________________
ॐ अहं नमः प
भूमिका
अ पदवाक्यविचारसारपारावारणा विचक्षणाः !
सुविदितमेव भवतां यत्- सकलवाङ्मयप्रवेशाय शब्दानुशासनानुशीलनमभ्यर्हिततम, यतः तत् ‘मुखम्' इत्युच्यतेऽभियुक्तैरिति । सर्वेषु चाङ्गषु मुखस्येव सर्वेष्वनुशासनेषु शब्दानुशासनस्यैव प्राधान्यमिति सर्वसम्मतं वस्तु । तदवधृत्यैव बहुभिः प्राचीनं राचार्यैः स्वस्वमतिविभवानुसारं शिष्टलक्ष्याण्यालोच्य तदनुसारेण शब्दानुशासनानि विरचितानि यानि च ऐन्द्रचान्द्रादिनामभिः प्रथितानि लोके । तेषु च सम्प्रति न सर्वाणि समुपलभ्यन्तेऽपि तु पञ्चषाष्टोव दृष्टिपथमवतरन्ति । तेषु यथायथं काठिन्याव्यापकत्वादि-दोषानाकलय्य, शिष्यदयावशंवदैः कलिकाल सर्वज्ञैः सर्वतोमुख प्रतिभानवद्भिः श्रीमद्भिर्हेमचन्द्राचार्यैः सरलतमं व्यापकतमं च श्रीसिद्धहेमशब्दानुशासनाभिधानं शब्दानुशासनं व्यरचि । तत्र च सर्वेषां सुखेन प्रवेशाय बृहद्वृत्तिः शब्दमहार्णवनामा न्यासग्रन्यश्च स्वोपज्ञ एव प्रकटितः । तस्य च न्यासग्रन्थस्य प्रचारवैरल्यात् केचनांशाः परिभ्रष्टा इति बृहद्वृत्त्याशयजिज्ञासूनां महान्तं क्लेशमा कलय्य, समुपलभ्यमानं तदंशं महता परिश्रमेण, महत्या च योग्यतया सम्पाद्य, तदीयत्रुटिस्थलेषु तद्रीतिमनुसृत्यैव तदनुसन्धानरूपां पूर्ति, तपोगच्छाधिपति शासनसम्राट् - सूरिचत्र चक्रवत्ति - श्रीकदम्बगिरिप्रमुखाने कतीर्थोद्धारक - सर्वतन्त्र स्वतन्त्र - जगद्गुरु- बालब्रह्मचारि - परमपूज्य - परमोपकारिपरमकृपालु-परमगुरुभगवत्-स्वर्गस्थ -माचार्यमहाराजाधिराज -- श्रीमद् विजयने मिसूरीश्वर - सुप्रसिद्धपट्टालङ्कारभूताः, साधिकसप्तलक्षप्रमाणनूतनसंस्कृत साहित्य सर्जकाः व्याकरणवाचस्पतिकविरत्न - शास्त्रविशारद - इति पदवीविभूषिताः परमपूज्याः प्रगुरुदेवा: स्वर्गीयाः स्वनाम - घन्याः आचार्यप्रवर- श्रीमद् विजय लावण्यसूरीश्वरा अकार्षुः ।
तत्समय एव विभक्त्यर्यप्रकरणविचारावसरे तेषां प्रधानशिष्याः पू० आचार्यश्रीमद्विजयदत्तसूरीश्वर - गुरुवर्यादयः, प्रशिष्या अस्मदादयश्च स्याद्यर्थविषये कमपि स्वतन्त्रं निवन्धं - सर्वमतसार - सङ्ग्रहभूतं विरचयितुमाचार्यचरणान् प्रार्थितवन्तः । तेषां तथाविधां प्रार्थनामवश्य फलनीयामवगच्छद्भिरपि तदा कार्यान्तरव्यावृततया स विचार उपेक्षितः । कालान्तरेषु च बहुशः तदर्थमन्येरपि प्रार्थिताः ते - बहुत्र स्व- समये पर- समये च स्याद्यर्थविचारस्य विस्तरेण समुपलभ्यमानत्वेऽपि सकलहृदयङ्गमताया विरहेण, आकरग्रन्येभ्यः तदव - गमार्थमपेक्षितस्य बुद्धिवैभवस्य साम्प्रतिकच्छात्र वर्गेष्वदृश्यमानतया च सकलतत्तद् - विषय -