________________
स्यार्थप्रकाशे प्रकृतिभूतधातोः साम्यस्याश्रयणेन, सकर्मकाकर्मकत्वयोरपि धियं परमाणु दर्शयति योगाभ्यासः इति प्रयोगोपपत्तिप्रकृतिभूतधातुसाम्यं विज्ञायते इति दिक् ।
रित्याहुः । अत एव स्मरयत्येनं वनगुल्मः स्वयमेवेत्यादी
इदंपदाद् द्वितीयोपपत्तिः । स्मरतेर्बोधार्थकतया स्मरणकर्तरि (अथ विशिष्यविहितकर्मसंज्ञास्थलेषु गतिबोधादिसूत्रेणैव कर्मत्वसूचनात्; अन्यथा कर्मत्वानुवाक्यार्थबोधो विचार्यते )
शासनदौलभ्यापत्तः । नन्वयं कुत्रत्यः प्रयोगो यदर्थं गति
बोधेति सूत्रे बोधपदेन सामान्यज्ञान-विशेषज्ञानोभयवाचिगतिबोधेतिसूत्रेण शब्दकर्मणामणिक्कतु : कर्मत्वं विधी
धातूपसंग्रहः साध्यत इति चेत्-अणिक्कर्मणिक्कत काण्णियत इति- पुत्रभक्षराणि जल्पयतीत्यादिप्रयोगो भवति ।
गोऽस्मृतौ ( ३।३।८८) इति सूत्रे प्रत्युदाहरणत्वेन तत्र जल्पतेः वर्णेतरावृत्तित्वेन विशेषिता उत्पत्तिरर्थः । न (अस्मताविति पदस्य सार्थक्यप्रतिपादनाय ) प्रकृतप्रयोगच फलविधया वर्णोत्पत्तिरेकार्थ इति वाच्यम्, तथा सति
स्याचार्य रेव कृतत्वात् । णेरणौ यत्कर्म स चेत्कर्ताऽनाध्याने धात्वर्थान्तभूतकर्मत्वात् शब्दायतिवत् जल्पतेरकर्मकत्वा- (पा० सू० ११३।६७ ) इति सूत्रे महाभाष्येऽपि प्रकृतपत्तैः। ततश्च वर्णान् पदं वा जल्पतीति प्रयोगानापतः।
प्रयोगस्य प्रत्युदाहृतत्वाच्च । अथ वा उत्पत्तिः फलतया, विवृतादिरूपेण प्रयत्नाः व्यापा
धर्ममर्थ वा ग्राहयति शिष्यमित्यत्र गहातेमा॑नार्थकत्वे रतया जल्पतेरर्थः । एवं ब्र वि-वचि-वदि-गदिप्रभृतयो
शिष्यपदोत्तरद्वितीयायाः समवेतत्वमर्थः । संयोगादिलक्षणबोध्याः। पुत्रमक्षराणि जल्पयति पितेत्यत्र पुत्रपदोत्तर-- द्वितीयाया विवृतादिव्यापारान्वयिसमवेतत्वमर्थः, णिचः
सम्बन्धानुकूलव्यापारार्थकत्वे तु तस्य (गृह्लाते: ) कृतिशिक्षणाज्ञादिः प्रयोजकव्यापारोऽर्थः । एवं च अक्षरनिष्ठो
रथः । तत्र ग्रहिकर्तरि कर्मत्वं न प्रयोगसाधुत्वं सम्पादयति,
तथा सति "जायाप्रतिग्राहितगन्धमांल्याम्" इति रघुवंशत्पत्यनुकूलस्य पुत्रसमवेतविवृतादिव्यापारस्य अनुकूलो यः शिक्षणादिः तदाश्रयः पितेति वाक्यर्थबोधः । एवं श्रावक
महाकाव्यद्वितीयसर्गस्थ-कालिदासप्रयोगे समासानुपपत्तिः । सूक्तं श्रावयतीत्यत्र श्रावकपदोत्तरद्वितीयायाः श्रावणप्रत्य
नह्यत्र जायया प्रतिग्राहिते गन्धमाल्ये यामिति विग्रहः क्षान्वयि समवेतत्वमर्थः, अत्रादिश्रावकसमवेत-धर्मबोधक
सम्भवति-"ण्यन्ते कर्तुश्च कर्मणः” इत्युक्ततया, अण्यन्तशब्दश्रावणप्रत्यक्षानुकूलव्यापारस्यानुकूलो यः वाक्यप्रयो
कर्तरि ण्यन्तावस्थायां कर्मभूते एव कर्मप्रत्ययस्य साधुत्वगादिस्तदाश्रय आचार्य इति वाक्यार्थबोधः 1 सूत्रे वोधा
ज्ञापनात्; धात्वर्थकमंगन्धमाल्यादिसामानाधिकरण्येन कर्मत्वेिन ज्ञानसामान्यवाचिनामेव ग्रहणं न तु तद्विशेषवाचि
क्तस्थासाधुत्वात् । न वा 'जायया गन्धमाल्ये प्रतिग्राहि
ताम' इत्यवपिप्पल्यादिवदयं समासो भवितुमर्हति, तथा मामिति केचित् तन्न ज्ञानविशेषार्थस्य दशेरपि अणिवक; "दर्शयति रूपतर्क कार्षापणं वणिक्" इत्यादावणिक्कतु:
सति तत्पुरुपस्योत्तरपदलिङ्गतानुशासनेन-आपोऽनुत्पादप्रसकर्मत्वदर्शनात । किञ्च ज्ञानातिरिक्तेऽवगाहनाद्यर्थेऽपि मात्र
ङ्गात् । इत्थं ग्रहिकर्ण्यन्ते न कर्मत्वं किन्तु ग्रहिकर्मण दशेः प्रयोगस्य
एव । ततश्चात्र जायया प्रतिग्राहिते गन्धमाल्ये ययेत्येव
साधुः तत्रैव च बहुव्रीहिसमासः । तत्र विग्रहवाक्यात्"यत्पथावधिरण: परमः सा योगिधीरपि न पश्यति यस्मात् ।
जायाप्रयोजितयत्कत कप्रतिग्रहकर्मणी गन्धमाल्ये इति शाब्दबालया निजमनः- परमाणौ ह्रीदरीशयहरीकृतमेनम्" ॥ बोधः । समासे तु जायापदस्य जायाप्रयोजकगन्धमाल्य
इत्यादिनैषधप्रयोगेषु दर्शनात् दृशिधातोरणिक्कर्तुः कर्मकप्रतिग्रहकर्तरि लक्षणा, प्रतिग्नाहितादिपदानां तात्पर्यकर्मत्वं पृथगेव विदधति केचन वैयाकरणाः । तेन योगि- ग्राहकत्वम् इति विज्ञेयम् ।