वमुक्तमेव । छात्रनिवासासत्वासत्वदशायामविकल इति अच्छात्रस्य इयांस्तु विशेष:- कतृ करणयो अर्थयोः सूत्रेण या छात्राकृतनिवासदेशाधिष्ठातुरुपाध्यायस्य व्यावृत्तेरन्वयिता- तृतीयाऽनुशिष्टा सा न केवलं प्रयुक्तक्रियामादायव प्रवर्तवच्छेदको भवति । एवमनयंव रीत्याऽन्यत्रापि सुधीभिरू- तेऽपि तु गम्यमानां क्रियामादायाऽपि, अत एव- 'अलं महीहस्तृतीयार्थः सम्बन्धः इति । पाल तव श्रमेण' इत्यादौ श्रमेण साध्यं नास्तीत्यादिबोधे
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy