SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्याद्यर्थप्रकाशे विभक्तिवाच्यकोटौ प्रविशति इति न तस्य शाब्दबुद्धिविषय- तुल्यार्थपर्युदासबोधक पदं सूत्रे पठन्ति । उभयमतेऽपि 'तुलो स्वम् । तस्य आक्षेपेणव लम्यत्वात्, अनन्यलभ्यस्यैव यदारोहति दन्तवाससा' इति नैषधप्रयोगे 'स्फुटोपमं भूतिशन्दार्थत्वात् । अतश्चात्र दासीसम्प्रदानकं दानमेव वाक्यार्थ- सितेन शम्भुना' इति माघप्रयोगे च कथं तृतीयेति न शङ्कबोधविषयः । 'कामुकः सन्' इति वृत्तिव्याख्यानेन तस्या- नीयम्, यतो 'दन्तवाससा' इति करणे तृतीया । तुलायाधर्मसाधनता स्पष्टीक्रियते, न तु प्रयोगार्थो वय॑ते । एत- मारोहणं तुलाप्रकारज्ञानमेव । तत्र दन्तवाससो ज्ञानं व्याद्विषये च न किमपि मतान्तरमिति बोध्यम् ।।२।२।५२ पारः जन्यतया अन्वेति प्रतियोगिज्ञानं विना सादृश्यबुद्धर सम्भवात् । दन्तवासोज्ञानजन्यतुलाप्रकारज्ञानं वाक्यार्थः । तुल्यार्थस्तृतीयाषष्ठयौ ॥२।२।११६॥ एवं शम्भुनेति हेतौ तृतीया । स्फुटशब्दार्थोऽभिव्यक्ति विषयः। अभिव्यक्तौ शम्भुहेतुकत्वमन्वेति । तथा च शम्भुइति सूत्रेण तुल्यार्थकशब्दर्युक्तानाम्नस्तृतीया विधी- हेतुकाभिव्यक्तिमदभिन्नोपमाश्रयाभिन्नम्' इत्यर्थबोधः । यते । तुल्यशब्दार्थश्च सादृश्याश्रयः । सादृश्यान्वयि प्रति- शम्भोः प्रतियोगिनो ज्ञानद्वाराऽभिव्यक्तिहेतुत्वम् केचित्तुयोगित्वं च तृतीयार्थः । मात्रा तुल्यः पुत्र इत्यादी मातृ- चन्द्रण सहोपमीयते तुल्यते इत्यादी सहार्थः सम्बन्धसामान्यं, प्रतियोगिताकसादृश्याश्रयः पुत्र इत्येवं वाक्यार्थबोधः । समानकालिकत्वादिरूपस्यान्यस्य सहार्थस्यासम्भवात् । अत सादृश्यं च तद्भिन्नत्वे सति तद्गतभ्योधर्मवत्त्वम् । साद- एवपपस्य पदार्थान्तरत्वमेवेति मते तत्प्रतियोगित्वमपि पदार्था स्वबालभारस्य तदुत्तमाङ्गजैः म्तरमेव । यदि च वृत्तिमान् धर्मः भेदश्चेति द्वयं सादृश्यम् सदा वृत्त्यन्वयिनिरूपकत्वस्वरूपं प्रतियोगित्वम्, प्रतियोगिता समं चमर्येव तुलाभिलाषिणः । अनागसे शंसति बालचापलं, निरूपिताऽनुयोगिता चेत्युभयं तृतीयाऽर्थः । तथा च मातृप्रतियोगिनिरूपितानुयोगिताकभेदाश्रयः मातृनिरूपकवृत्ति पुनः पुनः पुच्छविलोलनच्छलात् ।। मद्धर्माश्रयश्च पुत्र इत्यन्वयबोधः । यत्र भेदाघटितसादृश्या- इति नैषधे श्रीहर्षः। एवं चैत्रेण सह संयुज्यते समअयस्तुल्यादिपदार्थः, यथा 'मुखेन तुल्यं मुखं तस्याः' वैति वेत्यत्र निरूपकत्वं सहार्थः । निर्वरेण सह वैरायते इत्यादी, तत्रापि वृत्त्यन्वयिनिरूपकत्वार्थिका तृतीया, मुख- निमत्सरेण सह स्पर्धते इत्यादी विषयविषयिभावः सहार्थः, निरूपितवृत्तिमद्धर्माश्रयो मुखमित्यन्वयबोधः । तुल्यादि- सहयुक्त तृतीया साधुत्वार्थि केत्याहुः; तन्न विचारसहम् , पदस्य भेदांशत्यागेन सधर्ममात्रे लक्षणायाः प्रयोजनं 'मुखं सहयुक्ततृतीयाया निरर्थकत्वे पुत्रेण सहागच्छतीत्यत्र पुत्रनिरुपम मिति घोषः। सच बोधो मानसः. वैयजनिकः कर्तृत्वानवगमप्रसङ्गात् । न च दर्शितस्थल एव सा तृतीया शाब्दो वेत्यन्यदेतत् । तुलोपमाशब्दो न तुल्याथों इति निरथि केति वाच्यम्, तत्रापि सार्थकत्वात् । तया हि चन्द्रेण तद्योगे तृतीया न भवति तुल्यपदार्थो हि तुलया समितः। सहोपमीयते इत्यत्र तृतीयार्थ आधेयत्वम्, सहार्थोऽभेदः, न हि तुलाशब्दः स्वसमिते वर्तते । एवमुपमाशब्दोऽपि चैत्रेण सह संयुज्यते इत्यत्रापि तथैव, निर्वरेण सह वैरायत उपमायुक्तं सदृशमर्थ न स्वरसतो बोधयतीति स्वमतम् । इत्यत्र विषयविषयिभावः तृतीयार्थ एव, सहार्थोऽभेद एव, 'कृष्णस्योपमा तुला ना नास्ति' इत्यादी कृष्णेन तुल्योऽन्यो सहपदं विना क्रियायां यत्कारकाथिका विभक्तिर्गत्पदार्थेन नास्ति इति प्रतीत्या तुलोपमाशब्दयोरपि तुल्यार्थत्वं मत्वा सह संयुज्यते, सहयोगे सत्कारकाथिका वा तृतीया तत्पदाकेचन सयोगे तृतीयावारणार्यम्- 'अतुलोपमाभ्याम्' इति द्भवति । सहाविशेषणक्रिया साकारक्षा इति सहयुक्त
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy