SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पञ्चम्यर्थप्रकाश mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmurammarwarimamimanmmmmwammmmmmmmmmmmmmmmmmmmmmmmmmarmer न्वयितावच्छेदकतया तिथित्वलाभात तेन रूपेण दण्डादेर्दशमी- अभिविधिरपि कालरूपो देशरूपश्च । कालरूपो यथा सजातीयत्वाभावात् । तिथिः सखण्डकालविशेषरूपः। कार्तिकमारभ्य आ चैत्रात् शीतो भवति इत्यादौ । देशरूपो यथा काशीत आपाटलिपुत्राद् वृष्टो देव इति । प्रथमे ननु चन्द्रमण्डलकलावस्थाऽध्यणुक्रियाप्रचयरूपा, पूजाया कार्तिकपूर्वकालोत्तरचत्रोत्तरकालपूर्वकालव्यापकत्वं पत्रोत्तरस्तावत् क्रियावृत्तित्वासम्भवात् तत्र प्रागभाव एवाङोऽर्थः, कालावृत्तित्वसहितं शीतभवने; द्वितीये, काशीपश्चिमदेशप्रतियोगित्वमनुयोगित्वं वा, तत्र प्रकृत्यर्थस्य दशम्या अन्वयः, पूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशासावता च दशमीप्रतियोगिकप्रागभावलाभः, तस्य स्वप्रति-- वृत्तित्वसहितं वृष्टी माशब्देन प्रत्याय्यते, शेषः पूर्वदिशा: योग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजारूपसमभिव्या . अवसेय इत्याहः, तच्चिन्त्यम मर्यादायां व्यापकताभाने हतक्रियायामन्वयः । ज्यापकत्वं च स्वाधिकरणतिथिनिष्ठा मानाभावात्, 'प्रभासत आगङ्गासागरान्मदः' इत्यादी भावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम्, स्वाधिकरणकुष्णनवमीप्रतियोगिकप्रागभावावच्छिन्नाभेदविशिष्टकालिक प्रभासपूर्वभूतगङ्गासागरपश्चिमदेशाना सरित्कासारदेव खातादीनां मृदन्यत्वात्- मृदा तादृशदेशाव्यापकत्वात् विशेषणतासम्बन्धेन बोध्यम् । तेन कृष्णनवमीप्रतियोगिकप्रागभाववत्प्रतियोगिकभेदस्याप्रसिद्धावपि न क्षतिः; तद्दशमी तद्भावायोगाच्च । एवम् 'आपरमेश्वरादात्मनां कर्मबन्ध इत्यादी पूर्वोत्तरादिदेशकालान्यतरस्वरूपसीम्नोऽप्ययोगा - प्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावा दिति । एवमभिविधावपि व्यापकत्वस्य सीम्नश्चानुपपत्तिमच्छिन्नभेदयत्त्वसम्बन्धेन तत्प्रागभावाधिकरणत्वाक्षतेः। न वं व्यवहितकृष्णनवमीप्रतियोगिकप्रागभावावच्छिन्न भेद रूहनीया । घटितसम्बन्धेन प्रकृतकृष्णनवमीपूर्वतिथीनामपि तत्तद्दशमी तस्मान्मर्यादायामाकः सम्बन्धामाव: सम्बन्धिसम्बन्धप्रागभाववस्वात् तदधिकरणतिथिव्यापकत्वं पूजाविशेषेऽपि श्चार्थः । यथा- 'प्रभासत आसमुद्रान्मदः' इत्यत्र समुद्रन सम्भवतीति वाच्यम् , स्वावच्छिन्नकृष्णनवमीप्रागभावाधि परदेशसम्बन्धाभावः तत्सम्बन्धि ( तदवधिक) पूर्वदेशकरणत्वसम्बन्धेन स्वात्रच्छिन्नभेदस्य सम्बन्धघटकत्वोप सम्बन्धश्च प्रतीयते । तत्र पञ्चम्या निरूपितत्वमर्थः, तथा गमातेन सम्बन्धेन प्रकृतनवमीपूर्वतिथीनां तत्तद्दशमीप्राग च समुद्रनिरूपितपरदेशसम्बन्धाभाववत्यः, समुद्रावधिकभावानधिकरणत्वात् पूजाविशेषस्य व्यापकत्वाक्षतेरिति । पूर्वदेशसम्बन्धवत्यश्च मृद इत्यन्वयबोषः । अभावप्रतियोगी देशरूपा च यथा- 'काशीत माप्रयागाद् गच्छति' सम्बन्धिनिरूपितश्चक एवं सम्बन्धो शेयः । तेन समुद्रइत्यत्र प्रयागस्य गमनसीमात्वं प्रतीयते, तच्च काशीपश्चिम- तादात्म्याभावसमुद्रसमकालिकसम्बन्धयोश्च गगने सत्वेऽपि प्रयागपूर्वदेशव्यापकगमनानधिकरणत्वम्आशब्देन प्रयागान- 'आसमुद्राद्गगनम्' इति न प्रयोगः ! यत्र चाप्रयोगे धिकरणत्वे सति काशीपश्चिमप्रयागपूर्वदेशव्यापकत्वम् द्वितीयोऽवधिनं दृश्यते, तत्रा प्रयोगाधिकरणम् कालो वा गमने प्रत्याय्यते । तत्राशब्दार्थः पूर्वदेशः, तदन्वय्यवधि- देशो वाऽवधिः । तत्र कालो यथा- 'आमरणाद् हितमभिमय पञ्चम्यर्थः, तत्र प्रकृत्वर्थस्य प्रयागस्यान्वयः, तावता सन्धत्ते धीरः' इत्यादी । अत्र हिताभिसन्धानस्य मरणकालाप्रयागावधिक पूर्वदेशलाभः, तस्य स्वावधीभूतप्रयागवृत्तित्व. घेयत्वाभाव आप्रयोगोत्तरमरणप्रागभावाधिकरणकाला - विशिष्टब्यापकतासम्बन्धेन गमनेऽन्वयः । न्यापकत्वं च धेयत्वं च प्रतीयते । अत्रापि म व्यापकत्वस्य भानम्, काशीपश्चिमाभिन्न स्वनिष्ठाभावप्रतियोगितानवच्छेदकगमन- मरणप्रागभावाधिकरणसुषप्त्यादिकाले हितानुसन्धाना - विशेषवत्त्वमिति । भावात् । अत्र सम्बन्धाधेयत्वं कालिकसम्बन्धाबच्छिन्न
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy