________________
तृतीयार्थप्रकाशः
गृहव्यावृत्त : अन्वयितावच्छेदकत्वं काकस्य न सम्भव नीति संयमाप्रयोजितावैगुण्यकवतरूपः सम्बन्धस्तृतीयार्थः । अवैकाको न विशेषणम् । यदि चाकाकश्यावृत्तिरुद्देश्या तदा गुण्यमनिषिद्धत्वम्, कर्तव्यजपादिलोपविरहो वा। केशविशेषणमेव । एवं ग्रहं संमाष्र्टीत्यादौ एकत्वविशिष्ट- संयमप्रयुक्तजपादिलोपस्य विषयासक्ते केशिनि सम्भवान्नाग्रहकर्मत्वस्य संमार्गेऽन्वयो नोद्देश्यः किं तु प्रस्तुत सकलग्रह- प्रसिद्धिः । केशसंयमप्रयुक्तजपादिलोपविरहस्य संयतासंयतकर्मत्वस्य, इत्येकत्वं न विशेषणम् । एवमुक्तविशेषणत्वं केशयोर्वते समानत्वादिति पूर्वोक्तव्रतत्वमेव तापसव्यावृहोक्वचित्प्रमेयत्वस्यापि । 'प्रमेय इति प्रमेयं जानाति' इत्यत्र रद्देश्याया अन्वयितावच्छेदकं, तस्य चूलायाः सत्त्वासस्वप्रमेयत्वविशिष्टकर्मत्वस्य ज्ञानेऽन्वयात् । अन्यथा प्रमेय दशायामप्यविकलत्वात् । अत एव संस्थानविशेषवस्वादिनेइति ज्ञानाभेदान्वयानुपपत्तः, अत एव महि प्रमेयत्व
त्यत्र व्रतविशेषवश्वादिरादिपदार्थः इति व्याख्यातारः । व्रते विशिष्टं प्रमेयपदशक्यमित्यत्र प्रमेयत्वं न विशेषणम, प्रमेय- विशेषो चूलासम्बन्धतावच्छेदको दर्शित एव । गुरुणा टीकेत्यत्र त्वस्याशक्यत्वापतरिति पक्षधरमिश्र रुक्तम् । यदा दण्ड
विवरणवाक्यं टीकाशब्दार्थः । गुरुप्रयोजिता तत्सजातीया विशिष्टपुरुषस्यान्वयो न विवक्षितस्तदा दण्डो न विशेषणं वाऽऽनुपूर्वी तद्रूपः सम्बन्धः तृतीयार्थः । स च टीकान्तरकिन्तूपलक्षणम्, अत एव दण्डेन पुरुषमानयेत्यादिः प्रयोगः ।
व्यावृत्ते रुद्देश्याया अन्वयितावच्छेदको भवत्येवेति । कुरुणा इतीदृशोपलक्षणे वस्तुभूते प्रकृत्यर्थे सति सम्बन्धमात्रार्थिका
क्षेत्रमित्यत्र कुरोः स्वकृष्टपरमाणुभिरारम्यत्वरूपः सम्बन्धतृतीया भवतीत्याहः।
स्तृतीयार्थः । स च क्षेत्रान्तरव्यावृत्तेरुद्देश्याया अन्वयिता.
वच्छेदको भवत्येवेति । दण्डेन पुरुषमानयेत्यत्र दण्डस्य ननु तृतीयायाः सम्बन्धमात्रार्थकत्वे प्रमेयत्वेन द्रव्य- स्वसंयोगप्रागभावनाशस्सम्बन्धस्तृतीयार्थः । स च दण्डत्वेन वा पुरुषमानयेत्यादिकः कुतो न प्रयोग इति चेन्न, स सस्वासस्वदशायामप्यविकल इति गृहीतदण्डपुरुषव्यावृत्तेएव हि सम्बन्धस्तृतीयार्थो य उद्देश्यान्वयप्रतियोगी भवति, रुद्देश्याया अन्वयितावच्छेदको भवति । न चात्रोपलक्षणअन्यथा उपलक्षणतृतीयान्तप्रयोगस्य वैयपित्तेः । प्रमेय- तृतीयाया अत्यन्ताभावसम्बन्धोऽप्यर्थः तथा च पुरुषे दण्डात्वादेस्तु न तादृशः सम्बन्धः पुरुषादाविति तत्र प्रमेयत्वादिकं त्यन्ताभावो दण्डसम्बन्धश्च प्रतीयत इति वाच्यम्, दर्शितनोपलक्षणमिति काकेन देवदत्तगृहा इत्यत्र काकस्य स्व- वाक्यानन्तरं दण्डसहितपुरुषानयने दर्शितवाक्यस्याप्रामाण्यप्रयोज्यसंस्थानविशेष उत्तृणत्वं सम्बन्धस्तृतीयार्थः । तस्य प्रसङ्गात्, पुरुषे दण्डदण्डात्यन्ताभावासत्वात् । चूलया देवदत्तस्वत्वशून्यगृहव्यावृत्तेरुद्देश्याया अन्वयितावच्छेदक- तापस इत्यत्र चूलाया विद्यमानतया तदत्यन्ताभावस्य तापसे स्वात् । अत एव काकपदेनोपस्थापितः काक इव तत्सम्ब- बोधयितुमशक्यत्वाच्च । वस्तु मतुपा बोधितः काककारितसंस्थानविशेष इति पक्षधर
एवं बृहद्वृत्ताबुदाहृते “अपि भवान् कमण्डलुना छात्रमिथ रुक्तम् ।
मद्राक्षी"दित्यत्र ! तत्राध्ययनशीलः छात्रशब्दार्थः, कमण्डलोः अत एव चूलया तापस इत्यत्र चूलायाः स्वप्रयोजक- स्वप्रयोज्याचमनसजातीयम् अध्ययनपूर्वाङ्गाचमनं तद् पः केशासंयमप्रयोजावतवत्वं सम्बन्धस्तृतीयार्थः। तस्य सम्बन्धस्तृतीयार्थः । "पीत्वाऽपोऽध्येष्यमाणश्च" इति केशासंयमप्रयोजकत्वं तु केशसंयमस्य निषिद्धतया केशसंयमेन स्मृतेराचमनमध्ययनपूर्वाङ्ग भवति । तथाविधाचमनमच्छात्रकर्तव्यजपादिकर्मणः कालातिपातशङ्कया वा। यदि च व्यावृत्तेरन्वयितावच्छेदकं भवत्येव । न हि सम्बन्धस्य तृतीसंयत केशोऽपि तापसस्तदा केशसंयमादिस्तस्य न कर्तव्य- यार्थताऽन्वयितावच्छेदकरूपेणैवान्वयितावच्छेदकत्वम्, किं तु जपादिविरोधीति तदा स्वप्रयोजकीभूताभावप्रतियोगिकेश- यदेव लघुभूतमनतिप्रसक्तं च तेन रूपेण । अत एव काक