SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ तृतीयार्थप्रकाशः यत्वं वाक्यार्थः । अपादानत्वं यथा- 'कोटरेण सह तरोः कारित्वसम्पादकत्वात्- यत्कर्तव्यं तदनया सहेत्यभिधानात् । पतति' इत्यत्र पञ्चमीतृतीययोरपादानत्वमर्थः सहार्थः तदेव, अध्याहाराभावेऽपि कर्तव्यत्वे कृतिविषयत्वे धात्वर्थकृती तथा च कोटरापादानताकपतनसमकालिकतर्वपादानताक- "साहित्यद्वारकं कत त्वं पत्न्या" इत्येवमन्वयबोधोपपादनेऽपि पतनकृतिर्वाक्यार्थः । सम्बन्धसामान्यस्य यथा- सपत्नीभिः पत्येत्यध्याहारं विना मुख्यकर्तव्यताकाङ्क्षाया अनिवृत्तिः । सह कान्तस्य त्रस्यन्ति इत्यत्र पष्ठीतृतीययोः सम्बन्धसामा- भट्टानां मते कतृत्वादिकमखण्डमतिरिक्तमिति पल्या अपि न्यमर्थः, सहार्थः पूर्ववदेव, तथा च सपत्नीसम्बन्धित्राससम- कर्तृत्वं निराबाधमिति । कालिककान्त सम्बन्धित्रासाश्रयत्वं वावयार्थः । अधिकरणस्य केचित्तु "पुत्रेण सहागत आगच्छति वेत्यादी आगमनयथा- पीठेन सह गृहे आस्ते इत्यत्र सप्तमीतृतीययोरधि समानकालिकागमनेन कर्तृतासम्बन्धेन विशिष्टः, तथाविधाकरणत्वमर्थः, सहार्थः समानकालिकत्वमेव, तथा च पीठाधि गमनं च सहाथः, विशिष्टस्य तादात्म्येन तथाविधागमनस्य करणताकासनसमकालिकगृहाधिकरणताकासनाश्रयत्वं वा--- कत तथा सम्बन्धेन प्रथमान्तार्थे पितन्वियः, तत्रैव आगतक्यार्थः । शब्दार्थस्य भागमनकर्तुरभेदेन, आगच्छत्तीति त्याद्यन्तार्थे सहार्थविशेषणविशेष्ययोरुभयोर्धात्वर्थयोः तृतीयाभिन्न- आगमनकत त्वस्य यथायोगमन्वयः । न चैवं सहशब्दार्थान्वविभक्त्यन्तार्थः सर्वोऽन्वेति, तृतीयान्तार्थो विशेपणमात्रे, तेन यादेवागमनलाभे आगत आगच्छतीति शब्दप्रयोगो व्यर्थ पुत्रस्य ग्रामगमने पितुर्नगरगमने पुत्रेण सह नगरं गच्छति इति वाच्यम्, तत्तत्प्रत्ययान्तधातुसमभिव्याहारेणैव सहपितेति न प्रयोगः । यत्र कर्मत्वादिकारकस्य तृतीयार्थस्य शब्दस्य क्रियातद्विशिष्टोपस्थापकत्वात् । एवं तृतीयार्थः गुणक्रियायामन्वयो, न कतत्वस्य, तत्र प्रधानक्रियाकर्तुरेव कतत्वं समानकालिकत्वविशेषणीभूतधात्वर्थे सहार्थकदेशेऽ-- कर्तृत्वमवसीयते; गुणक्रियाकारकानभिधाने प्रधानकारकस्य । न्वेति । सहशब्दस्य निपातत्वात्तदर्थस्य भेदेनान्वयो नामाप्रत्ययाभिहितस्य गुणक्रियायामन्ययात् । तदुक्तम् हरिणा- थेऽपि न विरुद्धः । न च 'यशसा सह मर्छतोह शत्रु'रित्यत्र प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । त्याद्यन्तेन मोहकत त्वस्योपस्थापनात् सहशब्देन मोहसमानशक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ।। कालिकमोहाभिधाने मोहे यशः कर्तृ कत्ववाधात्- अन्वया नुपपत्तिरिति वाच्यम्, यतः त्याद्यर्थान्वितमोहोपस्थितावपि प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । गुणे यदा तदा तद्वदनुक्ताऽपि प्रतीयते ॥ इति । मूर्छतियोगे पुत्रः सह मूर्छति शत्रुरित्यत्र मोहसमानकालिक मोहः, यशसा सह मूर्छति श्रीरित्यत्र वृद्धिसमानकालिकवृद्धिः 'हिरण्टोन सह गां लभते' इत्यादौ गोलब्धृकत कत्वं रिपुणा सह मूर्छति यश इत्यत्र मोहसमानकालिकवृद्धिः, हिरण्यलाभे प्रतीयते, अतो न चैत्रेण हिरण्ये मैत्रेण गवि प्रकृते ( यशसा सह मूर्छति शत्रुरित्यत्र ) वृद्धिसमानलभ्यमानायां हिरण्योन सह गां लभते मैत्र इति प्रयोगः। कालिकमोहः; एते सहार्थाः । तथा च सहार्थेकदेशे वृद्धी अत एव समानकत कत्वादिकं सहार्थ इति निरस्तम्; यशः कत कत्वस्याबाधनात् नान्वयानुपपत्तिरिति वदन्ति" दर्शितरीत्यातिप्रसङ्गनिरासात्, समानक कत्यादौ च तन्न विचारसहम् ; सहशब्दस्य समानकालिकत्वशक्त्यैव शक्यन्तरकल्पनाया अन्याय्यत्वाच्च । निर्वाह धातुभेदेन, तदर्थभेदेन तत्तत्प्रत्ययभेदेनानन्तशक्ति___ 'पल्या सह यजते' इत्यत्र पतिपदस्याध्याहारे पत्नी- कल्पनाया अन्याय्यत्वात् । यत्र धातो नार्थः तत्र समानसाहित्यं पत्युविशेषणम्, यदि च नाध्याहारस्तदापि साहित्य- कालिकत्वस्य विशेषणतया विशेष्यतया चान्वये योग्यता द्वारकं कतत्वं पत्न्या मन्तव्यं पत्नीसाहित्यस्य शौचवदधि- तन्त्रमिति स्वीक्रियते । यत्र च न नानार्थः शब्दः, ततीया
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy