Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/010806/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 98958 नमोनमः श्रीगुरुप्रेमसूरये 99838+ पंन्यासश्री गंभीरविजयगणिकृत्सरलाख्यटीकासमेतः श्रीमद्विनयविजयोपाध्यायविरचितः शांतसुधारसः प्रकाशक : श्री जिनशासन आराधना ट्रस्ट ७, त्रीजी भोईवाडो, भुलेश्वर, मुंबई - ४०० ००२. विक्रम संवत २०४४ वरिसंवत २५१४ मूल्य : रु. ३५/ Page #2 -------------------------------------------------------------------------- ________________ F પ્રાપ્તિસ્થાન પ્રF ૪ શ્રી મૂળીબેન અંબાલાલ રતનચ દ ૧ પ્રકાશક જૈન ધર્મશાળા, ૨ શ્રી જિનશાસન આરાધના દ્રસ્ટ સ્ટેશન રોડ, વીરમગામ-૩૮૨૧૫૦ c/o સુમતિલાલ ઉત્તમચંદ ૫ શ્રી જિનશાસન આરાધના કસ્ટ મારફતીયા મહેતાને પાડે, ગોળશેરી, પાટણ (ઉ.ગુ.) ૩૮૪૨૬૫. c/o દિપક અરવિદલાલ ગાંધી ઘીકાટા, વડફળીયા-રાવપુરા, વડોદરા-૧ ૩ શ્રી સરસ્વતી પુસ્તક ભંડાર હાથીખાના, રતનપાળ, અમદાવાદ-૩૮૦ ૦૦૧. -: દ્રવ્ય સહાયક :મહેતા રિખવદાસજી અમીચંદજી પિડવાડાવાળા Page #3 -------------------------------------------------------------------------- ________________ અનુમોદનીય લાભ પ. પૂ સિદ્ધાતમહેધધિ સુવિશાળગચ્છનિમાતા આચાર્યદેવ શ્રીમદ્ વિજય પ્રેમસૂરીશ્વરજી મહારાજાને વિનય વિદ્વયં મુનિશ્રી કુલચંદ્રવિજયજી મ.ના ઉપદેશથી “શાત સુધારસ ગ્રથના પ્રકાશનને લાભ મહેતા રિખવદાસજી અમીચંદજી પિડવાડાવાળા પરિવારે લીધે છે. સ્વદ્રવ્યથી શાસપ્રકાશનને લાભ લેવા બદલ અમે તેઓશ્રીની ખૂબ ખૂબ અનુમોદના કરીએ છીએ. 深深深深深深深深深深深深深深深深深深深深深深深 લી. જિનશાસન આરાધના કસ્ટ Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીય : જગદગુરુ શ્રી હીરસૂરિ મહારાજના શિષ્ય ઉપાધ્યાય શ્રી કીતિવિજયજી મહારાજના શિષ્ય ઉપાધ્યાય શ્રી વિનયવિજયજી કૃત શાતસુધારસ સટીક ગ્રથને અમે ઉલ્લાસભેર પ્રકાશિત કરી રહ્યા છીએ સ સાર પરિભ્રમણમાં કારણભૂત અનાદિકાળથી જીવમાં રહેલી કુવાસનાઓ છે કુવાસના એટલે રાગદ્વેષની વૃત્તિઓ, કુવાસના એટલે વિષયકક્ષાના પરિણામ આનાથી અશુભ કર્મના બંધ અને અનુબ ધને કરતે જીવ અનાદિ કાળથી સંસારમાં ભટકી રહ્યો છે, અન તા જન્મ મરણ કરી રહ્યો છે નરક, નિગેન્દ્ર પૃથ્વી આદિ વિકલેન્દ્રિય, પ ચેન્દ્રિય તિય ચ, મનુષ્ય અને દેવના ભવમાં પણ જે પારાવાર દુઃખ અને યાતનાઓ જીવ ભેગવે છે તે બધાનુ કારણ છે અશુભ કર્મના ઉદય અશુભ કમ બ ધનુ કારણ છે કુવાસનાઓ આ કુવાસનાઓ જીવે અનાદિ કાળના અભ્યાસથી અત્યંત મજબુત કરી નાખી છે, જેથી વૈભાવિક હોવા છતા સ્વભાવ જેવી થઈ ગઈ છે, બળવાન બની ગઈ છે જ્યાં સુધી આ કુવાસનાઓ બેઠી છે ત્યા સુધી જીવને ભય કર યાતનાઓથી કૈઈપણ બચાવી શકે તેમ નથી. આ કુવાસનાઓના નાશ માટેનું સાધન છે શુભ ભાવનાઓ. જૈન શાસનમાં અનિત્યાદિ બાર શુભ ભાવનાઓ અને બીજી મૈથ્યાદિ ચાર શુભ ભાવનાઓ બતાવી છે, જેનાથી ભાવિત થતા આત્મામાં ઉડું ઘર કરી ગયેલી કુવાસનાઓ વિલીન થવા માંડે છે. 义东况※※※※※※※※※※※※※※眾深 Page #5 -------------------------------------------------------------------------- ________________ કરતુત ગ્રંથના ગુજરાતીમાં વિવેચને તથા અનુવાદ પણ અનેક છપાયા છે. પ્રસ્તુત 2 થના વાચન દ્વારા અનેક મુમુક્ષુ આત્માઓ રત્નત્રયીની સાધનામાં પ્રગતિ કરી શીધ્ર નિર્વાણને પામે એ જ એક માત્ર અભ્યર્થના પૂજ્યપાદ સિદ્ધાતમહેદધિ સ્વ. આચાર્યદેવ શ્રીમદ્ વિજયમસૂરીશ્વરજી મહારાજાના પટ્ટાલ કાર વર્ધમાનતનિધિ પરમ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજયભુવનભાનુસૂરીશ્વરજી મ. સા. ના શિષ્યરત્ન પન્યાસજી શ્રી મહાવિજયજી ગણિવર્યાના શિષ્યરત્ન પ. પૂ. આચાર્યદેવ શ્રીમદ્ વિજયહેમચન્દ્રસૂરિ મહારાજ સાહેબની પ્રેરણા અને માર્ગદર્શનથી છૂત-ભક્તિના કાર્યો યથાશય અમે કરી રહ્યા છીએ વધુને વધુ શ્રતભક્તિના કાર્યો અમારાથી થાય એજ એક માત્ર શાસનદેવને અમારી ભાવભરી પ્રાર્થના. 深深深深深深深深深深深深※※※※※※※※※※※ લી. શ્રી જિનશાસન આરાધના દ્રસ્ટ ટ્રસ્ટીઓ ચંદ્રકુમાર બાબુભાઈ જરીવાલા નવિનચંદ્ર ભગવાનદાસ શાહ લલિતભાઈ રતનચદ કેકારી પુંડરીક અંબાલાલ શાહ Page #6 -------------------------------------------------------------------------- ________________ નવા પ્રકાશિત થતા ગ્રંથો કર્તા - હ બ ૮ નંબર નામ ધર્મબિંદુ અભિધાન વ્યુત્પત્તિ પ્રક્રિયા કેષ અષ્ટસહસ્ત્રી તાત્પર્ય વિવરણ વિશેષણવતી વદન પ્રતિક્રમણ અવગુરિ યુક્તિપ્રબંધ ત્રિશષ્ઠિ શલાકાપુરુષ ચરિત્ર પ્રવજ્યા વિધાન કુલક માર્ગણ દ્વારા વિવરણ વિચાર રત્નાકર સંધાચાર ભાષ્ય હારિભકિય આવશ્યક ટિપ્પણુક વધમાન દેશના પદ્ય પ્રાકૃત (છાયા સાથે) B深深职院深深深深深深深深深深深深深深深的 - હરિભદ્રસૂરિ મ. સા. પૂ. હેમચન્દ્રસૂરિ મ. સા મહોપાધ્યાય યશોવિજયજી ગણિવર જિનભદ્રગણિ ક્ષમાક્ષમણ પૂર્વાચાર્ય ટીકાકાર-રત્નશેખરસૂરિ ઉપાધ્યાય મેઘવિજયજી પણ પૂ હેમચન્દ્રસૂરિ મ. સા પૂવતન આચાર્ય ટીકા પ્રદ્યુમ્નસૂરિ મ. સા. આચાર્ય પ્રેમસૂરિ મ. સા મહાપાધ્યાય કીતિ વિજય દેવેન્દ્રસૂરિ મસા. મલધારિ હેમચન્દ્રસૂરિ મ શુભવધન ગણિ 6 - e ? 's છે Page #7 -------------------------------------------------------------------------- ________________ ******************* કુવાસનાથી ગ્રસ્ત ગુફામા કાઉસ્સગ્ગ ધ્યાને બેઠેલ રહેનેમિ વિવસ્ત્ર રાજીમતિને જોઇને કામાધીન બની અનુચિત ઉદ્ગારા કાઢે છે. સામે પક્ષે ભાવનાથી વાસિત રાજીમતિ વૈરાગ્યના વચના દ્વારા રહનેમિની કુવાસનાના અંત લાવી દે છે અને નરકાદિ દુગ'તિની ખાણુમા પડતા રહનેમિને બચાવી લે છે. આ છે ભાવનાના વાસના પરના વિજય. આજ સુધીમા આ શુભ ભાવનાઓએ અનેક જીવાને નરકાહિની ગર્તામા પડતા બચાવ્યા છે, શિવસુખના લેાક્તા બનાવ્યા છે. જેમ જેમ જીવ આ ભાવનાએથી ભાવિત થાય છે તેમ તેમ તેની વાસનાએ વિલિન થવા માટે છે, ઓગળવા માડે છે અને છેવટે સવથા નાશ પામી જાય છે, એટલે જીવ વીતરાગ, સર્વજ્ઞ ખનીને મુક્તિના શાશ્વત ધામે પહેચે છે. પૂજ્ય ઊપાધ્યાયજી શ્રી વિનયવિજયજી મહારાજ લગભગ ૧૮ મી સદીમા એક જબરજસ્ત કોટીના વિદ્વાન મહાત્મા થઈ ગયા તેમણે લેાકપ્રકાશાદિ દ્રવ્યાનુયાગના અનેક ગ્રંથા સસ્કૃતમા રચ્યા છે. હેમલઘુ પ્રક્રિયા નામના સ્વેપન્ન ટીકાસહ વ્યાકરણની રચના પણ કરી છે. પ્રતિ વષ' કલ્પસૂત્રની સુમેાધિકા નામની સઘમા વચાતી ટીકા એ આજ ઉપાધ્યાય ભગવતની કૃતિ છે. ગુજરાતી ભાષામા પણ અનેક સ્તવના, સજ્ઝાયા, રાસા રચ્યા છે શ્રીપાળ મહારાજાના રાસની રચના પૂર્ણ થતા પૂવે' જ તેઓશ્રી કાળધમ' પામ્યા અને તેનેા બાકીના ભાગ પૂજ્ય ઉપાધ્યાયશ્રી યોાવિજયજી મહારાજે પૂણુ કર્યાં વતમાનમા આરાધનામા સભળાવાતુ પુણ્યપ્રકાશનુ પ્રસિધ્ધ સ્તવન પણ પૂજ્યશ્રીની જ કૃતિ છે પ્રસ્તુત શાતસુધારસ ગ્રથની પણ પૂજ્યશ્રીએ સંવત ૧૭૨૩ મા ગ ધાર મુકામે રચના કરી. કુલ ૧૬ પ્રકાશમય ગ્રંથમા પ્રત્યેક પ્રકાશમા એક એક ભાવનાનું વર્ણ`ન છે. લેાકેા અતિ સુદર છે, ભાવવાહી છે, વાર વાર વાચવાનુ મન થાય તેવા છે. પ્રત્યેક પ્રકાશમા પ્રાર ભમા ચેાડા લેાકામા (૪-૫-૭ આદિ) થાડુ ભાવનાનું સ્વરૂપ મતાવી છેલ્લે સુંદર ગાઈ શકાય તેવા આઠ આઠ લેાકેાનુ ગેયાષ્ટક મૂકેલ છે, જેથી સારી રીતે ગાઇ પણ શકાય છે. ગાતા ગાતા હૃદયમાં ************ Page #8 -------------------------------------------------------------------------- ________________ સ વેગ નિવેદની છોળો ઉછળે છે ઉપાધ્યાયજી મહારાજે આ ગ્રથની રચના કરીને જૈન સ ઘ ઉપર મહાન ઉપકાર કર્યો છે સ કૃતના અભ્યાસી મુમુક્ષુ સાધુ-સાધવી-શ્રાવક-શ્રાવિકાઓએ પ્રસ્તુત ૧૬ પ્રકાશ કઠસ્થ કરી લેવા જરૂરી છે અને તેને ખુબ આત્મામાં પરિશીલનપૂર્વક યાદ કરવા જરૂરી છે સ કૃત ન શીખ્યા હોય તેમણે પણ આ શ્લોકના અથ બરાબર બેસાડીને કઠસ્થ કરી અથના ઉપગ સાથે તેનુ વાર વાર પરિશીલન કરવું જોઈએ આ સોળે પ્રકાશને સ્વાધ્યાય ભૌતિક તૃષ્ણાઓમાથી જીવને છોડાવશે એટલુ જ નહિ પણ આત્મામાં અનેરા પ્રશમાદિ ભાવેને ઉલસિત કરશે ટુકમા આ સેળ ભાવનાઓના શ્લોક વાર વાર યાદ કરીને પરિશીલન કરનાર ચિત્તની પણ સુ દર પ્રસન્નતાને પ્રાપ્ત કરતે આ લેકમાં પણ સુખી બને છે, પરલોકમાં સદ્દગતિ સાધે છે અને પર પરાએ મુક્તિને પામે છે. સામાન્ય સંસ્કૃતના અભ્યાસીને આ ગ્રંથના અર્થોના ખ્યાલ આવે તે માટે પૂજ્ય મુનિરાજશ્રી ગભીરવિજયજી મહારાજે આના ઉપર અત્યંત સરળ ભાષામાં “સરલા' નામની ટીકા રચીને ચતુર્વિધ સંઘ ઉપર મહાન ઉપકાર કર્યો છે, અને “સરલા” ટીકા સહિત શાતસુધારસનું પ્રકાશન શ્રી જૈન ધર્મ પ્રસારક સભા, ભાવનગરે વિકમ સ વત ૧૯૬ભા કયુ" છે પતેર વર્ષ પૂર્વે પ્રકાશિત થયેલ આ ગ્રંથ છણ થઈ જાઈ જાય એ સ્વભાવિક છે, તેથી સ ધમાં ઉપયોગી એવા આ ગ્ર થનુ પૂજ્ય ગભીરવિજયજી મ. સાહેબના ચરણેમા વ દન કરીને તથા શ્રી જૈન ધર્મ પ્રસારક સભાને કૃતજ્ઞતાપૂર્વક યાદ કરીને અમે પુનઃ પ્રકાશન કરીએ છીએ Page #9 -------------------------------------------------------------------------- ________________ ॐ नमः सिध ॥अथ शान्तसुधारसः ; सटीक प्रथमः प्रकाशः। विदितसकलविधा योगिनो बम्दनीया विजितसकखदोषणयो येन जाताः ! मुनिशिवपभयाने स्पन्दनं शीप्रयायि प्रतिदिनरसनीयं शान्तपीयूषपानम् ॥ शान्तसुधारसप्रन्मः श्रीविनयविजयवाचकवरविहितः। व्यास्यायते किचिन्मया स्वयमतिनश्योपकाराय ॥ हहि सर्वेषापि हितैषिणा संसारिजन्तुना सर्वपुःखपरिजिहीर्षया मोक्षसाधने प्रयतितम्यं । मोक्षसाधनेषु सर्वेषु । मनःशान्तिरेव प्रधाना । सा चानित्यादिशुजनावनानावितमनोनिः प्राप्यतेऽतस्तदर्भिनिरनन्तरसूचिता भावना जाव, नीयाः। ताच प्रकरणादिषु निबधाः सुखं नावनीयाः संपद्यन्ते । अतः पाठकवर्याः स्वपरोपकाराय पोमशनिः प्रकाशैः शान्तसुधारसानिधानेन शाखेप जावयन्ति। तत्रादौ विघ्नोपशान्तये चिकीर्पितशास्रपरिसमाप्तिकामनया वाशीमगखमाह- * Page #10 -------------------------------------------------------------------------- ________________ 201kg2018MARRI (शार्दूलविक्रीमितं वृत्तम् ) नीरन्धे नवकानने परिगलत्पञ्चाश्रवांजोधरे नानाकर्मलतावितानगइने मोहान्धकारो रे। वान्तानामिह देहिनां स्थिरकृते कारुण्यपुण्यात्म निस्तीर्थेशैःप्रथितास्सुधारसकिरोरम्या गिरः पान्तु वः॥१॥ __ व्याख्या-श्ह नवकानने घ्रान्तानां देहिनां स्थिरकृते कारुण्यपुण्यात्मजिस्तीर्थेशैः प्रथिताः सुधारसकिरो रम्या गिरो वः । पान्तु इति क्रियासंटंकः । हास्मिन् प्रत्यक्षानुनूयमानेऽनेकःखपूर्णे चतुर्गत्यात्मक इति यावत् । जवकानने संसारारएये । ब्रान्ता असुखाद्यात्मकेष्वपि जोगादिषु सुखत्वबुद्धिविपर्यासवशेन चान्ता दिङ्मूढनावप्राप्तत्वेन धावमानास्तेषां ।। देहिनां संसारोदरवर्तिप्राणिनां । स्थिरकृते शुधधर्मप्रापणोपायपूर्वकजन्माद्यन्नावसंपादनेन मोदस्वरूपेऽचलनिवासे स्थितिस्थापनाय । निर्देशस्य नावप्रधानत्वादेवं व्याख्या । कारुण्यपुण्यात्मलिः करुणा सर्वेषां मुखिनां सकलजुःखेन्यः समुह | घरणस्वनावस्ततावः कारुण्यं तेन पुण्यो हीनोत्तमादिषु समानोपकारस्वजावतया पवित्रो निर्मल इति यावत् आत्माऽ- 2 नन्तज्ञानादिमयचेतनस्वजावो येषां तैः । तीर्थेशैः सर्वतीर्थस्वाम्यई निः। प्रथिता याः समवस्तौ समग्रघादशांगीरूपेणोपदिश्य विन्नुवने विस्तारितास्ताः । सुधारसकिरः सुधारसो जन्मादिसकलरोगसन्तापापहारित्वादमृतरसस्तस्य तुट्यः किरः प्रसरो व्याप्तयो यासां ताः । रम्या श्रानन्दोत्पादनेने शब्देन मधुरखलितत्वेन च श्रवणमनसोः परमविनोदकारिण्यो गिरोऽईघाएयो वो युष्मान् । अनन्तरवक्ष्यमाणताहग्नवकानने निपतनात् । पान्तु रक्षां कुर्वन्तु । कीदृशादित्यु-8 त्तरार्धेनाह-नीरन्ध्र इति नितरां बाहुट्येनानावं प्राप्तं रन्ध्रमन्तरालं यस्माजन्तूनां निर्गमहेतुमार्गस्तस्मिन् । अत्राय A Page #11 -------------------------------------------------------------------------- ________________ नावः-- निगोदवर्तिजीवानामेकस्मिनुष्ठासकाने सप्तदश जन्मानि भवन्त्यतो जन्मजरामरणानाम राजस्यासक्ष्यमाणत्वेन प्रतिसमयाजिनवकर्मबन्धाञ्च नीरन्धो जवः तस्मिन् । नीरन्धत्वे हेतुः शास्त्रकारः स्वयमेवाह - परिगलत्य चाश्रवांजोधरे परि सर्वतः संततं सर्वदेति यावत् गखन्तो वर्षन्त एव पञ्चाश्रवाः प्राणातिपातानृतभाषणस्तेयवृत्तिमैथुन धनकु टुंबादिममत्वानि त एवांनोधराः पर्जन्यादयो मेघा यस्मिन् । श्रनेन जवकाननस्य सदा नवपलवता सूचिता । नानाकर्मलता वितानगहने नाना ज्ञानावरणादिघात्यघातिदेशसर्वघा तिजीवक्षेत्र पुजलविपाकादीनि कर्माणि ज्ञानादिगुणाबादनस्वजावानि तान्येव खता मूलोत्तरप्रकृत्या दिनेदभिन्नकर्मवृक्षाणां शाखा प्रशाखावली तन्तुरूपास्तासां वितानाश्चतुर्दिग्न्यः परस्परसं मिलितप्रदेशास्तैर्गहनमुत्क्षिप्तपदमुञ्चनावकाशाभावादुपितं तस्मिन् । मोदान्धकारोद्धुरे मोहो मिथ्यात्वमोहिन्यादिभेद जिन्नसमग्रमोदनीयकर्मरूपः स एवान्धकारो ज्ञानादिदृशो व्याघातकारी तेनोद्धुरमति निविरुतया व्याप्तं | तस्मिन् निपतनाद्रक्षन्त्वित्यर्थः ॥ १ ॥ श्रानुत्पन्नोऽपि शान्तसुधारसो येनावश्यमुत्पद्यते तं हेतुमाह ( द्रुतविलंबितं वृत्तम् ) स्फुरति चेतसि जावनया विना न विदुषामपि शान्तसुधारसः । न च सुखं कृशमप्यमुना विना जगति मोह विषाद विषाकुले ॥ २ ॥ व्याख्या - भावनया विना विदुषामपि चेतसि शान्तसुधारसो न स्फुरति इति संटंकः । जाव्यते नववैराग्यादिसमु Page #12 -------------------------------------------------------------------------- ________________ * त्पादनाय पुनः पुनर्मनसि स्मरणेनात्मा मोक्षाभिमुखी क्रियते यया सा जावनाऽनित्यादिकादशविधा मैत्र्यादिचतुर्विधा तया विना स्मरणान्यासरहितानां । विषामपि चरिसिधान्तादिशास्त्रनैपुण्यवतामपि, तीन्येषां किमुच्यते । शान्तसुधारसः यो रागषकपायविषयपरिणामालाववान् केवखयथार्थज्ञानशुष्पप्रधानादिपरिणतिमयजीवपरिणामः स शान्तो नावः स एव विवेकवतामजरामरसमसमाधिविधायित्वात्सुधावत्प्रेमविनोदोत्पादकः सुधारसश्चेतसि हृदये । नेति नैव । स्फुरति जागर्ति । तथा अमुना विनाऽनन्तरोकजागरायमाणशान्तसुधारसं विना । मोहविषादविषाकुखे मोहोऽझान-18 कामक्रोधाद्यापादितबुद्धिविपर्यासो विषादो रोगशोकादिजनितोऽनेकविधसन्तापः क्लेश इति यावत् तावेव विषं धर्मसुखरूपप्राणापहारित्वासालाहलं तेन व्याकुलं निविमतया नृतं यत्तस्मिन् । जगति नुवनत्रयविनके लोके । कृशमपि तुळादपि तुळ खेशमात्रमपि सुखरूपमतित्रमं विहायान्यदित्यर्थः । सुखमानन्दो न च नैव नवति । तस्मात्पारमार्थिकार-18 न्ददायिश्रीशान्तसुधारसप्राप्तये वक्ष्यमाणलावनाहर्निशं प्रयझेन जावनीयेत्यर्थः ॥३॥ अथोद्दिष्टकार्यसिध्ये समुपदिशति-- यदि भवनमखेदपराङ्मुखं यदि च चित्तमनन्तसुखोन्मुखम् । शृणुत तत्सुधियः शुभजावनामृतरसं मम शान्तसुधारसम् ॥ ३13 व्याख्या-तो जो सुधियः सूदाजावग्रहणे शोजनध्यानधारणादिषु नैपुण्यवती धीवुधिर्येषां से सुधिगस्तेषां संबोधनं ।। यदि संसारनैर्गुएरादर्शनेन जवतां पितं मनः जवज्रमखेदपरारमुखं भवेषु नारफतिनरामरजन्मनु पो प्रमोऽम्या Page #13 -------------------------------------------------------------------------- ________________ न्यावताररूपावर्ती जखज्रमे तुणत्रभिवत् तकनितो यः खेदः सन्तापस्तस्मात् पराङ्मुखं नवज्रमणपरिश्रान्तत्वेन विमुखमुधिग्नं वर्तते इत्यर्थः । ष पुनर्यदि नवन्मनोऽनन्तसुखोन्मुखं अनन्तमविनाशिस्वाधीनमुखांशाकलंकितोत्कंगवर्जितसर्वकासस्थायित्वेनापरिमितं सुखं सहजानन्दो विद्यते यस्मिन् सोऽनन्तसुखो मोदस्तं प्रत्युन्मुखं सोत्कंठितं वर्तते ।। तदनन्तरोतखेदहरणाय सुखप्राप्तये शुलनावनातृतरसं शुजा निर्जराप्रापणपुण्यसंपादनस्वजावा या नावनाः पुनः पुन-1 रनित्यतादिसंस्मरणपरिणतयस्तद्रूपो नृतः स्वांगतया धारितो रसो रमणरतिस्वादो येन स तथा तं । कचिदादर्शे नावनामृतरसमिति पाठः स त्वनुचितः सुगमश्च । ममेत्यस्मच्चित्ते निष्पन्नो बहिः क्रियमाणं शान्तसुधारसं पूर्वोफशान्तसुधा-18 रससमुत्पादनानिधानो ग्रन्थस्तं शृणुत श्रवणक्रियाविषयीकुरुत । कृत्वा च प्रतिदिनं चेतसा विजाव्यतामित्यर्थः ॥३॥ अथ प्रथमतो जावनाकार्य दर्शयन्नाद सुमनसो मनसि श्रुतपावना निदधता व्यधिकादशनावनाः यदिह रोहति मोहतिरोहिताछुतगतिर्विदिता समतालता ॥४॥ व्याख्या-शोजनं परघोहचिन्तनादिरहितं मनोऽन्तःकरणं येषां तेषां संबोधनं हे सुमनसः । ध्वधिकादशजावना मनसि निदधतां याः घान्यामधिका व्यधिका दशतिः संख्येया नावना दशनावनाः व्यधिकाश्च ता दशनावनाश्चेति बादशनावनाः । मनसि चेतसि ध्यानचिन्तनविषये । निदधतां नितरां धार्यतां कंठे मनोहररममालेव । कथंभूतास्ताः श्रुतपावनाः श्रुतं जिनागमादि यथार्थशास्त्रज्ञानं तेन पावना यथार्थवस्तुस्वरूपविचारमयोत्पन्नत्वेन पवित्राः । यहा 825 % Page #14 -------------------------------------------------------------------------- ________________ यस्यायग्रार्थग्राहिश्रुतज्ञानं जवति तस्यापि जाविताः सत्यो यथार्थवाहि श्रुतं कुर्वन्ति वर्धयन्तीति श्रुतपावनाः । या शास्त्रनिवघाः साधुनिरुपदिश्यमानाः श्रुताः सत्यो रागादिमलिनं श्रोतृहृदयं श्रवणमात्रेण पवित्रयन्तीति श्रुतपावनाः ।। एवंप्रजावाः कुतो जवन्तीत्यत आह-यद्यस्मात् इह जावनानावितजनहृदये। मोहतिरोहिताश्रुतगतिः मोहेन मिथ्यात्वमोहनीयादिना तिरोहिता समाचादिताऽद्भुता चमत्कृतिकारिणी केवलज्ञानाद्युत्पादिका गतिः शतिर्यस्याः सा तथा । विदिता जिनागमे योगिजने च सुप्रसिधा प्रकटप्रनावा न तु नामश्रवणमात्रा। समतालता समता सर्वत्र प्राणिगणे व्यदेत्रादिपदार्थे रागषेषममत्वालावेन तुल्यपरिणतिरूपा सैव लता सर्वेष्टसाधिका सुरतरुशाखा। रोहति शुजनावनाजाविते 8 हृदये सरसञ्जूप्रदेशे कटपोरंकुरवत्समुत्पद्यते। ततोऽसंशयं सर्वप्रजावसिद्धिरतो मनसि नावनाऽवश्यमेव जाव्येत्यर्थः॥४॥ शाथ समतोत्पादविरोधिमनोवृत्तिपरिहारायोपदिशति (रथोघतावृत्तम्) थार्तरौअपरिणामपावकप्लुष्टनावुकविवेकसौष्ठवे । मानसे विषयलोदुपात्मनों क प्ररोहतितमा समांकुरः॥५॥ 4 व्याख्या-विषयलोलुपात्मनां विषयाः शब्दरूपगन्धरसस्पर्शास्तेषां विलासेषु लोलुपोऽतिगाढतरलंपट आत्मा मनोसारा जीवो येषां तेषां । आतेरौघपरिणामपावकप्युष्टनावुकविवेकसौष्ठवे मानसे वार्तं च रौषं च धार्तरौजे तयोर्यः स्वपरपीडाकर श्ष्टनाशा १ ऽनिष्टसंयोग ५ रोगप्रतिकाराकुस ३ निदानकरण ५ चिन्तारूपैकाय्यानुबन्धी चतुर्विध आते ASSSSSS Page #15 -------------------------------------------------------------------------- ________________ परिणामः, जीवेषु मारणतामनाङ्कनादि ५ पैशून्याधनृतनापण ६ परस्त्रीपरधनादिहरण ७ सकस विषयसाधनधनसंरक्षण चिन्तारूपैकाय्यानुवन्धी चतुर्विधो रौघपरिणामः स एव पावको जलाद्यनावशान्तिस्वनावोऽग्निस्तेन प्युष्टं दग्धं जस्म-र रूपकृतमिति यावत् लावुकं मंगखलावनायुक्तभीदृशं विवेकस्य सदसत्स्वपरहेयोपादेयवस्तुविजिन्नताकारिज्ञानस्य यत्सौष्ठवं है चातुर्य सौन्दर्यं च यत्र तस्मिन्नीदृशे तेषां मानसे हृदयस्थले । समाङ्कुरः समः सर्वत्र निर्विकारसदृशपरिणामस्तस्याङ्कुरः। प्रथमैकांशोत्पत्तिः सोऽपि क प्ररोहतितमा अतिशयप्रयतेनापि न प्ररोहतीत्यर्थः । ततः का पुष्पफखाद्याशा । अनन्तर-4 श्लोकष्येऽयमाशयः-शुलजावनानावितजनमानसे शान्तसुधारससंनवोऽस्ति विषयलंपटातरौघपरिणामपरिणते नास्तीति || तातदर्थिनिः शुजनावना नावयितव्या इत्यर्थः ॥५॥ अथ शुजनावनापि यस्मिन् सुसंजवास्ति तमाह (वसन्ततिलकावृत्तम्) यस्याशयं श्रुतकृतातिशयं विवेकपीयूषवर्षरमणीयरमं श्रयन्ते। सनावनासुरलता न हि तस्य दूरे लोकोत्तरप्रशमसौख्यफलप्रसूतिः॥६॥ व्याख्या-यस्य नाग्यशालिनो जव्यस्य । श्रुतकृतातिशयं श्रुतेन जिनागमाध्ययनश्रवणचिन्तनश्रद्दधनरूपान्यासेन । कृत उत्पादितोऽतिशयोऽतिसूक्ष्मजावावगमकारिबोधनैपुण्याधिक्यं यस्य तं । सन्नावनासुरखताः सत्यः स्वपरहितस्वजावत्वेन समीचीना नावनाः शुजविचारमयचित्तवृत्तयस्ता एव सुरखताः करपवनयस्ताः । यदा विवेकपीयूषवर्षरमणीयरमं ANSAR Page #16 -------------------------------------------------------------------------- ________________ विवेकः स्वपरसदसेयोपादेयादिवस्तुस्वरूप भिन्नताका रिज्ञानं तद्रूपं यत्पीयूषममृतं तस्य यो वर्षो वृष्टिः श्रुतकृतातिशप्रात्वेन पीयूषवर्षशतलतया रमणीयोऽस्माकं श्री मनयोग्योऽस्तीति मत्वा यत्नेनैव समुद्भूय रमः प्रियवतः पतिस्तं रमं । श्रयन्ते सुरपादपवद्वेष्टयन्ति । तस्य प्रोक्तविशेषणविशिष्टतावतो जव्यस्य लोकोत्तर प्रशमसौख्य फलप्रसूतिदूरे न लोके नरसुर निवासेऽप्युत्तरमनन्यसदृशत्वेन प्रधानं प्रकर्षेण शमः शान्तिक्षमावैराग्यकारुण्यपरिणामप्राप्तिः प्रशमस्तेन जनितं यत्सुखस्य नावः सौख्यं सहजानन्द विलासिता तदेव फलं शुभभावनासुरलतान्यो बन्यं तस्य प्रसूतिः समुङ्गवः सा दूरे प्रभूतनवज्रमणरूपप्रचुरकालान्तरे जाविनी न हि स्यात् किं तु स्वल्पतरनवैर्नाविन्येव संभाव्यते । इतरथा भावना निराशयस्य संवेष्टनं न संभवतीत्यर्थः ॥ ६ ॥ एवं कृतप्रस्तावना वाचकेन्द्रा अधिकृतजावनाः समुद्देष्टुकामा इदमा(अनुष्टुब् वृत्तम् ) श्रनित्यत्वाशरणते नवमेकत्वमन्यताम् । श्रशौचमाश्रवं चात्मन् संवरं परिजावय ॥ ७ ॥ कर्मणो निर्जरां धर्मसूक्ततां लोकपद्धतिम । बोधिडुर्लजतामेता जावयन्मुच्यसे जवात् ॥ ८ ॥ व्याख्या - हे आत्मन् त्वमेता अनन्तरवक्ष्यमाणस्वरूपा द्वादश भावना जावयनिरन्तरमात्मानं वासयन् भावनापरिणामपरिणतं कुर्वन् तिष्ठसे इति यावत् । तदा त्वं शीघ्रं जवाच्चतुर्गतिपरिभ्रमण दुःखात् मुच्यसे सर्वद्रव्यजावबन्धनरदितपरमपद निवासी जवसीति द्वितीयश्लोकेन संबन्धः । ताः का इत्याह- श्रनित्यत्वाशरणते अनित्यत्वं चाशरणता Page #17 -------------------------------------------------------------------------- ________________ चानित्यत्वाशरणते नित्यं सदास्थायित्वं यस्य नास्ति स सर्वोऽपि पदार्थसार्थोऽनित्योऽवलोकनीयः तनावस्तत्त्वं, सर्वानपि || संयोगाननित्यत्वेन जावयन्निति प्रश्रमा १। शरणं संकटापहारिस्वास्थ्यकारि, न शरणमशरणं, सर्वोऽपि पौजलिकपदा र्थस्तथाऽवखोकयन् तनावसत्तेति वितीया । नवं नवत्यस्मिन्नघटनीयत्वेन जीवा इति जवस्वजावं चिन्तयन् । एकत्वमात्मा सर्वत्रैकोऽसहायश्च ।। भन्यत्वमात्मनो देहादिन्योऽन्यत्वमवधारयन् ५ । अशौचं शरीरस्याशुचिप्रजवादि । जावयन् ६ । श्राश्रवं मिथ्यात्वादीनां नवकर्मबन्धहेतुत्वं जावयन् ७ । संवरं समितिगुत्यादीनां नवकर्मवन्धस्य विरो-रू धित्वं भावयन् । कर्मणो निर्जरां कर्मणः पूर्ववचस्य पादशविधेन तपसा निर्जरां देशतो हानि जावयन् ए। धर्मसू-४ कतां धर्मस्य रतत्रयरूपमोक्षमार्गस्य सकसवस्तुस्वरूपस्य सुष्ठु सर्वविरोधपरिहारवत्युक्तिरुपदेशित्वं तनावस्तत्ता तां श्रईतां सदृशा अन्ये तउपदेशका न जूता न सन्ति न नविष्यन्तीत्येवं नावयन् १० । खोकपति चतुर्दशरङ्वात्मकस्य सोकस्य सर्वाकाशपंक्तिष्वात्मनो जन्मस्थितिमरणानि जावयन् ११ । बोधिपुर्खनतां अनादितो जीवस्य सूदमेतरैकेन्धियादिष्वति-13 प्रनूतकालनिर्गमात् सम्यक्त्वादिधर्मसामग्री सुष्प्राप्या तज्ज्ञावस्तत्ता तां लावयन् १२ नवान्मुच्यस इत्यर्थः॥ ७-७॥ अथ यथोद्देशस्तथा निर्देश इतिन्यायात्प्रथममनित्यनावनां निर्दिशति । तत्रापि तावचरीरानित्यतां जावयन्नाह (पुष्पिताग्रावृत्तम् ) वपुरवपुरिदं विदवतीलापरिचितमप्यतिनंगुरं नराणाम् । तदतिनिपुरयौवनाविनीतं नवति कथं विषां महोदयाय ॥ ए॥ Page #18 -------------------------------------------------------------------------- ________________ व्याख्या-वेत्तीति वित् पंमितस्तत्संबोधनं हे वित् विषन् आत्मन् । इदं प्रत्यक्षं दृश्यमानं । अन्नलीलापरिचितं ४ अपः सलिलं विनति धारयतीत्यत्रं मेघस्तस्य या लीला वायुतरंगैः क्षणदष्टनष्टता त्या परिचितमतिशयेन व्याप्तं सहशस्वनावमिति यावत् । यहा जिन्नमेतत्पदं तदा परिचितं यदाहारवस्त्रालंकारैर्नित्यं पर्यतिशयेन त्वया पूजितं सेवितं 5 तत् । वपुः शरीरं । अवपुरेव पुञ्जीचूतविनश्वरपरमाणुराशिरशरीरमेव जानीदि । यहाऽवपुः सर्वानादरपरिजवनीयता-द दिनिवासनगरी ज्ञात्वा तनुमोहपरिहरः ईदृशमपि नराणां मनुष्याणां अतिजंगुरं स्वयं विनश्वरशीलं वर्तते । तदतिनि रयौवनाविनीतं तदनन्तरोकस्वरूपं शरीरमतिनिरोऽतिक्रान्तो निउरो वज्रो येन वज्रादपि उर्नेद्यकामविकारनृतेन | यौवनेन तारुण्येनाविनीतमुखतं वर्तते । तविषां पंमितानां महोदयाय मोक्षादिकट्याणाय कथं केन प्रकारेण नवति ।। न कथञ्चिदपि । अतः शरीरमोहं विहाय तपःसंयमादिषु नियोजय येन महोदयाय स्यादित्यर्थः ।। ॥ अथ सांसारिकाः सर्वे पदार्था अनित्या एवेति दर्शयन्नाह (शार्दूलविक्रीडितं वृत्तवयम् ) आयुर्वायुतरत्तरंगतरलं लग्नापदः संपदः सर्वेऽपीजियगोचराश्च चटुलाः सन्ध्यात्ररागादिवत् ।। I मित्रस्त्रीस्वजनादिसंगमसुखं स्वप्नेन्जालोपमंतत्किं वस्तु नवे नवेदिह मुदामालंबनं यत्सताम् ॥१०॥ __ व्याख्या-जो नव्या नवनिर्नेत्राणि समीक्ष्य हृदये सम्यगालोच्यता, आलोच्य कथ्यतां । इहास्मिन् प्रत्यक्षदृश्यमाने । सचराचरे भवे संसारे। तत्तेषु प्रत्यक्षपरोक्षेषु सर्वेषु किमिति किनामकं वस्तु पदार्थो नवेजविष्यति । यस्तु सतां प्रधा-IN OSHIRISHISHIGARRIGACHACHA (AGCHHOCTORRECTRICRk M८२ Page #19 -------------------------------------------------------------------------- ________________ * 8/नपुरुषाणां आनन्दाय शाश्वतसुखाय श्राखंवनमाश्रयणीयं स्यात् । तत्तु रतनयं विहाय प्रवेऽन्यन्न पश्यामः । कुत। एवं ? यतो जवे शायुर्वायुतरत्तरंगतरखं आयुः सकलसाधनाधारजूतं प्राणिनां जीवितं तत् वायुतरत्तरंगतरखं वायुरनिखस्तस्य ये तरत्तरंगा अस्थिरस्वनावाः कझोलास्तेन्योऽपि तरलं चञ्चलतरं वर्ततेऽतो नानन्दालंबनं । संपदः स्थावरजंगमसर्व विनूतयो लग्नाः संततसंवघाः सर्वांगेन व्याप्ता थापदो विपत्तयो यासां तास्तथाविधाः कथमानन्दासंवनं। ७। सर्वेऽपीजियगोचराश्च सन्ध्यानरागादिवचटुवाः सर्वेऽपि समस्ता अपि न तु कियन्त एव इन्जियगोचराः स्पर्शनादीप्रियाणां रमणस्थखजूताः स्पर्शादिपञ्चविषयाश्च सन्ध्यारागादिवत् सन्ध्या प्रातःकालसायंकाखसंबन्धिनी पे तयोरवसरे जाताः पञ्चवर्णमनोहरा येऽज्रा वार्दलास्ते यथा क्षणरमणीया दृष्टनष्टा नवन्ति तघदेतेऽपि । आदिपदादिन्छ-15 जालस्वप्नसंपन्मृगतृष्णाविद्युदादिवच्चटुलाश्चञ्चला बोध्याः, श्रतो नानन्दाखंबनं । मित्रस्त्रीस्वजनादिसंगमसुखं स्वप्नेन्छजालोपमं मित्राणि सखायः, स्त्रियः प्रमदाः, स्वजना जननीजनकत्रातृलगिन्यादयः, तेषां यः संगमः संयोगस्तेन | यत्सुखं विनोदधीः तदपि स्वमेन्जालदृष्टवस्तुवदसत् जीवे संयोगस्याविद्यमानत्वान्नानन्दालंबनमित्यर्थः ॥ १० ॥ Mall प्रातातरिदावदातरुचयो ये चेतनाचेतना दृष्टा विश्वमनःप्रमोद विधुरा नावाः स्वतः सुन्दराः तांस्तत्रैव दिने विपाकविरसाझा नश्यतः पश्यतश्चेतः प्रेतहतं जहातिन नवप्रेमानुबन्धं मम ॥११॥ II व्याख्या-हे नातर्दै बन्धो चेतन । इह मनुष्यलोके । ये चेतनाचेतना लावा विश्वमनःप्रमोदविधुराः स्वतः । सुन्दराः प्रातरवदातरुचयो दृष्टा इति संबन्धः येऽतिप्रजूतत्वेन नाममाहं वक्तुमशक्याः चेतनाश्च स्त्रीपुरुषहस्त्यश्ववृक्षाद ARRANGERIES Page #20 -------------------------------------------------------------------------- ________________ योऽचेतनाश्च सदनस्यन्दनवस्त्रालंकारादयः विश्वमनः प्रमोदविधुरा विश्वस्य जगजानस्य यन्मनो हृदयं तस्य यः प्रमोदो इंर्पप्रकर्षस्तानने विधुरा व्याप्ता जननयनमनोऽनिवेष्टितत्वादतिरमणीयत्वेन जावाः सौम्यतेजः कान्तिदीप्तपदार्थाः | स्वतोऽनलंकृतस्वरूपाकारमात्रतः सुन्दराः सुशोभितमनोहराः चतविशेषणसमग्राः प्रातरवदातरुचयः प्रातर्दिवसस्य पूर्वार्धे श्रवदाताः सुविशुद्धा धवलपीतवर्णा रुचयः कान्तिप्रकाशा दृष्टा अवलोकिताः । तान् विपाक विरसान् तत्रैव दिने नश्यतः पश्यतो हा प्रेतहतं मम चेतः नवप्रेमानुबन्धं न जहाति ताननन्तरोक्तपदार्थान् विपाकश्चेतनानां कर्मोदये| नेतरेषां स्वस्थितिपरिपाकेनान्यरूपप्रापणं तेन विरसान् विनष्टप्रेमोत्पादकमा धुर्यस्वजावान् तत्रैव दिने यस्मिन् दिने रम|णीया दृष्टास्तस्मिन्नेव पश्चिमार्धे नश्यतो विनाशं गतः पश्यतो विलोकयतोऽपि । हा महाखेदकरं । प्रेतो नरकस्तत्प्रायोग्य क्लिष्टकर्मोदयः पिशाचश्च तेन हतं नष्टविशिष्टविवेकं ईदृग् मम चेतो ममात्मा मन्मानसं वा । जवप्रेमानुबन्धं जत्रसुखे प्रेमानुबन्धो जवप्रेमानुबन्धो विपयरागाखंडधारावत्त्वं । न जहाति न त्यजति । किं कुर्मोऽनित्यानपि | शाश्वतान्मन्यत इत्यर्थः ॥ ११ ॥ विषयमोदमूढं मानसं संबोधयन् गेयपद्याष्टकेनानित्यभावनां स्वयं नावयति मूढ मुह्यसि मुधा मूढ मुह्यसि मुधा विजवमनुचिन्त्य हृदि सपरिवारम् । कुश शिरसि नीरमिव गलदनिलकंपितं विनय जानीहि जीवितमसारं, मूढ० ॥ १-१२ ॥ व्याख्या - मूढ हे श्रज्ञ श्रात्मन् त्वं सपरिवारं सह परिवारेण पुत्रवनितादिपरिजनेन सहितं विजवं धनसंपदादिपदार्थ Page #21 -------------------------------------------------------------------------- ________________ २ - हदि मनसि मदीयमेतदिति अनुचिन्त्य सदैव रागवशस्वकीयं परिकल्पयन मुधा व्यर्थमेव हितफलप्राप्त्यजावेऽपि मुह्यसि मोहाज्ञानवशादेव तत्रासक्किं यासि न तत्त्वदीयं, सर्वथाऽन्यत्वादित्यर्थः । दूरेऽस्तु परिजन विनवादिकं त्वजीवितमप्यसारं वर्तते तचिन्तयेत्याह-विनय गखदनिखकंपितं कुशशिरसि नीरमिव जीवितमसारं जानीहि विनयनं विनिवर्तनं । मोक्षाजिखापो विनयस्तत्संबोधनं हे विनय । अनिखकंपितं अनिलो वायुस्तेन कंपितं धूनितमान्दोलितमिति यावत् गलत्पतदेव कुशशिरसि कुशानि दाणि तृणानि च तेषां शिरः शिखाग्रजागस्तत्र स्थितं यत् नीरं जलकणस्तदिव तेन 5 सदृशं जीवितं सकलकार्याधारजूतमायुरसारं सारो दाय न सारमसारमहदं रोगादिप्रवाहैः स्वजावतोपि काचजाजनव-15 रक्षणभंगुरं जानीहि, ज्ञात्वा शीघ्रं निजात्महितमनेन साधयेत्यर्थः॥१-१२॥ पश्य नंगुरमिदं विषयसुखसौहृदं, पश्यतामेव नश्यति सहासं। एतदनुहरति संसाररूपं रयाज्ज्वलजालदवालिकारुचि विलासम्, मु० ॥२-१३॥ व्याख्या हे चेतन इदं प्रत्यक्षमनुनूयमानं । नंगुरं स्वतो विनश्वरशीलं । विषयसुखसौहृदं विषयेन्यो यत्सुखमानन्द-14 । स्तस्य यत्सौहृदं सुहृद्वन्धुर्मित्रं च तनावः सौहृदं बन्धुतां मैत्री च । पश्य हृदयदृष्ट्या सम्यग्विलोकय । सहासं हसनं हासो हासेन सहितं ययस्ततालीदानं तत्सहासं पश्यतां बन्धुमित्राणां विलोकयतां अवगणनां कुर्वत् नश्यति सुतरामदृश्यो जवतीत्यत एतत्प्रत्यदं वर्तमान संसाररूपं जवे सर्वाकारं । रयाज्ज्वलजालदबालिकारुचिविखासमनुहरति रयादतिवेगवत्वेन ज्वखन्ती सप्रकाशा सती या जलदबालिका जलदो मेघस्तस्य बालिकेव बालिका तत्र जातत्वात्तत्पुत्री विद्युत्तस्या ।। करकर Page #22 -------------------------------------------------------------------------- ________________ - या रुचिः कान्तिस्तस्या यो विलासोऽतिशीघदृष्टनष्टत्वं तमनुहरति तेन सदृशतां करोति । तत्र तव कोऽयं प्रतिबन्धोडनुचित एवेत्यर्थः ॥२-१३ ॥ हन्त इतयौवनं पुलमिव शौवनं, कुटिलमति तदपि लघुदृष्टनष्टम् । तेन बत परवशा परवशा इतधियः, कटुकमिद किं न कलयन्ति कष्टम् , मू० ॥३-१४॥ 18 व्याख्या-इन्तेति कोमलामंत्रणे हे मन्दबुधिचेतन हतयौवनं सुखनिराशास्थानतपोरहितत्वेन पुर्बुद्धिविनाशित Kईदृशं यद्यौवनं तारुण्यं तत् । शौवनं पुञ्चमिव अतिकुटिलं शुन इदं शौवनं पुञ्चमिव तलांगूलवदतिकुटिलं वक्राकारं वर्तते । तदपि तथाविधमपि बघुदृष्टनष्टं लघु शीघ्रमेव दृष्टं सन्नष्टं नश्वरशीलं तत्तथा वर्तते । बत खेदेऽहो विवेकिचित्तःखदं वृत्तं यत्तेनोक्तलक्षणेन यौवनेन परवशाः पराधीना जनाः परवशाः परेषामितरजनानां वशाः वशवर्तिनः या परेषां । पुरुषाणां वशाः स्त्रियस्तानिईतधियः इति एकं पदं । हनधियो हता विनष्टा पापोदयवती पापकारिणी धीवुधिर्येषां ते हतधियः । इह किं कटुकं कष्टं न कलयन्ति इह वर्तमानजन्मन्यपि किमिति किनामकं तत्कटुकमतिशयेनासा कष्टं । कृवजीवनकारिणीं पीनां न कलयन्ति न प्राप्नुवन्ति सर्वानिष्टं प्राप्नुवन्तीति ज्ञात्वाऽनित्ये यौघनेऽपि धर्मोद्यमो विधेय। इत्यर्थः ॥३-१४॥ यदपि पिण्याकतासंगमिदमुपगतं, जुवनपुर्जयजरापीतसारम् । तदपि गतलजमुज्जति मनो नांगिना, वितथमति कुथितमन्मथ विकारम् ॥४-१५ ॥ SASPISERICESTE SE643 SHANK Page #23 -------------------------------------------------------------------------- ________________ - व्याख्या-अहो मनोऽष्टतां क्रियद्रुमः । यदपि यदापि जुवनउर्जयजरापीतसारमिदभंगं पिण्याकतामुपगतं जुवने | त्रिजगति या मुःखेन जेया नुवनऊर्जया निवारयितुमशक्या जरा वयोहानिस्तया पीतो नक्षितः सारः सामर्थ्य यस्य तत्तथानृतं इदं प्रत्यदं अंगं शरीरं पिण्याको यंत्रपीमिततिलानां कल्कः 'खल' इति लोके तत्तां उपगतं प्राप्त तदपि तदापि वितथमति गतलऊमंगिनां मनो कुथितमन्मथविकारं नोति वितथाऽन्यथास्थिते पदार्थेऽन्यथाग्राहिणी विपर्यस्ता मतिः परिणतिर्यस्य तत्तथान्तं गताऽपनष्टा सजाऽनुचिताकृत्यप्रवृत्तिन्यो निवृत्तिहेतुपरिणतिर्यस्मात्तत्तथान्तं अंगिनां देहधारिजीवानां मनो हृदयं कुथितमन्मथविकारं कुथितो जराप्राप्तत्वेन मुर्गन्धविरस ईदृशो मन्मथः कामस्तस्य है। विकारो पुष्टपरिणामस्तं । नेति नैव उज्जति परित्यजति शरीरशक्त्यनावेऽपि कामिजनमरणान्तपर्यन्तमनोविकारेण दह्यमाना दु:खिनो लवन्तीत्यर्थः॥४-१५॥ सुखमनुत्तरसुरावधि यदतिमेपुरं, कालतस्तदपि कलयति विरामम् । __ कतरदितरत्तदा वस्तु सांसारिकं, स्थिरतरं जवति चिन्तय निकामम् , मू॥५-२६॥ _ व्याख्या-हे चेतन निकामं नृशमेकाग्रमनसा चिन्तय विचारय । संसारे सर्वोत्कृष्ट अतिमेऽरं स्वरूपपुष्टव्याघातवहार्जितरोगशोकनिषारहितसमग्रसाधनसामग्रीसदासमन्वितमजूतकालस्थायितयाऽत्यानन्दघनं अनुत्तरसुरावधि अनुत्तरं सां-18 सारिके श्रेष्ठं सुरविमानं सर्वार्थसिधिनामकमवधीकृत्य नवनपतिपर्यन्तं देवानां सुखं शर्म । तदपि कालतो देवायुःस्थि-15 तिपर्यन्तप्राप्तेः विराममवसानं कलयति प्रामोति । तदा सांसारिकं संसारे समुन्नवं नरादिजन्मस्त्रीपुत्रधनादिकं इतरत् | POSTASIESE SLASH Page #24 -------------------------------------------------------------------------- ________________ . देवेन्यो देवसुखेन्यो व्यतिरिक्त कतरत् कियत्तरं किंनामकं वस्तु पदार्थः स्थिरतरं देववस्तुन्योऽधिकतरकावस्थायि जवति :18| तन्न किंचिदस्तीत्यर्षः ॥५-१६॥ यैः समं क्रीडिता ये च भृशमीमिता, यैः सहाकृष्मदि प्रीतिवादम् । न तान् जनान् वीक्ष्य बत जमजूयं गतानिर्विशंकाः स्म इति धिक् प्रमादम् , मू॥६-१७॥ व्याख्या-चतेति खेदे किं वयं विज्ञाः स्मः न किंचित् । कुत एवं ? यतो वयं यः सुहृद्वन्धुवनितादिनिः समं सार्ध ६ कीमिता जलाशयवननुवनशय्यादिषु सवितासं सपरिहासं खेलिताः। च पुनर्ये जननीजनकपुत्रादयः नृशमीमिताः । शमतिशयेन जोजनाधादनालंकारस्तुतिजिरीमिताः पूजिताः । यैर्वनितासुतविभिः सह साकं प्रीतिवादं विनोदवार्ता कृष्महि अकुर्म तानुक्तविशेषणविशिष्टान् जनान् जीवान् जस्मयं गतान् रक्षापुजत्वप्राप्तान् वीक्ष्य दृष्ट्वापि निर्विशंकाः स्मः नितरामतिशयेन विगता निर्गता शंका मरणनयं येषां ते निर्विशंका अजरामरवन्निश्चिन्ताः म इति यावत्। ॐ इति प्रोकप्रकारेण स्थितेऽपि स्वहितोद्यमरहिता अतो रागादिप्रमादं धिगस्तु इत्यर्थः ॥६-१७॥ असकृपुन्मिष्य निमिषन्ति सिन्धूमिवञ्चेतनाचेतनाः सर्वनावाः। मजालोपमाः खजनधनसंगमास्तेषु रज्यन्ति मूढखनावाः, मू० ॥ १७ ॥ न्याख्या हे आत्मन् अस्मैिलोकोदरे घेतनाचेतनाः सर्वलावाः सिन्धूमिवदसकृन्मिष्य निमिषन्ति चेतना एके-४ HAAS-4-425*558265 Page #25 -------------------------------------------------------------------------- ________________ झ्यिादिपञ्चेन्धियपर्यन्तजीवानां सूक्ष्मवादरसजीवशरीरनाषामनःसमुन्नासादयः, अचेतना निर्जीवगृहासनरथशिविका-ill नाजनवस्त्राभरणधनादयः, इन्धे कृते ते तथाभूताः सर्वजावाः समापदार्थाः सिन्धूर्मिवत् सिन्धुः समुजस्तस्य ये ऊर्मयः कलोलप्रकारा यथा निरन्तरमुत्पधन्ते विसीयन्ते तत् चेतनाचेतनसर्वजावा असकृत् एकस्मिन्मुहूर्तयामदिनाहोरात्र-SI वर्षयुगादिकेऽनेकशः जन्मिष्य समुत्पद्य समुत्पद्य निमिषन्ति विखीयन्ते विनश्य न जानीमः क यान्तीत्यर्थः। तर्हि य । इन्भजालोपमाः स्वजनधनसंगमाः दणदृष्टनष्टत्वेनेन्जाखसहशाः सन्ति ततस्तेषु ये रज्यन्ति प्रसका जवन्ति ते मूड-11 स्वनामा अज्ञातसया एव सन्तीत्यर्थः॥ -१०॥ कवरूपनविरतं जंगमाजंगम, जगदहो नैव तृप्यति कृतान्तः। मुखगतान् खादतस्तस्य करतलगतैर्न कथमुपलप्स्यतेऽस्मा निरन्तः, मूग ॥-ए॥ व्याख्या-श्रहो महाश्चर्य यदयं कृतान्तः कृतो विहितोऽन्तो जीवानां प्राणविनाशो येन स कृतान्तो मरणं सः अनादित श्रारभ्य अविरतं जंगमाजंगमं जगत् कवखयन् नैव तृप्यति अविरतं समयाद्यन्तरानावेन निरन्तरं जंगमं दीन्धियादिरूपत्रसजीवगणं अजंगमं पृथिव्यादिस्थावरं तद्रूपं यजगजीवराशिः तत् कवलयन् नक्ष्यन्नपि नैव तृप्यति नैष । संतुष्यति । तस्य मुखगतान खादतः करतखगतैरस्मानिः कथमन्तो नोपखप्स्यते तस्य मरणस्य किं कुर्वतः ? मुखगतान् । र भागताःप्राप्ताः प्राणिनस्तान् खादतश्चर्षयतस्तस्य करतखगतैः हस्ततखे कपल रूपतां प्राप्दै अस्मान जिरतिप्रमरैः कथं केनोपायेन अन्तो विनाशो न खप्स्यते ? नास्त्येव नवे स उपायस्तस्मानप्स्याम एवेत्यर्थः॥१॥ RASARA खादतः Page #26 -------------------------------------------------------------------------- ________________ अथानित्यनावनामुपसंहरन्नाहनित्यमेकं चिदानन्दमयमात्मनो, रूपमनिरूप्य सुखमनुनवेयम् । प्रशमरसनवसुधापानविनयोत्सवो, नवतु सततं सतामिह नवेऽयम् , मू॥ ए–२० ॥ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचिते शान्तसुधारस गेयकाव्येऽनित्यनावनाविनावनो नाम प्रथमः प्रकाशः ॥ व्याख्या-हे विनय चिदानन्दमयमात्मनो रूपमनिरूप्य नित्यमेकं सुखमनुलवेयं चिदानन्दमयं ज्ञानानन्देन पूर्ण आत्मनो रूपं निजचेतनस्वरूपं अनिरूप्य चेतसा सम्यग् हृदये निधाय नित्यं निरन्तरं शाश्वतं एकं सुखांशेनाकलं. कितं निष्केवलं न तु सांसारिकवदुःखेन मिश्रितमिति यावत् । ईहक सुखं परमानन्दं अनुजवेयं स्वानुनवप्रत्यदं कुर्याम् । तथा वाचकवरः सङानानजिनन्दयति इह नवे सतामयं प्रशमरसनवसुधापानविनयोत्सवः सततं भवतु एतबास्त्राध्ययननाश्रवणमननात् इह जिनशासने नवे संसारे शेपेऽवशिष्यमाणे सति सतां साधुपुरुषाणां अयमुक्तवदयमाणस्वरूपः प्रशम रसनवसुधापानविनयोत्सवः प्रशमरसः शान्तस्वजावे रतिः स एव नवमपूर्व सुधापानं तस्मिन् विनयोऽनुनयः प्रार्थना तद्रूप उत्सवो मंगलं सततं निरन्तरं नवत्वित्यर्थः ॥ ए-२० ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविजजायचरणयुगसेविना पंमितगंजीर विजयगणिना विरचितायां शान्तसुधारसटीकायामनित्यनावनाविनावनो नाम प्रथमः प्रकाशः समजनि॥ Page #27 -------------------------------------------------------------------------- ________________ ॥ द्वितीयः प्रकाशः ॥ प्रथमप्रकाशेऽनित्यभावना विभाविता । श्रनित्याश्च पदार्थाः शरणदा न जवन्तीत्यनेन संबन्धेनायातामशरणनावनां विभावयन्नाह । तस्याश्चायमादिमः श्लोकः ( शार्दूखविक्री मितम् ) ये षट्खंडमदीमदीनतरसा निर्जित्य बज्राजिरे, ये च खर्गभुजो जुजोर्जितमदा मेडुर्मुदा मेडुराः । | तेऽपि क्रूरकृतान्तवक्ररदनैर्निर्दव्यमाना इवादत्राणाः शरणाय हा दश दिशः प्रैक्षन्त दीनाननाः ॥ १ ॥ व्याख्या - हे चेतन मरणे समागते सति तव कः शरणं भविष्यतीति हृदये निजालय । कृतान्ताग्रे वलिनोऽपि शृगालकटपाः । यतो ये जुजादिवलोयताश्चक्रवर्तिनः हीनतरसा षट्खं महीं निर्जित्य वज्राजिरे श्रहीनतरसा न हीनमदीनं मनुष्यजात्यपेक्षया परिपूर्ण तरो वलं देहसामर्थ्य सैन्यं च तेनाहीनतरसा । यदाऽहीनतरसा परिपूर्णशीघ्रजयन क्रियया ब्रह्मदत्तापेक्ष्या वर्षशतमात्रेणापि पटुखं महीं हैमवघर्षधरपर्वतादारभ्य समुद्रमेखला पर्यन्तपरिपूर्णनरत क्षेत्रभूमिं निर्जित्य | देवतामनुष्यवशां स्ववशीकृत्य वज्राजिरे नवनिधान चतुर्दशरस्त्रादिभिः शुशुजिरे तेऽपि । तथा ये च भुजोर्जितमदा मुदा | मेकुराः स्वर्गनुजः । च पुनर्ये त्रिभुवने सिद्धान्तोकाः प्रसिद्धा नुजोर्जितमदा जुजाच्यामूर्जितो वृद्धिं गतो मढो येषां ते तथा मुदा मेराः मुदा श्रानन्दविशेषेण दर्षप्रकर्षेण वा मेरा विमानर्द्धिसुरांगनादिषु पुष्टप्रेमजराः स्वर्गनुजः सुरेन्द्रा- | Page #28 -------------------------------------------------------------------------- ________________ r: दयो देवा मेदुः सविलासा बभूवुः । तेऽपि प्राणान्तसमये श्रत्राणास्त्राणेन रक्षण समर्थाश्रयेण रहिताः क्रूरकृतान्तवक्ररदनैईवा निर्दव्यमाना हा शरणाय दीनानना दश दिशः प्रशन्त क्रूरो पुष्टजयंकरस्वभावः कृतान्तो मरणं तस्य य मुखं तस्मिन् ये रदना दन्तास्तैईगद्वलात्कारेण निर्दह्यमाना नितरां चर्व्यमाणा हा कष्टं तेऽपि शरणाय मरणाप्रणाय दीनानना दीनवदनाः सन्तो दश दिशः स्वशरीरादूर्ध्वाधस्तिर्यक्षु प्रैक्षन्त विलोकयन्ति स्म । तर्हि मरणे समागते तव क आधार इति चिन्तयेत्यर्थः ॥ १ ॥ ( स्वागतावृत्तम् ) तावदेव मदविचममाली, तावदेव गुण गौरवशाली । यावदक्षमकृतान्तकटादैर्ने क्षितो विशरणो नरकीटः व्याख्या- विशरणो नरकीटः न विद्यते शरणमाश्रयो यस्य स तथा । नरो मनुष्यः स एव कीटो जन्तुः । जातावेकवचनं । मदविन्रममाखी तावदेव मद श्रानन्दविनोदो जातिकुखबलरूपाद्यनिमानश्च तेन माली सविलासशोजमानः तेन संयुक्तो वा तावदेव साकल्येन कालतो भवति । तथा गुणगौरवशाली तावदेव गुणा रूपसौभाग्यकलाचातुर्यसौ| न्दर्यज्ञानादयस्तैगौरवमादरनक्तिसत्कारस्तेन शाखी शोभितः तावत् साकल्येन कालतस्तावन्मात्रमेव भवति । यावदक्ष - मकृतान्त कटाक्षैर्ने क्षितः यावन्मात्रमेव कार्यं क्षमा असह्यस्वभावत्वेन केनापि हन्तुमशक्याः कृतान्तस्य मरणस्य कटाक्षाः वक्ररोप रुषिकूणितनेत्रप्रान्तास्तैः नेति नैव ईक्षितो विखोकितः । श्रतः शरणं गवेषयेत्यर्थः ॥ २ ॥ Page #29 -------------------------------------------------------------------------- ________________ ( शिखरिणीवृत्तम् ) प्रतापैर्व्यापन्नं गलितमथ तेजो जिरुदितैर्गनं धैर्योयोगैः श्थितमथ पुष्टेन वपुषा । प्रवृत्तं तद्द्रव्यमविषये बान्धवजनैर्जने कीनाशेन प्रसनमुपनीते निजवशम् ॥ ३ ॥ व्याख्या -कीनाशेन भृशं निजवशमुपनीते जने प्रतापैर्व्यापन्नं कीनाशः कुत्सितमनिष्टं नाशयतीति कीनाशो मरणं तेन भृशमतिशयेन निजवशं स्वाधीनं उपनीते श्रत्यन्ततया प्रापिते सति जने प्राणिनि प्रतापैस्तेजोनिः | शक्तिप्रनावैरिति यावत् व्यापन्नं स्वयमेव विनष्टं जवति । श्रथानन्तरमुदितैः संपद्यौवनादिनिरुद्भूतैस्तेजोभिः सप्रकाशमहिमनिः गलितं स्वयमेव विषयं प्राप्तं भवति । तथा धैर्योद्योगैर्गतं धैर्य विपत्सु निर्विकारव्याकुलतार हितचित्तस्थैर्य | उद्योगाः प्रारब्धधर्मकार्यादेः संपादनोद्यमास्तैः गतं स्वयमेव दूरतरं विनष्टुं । श्रथानन्तरं पुष्टेन वपुषा श्वथितं पुष्टेन | इष्टभोजनरसायनपुण्यसामर्थ्यवलिष्ठेन वपुषा शरीरेण श्लश्रितं स्वयमेव सर्वसामर्थ्यरादित्यं प्रासं । बान्धवजनैस्तद्रव्यमइसविषये प्रवृत्तं बान्धवा गोत्रियस्त एव जना खोकास्तैः तद्रव्यं त्रियमाणस्य धनं तस्य यहां स्वायत्तीकरणं तस्मिन् प्रवृत्तं स्वयमेव गृहीतं भवतीत्यतो धर्मशरणागतो नवेत्यर्थः ॥ ३ ॥ अथ सम्यग्दृष्टिनिरशरणनावनाऽनेन प्रकारेण सदैव जावनीयेति गेयपद्याष्टकेन विभावयति| खजनजनो बहुधा दितकामं प्री तिरसैर निरामम् । मरणदशावशमुपगतघन्तं रक्षति कोऽपि न सन्तम् ॥१॥ Page #30 -------------------------------------------------------------------------- ________________ विनय विधीयतां रे श्रीजिनधर्मः शरणम् । अनुसंधीयतां रे शुचितरचरणस्मरणम् , वि० ॥२॥ध्रुवपदं । व्याख्या-हे विनय हे मोकानिलापिन् तवायं स्वजनजनः स्वकीयो जनो जनकजननीज्रातृनगिनीलार्यादिलोकः।। बहुधा बहुभिः प्रकारैर्धनागमारोग्यवृद्धिनिरुपज्वादिचिन्तनैः । हितकामं हितं पथ्यं तत्करणे कामा मनोरथा यस्य स तथा तं । प्रीतिरसैरनिरामं प्रीतिरसास्तवोपरि प्रेमरसप्रकारास्तैः अजिरामः सुन्दरपरिणामस्तं तथाविधं वर्तमानमपि समागते मरणे शरणाय नावं जानीहि । सन्तं सुखदं तदपि । मरणदशावशमुपगतवन्तं कोऽपि न रक्षति मरणमायुषः। यस्तद्रूपा दशाऽवस्था तस्या वशमधीनत्वमुपगतवन्तं प्राप्तं सन्तं कोऽपीति नक्तस्वजनमध्यात्कश्चिदेकोऽपि न रक्षति - कान मोचयतीति जावनीयमित्यतः श्रीजिनधर्मः शरणं विधीयतां श्रीः सर्वथाऽजरामरत्वप्रापणसामर्थ्य तया युक्तो। जिनप्रणीतो धर्मों वादशांगोक्तकृत्यविधानं स श्रीजिनधर्मः। नवनिरस्मानिरपि शरणमयमेव सत्याधार इति विधीयतां आश्रीयतां । तत्प्राप्तये च शुचितरचरणस्मरणमनुसंधीयतां शुचितरं सर्वथा सर्वदोपाजावादतिशयेन पवित्रं चरणं जिन-8 राजपादयुग्मं चारित्रं च तस्य स्मरणं जजनं चारित्रखमनस्य पर्यालोचनं अनुसंधीयतां स्वहृदयेऽखंडप्रेमधारया संयोज्यतां । चारित्रं च यत्र यत्र दोषसेवनया खंमितं ज्ञायते तत्र तत्र पुनः पूर्ण क्रियतां । एतत्कृते सत्येव जिनधर्मशरणं है कृतं नवति, नान्यथेत्यर्थः ॥१-२॥ तुरगरथेजनरावृतिकवितं, दधतं बलमस्खलितम् । हरति यमो नरपतिमपि दीनं, मैनिक व लघुमीनम्, वि० ॥३॥ Page #31 -------------------------------------------------------------------------- ________________ 8 व्याख्या-तुरगरथेननरावृतिकलितं अस्खलितं बखं दधतं नरपतिमपि दीनं यमो हरति तुरगा श्रश्वाः, रथाः | तस्यन्दनानि, श्ना हस्तिनः, नराः पदातयः, इन्फे कृते तेषामावृतिः रक्षणाय सर्वतः परिवेष्टनं तेन कलितं सहितमपि तथाऽस्खलितमसह्य केनापि रोद्भुमशक्यं बलं देहसामर्थ्य पराक्रममिति यावत् दधतं धारयन्तं नरपतिं राजानमपि दीन-2 मशरणे सति शरणार्थ दीनताकलितमुखं यमो मरणं हरति स्ववशं नयति । कमिव ? मैनिको लघुमीनमिव मीनान् । नयतीति मैनिकः क्रकणपक्षी किलकिलो नाम लोकप्रसिद्धः । स यथा लघुमीनं जले निपत्य कुजमत्स्यं चंच्चा गृहीत्वा है। गगनतलं याति, तपत्प्रेतराट् स्वजनसैन्यऽर्गमध्यतो जीवं गृहीत्वा याति, न कोऽपि मोचयति, तस्माधम जज इत्यर्थः ॥३॥ प्रविशति वनमये यदि सदने, तृणमथ घटयति वदने। तदपि न मुञ्चति इतसमवर्ती, निर्दयपौरुषनर्ती, वि० ॥४॥ व्याख्या-यदा यदा प्राणी मरणजयतो वज्रमये सदने प्रविशति वज्रतुष्ट्यसारवनिरणुनिनिर्मितं वज्रमयं तस्मिन् सदने । गृहे प्रविशति तत्र तिष्ठति तदपि । अथापि मरणस्य प्रार्थनापरो वदने मुखे तृणं पशुवद्घासावयवं घटयति दशनैहाति तदपि । निर्दय पौरुपनी हतसमवर्ती तदपिन मुञ्चति निर्गता दया कृपा येन्यस्तानि च तानि पौरुषाणि पराक्रमविशेपाः तैर्नृत्यति सानन्दं विलसति यः स तथा । हतसमवर्ती हतो शानिन्जिस्तिरस्कृतः समवर्ती गुण्यगुणिवालवृधदेवनरपशुनारकादिषु निर्दयत्वेन तुट्यतया प्रवृत्तिर्यस्य स समवर्ती पूर्वोक्तसर्वोपायकृतेऽपि तदपि प्रेतराट्र प्राणापहरणं न मुञ्चति न त्यजति । अतो निरुपायमेकं धर्मशरणमित्यर्थः ॥४॥ Page #32 -------------------------------------------------------------------------- ________________ 9 विद्यामंत्रमहौषधिसेवां, सृजतु वशीकृतदेवाम्। रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् , वि० ॥५॥ व्याख्या-जो जव्या यदि कश्चिन्मरणात्स्वमोचनाय वशीकृतदेवां श्रवशा वशा यथा संपद्यमानाः कृता नवन्तीति ।। वशीकृता देवा वरुणकुवेरादयो यया सा तथा तां । विद्यामंत्रमहौषधिसेवां सृजतु विद्या रोहिणीप्रज्ञप्त्यादिः, मंत्रा हरि| नगमेषिवज्रपञ्जरादयः, महौषधयः सप्रनावा नृपशीतजविसहदेवीपुत्रंजारी विष्णुकान्तादिकास्तासां सेवाराधना तां सजतु । प्राणी करोतु । उपचयकरणं रसायनं रसतु उपचयो मरणजयार्थ बलवृधिस्तत्करणं तत्कारकं यजसायनं रसेन्जताघजस्मादि तसतु जयतु । तदपि तथाकृतेऽपि मरणं न मुञ्चतीत्यतो धर्मशरणं कार्यमित्यर्थः ॥५॥ श्रथ जरातोऽपि रक्षकं शरणं नास्तीत्याहवपुषि चिरं निरुणकि समीरं, पतति जलधिपरतीरम् ।। शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा, वि०॥६॥ व्याख्या-यः पुमान् जराया जयतो रक्षणकृते समीर शरीरपुष्टिहेतुं मत्वा उच्चासनिःश्वासवायुस्तं चिरं प्रतिदिन प्रभूतकालं यावत् वपुपि शरीरमध्ये निरुणद्धिविष्कंजयति स्तंजयति।जसधिपरतीरं पतति। तथोजयान्महान्दालविधानाय दूरं प्रणश्य जखधेः समुनस्य परमुत्तरतटं गत्वा पतति अतिष्ठत् । तरसाऽतिशीघ्रतया नंष्ट्वा गिरेः पर्वतस्य शिरसि । Page #33 -------------------------------------------------------------------------- ________________ समुन्नते शिखरेऽधिरोति समारूढो भवति । तदपि पूर्वोक्त सर्वप्रकारे कृतेऽपि स पुमान् जरसा जरा वयोहा निस्तया जीते जीवत्येव । यत एवं ततस्तत्रापि सर्वशक्तिमान् धर्म एव शरणमित्यर्थः ॥ ६ ॥ सृजती म सित शिरोरुदल लितं मनुज शिरः सितपलितम् । को विदधानां नूघनमरसं प्रभवति रोद्धुं जरसम्, वि० ॥ ७ ॥ व्याख्या - श्रसित शिरोरुद्दलसितं मनुज शिरः सितपखितं सृजतीं नूनं रसं विदधानां जरसं को रोद्धुं प्रभवति न सितान्यसितानि श्यामानि शिरसि मस्तके रोहन्ति समुद्रवन्तीति शिरोरुहापि केशाः कर्मधारये कृते तैर्ललितं विराजितं मनुजशिरः मनुजा मनुष्यास्तेषां शिरो मस्तकं तत्सितपलितं सितं कर्पासवी जवझवलं सृजतीं कुर्वाणां । तथा नूनं नरादिशरीरं श्ररसं निःसारं सामर्थ्यरहितमिति यावत् विदधानां कुर्वतीं जरसं जरां राक्षसी कः किंनामको देवः पुरुषो वारोद्धुं निवारयितुं प्रभवति समर्थोऽस्ति ? न कोऽपि । यद्यपि देवादीनां शिरसि पलितं कर्तुं न शक्नोति, लोक स्थिते - रलंघनीयत्वात्, तथापि शक्तिहानिं तु सर्वेषां करोतीत्यर्थः ॥ ७ ॥ अथ सर्वोपायासाध्ययोर्जरामरणयोरशरणत्व चिन्ता दूरेऽस्तु किञ्चिदुपायसाध्ये रुगुदयेऽपि पीका विनागिशरणं नास्तीत्याहउद्यत उग्ररुजा जनकायः कः स्यात्तत्र सहायः । एकोऽनुवति विधुरुपरागं विजजति कोऽपि न जागम्, वि० ॥ ८ ॥ Page #34 -------------------------------------------------------------------------- ________________ व्याख्या-यत्र काले जनकायः जनो मनुष्यतियङ्नरकजः प्राणी तस्य कायो देहः स उग्ररुजा उद्यतः जग्राऽत्युत्कटनयानका रुक् सन्निपातलगंदरादिरोगस्तया उद्यतः प्रवृत्तो व्याप्तः स्यानवेत् । तत्र तस्मिन् काले कः कस्को देवो मनुष्यः स्वजनो वा सहायो व्यथाविनागग्रहणेन सहचारी मुःखविनागीति यावत् स्यान्नवति, न कोऽपि, एकाक्येव पीमां सहते । दृष्टान्तमाह-विधुरुपरागमेकोऽनुजवति न कोऽपि जागं विजजति विधुश्चन्त उपरागं राहुग्रसनग्रासव्यथां एकोME ऽसहायोऽनुलवति नुनक्ति, न कोऽपि ग्रहनक्षत्रतारकादिः जागं ग्रासांशं विनजति स्तोकं स्तोकं स्वयं नुक्ते । तपत्कर्मो. दयो रोगादिनिः कर्तारं ग्रसते तदा सोऽप्येकाकी नुते इत्यर्थः ॥७॥ अथाशरणजावनामुपसंहरन्नाह शरणमेकमनुसर चतुरंग परिहर ममतासंगम् । विनय रचय शिवसौख्य निधानं शान्तसुधारसपानम् , वि० ॥ ए॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽशरणनावनाविनावनो नाम वितीयः प्रकाशः॥ व्याख्या-हे विनय हे निवृत्तीचक प्रोकप्रकारेण सांसारिकाः सर्वे जावा जीवस्य शरणं न जवन्तीति ज्ञात्वा एकं चतुरंगं शरणमनुसर एकमन्यत्सर्वं मुक्त्वा एकमपितीयं चतुरंगं चत्वार्यगानि दानादिप्रकारा यस्य स चतुरङ्गो धर्मस्तं । 18 शरणं अयमेव ममैक आधारोऽस्तीति बुधिमनुसर सततं स्वीकुरु । तथा ममतासङ्गं परिदर ममैतझनादिकमिति बुधि XESTOSOSASLASHLIGROSAS Page #35 -------------------------------------------------------------------------- ________________ ममता तस्याः संगः संबन्धो रागस्तं परिहर निवारय । तत्कृत्वा शिवसौख्यनिधानं शान्तसुधारसपानं रचय शिवो निरुपत्रवो मोदस्तस्मिन् यत्सुखस्य नावः सौख्यं परमानन्दस्तस्य निधानमदयनांमागारं तदीदृशं शान्तसुधारसपानं ज्ञानवैराग्यादिनिजसहजपरिणामरूपपीयूषास्वादनं रचय विधेहीत्यर्थः ॥ ए॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिखकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां शान्तसुधारसटीकायामशरणना वनाविनावनो नाम दितीयः प्रकाशः समजनि ॥ Page #36 -------------------------------------------------------------------------- ________________ त सः 11 ॥ तृतीयः प्रकाशः ॥ श्रथानन्तरं जीवानामशरणता दर्शिता । श्रशरणास्तु संसारे परिभ्रमन्तीत्यनेन संबन्धेनायातां संसारजावनां जावयन्नाह( शिखरिणीवृत्तत्रयम् ) इतो लोनः कोनं जनयति पुरन्तो दव इवोल्लसँल्लानांनो जिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेत्र विफला कथं स्वस्थैः स्थेयं विविधजयजी मे जववने ॥ १ ॥ व्याख्या - यत्र तो पुरन्तो लोजो दवश्व कोनं जनयति यस्मिन् इत एकस्या दिशः सकाशात् दुरन्तो लोजो दव | इव दोनं जनयति दुःखेन महाप्रयासेनान्तोऽवसानं शमनमिति यावत् वा पुष्टः श्रन्तः पर्यवसानं यस्य स तथाजूनो लोन: प्राप्तप्रापणेवा प्राप्तस्य संरक्षणबुद्धिः स दव इव ज्वलद्दावानलतुल्यं दोनं संतापं जनयति उत्पादयति । उासन् कथमपि लाभांजो जिः शमयितुं न शक्यः उल्लसन् लोनदवजन्य संतापो वृद्धिं गवन् कथमपि कैश्चिन्महार्थप्राप्तिरूपैरपि | लाभांजोजिः ताजा अप्राप्तानां प्राप्तयस्त एवांजांसि जलानि तैः शमयितुं निर्वापयितुं न शक्यो न साध्यः । इतो मृगतृष्णेव विफला अक्षाणां तृष्णा तुदति इतोऽन्यस्या दिशः सकाशात् मृगतृष्णेव विफला मृगतृष्णा निदाघकाले मध्याह्ने | रविकिरण संतप्त सिकतासु यो निर्जलेऽपि जलमो भवति सा मृगतृष्णा यथा जलप्राप्तिफलरहिता तदधिफला सुखप्रा| प्तिफलवर्जिता अक्षाणा तृष्णा इन्द्रियाणां जोगपिपासा तुदति जीवान् सुखचान्त्या व्यथयति । तत्र विविधजयजी मे नववने स्वस्यैः कथं स्थेयं ? तस्मिन् विविधानि शारीरमानसिकरोगशोकाजीविका वियोगादिन्यो जातानि यानि जयानि Page #37 -------------------------------------------------------------------------- ________________ बासमुःखानि तैलीमे जयानके नववने संसारारण्ये स्वस्थैर्निराकुलैर्नियै रिति यावत् । कथं केनोपायेन स्थेयमस्माभिर-2 न्यैवस्थजनैः स्थातव्यं ? न केनापि, नास्त्येव स उपायो येन सर्वथा जनो निराकुलो नवेदित्यर्थः॥१॥ गलत्यका चिन्ता नवात पुनरन्या तदधिका मनोवाकायेहा विकृतिरतिरोषात्तरजसः। विपर्तावर्ते जटिति पतयालोः प्रतिपदं न जन्तोः संसारे जवति कथमप्यर्ति विरतिः ॥२॥ ___ व्याख्या-संसारे ऊटिति विपजावर्ते पतयालोर्जन्तोः प्रतिपदमेका चिन्ता गलति पुनरन्या तदधिका नवति मनोवाक्कायेहा विकृतिरतिरोषात्तरजसः कथमप्यतिविरतिर्न नवति तावदस्मिन् संसारे ज्ञाननेत्रान्नावादन्धस्य कटिति शीघतयाऽविलंवेन विपन्महाविपत्तिस्तया नृतः प्रचुरयातनास्थानमिति यावत् ईदृशो गर्तो उर्वघ्यजूमिखड्डुसदृशो जवखड्डस्तस्मिन् विपर्ने पतयालुः स्वतः पतनशीलस्तस्य पतयालोः जन्तोः संसारिजीवस्य प्रतिपदं दाणे कणे स्थाने स्थाने नवे नवे चेति यावत् । एका चिन्ता गलति यावदेका पूर्वोत्पन्ना चिन्ता शरीरकुटुंवपालनधनार्जनसुखप्राप्त्युपायरूपाऽतिवि-18 चारणेति यावत् गलति किश्चित् संसते तावत्पुनरन्या नवीना तदधिका तस्याः सकाशादतिप्रभूता नवति समुत्पद्यते । तन्निमित्तप्रवृत्ता या मनोवाक्कायेहा मनोवचनकायानां हा विविधानिखाषो विचारश्च, विकृतिस्तेषामेव विकाराः, रतिः पञ्चविधविषयप्रेम, रोषोऽनिष्टे जाते क्षेषः एतेषां समाहारपन्के कृते तस्मादशुचहेतोरात्तं गृहीतं रजो रज श्व रजः कर्म-18 धूलिपुञ्जो येन स तथा तस्य कथमपि केनापि प्रकारेण अतिः सन्तापश्चित्तोपेगस्तया विरतिर्विरामो विछेद इति यावत् निति न जायते नवे जीवः सदैवार्तिपीमितोऽस्तीत्यर्थः ॥२॥ Page #38 -------------------------------------------------------------------------- ________________ सहित्वा संतापानशुचिजननीकुक्षिकुहरे ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः। सुखानासैर्यावत्स्पृशति कथमप्यति विरतिं जरा तावत्कायं कवलयति मृत्योः सहचरी॥३॥ व्याख्या-अशुचिजननीकुक्षिकुहरे संतापान् सहित्वा श्रशुचिरपवित्रो जनन्या मातुः कुझिरुदरं तद्रूपो यः कुहरो |गुहाविवरस्तस्मिन् संतापान् नूरिसंक्लेशान् सहित्वा नवमासपर्यन्तं नुक्त्वा । ततः प्रचुरतरकष्टक्रमहतो जन्म प्राप्य ततो नवमासानन्तरं प्रचुरतराणि सुवहूनि कष्टांनि योनिसंकटादिपीमनप्रकाराणि तेषां क्रमो नियतनाव्युपर्युपरि मुखश्रेणिः जातेन हतः प्रहृतः जन्म योनितो निर्गमं प्राप्य लक्षा यावत्सुखानासैः कथमप्यतिविरतिं स्पृशति यावद्यावत्कालान्तरे । सुखानासैः यान्यसुखान्यपि सुखसदृशतया पानासन्ते मोहोदयेन प्रतिजासते ते सुखालासा जोगासङ्गास्तैः कथमपि । महता कष्टप्रबन्धेन थर्तिविरतिं संतापविरामं स्पृशति बनते । तावन्मृत्योः सहचरी जरा कार्य कवलयति तावन्मात्र5 कालविनागे मृत्योर्मरणस्य सहचरी प्राणप्रिया जरा वाधक्यं कायं मनुष्यदेहं कवलयति नक्ष्यतीत्यतः संसारिणः संतापविरामः कनकापीत्यर्थः॥३॥ (उपजातिवृत्तम्) किनान्तचित्तो बत बंचमीति पक्षीव रुजस्तनुपञ्जरेऽङ्गी । नुन्नो नियत्याऽतनुकर्मतन्तुसंदानितः सन्निहितान्तकौतुः॥४॥ Page #39 -------------------------------------------------------------------------- ________________ **+++ ** व्याख्या-बत श्रङ्गी तनुपञ्जरे पक्षीव रुको नियत्या नुन्नोऽतनुकर्मतन्तुसंदानितः सन्निहितान्तकौतुः विचान्तचित्तो बंज्रमीति वतेति खेदे कीदृक् कष्टं वर्तते ? अङ्गी संसारी जीवः तनु शरीरं तस्य तदेव वा पञ्जरमस्थ्यादिषुजलावयववृन्दं तस्मिन् रुद्धो वेष्टितो जातगतिमङ्गः नियत्याऽदृष्टेन नुन्नः प्रेरितः अतनुकर्म तन्तुसंदानितः न तनूनि स्वरूपानि तनूनि महान्ति कर्माणि ज्ञानावरणीयादीनि तान्येव तन्तवो ग्राहा जीवनानोर्यासाः दवरिकासमूहो वेति यावत्, तैः संदानितो वयः संनिहितान्तकौतुः सन्निहितः सदा समीपतरवर्ती अन्तको मरणं स एव श्रोतुर्मार्जारस्तनयतो | विचान्तचित्तो विशेषेष जातं विक्षिप्तं विह्नखीकृतं चित्तं मनो यस्य स तथाभूतः वज्रमीति श्रनादिकालतः सर्वस्मिल्लोकेऽतिशयेन पर्यटतीत्यर्थः ॥ ४ ॥ कियत्काखं पर्यटतीत्याह ( अनुष्टुबूवृत्तम् ) अनन्तान्पुलावर्ताननन्तानन्तरूपनृत् । अनन्तशो चमत्येव जीवोऽनादिनवार्णवे ॥ ५ ॥ व्याख्या - जीवोऽनादिनवार्णवेऽनन्तानन्तरूपतृत् श्रनन्तान् पुलावर्तान् अनन्तशो चमत्येव, जीवोऽयं संसारी प्राणी, अनादिर्न विद्यते आदिः प्रवृत्तेः प्रथमदिवसादिर्यस्य नवार्णवस्य तस्मिन्ननादिनवार्णवे अनन्तसंख्यैर्गुपितोऽनन्तसंख्येयो राशिरनन्तानन्तस्तावत्परिमाणानि रूपाणि नरकपशुनरदेव विकलै केन्द्रियाद्याकाराणि तानि बिभर्ति धारयतीति यः स तथाविधः सन् श्रनन्तान् पुलावर्तान् अनन्तानिरुत्सर्पण्यवसर्पिणी निरुन्मितः काल एकः पुखावर्त - Page #40 -------------------------------------------------------------------------- ________________ RECERESEARCAREERSARSANSAR स्तेऽनन्ता यस्मिन् परिज्रमणे तान् पुजलावर्तान् पुजलाः परमाणवस्ते सर्वेऽपि केनचिदेकेन जीवेन औदारिकवैक्रियाहा६ रकैस्त्रिनिः शरीरैर्गृहीत्वा मुक्ता यावता कालेन नवन्ति स पुजलावर्तः पुजलानामावर्तः पूर्वगृहीतानां त्यजनेनोत्तरोत्तरग्रहणानि पुजलावर्तास्ताननन्तान् अनन्तशोऽनन्तानप्यनन्तवारान् भ्रमत्येव पर्यटन्नेवास्ते इत्यर्थः ॥ ५॥ अथ संसारनावनां गेयपद्याष्टकेन जावयन्नाहकलय संसारमतिदारुणं जन्ममरणादिनयनीतरोमोहरिपुणेद सगलग्रहं प्रतिपदं विपदमुपनीत रे, कार खजनतनयादिपरिचयगुणैरिद मुधा बध्यसे मूढ रे।प्रतिपदं नवनवैरनुजवैः परिजवैरसकृदुपगूढ रे, कर व्याख्या-रे मूढ स्वजनतनयादिपरिचयगुणैर्मुधा बध्यसे । रेकारोऽधमसंबोधने । रे मूढ रे मूर्खशेखर अधमाधम निर्विचारेति यावत् । क्वचिदन्तेऽपि हे नवेदित्यतो मूढ रे इति पाठः । स्वजनतनयादिपरिचयगुणैः स्वकीया जनाः स्वजना मातापिताघ्रातृप्रनृतयः तनयाः सुतसुताः श्रादिग्रहणादासादिषिपदचतुष्पदनूसदनधनवस्त्रालङ्कारादयो ग्राह्याः, तैः सह ये परिचया नानाविधाः संबन्धाः ततुका ये गुणाः रागषमोहोत्पादिताः कर्मवन्धफलरूपा निविमस्थूलदी-15 घरऊवस्तैः । इह स्तोककालस्थायिनि जन्मनि । मुधा सर्वथा स्वार्थसि रजावाद्ध्यर्थमेव । बध्यसे संयंत्रितो जवसि मा * प्रतिबन्धबझो जव । रे जन्ममरणादिजयन्तीन संसारमतिदारुणं कलय रे मुढ जीव जन्म जवान्तरं मरणं प्राणहानिः, आदिपदाकारा वाक्यं ग्राह्यं तेन्यो जयानि जीतयस्तैीतस्त्रस्तस्तत्संबोधनं रे जन्ममरणादिनयजीत । संसारः चतुर्ग-1 जातिपरिज्रमणात्मकं नवस्वरूपं सोऽतिदारुणोऽतिशयेन जयानको वर्ततेऽतस्तं कलय ज्ञानदृष्ट्या विलोकय, विलोक्य र Page #41 -------------------------------------------------------------------------- ________________ * तस्मानिस्ताराय प्रयतो जव । यत इह नवे। मोहरिपुणा मोहनीयज्ञानावरणोदयशत्रुणा । सगलग्रहं संसारिजीवानां गलहस्तिकाप्रदानसहितं । प्रतिपदं क्षणे क्षणे सर्वत्र । विपदं विपत्ति कष्टनरं । उपनीतं त्वया सह प्रापितं । प्रतिपदं स्थाने स्थाने नवे नवे । नवनवैरपूर्वैः । श्रनुजवैः शुनाशुलकर्मफखलोगैः । परिजवैः परिनवा महातिरस्कारपूर्विकाः * कदर्थनास्तैरसकृत् पुनः पुनः उपगूढं समालिङ्गितं व्याप्तमिति यावदित्यर्थः ॥ १-२॥ * घटयसि वचन मदमुन्नतेः क्वचिदहोहीनतादीन रोप्रतिजवरूपमपरापरं वदसि बत कर्मणाधीन रे, क ६ व्याख्या-अहो हे चेतन महदाश्चर्य वर्तते, यत्त्वं कर्मवशगः कचन कस्मिंश्चिनवे काले क्षेत्रे वा । मदसमुन्नतेः मदा । जातिकुलयौवनादिप्राप्तिवशात्समुत्पन्ना गर्वप्रकारास्तेच्यः समुद्भूता या समुन्नतिः स्वप्रकर्पतावती बुधिस्तस्याः सकाशाउ-है नतेस्तुल्यं घटयसि प्रवर्तयसि । क्वचिद्धीनतादीन रे क्वचित् कस्मिंश्चिजन्मनि हीनतादीनोऽशुनकर्मोदयेन जातिकुलवलादि हूँ हीनप्राप्तत्वेन दीननावेन मुःखितत्वं जसि । बत कष्टं । त्वं संसारे कर्माधीनः प्रतिनवमपरापरं रूपं वहसि कर्माधीनो ज्ञानावरणीयादिकर्मजिरायत्तीकृतः प्रतिनवं नवे नवे अपरापरं जिन्नं निन्नं पूर्वपूर्वरूपादन्यदन्यदिति यावत्। रूपं वर्णा-* 5 कारस्वनावनटनं वहसि प्रामोपि बनसे इत्युक्तप्रकारेण विलंबना लजसे तथापिजवानोविजसेऽतः किमधिककथनेनेत्यर्थः३॥ जातु शैशवदशापरवशो जातु तारुण्यमदमत्त रे।जातु दुर्जयजराजर्जरो जातु पितृपतिकरायत्त रे, का॥ व्याख्या-हे श्रात्मन् त्वं नवे नवान्तरे यत्परावर्तनं खजसे तत्तु दूरे तिष्ठतु यत्त्वमेकस्मिन्नेव जन्मनि परावर्तनं कर्मवशो बनसे तत्तु चिन्तय । जातु कदाचित् शैशवदशापरवशः शिशुः स्तनपायी वालः तनावः कर्म वा शैशवं तस्य Page #42 -------------------------------------------------------------------------- ________________ दशा तद्रूपा श्रवस्था तस्या वशोऽधीनः पुरीपमथनादिविझवनां यासि । जातु तत्रैव जवे कदाचित् । तारुण्यमदमत्त रे तारुण्यं यौवनवयस उदयस्तेन हेतुना मदमत्तो बलरूपकामोदयादिमदेन गर्वेण मत्तः गर्वान्धो जवसि । जातु तत्रैव जन्मनि कदाचिघार्धक्ये उर्जयजराजर्जरः मुखेन जेया या जरा वलादिहानिस्तया जर्जरः सर्वाङ्गजीर्णत्वं गतः सन् परा-8 नूयसे । जातु कदाचित्तत्रैव चरमावस्थायां । पितृपतिकरायत्त रे अन्तकहस्ते प्राप्तः सन् सर्वं हित्वा नवान्तरं यासीति लाजवात् किं नोदिजसे धिक् त्वामित्यर्थः॥४॥ . पुनरपि जवेऽसमञ्जसं नवति तच्चिन्तयेत्याह व्रजति तनयोऽपि ननु जनकतां तनयतां ब्रजति पुनरेष रे । जावयन्विकृतिमिति नवगतेस्त्यजतमां नृनवशुजशेष रे, क० ॥५। व्याख्या-ननु तनयोऽपि जनकतां ब्रजति । एष पुनस्तनयतां व्रजति । इति जवगतेर्विकृति जावयन् त्यजतमा नृन-8 वशुनशेष रे, नन्विति कोमलामंत्रणे हे मन्दमतिचेतन संसारे पूर्व य इति शेषः, तनयोऽपि पुत्रोऽपि सत् स जनकतां ।। पितृत्वं व्रजति गति प्राप्नोतीति यावत् । तापसश्रेष्ठिरादुकपुत्रयोरिव । एष पुनर्जनकस्तु तनयतां पुत्रत्वं ब्रजति बनते । तयोरिव । इत्येवंरूपां नवगतः संसारवर्तनायाः विकृति विपर्यासस्वनावं जावयन् हृदये विचारयन् त्यजतमां यथा पुन-8 रत्रागमनं न स्यात्तथा प्रकर्षेण नवहेतून् परिहर । अद्यापि तव नृनवशुजशेषः नृनवो नरजन्म तस्य शुनं पुण्यकर्म तस्य । शेषः कियानंशोऽस्तीत्यतः प्रयत्नं कुर्वित्यर्थः ॥ ५॥ Page #43 -------------------------------------------------------------------------- ________________ यत्र दुःखार्तिगददवलवैरनुदिनं दह्यसे जीव रे।हन्त तत्रैव रज्यसि चिरं मोहमदिरामददीवरे, क॥'s el व्याख्या-रे जीव यत्र दुःखार्तिगददवलवैरनुदिनं दह्यसे हन्त रे मोहमदिरामददीव तत्रैव चिरं रज्यसे रे निर्विचार रे जीव किं न बुध्यसे यत्र संसारे विषयादिके च त्वं दुःखार्तिगददवलवैः दुःखानि उर्गतिपुर्खन्नाजीविकारोगशोकप्रस्नवानि कष्टानि अर्तयश्चिन्तासंतापोद्भूता मनस उच्चाटविशेषाः गदाः कुष्ठनगंदरसन्निपाता दमह रोगास्त एव त्राससंता पकारित्वेन दवलवा दवाग्निस्फुलिङ्गास्तैः अनुदिनं प्रतिदिवसं संततं दह्यसे दग्धमनोवाक्कायो जवसि । हन्तेति खेदे रे है मोहमदिरामदक्षीव रे मोहमदिरामत्तनष्टबुधे तत्रैव प्रोक्तस्वरूपे नवे विषये च चिरं वर्षशतादिपर्यन्तं रज्यसे रञ्जितस कलात्मप्रदेशैः प्रमुदितो नवसि, परंतु स्वहिताय नोद्यवसीत्यर्थः ॥६॥ दर्शयन् किमपि सुखवैनवं संहरंस्तदथ सहसैवरे। विप्रलंजयति शिशुमिवजनं कालबटुकोऽयमत्रैवरे,क | व्याख्या-अयं कालबटुको जनं किमपि सुखवैनवं दर्शयन् अथ सहसैव तत्संहरन् अत्रैव शिशुमिव विप्रखंजयति, अयं सर्वलोकप्रसिद्धः कालोऽहोरात्रादिवर्तनारूपः स एव बटुकः मार्गघातिग्रन्यिछेदको वा तस्करो निकुको वा । जन । निर्विवेकिसुखानिलापिलोकं प्रति । किमपि यत्किञ्चित्तुवरूपं सुखवैनवं सुखं संकटपकष्टिपतस्त्रीपुत्रविषयधनादिप्रेम्णा * सातादिबुद्धिः वैजवं संपत्परिवारराज्यैश्वर्यादि तयोः समाहारधन्धे कृते । तदर्शयन् चर्मदृशा ग्राहयन् । अथ दर्शनाद-15 नन्तरं सहसैव तत्संहरन् सहसाऽस्मादेकहेलया तत्पूर्वदर्शितसुखवैनवं संहरन्नविद्यमानमदृश्यं कुर्वन् अत्रैव विद्यमान Page #44 -------------------------------------------------------------------------- ________________ । जन्मन्येव तर्हि जवान्तरे तु किमुच्यतेऽतः शिशुमिव पांसुरमणरतिबालकवदविवेकिजनं विप्रलंजयति सहजपरमसुखप्राप्तिविघातेन विप्रतारयति अतो गुमपर्पटिकाखमलोजेन चिन्तामणिजिनिष्पन्नां रलमालां मा जहाहीत्यर्थः॥७॥ अथ संसारनावनामुपसंहरन्नुपदिशति सकलसंसारजयन्नेदकं जिनवचो मनसि निबधान रे । विनय परिणमय निःश्रेयसं विहितशमरससुधापान रे, क० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये संसारजावनाविनावनो नाम तृतीयः प्रकाशः॥ | व्याख्या-हे विनय सकलसंसारज्जयनेदकं जिनवचो मनास निव तेकामिन् सकलनयनेदक सकलानि समग्राणि सप्तविधानि जयानीहलोकनीत्यादीनि तानि जेदयति विनाशयति यत्तत्तथाविधं जिनवचः राग मोहजेतारो जिनास्तेषां वच उपदेशस्तत् । मनसि हृदये निवधान सम्यग्विचारतया धारय । तथा विहितशमरससुधा-12 |पान निःश्रेयसं परिणमय विहितं कृतं शमरसो वैराग्यादिमयरतिजावः स एवाजरामरकारी सुधामृतं तस्याः पानं येन स तत्संबुचौ रे विहितशमरससुधापान एवं नूतः सन् निःश्रेयसं मोदं कट्याणं परिणमय तन्मयो नवेत्यर्थः ॥ ॥ | ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीबुधिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीय तिलकमुनिश्रीवृद्धिवि जयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां नवनावनाविनावनो नाम तृतीयः ताप्रकाशः समजनि॥ Page #45 -------------------------------------------------------------------------- ________________ OSASTOISSAASAASAASTE ॥चतुर्थः प्रकाशः॥ अनन्तरजवनावना प्रोका । जवे तु जीव एकाक्येव भ्रमतीत्यनेन संबन्धेनायातामेकत्वनावनां विजावयन्नाह । तत्रायं प्रथमः श्लोकः __ (स्वागतावृत्तम्) एक एव जगवानयमात्मा ज्ञानदर्शनतरङ्गसरङ्गः।सर्वमन्यऽपकल्पितमेतठ्याकुलीकरणमेव ममत्वम्।। | व्याख्या-श्रयं ज्ञानदर्शनतरङ्गसरा श्रात्मा नगवानेक एव श्रयं यो ज्ञानादिस्वगुणैः सर्वस्यापि स्वानुनवप्रत्य कोऽस्ति । ज्ञानं विशेषग्राही बोधः, दर्शनं सामान्यग्राही बोधा, तयोस्तरंगास्तिर्यगूर्वाधोदिग्गतशेयजासकलोखास्तैः का सरंगः सदा विधासी सदा ज्ञानदर्शनवितासवानिति यावत । यात्मा जीवो जगवान् स्वकीयस्य मा जीवो जगवान् स्वकीयस्य सुखःखबन्धमोक्षादेः कर्तृनोत्कृनिष्ठापनादिसर्वशक्तिमत्त्वेन प्रनुः एक एव एकाक्येव जन्मादिपापणे सुखादिलोगेऽसहाय एवानादितो वर्तते । श्रन्यदात्मव्यतिरिक्त सर्व सचेतनाचेतनं समय एतन्ममत्वं एतत्सर्वजनदृश्यमानं यन्ममत्वं मदीयत्वं वर्तते । तत्सर्वं चेतनस्य उपकटिपतं स्वकृतकर्मसंबन्धेन कृतं न परमार्थेन स्वकीयं । व्याकुखीकरणमेव स्वात्मनिनेषु मदीयत्वधारात्मनो रागादिसंपादनेन व्याकुतीकरणं न व्याकुवा श्रव्याकुलाः स्वप्नावस्वस्था भव्याकुला व्याकुखा यथा कृता जवन्तीति व्याकुखीकरणमेवैकं जानीहीत्यर्थः॥१॥ Page #46 -------------------------------------------------------------------------- ________________ उक्तार्थमेव विशदयन्नाद (प्रबोधतावृत्तत्रयम् ) अबुधैः परजावलाल सालस दज्ञान दशावशात्मनिः। परवस्तुषु हा स्वकीयता विषयावेश्वशाद्धि कल्प्यते‍ व्याख्या—हा महद्दुःखमेतद्विलोक्यतां परजावसालसालस दज्ञानदशावशात्मनिर्हि अबुधैः परवस्तुषु विषयावेशवशात् स्वकीयता करूप्यते, परजावलालसा परेऽस्वात्मभूता जिन्ना इति यावत् ये जावा जीवाजीवरूपपदार्थास्तेषु या लालसाऽतिशायिनी स्पृहा तयाऽऽलसंती समन्ताद्दीप्ता ग्राऽज्ञानदशा निर्विचाराऽवोध परिणतिस्तस्या वश आयतीत आत्मा जीवो येषां तैः । हि निश्चयेन बुधैरज्ञातात्मस्वरूपैरेव । परवस्तुषु स्वात्मभिन्नपदार्थेषु अपि विषयावेशात् पञ्चविषयप्रेमानिसंक्रमात् । स्वकीयता श्रस्मदीया एवैते धनसदनस्त्रीपुत्रादय इत्येवं करूप्यते स्वहृदये मन्यते न तु स्वस्यैकत्वं कलयतीत्यर्थः ॥ २ ॥ । विपक्षेण बोधयति - | कृतिनां दयितेति चिन्तनं परदारेषु यथा विपत्तये । विविधार्तिन यावदं तथा परजावेषु ममत्वनावनम् ॥३॥ व्याख्या – कृतिनां कृतिनः पंडिता यथार्थवस्तुतत्त्वज्ञातारः पुरुषा इति यावत् तेषां तु । यथा येन प्रकारेण सर्वलो - कानां परदारेषु दयितेति चिन्तनं विपत्तये परेषां स्वव्यतिरिक्तनराणां दाराः प्रमदाः परदारास्तासु दयिता इयं मम वलजाऽस्ति इत्येवंप्रकारेण ममत्वचिन्तनं हृदयेनापि व्यासक्तिधारण दूरेऽस्तु वचसा कायेन चासक्तिः । तदपि तेषां विपत्तये Page #47 -------------------------------------------------------------------------- ________________ BASTIREA 1559 LSIASIRAOSASTOG हस्तपादकर्णनासिकादिवेदराजदंगधनापहारमाणघाताधापत्त्यै जायते । तथा तेनैव प्रकारेण विपा परजावेषु स्वात्मशानिन्नेषु सचेतनाचेतनपदार्थेषु ममत्वनावनं मदीयत्वबुध्यवधारणं विविधार्तिवहं विविधा अनेकप्रकारा अर्तयो यातनाः कदर्थना इति यावत् तासां वहं प्रापकं जन्मजरामरणर्गतिपातादिवृक्ष्ये दृश्यतेऽतः परेषु ममत्वं निवार्यमेवेत्यर्थः॥३॥ प्रोक्तप्रकारेण ममत्वविपाकं प्रदर्श्व हितप्रवृत्तिं शिक्ष्यति अधुना परजावसंवृति हर चेतः परितोऽवगुंठितम् । क्षणमात्मविचारचन्दनजुमवातोर्मिरसाः स्पृशन्तु माम् ॥ ४ ॥ व्याख्या-हे चेतः हे प्राणिन् हे मानस वेति । अधुना संप्रति कर्मनृपप्रदत्तावकाशे नरजवार्यक्षेत्रोत्तमजातिकुलादिप्राप्तिरूपे । परितोऽवगुंठितं परि सर्वतो दिग्विदिग्न्योऽवगुंठितं कर्मपुजलरागादिपरिणामैराळादितं परजावसंवृतिमु-2 करूपां परजावकृतां परिवेष्टनवरंमिका हर दूरं परिहर । एक एवास्मीति लक्ष्ये कुरु । येन श्रात्मविचारचन्दनदुमवातोर्मिरसाः क्षणं मां स्पृशन्तु श्रात्मनो जीवस्वरूपस्य ये विचाराः सर्वथाऽसङ्गित्वज्ञानदर्शनमयत्वैकत्वाविनाशित्वादिविमाः त एव चन्दनद्रुमाः श्रीखंमवृक्षास्तेभ्यः समुत्पन्ना ये वातोर्मयः सरससुगन्धशीतस्पर्शा वायुकझोलास्तजन्या ये रसा श्रात्मस्वरूपविषया रत्यास्वादरूपज्ञानतरङ्गाः कणं तद्रूपोत्सव भाडादः स्वरूपकालो वा मामात्मरूपं स्पृशन्तु प्राप्ता जवन्त्वित्यर्थः॥४॥ Page #48 -------------------------------------------------------------------------- ________________ (अनुष्टुव्वुत्तम् ) एकतां समतोपेतामेनामात्मन् विभावय । लनख परमानन्दसंपदं नमिराजवत् ॥ ५ ॥ व्याख्या - हे श्रात्मन् हे प्राणिन् एनामनन्तरोक्तस्वरूपां समतोपेतां समता सर्वेषु न्यूनाधिकगुणेषु मुक्कामुकेष्वात्मस्वरूपेणैकरूपपूर्णतुल्यता तयोपेता सहिता तां । एवंविधामेकतां श्रात्माऽनादित एक एव न केनापि नार्यापुत्रादिभिः | संयुक्तोऽस्तीत्येवं स्वस्यैकत्वं जावय चेतसा निर्धारय । तथा निर्धारणात् नमिराजवत् परमानन्दसंपदं सजस्व । नमिराजा | मिथिलाधिप उत्तराध्ययनसूत्रप्रसिद्धः । स यथैकत्वनावनंया सिद्धस्तत्त्वमपि परमानन्दसंपदं सर्वप्रकर्षा सहजसुखपूर्णा मोल लजस्व प्राप्तो नवेत्यर्थः ॥ ९ ॥ sar devargathaां जावयन्नाह विनय चिन्तय वस्तुतत्त्वं जगति निजमिद कस्य किम् । नवति मतिरिति यस्य हृदये दुरितमुदयति तस्य किम्, वि० ॥ १ ॥ व्याख्या - विनय हे निर्घन्ध वस्तुतत्त्वं चिन्तय वस्त्वत्रैक श्रात्मैवास्ति तस्य तत्त्वं पारमार्थिकस्वरूपं नैरञ्जनसतां तञ्चिन्तय निश्चलैकाग्रमनसा ध्यायस्व इद जगति कस्य किं निजं भवति तथेद त्रिभुवनेऽनन्तसंख्येये जीवगणे | जगति विश्वमध्ये कस्य किंनामकस्य देवदत्तादेरेकस्यापि किमिति केनानिधानेनोल्लापनीयं वस्तु निजं स्वकीयं नवति Page #49 -------------------------------------------------------------------------- ________________ MASOMOS FOROGORARIORU हैं विद्यते ? न कस्यापि किमपि निजमस्ति । यस्य हृदये मनसि । इति प्रोक्तप्रकारविचारवती मति(धिर्वतते तस्य तथाविॐ ज्ञानवतः । किमिति प्रश्नार्थे । जो जव्य ब्रूहि तस्य ऽरितं दौर्जाग्योपत्रवर्गतिःखादिकं उदयति प्रकटं नवति ? न हूँ उरितोदयसंचवोऽस्तीत्यर्थः ॥ १॥ है एक उत्पद्यते तनुमानेक एव विपद्यते । एक एव हि की चिनुते सैककः फलमश्नुते, वि० ॥२॥ 5 व्याख्या-दे श्रात्मन् त्वमनेकसंवन्धान व्यर्थमेव कट्पयसि ते च विपरविन्दवत्त्वयि न सन्ति । कुत एतज्ज्ञायते ? । हि यतस्तनुमान् कार्मणापेक्ष्या सदैव सशरीरोऽपि संसारी जीवो जवान्तरादागत्य एक उत्पद्यते एकः पुत्रादिसहचारिविरहितोऽपितीय एव उत्पद्यते जननीकुदाववतरणजन्मनोपको दृश्यतेऽत एक एवादितीय एव विपद्यते प्राप्तजन्मतो 5 विनश्यन् दृश्यते, न कोऽपि सहानुगवन् विलोक्यतेऽतोऽपि । तथा एक एव कर्म चिनुते एकोऽदितीय एव कर्माणि शुनाशुलानि ज्ञानावरणीयादीनि चिनुते बध्नाति न तु त्वत्कृतैस्तैरन्यः कश्चिदतोऽपि । तथा स कर्मणां कर्ता तनुमान् || ४ फलं कर्मविपाकोद्भूतसुखदुःखरूपं एकक एक एव कतैव अश्नोति प्रामोतीत्यत एक एवेति शेयमित्यर्थः ॥२॥ अथ ममत्वदोषेणैव जीवस्याधोगतिर्गुणहानिश्च जवतीत्याह६ यस्य यावान् परपरिग्रहो विविधममतावीवधः। जलधिविनिहितपोतयुक्त्या पतति तावदसावधः,विण॥३॥ व्याख्या–यस्य सर्वोऽप्यात्मा सर्वत्रैक एवास्तीति नावाशस्य यावान् विविधममतापरिग्रहः यावान् यत्परिमाणः शतॐ सहस्रादिसंख्यारूप इत्यर्थः । विविधममता विभिन्ना विधाः प्रकारा यस्याः सा तथारूपा ममता मातृपितृना-पुत्रधनस Page #50 -------------------------------------------------------------------------- ________________ से दनादिषु मदीयत्वबुधिरूपममत्वनावः परिग्रहः स्वीकारस्तद्रूपो वीवधः कष्टपापकारंजनारवान् असौ जलधिविनिहितपोतयुक्त्या तावदधः पतति असौ प्रोकरक्षण श्रात्मकत्वाशममत्ववान् जलधिः समुजस्तस्मिन् विनिहितस्तंमुलादिनारनृत्संस्थापितः पोतः प्रवहणं तस्य या युक्तिर्जल निमग्ननवने घटना तया तावत्तत्परिमाणरूपेण अधो गुणराशिशिखरात् उर्गतिगर्ते पतति निमग्नो नवति । अस्यायं जावार्थ:-यस्मिन् पोते दशकुंलोन्मितन्नारः समारोपितो नवति । तदा पोत एकहस्तजले निमग्नो नवति, यस्मिंस्तु शतकुंजोम्मितः स विहस्तादिः, यस्मिंत्रिशतकुंजनारः स त्रिहस्तमितो निमजाति, तथैव यो यावान्ममताप्रकारस्वीकारधाम् स तत्परिमाणोन्नतगुणराशिशिखरात् उर्गतिगर्ते च तावदधः पततीत्यर्थः ॥३॥ खखनावं मयमुदितो जुवि विलुप्य विचेष्टते। दृश्यतां परनावविघटनात्पतति विदुरति जुनते, वि०॥४॥ ___ व्याख्या-यथेत्यध्याहार्य । यथा मद्यमुदितः स्वस्व नावं विलुप्य नुवि विचेष्टते यथा येन प्रकारेण मद्यमुदितो माद्यत्युन्मत्तो नवत्यनेनेति मद्यं मदिरा तेन मुदित उन्मादेनैव हर्पितो यःस विमनुष्यलोके स्वनावं मदावेशाजाववान् सह-है. जव्यवहारं विलुप्य मदावेशाविस्मार्य विनाश्येति यावत् विचेष्टते विरूपां विपर्यस्ता वा चेष्टां गानहसननर्तनगालिप्रदा नादिकियां कुरुते । सा चेष्टा दृश्यतां नेत्रयुगलमुद्घाट्य विलोक्यतां । मद्यपी परजावविघटनात् परनावः स्वजावा-8 * दन्यो मदनावस्तस्य यत् विविधं घटनमनुचितकर्तव्यरचनं तस्मात्पतति रथ्यादिमार्गेष्वसावधानः विलुमति मधजन्यह- है, दयदाहवशान्मत्स्यवदितस्तत उर्तनं करोति । विजूंजते विक्षिप्तहस्तपादो मुखविवरं विकाश्य शून्यचित्तो जवति । AS Page #51 -------------------------------------------------------------------------- ________________ तथैव विविधतास्वकारवान् स्वनावपरिणतिं विलुप्य दुर्गन्धलाला दिनृतनार्या पुत्रवदनचुंत्रनादिकं विचेष्टते । इह परलोके च नानाकष्टसागरे पतति । दुर्गतिदुःखपी मितो जवानवे उघर्तनं खमते । नष्टविवेकत्वेन धनपुत्रादिनिमित्तमार्तः शून्यो भवतीत्यर्थः ॥ ४ ॥ परावं गतो विरूप एव जवतीति दर्शयन्नाह - पश्य काञ्चनमितरपुल मिलितमञ्चति कां दशाम् । केवलस्य तु तस्य रूपं विदितमेव जवाहशाम्, विणाय॥ व्याख्या - इतर पुजलमिलितं काञ्चनं कां दशां श्रञ्चति पश्य इतरे काञ्चनभिन्नताम्रादिरूपाः पुजला अनन्ताणुकमयव्यादेशास्ते मिलिता मिश्रीभूता यस्मिन् तदितरपुजलमिलितं काञ्चनं स्वर्ण कामवचनीयां दशां दीनस्वरूपावस्थां प्राप्नोतीति पश्य विलोकय । तथैव सहजानन्दज्ञान स्वरूपमयं चिद्रूपं काञ्चनं एकत्वज्ञान विरहितं ममता दिपरजावमिलितं दुर्गत्यादिहीनतां प्राप्नोति, नान्यथा । केवलस्य तस्य रूपं तु नवादृशां विदितमेव केवलस्य परसंयोगवर्जितस्य तस्य रूपं काञ्चनस्य रूपं तु पुनस्तस्य सर्वसंयोग विमुक्तस्यात्मनः स्वरूपं जवादृशां जवतुष्यप्राज्ञानां विदितमेव सप्रकाश - मार्दवगुरु स्निग्धमंगला दिमयं ज्ञातमेव वर्ततेऽतो नोच्यत इत्यर्थः ॥ ५ ॥ अथ ग्रन्थकार उपनयरूपेण स्पष्टयन्नाह - एवमात्मनि कर्मवशतो जवति रूपमनेकधा । कर्ममलर हिते तु जगवति नासते काञ्चनविधा, वि० ॥ ६ ॥ व्याख्या - एवमात्मनि कर्मवशतोऽनेकधा रूपं जवति एवममुनाऽन्यधातुमिश्रितकाञ्चनानेकरूपतान्यायेन श्रात्मनि Page #52 -------------------------------------------------------------------------- ________________ चेतनविषये कर्मवशतः सदा सर्वत्रैकरूपाकारेऽपि सति शुनाशुनकर्मोदयवशादेव अनेकधा सूक्ष्मवादरसुखिदुःखिविधन्मूर्खादिविजिन्नप्रकारं रूपमाकारो नवति जायते न तु स्वजावेनेति जानीहि । तु पुनः कर्ममलरहिते जगवनि काञ्चन-8 विधा नासते कर्ममतर हिते शुन्नाशुनसकलकर्मसंवन्धान्निर्मुक्ते लगवति सिप्परमात्मनि काञ्चनविधा शुबैकप्रकाशानहान्दरूपता नासते पूर्णब्रह्मसंपनिर्दीप्यतेऽत एकैकत्वं जावनीयमित्यर्थः ॥ ६॥ __ग्रन्थकारः स्वयं प्रार्थनां कुर्वन्नाह|| ज्ञानदर्शनचरणपर्यवपरिवृतः परमेश्वरः । एक एवानुनवसदने स रमताम विनश्वरः, वि० ॥७॥ SIL व्याख्या-सोऽविनश्वरः परमेश्वरो ज्ञानदर्शनचरणपर्यवपरिवृत एक एवानुनवसदने रमतां, सोऽनन्तरोक्तस्वरूपः। 8 कीदृशः १ अविनश्वरोऽविनशनशीलः परमेश्वरः परमश्चासावीश्वरश्चेति सर्वेषामितरपूजनीयानां पूज्यध्येयस्मरणीयसकलेष्टसाधकप्रजावमयनक्तिस्वनावत्वादिति जावः । ज्ञानदर्शनचरणपर्यायपरिवृतः ज्ञानं विश्वविश्ववस्तुराशिसर्वनेदावनासिविशेषवोधो दर्शनं सर्वपदार्थसार्थध्रौव्यरूपसमस्वलावदर्शिसामान्यबोधः चरणं सकलात्मप्रदेशानां सर्वकालाचलनि-3 श्चलत्वरूपस्थैर्यवृत्तिः, पन्धे कृते तेषां ये पर्यायाः समयादिनेदेनोपयोगादिवर्तनप्रकाराः स्वस्वशक्तेरंशा अतीतवाद्मस्थि कप्रकाराश्च तैः परिवृतो व्याप्तः समग्रश्च एक एव अन्यं विहाय स एव । मेऽनुन्नवसदने ज्ञानस्वनावनवने बोधवक्य|| इति यावत् । रमतां सदैव रममाणो दृश्यमानोऽस्त्वित्यर्थः ॥ ७॥ తలచుచు Page #53 -------------------------------------------------------------------------- ________________ SISES 2006 MOSH SE SASSUOS अयोपसंहरति रुचिरसमतामृतरसं क्षणमुदितमाखादय मुदा। विनय विषयातीतसुखरसरतिरुदञ्चतु ते सदा, वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये एकत्वनावनाविनावनो नाम चतुर्थः प्रकाशः॥ व्याख्या-हे विनय हे सहजनितिरुचे रुचिरसमतामृतरसं उदितं मुदा दणमास्वादय यो रुचिरो मधुरो मनोहरः । सन् सदा प्रीतिसंपादकः समता प्रोक्तरूपा सैवामृतं सर्वकर्मरोगहरसुधा तद्रूपो रस आत्मरतिस्वादिष्ठता तं, रुचिरश्चासौ ६ समतामृतरसश्चेति समासः । उदितमुमतमचिन्तितमेवाविर्भूतमिति यावत् तं । मुदाऽपूर्वलानेन हर्षितो जूत्वा कणं स्वल्प-31 है कालमपि । आस्वादय था ईषदीपदपि लिदव । तेनास्वादनेन ते तवात्मनः सदा सततं विषयातीतसुखरसरतिरुदश्चतु | विषयेन्योऽतिक्रान्तं यत्सुखमानन्दस्तस्य यो रसः स्वादस्तस्मिन् या रतिः प्रीतिः सा उदञ्चतु वृद्धि गबत्वित्यर्थः ॥७॥ ए इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुधिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविज4 यचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां शान्तसुधारसटीकायामेकत्वनावनाविनावनो नाम चतुर्थः * प्रकाशः समजनि॥ *3*3*36 ROSIS Page #54 -------------------------------------------------------------------------- ________________ * * BUSAISOGALOSHISHIGAISARA ॥पञ्चमः प्रकाशः॥ चतुर्थप्रकाश एकत्वनावना लाविता । स्वस्यैकत्वे च ज्ञाते सति सर्वस्मिन् परपदार्थेऽन्यत्वज्ञानं जायतेऽतः पञ्चमप्रकाशेऽन्यत्वनावनां विनावयतीत्यनेन संवन्धेनायातस्यास्यायं प्रथमः श्लोकः (उपजातिवृत्तम् ) परः प्रविष्टः कुरुते विनाशं लोकोक्तिरेषा न मृपेति मन्ये । निर्विश्य कर्माणु निरस्य किं किं झानात्मनो नो समपादि कष्टम् ॥१॥ व्याख्या-परः स्वस्मादन्यः स्वरूपेण जात्या च जिन्न इति यावत् । प्रविष्टः स्वशरीरगृहादिषु सब्धप्रवेशः। विनाश शरीरधनस्यादिसंहरणाद्युपत्रमेव कुरुते । एपाऽनन्तरदर्शिता लोकोक्तिः साधारणजनवचनोनापोऽपि न मृपाऽसत्या नास्तीति अहं मन्ये मलक्षणो जनो निश्चिनोति, तर्हि सर्वज्ञोक्तयो न कथञ्चनाप्यन्यथेत्यतो निर्धारयामि कर्माणुजिनिविश्यास्य ज्ञानात्मनः किं किं कष्टं नो समपादि कर्माणुनिः कर्मणो ज्ञानावरणीयादरणवोऽनन्तपरमाणुनिष्पन्नाः स्कन्धास्तैः । निर्विश्य नितरां सर्वात्मप्रदेशेषु प्रवेशं कृत्वाऽस्य स्वानुलवप्रत्यक्षस्य ज्ञानिनः स्वमुखदुःखादिज्ञातुर्मानस्वरूपस्य वात्मनो 3 मम चेतनस्य सर्वसंसारिजीवस्य च किं किं कतमं कतमं कष्टं दुःखं नो समपादि नो प्रापितं, यन्न प्रापितं तत्कष्टमपि नास्ति खोकेऽतः परस्मादविस्पृष्टो नवेत्यर्थः ॥ १॥ ॐ** % Page #55 -------------------------------------------------------------------------- ________________ अथ परस्मिनन्यत्वानवबोधात्स्वं विस्मृत्य परार्थ खिद्यते इत्युपदिशति (स्वागतावृत्तम् ) खिद्यसे ननु किमन्यकयातः सर्वदेव ममतापरतंत्रः। चिन्तयस्यनुपमान्कयमात्मनात्मनो गुणमणीन्न कदापि ॥२॥ व्याख्या-हे श्रात्मन् त्वं ममतापरतंत्रः सर्वदैवान्यकथातः ननु किं खिद्यसे ? ममता पूर्वोक्ता तजन्या या पर-11 तत्रता अहमेषां पालक एते मे पाट्या अयं मे प्रनुरित्यादिरूपा पराधीनता तया परतंत्रः परवशःसन् । सर्वदैव सर्वकाल-15 महर्निशं । अन्यकथातः अन्येषां स्वात्मभिन्नानां कथा तनोजनादिसंपादनचिन्ता तयातः पीमितः। नन्विति मुग्धमंत्रोधने । रे अज्ञ स्वयमेव स्वस्य पारवश्यमुत्पाद्य कष्टाफ्तनावसरे किं खिद्यसे कस्मात् त्वं खेदयसि स्वकृतपारवश्यं । मुंव । तथाऽन्यत्वाझः सन् अनुपमान् श्रात्मनो गुणमणीन् कथं कदापि न चिन्तयसि ? अनुपमान् सर्वेष्टसंपादक-15 त्वेन चिन्तामणिकामघटकल्पवृक्षादिसर्वोपमातीतान् श्रात्मनो जीवस्य ये गुणा अनन्तज्ञानदर्शनमयसर्वसंवन्धरहितनै-14 रञ्जन्यसत्तादिस्वस्वजावास्त एव सर्वोत्तमत्वेन मणयो रत्लानि तान् कथं कस्मात्प्रमादादिदोषात् कदापि सावकाशशयननोजनाद्यवसरेऽपि न चिन्तयमि एतेऽन्ये अहमन्योऽस्मीति हृदि निधाय नान्न ध्यायमीति न जाने का तवेला वर्तन इत्यर्थः ॥२॥ Page #56 -------------------------------------------------------------------------- ________________ अथ विशेषेणान्यत्वं नावयति- ( शार्दूलविक्रीतं वृत्तघयम् ) यस्मै त्वं यतसे विजेषि च यतो यत्रानिशं मोदसे गद्यछोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे । farai येषु निजवनावममलं निर्लोय्य लालप्यसे तत्सर्वं परकीयमेव जगवन्नात्मन्न किञ्चित्तव ॥ ३॥ व्याख्या - हे श्रात्मन् हृदा चेतसा विलोकय । किमित्याह - हृदेति सर्वत्र संबन्धनीयं यस्मै धनकुटुंबशरीरादिकृते त्वं देवदत्तादिः हृाकूतेन सहितः यतसे प्रकटप्रौढोद्यमपरो वर्तसे । च पुनः । यतः शत्रुसिंहसर्पचौरादित्यः शरीरधनादिनाशात् विजेषि जयवान् जवसि तहरीरादि । तथा यत्र स्त्रीधनपुत्रादिके अनिशं सदा निरन्तरं मोदसे सानदोऽसि तत् । तथा यत् पुरानष्टस्वजनधनादि शोचसि संतप्तचित्तः पश्चात्तापपरो जवसि । तथा यत् इच्छसि सुखत्रादिकं । यत्प्राप्य हृदा पेत्रीयसे याज्यपूजासत्कारादिकं प्राप्य लब्ध्वा हृदा मनसा पेप्रीयसेऽतिशयेन प्रेमवशो भवसि । येषु वस्त्रालंकारसदनोत्सवलाजादिषु प्राप्तेषु दृष्टेषु सत्सु स्निग्धः प्रेमरागरञ्जितो भूत्वा अमलं स्वचमणिवन्निर्मलं निजस्वावं सहज परिणतिं निर्दोठ्य नितरामुषस्य परित्यज्येति यावत् । लालप्यसे यथा तथा यथा तथा प्रलापान् करोषि । जगवन्नात्मन् हे जगवन् ज्ञानवैराग्यादिमन्नात्मन् तत्सर्वं तत्पूर्वोक्तं सर्व निःशेषं समयं परकीयमेव परमाण्वादिपुजलसंवन्ध्येव तान्यत्वात् यदाऽन्यत्वात् तव चेतनस्य तेन्योऽन्यस्य न किञ्चित् परमाणुमात्रमपि तव नास्तीति निर्वृतो नवेत्यर्थः ॥ ३ ॥ Page #57 -------------------------------------------------------------------------- ________________ मुष्टाः कष्टकदर्थनाः कति न ताः सोढास्त्वया संसृतौ तिर्यनारकयोनिषु प्रतिदतबिन्नो विजिन्नो मुहः। सर्व तत्परकीयफुर्विलसितं विस्मृत्य तेष्वेव हा रज्यन्मुह्यसि मूढतानुपचरन्नात्मन्न किं लजसे ॥४॥ र व्याख्या-हे आत्मन् त्वया संस्तौ ता सुष्टाः कष्टकदर्थनाः कति न सोढाः त्वयाऽन्येषु स्वकीयत्वबुधिनता संसृतौ । चतुर्गतिके लवज्रमणे ता अनन्तसंख्येयत्वेन वक्तुमशक्याः पुष्टाः केवलःखरूपा मुःखफदा दु:खानुवन्धिन्यः कष्टक-3 दर्थनाः यातनामयमहाविटंबनाः पीका इति यावत् । कति कियन्त्यो न सोढाः कष्टनोगत्वेन प्राप्तोऽसि जिन्नेषु निजत्वबुध्या सर्वाः प्राप्तः । या न प्राप्ता सा नास्तीति यावत् । नूयः शृणु-यत्तिर्यनारकयोनिषु मुहुः प्रतिहतचिन्नो जिन्नस्तत्सर्वं परकीयऽविलसितं विस्मृत्य हा तेष्वेव रज्यन्मुह्यसि, मूढतामुपचरन् किं न लअसे यत्त्वमात्मन् तिर्यङ् एकदित्रिचतुःपञ्चेन्जिया अपदविपदचतुष्पदजलस्थलखचरसंमूर्तिमगर्नजादिनेदजिन्नास्तिर्यञ्चो नारका रत्नप्रजादिप्रजवाः सप्तधा तेषां योनयः उत्पत्तिस्थानानि तेषु मुहुः पौनःपुन्येनानन्तशः प्रतिहतो नूयो भूयो मुजरादिना प्रहृतः चिन्नः खड्गादिना खंमशः कृतः जिन्नः तोमरादिना हृदयोत्तमांगादिषु विधः तत्सर्व तत्पूर्वोकं सर्व सुखं त्वयाऽनुजूतं यशेतुकं तजानीहि । किं तदित्याह-परकीयमुर्विलसितं परे आत्मनो निन्नाः कर्मपुजलशरीरधननार्यादयस्तेषामिदं विलसितं क्रियाफलं वर्तते तविस्मृत्य स्मरणमकृत्वा हा महाकष्टं तेष्वेव परविलसितेष्वेव रज्यन् आसक्किं दधत् मुह्यसि मोहं प्राप्नोषि । रे मूढ रे अझ तानुपचरन् परविलासान् नजन् किं कस्मातोर्न खऊसे अज्ञानमोहवशाजतलजोऽसीत्यर्थः॥४॥ 52-61-5544-0-र Page #58 -------------------------------------------------------------------------- ________________ ( अनुष्टुव् वृत्तम् ) ज्ञानदर्शनचारित्रकेतनां चेतनां विना । सर्वमन्यद्विनिश्चित्य यतख स्वहिताप्तये ॥ ५ ॥ व्याख्या- हे 'चेतन त्वं ज्ञानदर्शनचारित्रकेतनां ज्ञानं नेदग्राहिबोधो, दर्शनं निर्भेदग्रा दिवोधः, चारित्रं परस्मान्निवृत्तिस्वभावः, धन्धे कृते तानि केतनं चिह्नं स्वरूपं यस्याः सा तथा तामुक्तरूपां चेतनां त्रिगुणमयजीवसत्तां विना विहाय । सर्वे निःशेषवस्तुजातं । श्रन्यत् मत्तो जातिस्वरूपगुणस्वत्वादिनिर्भिन्नमेव वर्तते । विनिश्चित्य विविधप्रकारेण निर्धार्य । | स्वहिताये मोक्षप्राधिकृते । यतस्व सोद्यमो भवेत्यर्थः ॥ ५ ॥ tr devarष्टनान्यत्वं विभावयति विनय निजालय निजजवनं (र) तनुधन सुतसदनखजनादिषु किं निजमिद कुगतेरवनम् वि० ॥२॥ व्याख्या - हे विनय हे निःसंगचेत्तन निजजवनं निजालय निजमन्यत्सर्व परकीयं हित्वा यदात्मीयं जवनं स्वसत्तामनादितः स्वजन्मादिवर्तनां स्वाधारं च निजालय नितरामन्तर्द्दशा विलोकय किमत्रात्मीयमन्यदीयं स्थायि गत्वरं चेति पश्य । तथा इह तनुधनसुतसदनस्वजनादिषु निजं कुगतेरवनं किं इह संसारे शरीरसंपत्पुत्रगृहस्वपरिवारेषु मध्ये निजं | कुगतेरवनं श्रात्मनो दुर्गतितो रक्षणं किमस्तीति पश्येत्यर्थः ॥ १ ॥ सदाश्रयसेऽतिविदादिदमदमित्य विजेदम् । तदपि शरीरं नियतमधीरं त्यजति जवन्तं धृतखेदम्, वि० ॥ २ ॥ Page #59 -------------------------------------------------------------------------- ________________ ****** व्याख्या-हे चेतन त्वं येन सह अतिविमोहादिदमहमित्यविनेदमाश्रयंसे येन तवातिप्रियेण शरीरेण सह साधु है 2 अतिविमोहात् अतिशयेनान्येच्यः सर्वप्रियेन्यः समाधिक्येन यो मोदोऽज्ञानं रागश्च तस्मात् इदं प्रत्यक्षदृश्यमानं च। 8 शरीरं निर्दिशति अहं श्दमहं देवदत्तादिरस्मि इत्येवंप्रकारेण अविनेदं अविजिन्नत्वेनैकत्वं आश्रयसे मन्यसे । तदपि । शरीरं प्रोक्तप्रेमाधारदेहोऽपि, श्रास्तामितरे धनादिपदार्थाः । नियतमधीरं नियतमवश्यं निश्चितमिति यावत् अधीरं । 2 चञ्चलमस्थायि । धृतखेदं जवन्तं त्यजति धृतःप्रापितः खेदः शोकः शक्तिशैथिट्यं चेति यावत् येन तं तादृशं । जवन्तं ॥ त्वां त्यजति त्यजन्नेवास्तीत्यर्थः॥॥ जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुंबम् । तेषु नवन्तं परमवगमने नानुसरति कृशमपि सुंबम्, विण ॥३॥ व्याख्या-हे प्राणिन् त्वं जन्मनि जन्मनि अनादितो जवे । विविधपरिग्रहं कुटुंबं चोपचिनुपे विविधो नानाजातीयपदार्थसंग्रहरूपः परिग्रहः तस्य स्वकीयत्वेन स्वीकारस्तं च पुनः कुटुंब नार्यापुत्रादिपरिवारस्तत् च उपचिनुषे नवं 18 नवं समुत्पाद्य वृद्धि पोषणं च कुरुपे । न च निजत्वग्रहग्रस्तस्वात्मानं कदापि चिन्तयसि । परनवगमने तेषु कृशमपि 5 सुंबं नवन्तं नानुसरति । परंतु रे जीव परनवगमने जन्मान्तरप्रापणावसरे । तेषु परिग्रहकुटुंबवृन्देषु मध्यगेषु कृश मपि सूक्ष्मात्सूममपि सुंवं तुषमात्रमपि नवन्तमात्मानं नानुसरसि न सहयायितया समागमिष्यसि, तस्माघ्यर्थस्तत्र प्रतिवन्ध इत्यर्थः ॥ ३॥ * *** Page #60 -------------------------------------------------------------------------- ________________ त्यज ममतापरितापनिदानं परपरिचयपरिणामम् । जज निःसंगतया विशदीकृतमनुनवसुखरसमनिरामम् , वि०॥४॥ व्याख्या-ममतापरितापनिदानं ममता ममत्वनावः परि सर्वात्मप्रदेशेषु तापो वियोगवेदनादिजन्यसंतापो ऽर्गत्यादि-15 कष्टविशेषश्च परितापस्तयोः निदानं मुख्यहेतुर्यस्तं । परपरिचयपरिणामं परे स्वस्मादन्ये तेषां तेषु वा परिचयः संबन्धः। स्नेहश्च तेन तद्रूपो वा यः परिणामः स्वनावस्यान्यथाजावो विकारो वा तं त्यज स्वनावस्थनवनेन परिहर । निःसंगतया विशदीकृतमनिराममनुलवसुखरसं नज न विद्यते संगः परवस्तुसंसर्गो यस्यासौ निःसंगस्तस्य जावो निःसंगता | सर्वपरित्यागजा केवलात्मरूपता तया विशदीकृतं सर्वमलपरिहारेण निर्मलीकृतं निरावरणमिति यावत् अनिरामं सर्वदा सर्वप्रकारेण यो मनोहरः सन्मधुरो हृदयंगमस्तं अनुलवसुखरसं अनुजवनमात्मस्वरूपादिसर्वस्य प्रत्यक्करणमनुनवः परिपूर्णज्ञानविलासस्तस्य तेन कृतं तद्रूपं वा यत्सुखं सहजानन्दस्तद्रूपो रसो रतिः प्रेमा तं जज सेवस्वेत्यर्थः॥४॥ परेषां स्वस्य च यानमार्गोऽपि नैकोऽस्तीति दर्शयति पथि पथि विविधपथैः पथिकैः सह कुरुते कः प्रतिबन्धम् ।। निज निजकर्मवशैः स्वजने सह किं कुरुषे ममताबन्धम्, वि०॥५॥ व्याख्या-विविधपथैः पथिकैः सह पथि पनि कः प्रतिबन्धं कुरुते विविधा गम्यमानदिगनिप्रायस्थानादिनेदेनाने Page #61 -------------------------------------------------------------------------- ________________ (कप्रकारं प्रासा ये यथा मार्गास्तैः पथिकः पन्थानं गहन्तीति पथिका मार्गे गन्तारस्तैः सह सार्धं पथि पथि जिन्ने निन्नेध्वनि कः कस्को नैपुण्यवान् प्रतिबन्धं सहचारित्वं कुरुते विदधाति । । जिन्नमार्गगामिनः सर्वैः सह सार्थगामित्वस्याशक्यत्वान्न कोऽपि कुरुत इति दृष्टान्तः । चाय पान्तिकमाह-- निज निजकर्म व शैः स्वजनैः सह ममतावन्धं किं कुरुषे ? तथैव निजं निजं आत्मीयमात्मीयं यत्कर्म शुभाशुभकृत्यं पुण्यपापवन्धनिष्पादककरणीयमिति यावत् । तेन वशा बशीकृताः स्वकर्तव्य'नुरूपणतिगमने नियंत्रिता इति यावत्तैः । स्वजनैः सद् स्वकीयत्वेन स्वीकृता जनाः स्वजना मातृपितृनार्यादयस्तैः सह सार्थवर्तित्वं । किमिति प्रश्ने । किं कुरुषे कर्तु शक्नोषि ? न कथमपि कर्तु शक्नोषि । तर्हि तैः सह ममतावन्धं एते मदीया इति बुद्धिं किं कस्मात् कुरुषे ? मा कुर्वित्यर्थः ॥ ५ ॥ पौलिकेषु प्रेमवन्धपरिहाराय समुपदिशति --- प्रणयविहीने दधद निषंगं सहते बहुसंतापम् | स्वयि निःप्रणये पुल निचये वदसि मुधा ममतातापम्, वि० ॥ ६ ॥ व्याख्या - योऽज्ञः प्रणयविहीनेऽजिष्वंगं दधत् स बहुसंतापं सहते प्रणयः स्नेहः प्रीतिरिति यावत् तेन विहीने विशे| पेण रहिते ख्यादिजने यजिष्वंगं जोगाद्यभिलाषं दधत् कुर्वन् जनः बहुसंतापं बहुरतिप्रचुरः प्राणघातादिविधायी लंकेशादिवत् संतापः कष्टराशिस्तं सहते जुंके । तथा त्वमपि त्वयि निःप्रणये पुजलनिचये ममतातापं मुधा वहसि व त्वद्विषये तवोपरीति यावत् निःप्रणये निषिद्धः शून्यतां प्राप्तः प्रणयः प्रेमा यस्मात्स तथा तस्मिन् । पुजलनिचये पु Page #62 -------------------------------------------------------------------------- ________________ खानां हेमरलदेहशब्दादीनां निचयो राशिस्तस्मिन् । ममतातापं मदीयत्वपरिणामेनोत्पादितं तापं कष्टवृन्दं मुधा स्वार्थ है विनैव वहसि प्रामोपीत्यर्थः ॥६॥ त्यज संयोगं नियतवियोगं कुरु निर्मलमवधानम् । न हि विदधानः कथमपि तृप्यसि मृगतृष्णाघनरसपानम्, ॥ वि०॥ ७॥ 8 व्याख्या हे श्रात्मन् नियतवियोग संयोगं त्यज नियतो निश्चितो यस्य वियोगो विनाशो नवति स नियतवियोगस्तं । संयोगं अमिलितयोर्मीलनं संयोगः संबन्धस्तं त्यज परिहर । निर्मखं पराशंसादिदोपमलरहितमीदृशमवधानं विनिवृत्तत्वेन निर्विकारमनोजावैकाम्यं कुरु रचय । अन्यथा त्वं सांसारिकैः सुखैः मृगतृष्णाघनरसपानं विदधानोऽपि कथं 8 तृप्यसि निदाघकाले मध्याहेऽजसे दृश्यमानो जलनमो मृगतृष्णा तस्यां धनं प्रचुरं रसपानं पयःपानं विदधानोऽपि कुर्वाणोऽपि कर्थ केनोपायेन कियता कालेन तृप्यसि वितृष्णो, नवसीत्यर्थः ॥७॥ अन्यत्वनावनामुपसंहरनाह जज जिनपतिमसहायसहायं शिवगतिसुगमोपायम् । पिब गदशमनं परिहतवमनं शान्तसुधारसमनपायम् , वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽन्यत्वनावनाविनावनो नाम पञ्चमः प्रकाशः ॥ Page #63 -------------------------------------------------------------------------- ________________ ** * र व्याख्या-हे श्रात्मन् असहायसहायं जिनपतिं जज असहायाः स्वामिधनकुटुंबपुण्योदयाघाश्रयरहितास्तेषामपि सहायः सद्धर्मप्रापणेन स्वर्गमोक्षादिसतिविश्रामदस्तं जिनपति जिनेश्वरं जज जक्ति सेवां कुरु । तमेव शिवगतिसुगमोपायं शिवो मोक्षः स एव गतिः गम्यमानत्वाविश्रान्तिस्तस्याः सुगमोऽनायासेन साधक उपायः फलप्राप्तेः साधनरूपं तं । है अनपायं परिहृतवमनं गदशमनं शान्तसुधारसं पिव, अनपायं विनाशवर्जितं, परिहृतं दूरीकृतं वमनं विकाररूपा वान्तिर्येन तं गदाः सर्वे व्यत्नावनेदनिन्ना रोगास्तेषां शमनं महौषधं प्रोक्तप्रजावं शान्तसुधारसं पिव समास्वादस्वेत्यर्थः॥ ॥ इति श्रीतपागलीयसविन "ry तिविजयगणिसतीर्थ्यतिखकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगं नागठायसावग्नशाखायपरममुनिश्रीबुझिविजयमुख्यशिष्यश्रीमुजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायामन्यत्वना वनाविनावनो नाम पश्चमः प्रकाशः समजनि ॥ * ** * ** Page #64 -------------------------------------------------------------------------- ________________ ॥ अथ षष्ठः प्रकाशः ॥ पञ्चमप्रकाशेऽन्यत्वनावना प्रोक्ता । तया जावितात्मा शरीरादिषु निर्ममत्वेनाशुचित्वं वेत्तीत्यनेन संवन्धेनायातामशु| चिभावनामाह । तस्या छायमादिमः श्लोक - 11 ( शार्दूलविक्रीडितं वृत्तम् ) सविडो मदिराघटः परिगल तल्लेशसंगाशुचिः शुच्यामृय मृदा बहिः स बहुशो धौतोपि गंगोदकैः । | नाधत्ते शुचितां यथा तनुभृतां कायो निकायो महावी जत्सा स्थिपुरीषमूत्ररजसां नायं तथा शुद्ध्यति ॥ १ ॥ व्याख्या यथा सो मदिराघटः परिगल त्तलेशसंगाशुचिः स वहिः शुच्या मृदा आमृद्य गंगोदकैः बहुशो धौतोऽपि शुचितां नाधत्ते, तथाऽयं महावीभत्सास्थिपुरी पमूत्ररजसां निकायस्तनुतां कायो न शुध्यति । जो जव्य यथा येन प्रकारेण विजेर्लघुरन्ध्रः सह वर्तत इति सचिः परितः सूक्ष्मैस्तैर्युक्तः इति यावत् । मदिराघटः मदिरा मुरा तया नृतो घरः कुंज इति मध्यमपदलोपी समासः । परिवत्तलेशसंगाशुचिः परि दिग्विदिग्न्यः सर्वतो गलन्तः स्रवन्तस्तलेशा मदिरावयवा विन्दव इति यावत् तेषां संगे लेपारूढसंयोगः तस्मादशुचिरपवित्रः । स ईदृशो मदिरावटो वहिः कपालाधोजागग्रीवादिप्रदेशेषु । गुच्या मृदा आमुद्य शुचिः सुगन्धसुवर्ण सुरसवनी पवित्रा तथा मृदा मृत्तिकया मृद्य पुनः | पुनर्मर्दयित्वा । गंगोद कैर्विमल गंगाजलैः । बहुशो ज्यो जूयोऽनेकवारं । धौतोऽपि प्रक्षालितोऽपि । शुचितां पावित्र्यं । ः Page #65 -------------------------------------------------------------------------- ________________ RECORGAMAAR नाधत्ते न धारयति । तथा तेनैव प्रकारेण । अयं साक्षादृश्यमानः । महावीनत्सास्थिपुरीपमूत्ररजसां निकायः महती 8/वीनत्सा जुगुप्सा येषां दर्शनादिपु ते महाबीजत्सा मुर्गठनीया इति यावत् अस्थीनि कीकसाः पुरीषं विष्ठा मूत्रं प्रमहै वणं रजो रुधिरं वीर्यं च तेषामस्थिपुरीषमूत्ररजसां निकायो राशिरशुचिपुञ्ज इति यावत् । तनुनृतां प्राणिनां कायो देहः से कृते पूर्वोक्तप्रयोऽपि न शुध्यति शुचिर्न नवतीत्यर्थः ॥१॥ जूयोऽपि शरीरं शुचीकर्तुमशक्यमेवेत्युपदिशति (मन्दाक्रान्तावृत्तम् ) स्नायं स्नायं पुनरपि पुनः स्नान्ति शुद्धानिरनिरिंवारं वत मलतनुं चन्दनैरर्चयन्ते। मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयन्ते नो शुध्यन्ते कथमवकरः शक्यते शो मेवम् ॥२॥ ६ व्याख्या-मूढात्मानः शरीरपावित्र्यकृते मोहिता मूर्खशिरोमणयः । स्नायं स्नायं स्नात्वा स्नात्वा । शुञाजिरनिः शुधानिर्निर्मलैः अनिर्जलैः कृत्वा । पुनरपि पुनः पूर्व कृतस्नाना अपि भूयोऽपि नूयः सान्ति मजानं कुर्वन्ति । मलतनुं तथा मलस्य विष्टायाः पुञ्जनूतं तनुं देहं । वतेति खेदे हा कष्टं । वारंवार प्रतिवासरं अनेकशः । चन्दनैः सुगन्धिश्रीखंडअवैः। श्रर्चयन्ते विलेपनपूजा विधीयन्ते । तथाकरणेन च अपमखा वयमिति प्रीतिमाश्रयन्ते अपमता नष्टमला वर्य । पवित्राः स्म इति इत्येवंविधां प्रीति प्रेमविशेष आश्रयन्ते जजन्ते । तथापि नो शुध्यन्ते पवित्रा नो जायन्ते बहिरन्तर्मलपूरितत्वात् । श्रवकरः संकरः एषमुक्तप्रकारेण नूतः कथं केनोपायेन शोढुं शुचित्वमाधातुं शक्यते?न कथमपीत्यर्थः॥२॥ Page #66 -------------------------------------------------------------------------- ________________ श्रथ दृष्टान्तपूर्वकं शरीरे शुचित्वं कृतज्ञत्वं च संप्रापयितुमशक्यमिति जावयशाह (शार्दूलविक्रीमितं वृत्तम् ) करादिनिरर्चितोऽपि लशुनो नो गाहते सौरनं, नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालंबते। देदोऽप्येष तथा जहाति न नृणां खानाविकी वित्रता, नाज्यक्तोऽपि विनूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥३॥ व्याख्या हन्तेति कोमलामंत्रणे हे मन्दमतिचेतन यथा लशुनः कर्पूरादिजिरचितोऽपि सौरनं नो गाइते खशुनो मुर्ग-1 धकन्दविशेषो लोकप्रसिधः। स कर्पूरादितिः कर्पूरो घनसार आदिपदादंबरागरकुंकुममृगमदादयो ग्राह्याः तैरर्चितोऽपि वासितोऽपि । सौरनं सुगन्धिनावं नो नैव गाहते व्याप्तो नवति । यथा च आजन्मोपकृतोऽपि पिशुनः सौजन्यं । नालंबते आजन्म जन्मदिनादारज्य मरणावसानं यावउपकृतोऽपि नोजनाबादनविद्याजविणदानादिना पाखितोऽपि पिशुनो उर्जनः खलपुरुष इति यावत् । सौजन्यं स्वहृदयगतयथार्थसजावप्रकाशक आर्जववान् जनः सुजनस्तनावः कर्तव्यता वा सौजन्यं सर्वत्र सन्मैत्री तन्नालंबते हृदयगूढतापरिहारपूर्वकं न स्वीकुरुते । तथा नृणां मनुष्याणां । एष प्रत्यदं दृश्यमानः । देहोऽपि शरीरमपि । स्वानाविकी सहजामकृत्रिमा । विनतां शामगन्धितां दुर्गन्धितामिति यावत् । न Page #67 -------------------------------------------------------------------------- ________________ ROSASLIGA CHOCHORROSTALISAS जहाति न त्यजति । तथाऽन्यक्तोऽपि नानाजातीयसुगन्धिनिर्विलिप्तोऽपि विजूषितोऽपि विविधवस्त्राजरणैः शृंगारि-5 तोऽपिबहुधा पुष्टोऽपि बहुधाऽतिशयेन पुष्टः सरसनोजनादिनिरुपचितबलपिमोऽपि पूर्वोक्तसर्वप्रकारेणोपचरितोऽपीदमस्मशादीयमेव स्थास्यति चेति । न विश्वस्यते न विश्वासे स्थीयत इत्यर्थः ॥३॥ शरीरे शुचित्वबुधिर्महाज्ञानमित्याह (उपेन्त्रवज्रावृत्तम् ) यदीयसंसर्गमवाप्य सद्यो जवेषुचीनामशुचित्वमुच्चैः। अमेध्ययोनेपुषोऽस्य शौचसंकल्पमोहोऽयमहो महीयान् ॥४॥ व्याख्या-अहो महदाश्चर्य यदज्ञानां यदीयसंसर्गमवाप्य शुचीनां सद्य उच्चैरशुचित्वं नवेत् यदीयं यस्य शरीरस्य । संबन्धिनं संसर्ग संस्पर्शादिकं अवाप्य प्राप्य शुचीनां पवित्रमुग्धदधिघृतसितागरुकर्पूरचन्दनाभवस्खालरणादीनामपि । सद्योऽतिशीघ्र स्वट्पकालेन उच्चैरतिशयेन अशुचित्वं विवेकिनामस्पर्शनीयत्वानिवनीयत्वादर्शनीयत्वादिकं भवेत् कृत-15 पायसनोजनस्य वान्तेरिव जायते । तस्यास्यामेध्ययोनेर्वपुषः शौचसंकटपोऽयं महीयान्मोहः अस्य दृश्यमानस्य अमेध्ययोनेरमध्यस्य सर्वथाऽपवित्रस्य विष्ठादेर्योनेरुत्पत्तिस्थानस्य वपुषो देहस्य शौचसंकटपः स्नानादिनेदं पवित्रं जातमिति मनसा धारणं तदयं तेषां महीयान् घननिविभप्राचुर्यवान् मोहो मिथ्यात्वोदयजनितोऽज्ञानकामविकारो वर्तते । श्रतो विकिनिरयं नमः परिहर्तव्योऽस्तीत्यर्थः॥४॥ Page #68 -------------------------------------------------------------------------- ________________ SARAN अतो धर्मशौचं करणीयमित्याह (स्वागतावृत्तम् ) इत्यवेत्य शुचिवादमतथ्यं पथ्यमेव जगदेकपवित्रम्।शोधनंसकलदोषमलानां धर्ममेव हृदये निदधीथाः५|| - व्याख्या-इति शुचिवादमतथ्यमवेत्य पथ्यमेव जगदैकपवित्रं सकलदोषमलानां शोधनं धर्ममेव हृदये निदधीयाः, इति पूर्वोक्तप्रकारेण शुचिवादं जलादिना पवित्रता नवतीत्युपदेशवचनं अतथ्यं तथ्यं यथार्थ न लवतीत्यतथ्यमसत्यं अवेत्य ४। ज्ञात्वा पथ्यमेव सर्वस्य सर्वथा हितमेवारोग्यहेतुत्वात् । जगति विश्वे एकपवित्रं एकमेव शुचं नान्यत् सकलदोपमलाना सकला रागषमोहादयः समग्रा दोषा श्रात्मनः दूषका विकृतिकरा इति यावत् त एव मला कर्मलेपमालिन्यजनकास्तेषां । शोधनं प्रदालनं मूलतः पृथकारिणं धर्ममेव ज्ञानदर्शनमयस्वस्वरूपमेव हृदये स्वमनसि निदधीया नितरांधारयस्वेत्यर्थः॥५॥ अब गेयपद्याष्टकेनाशुचितावनां विनावयवाह नावय रे वपुरिदमतिमलिनं, विनय विबोधय मानसनविनम् । पावनमनुचिन्तय विजुमेकं, परममहोमयमुदितविवेकम् , जा ॥१॥ व्याख्या-रे विनय रे चेतन इदं तव प्रत्यक्षवर्तमानं वपुः शरीरं अतिमलिनं मले प्रजवत्वाबो मशक्यत्वाद्वदुमलका युक्तं वर्तते । तदस्यातिमलिनत्वं जावय चिन्तय । तथा मानसनखिनं विबोधय तथा चिन्तयन मानसं हृदयं तदेव -10- 22%25EXXXSEX Page #69 -------------------------------------------------------------------------- ________________ नलिनं कमलं तदिबोधय समुद्घाटय । तदूघाट्य च विलोक्य यत्तत्समले रुन्त्स्व । पावनं विनुमेकं परममहोमयमुदिद तविवेकमनुचिन्तय पावनं नाविनी नैरञ्जनी सत्तामपेक्ष्य निर्मलं शुधमिति यावत् , वितुं ज्ञानस्वरूपेण सर्ववस्तुव्यापन३ शक्त्याधारं, एकमसंख्येयस्वप्रदेशेष्वेकत्वेन शायकनावेन परिणतं, परममहोमयं सर्वोत्कृष्टकेवलदर्शनरूपप्रकाशमयना-4 स्वर, उदितविवेकमावितनेदग्राहकलानं स्वात्मानं श्रनुचिन्तय सर्वविन्नावं परिहृत्य स्वस्वनावानुरूपं ध्यायस्वेत्यर्थः ॥१॥ दम्पतिरेतोरुधिरविवर्ने किं शुजमिद मलकश्मलगर्ते। भृशमपि पिहितः स्रवति विरूपं को बहु मनुतेऽवस्करकूपम् , जा ॥॥ 12 व्याख्या-इह दम्पतिरेतोरुधिरविवर्ते मलकश्मलगर्ते किं शुनं इहास्मिंस्तव देहे दम्पतिरेतोरुधिरविवर्ते जाया च है ६ पतिश्च दम्पती तयोः क्रमेण स्त्रीपुरुपयोः रेतः पतिता वीर्यपुजवा रुधिरं मातुः शोणितपुजलास्तेषां यो विवर्तोऽन्यान्यप-* है रिणामप्राप्त्या शारीरिकसप्तधातुत्वेनोनवस्तस्मिन् । मलकश्मलगर्ने मलो मूत्रपुरीपश्लेष्मकफपित्तस्वेदादिरूपः कश्मनः। * पापपुजलसमूहस्तान्यां नृनो गर्तोऽगाधखड्डस्तस्मिन् । किं शुलं किं प्रेमोत्पादकस्वरूपसुन्दरं चर्मरुधिरा दिवस्तु पश्यसि ?? नास्ति किञ्चिदपि । नृशं विहितोऽपि विरूपं स्रवति तथायं देहो नृशं वस्त्रादिजिरत्यर्थ पिहित आबादितोऽपि विरूपं हैं तथाकृतेऽपि वीनत्सनीय उर्गन्धादिकं प्रवति सर्वतो निर्फरति । अत इंगवस्कर पं को वहु मन्यते विष्टादिमखन्नृतः। - कूपोऽवटोऽवस्करकूपस्तं तादृशं देहं । कः कस्को विवेकी वहु मन्यते प्रियं मन्यते ? न कोऽपि । मूढा एव प्रियम-ह न्तार इत्यर्थः ॥२॥ Page #70 -------------------------------------------------------------------------- ________________ जति सचन्द्रं शुचितांबूलं कर्तु मुखमारुतमनुकूलम् । तिष्ठति सुरभि कियन्तं कालं मुखमसुगन्धि जुगुप्सितलालम्, जा० ॥ ३ ॥ व्याख्या - मुखमारुतमनुकूलं कर्तुं सचन्द्रं शुचितां नजति मुखमारुतं वदनोद्भूतश्वासवायुं, अनुकूलं निसर्गेण सर्वस्य प्रतिकूल दुर्गन्धमयं सन्तं अनुकूलं सौरनयुक्तं कर्तुं विधातुं, सचन्द्र घनसारसहितं शुचि सुगन्धरसादिना पवित्र तांबूलं नागवलीदलं जजति चर्वणं करोति । श्रसुगन्धि जुगुप्सितझालं मुखं कियन्तं कालं सुरनि तिष्ठति, न विद्य सुष्ठु गन्धो यस्य तत्, तथा जुगुप्सिता निन्दिता खासा यस्य तत् ईदृशं मुखं वदनं कियन्तं कालं अर्धघटिकादिमात्रं | सुरभि सुगन्धयुक्तं तिष्ठति संवर्तत इत्यर्थः ॥ ३ ॥ असुर निगन्धवहो ऽन्तरचारी आवरितुं शक्यो न विकारी । पुरुप जिस वारंवारं इसति बुधस्तव शौचाचारम्, जा० ॥ ४ ॥ व्याख्या-विकारी गृहीत जसानामन्यथा परिणामेन जातो विकारी । अन्तरवारी शरीराज्यन्तरे संचरितुं शीलमस्येत्यन्तरवारी मध्यव्यापीति यावत् । श्रसुरनिगन्धवहः दुर्गन्धप्रापकश्वासवायुः । श्रावरितुं सुगन्धिपदार्थैराबादयितुं । न शक्यः साध्यो नास्ति । एवं सत्यपि त्वं तु वारंवारं पुनः पुनः वपुः शरीरं सुगन्धिधन्यैर्विलिप्य विक्षिप्य उपजिसि समाजिघ्रसि । एतत् तव त्वदीयं शौचाचारं तनुशुचिकरणव्यापारं बुधः पंतिपुरुषः हसति हास्येनानादरं करोति इत्यर्थः ॥ ४ ॥ Page #71 -------------------------------------------------------------------------- ________________ ॐॐॐॐॐॐॐॐॐ छावश नव रम्भ्राणि निकामं गलदशुचीनि न यान्ति विरामम् । यत्र वपुषि तत्कलयसि पूतं मन्ये तव नूतनमाकूतम्, ना० ॥५॥ ___ व्याख्या-यत्र वपुषि निकामं गवदशुचीनि पादश नव रन्ध्राणि विरामं न यान्ति, तत्पूतं कखयसि, नूतनं तवाकूतं । I मन्ये, यत्र यस्मिन् वपुषि शरीरे निकामं नितरामत्यर्थ गखदशुचीनि गसन्ति सवन्ति श्रशुचीनि मुर्गन्धवर्णरसस्पर्शव* गुप्सोत्पादकापवित्राणि पादश नव रन्ध्राणि क्रमेण स्त्रीपुरुषयोोदशनवसंख्यानि रन्ध्राणि धाराणि विरामं विश्राम क्षणमप्युपराममिति यावत् न यान्ति न प्राप्नुवन्ति । तत्तादृशं शरीरं त्वं मोहात् पूतं पवित्रं कलयसि जानासीति नूतनं है विवेकिजनेऽदृष्टपूर्व तवाकूतं देवानांप्रियस्यानिप्रायं मन्येऽहमवधारयामीत्यर्थः ॥ ५॥ अशितमुपस्करसंस्कृतमन्नं जगति जुगुप्सां जनयति इन्नम् । पुंसवनं धैनवमपि लीढं नवति विगर्दितमतिजनमीढम् , ना० ॥६॥ * व्याख्या-हे चेतन शरीरसंसर्गप्राप्त उपस्करसंस्कृतं अशितं अन्नं इन्नं जगति जुगुप्सां जनयति, उपस्करसंस्कृतं उपॐ स्करो घृतदधिजीरकहरिजानानाव्यञ्जनादिरसवती सामग्री तया संस्कृतं पक्कं तादृशं अशितं नुक्तं यदन्नं पायसादिलो। जन तकनितं हन्नं पुरीषं जगति समग्रजने जुगुप्सां नासिकानेत्रमनसां ग्लानिं जनयति समुत्पादयति । धनवमपि पुंस-टू I वनं खीढमतिविगर्हितं जनमीदं जवति धैनवमपि गवां संबन्धि अपि पुंसवनं स्वादिष्टपुष्टिकारि हीर खीदं सितादिमि ASROCLOROSOSOROGORO Page #72 -------------------------------------------------------------------------- ________________ *** ** श्रितोत्कालितसमास्वादितं तदपि अतिविगर्हितं जनमीढं नवति अतिशयेन निन्दनीयं जनानां मनुष्यादिलोकानां मीदं । मूत्रं नवति जायते तबरीरं कथं पूतं मन्यसेऽतो मा पूतं मन्यस्वेत्यर्थः॥६॥ केवलमलमयपुजल निचये अशुचीकृतशुचिनोजनसिचये। वपुषि विचिन्तय परमिह सारं शिवसाधनसामर्थ्यमुदारम् , जाण ॥७॥ व्याख्या-हे श्रात्मन् इह केवलमलमयपुजलनिचये इह प्रत्यक्षमनुजूयमाने केवलमसमयपुजसनिचये केवलं मात्र मलमया मलमात्रस्वरूपाः पुजलाः परमाणुसमुदायास्तेषां निचयो राशिर्यत्र तत्तथा तस्मिन् । अशुचीकृतशुचिनोजनसिचये अशुचीनि थपवित्राणि कृतानि विहितानि शुचीनि स्वरूपसुन्दराणि नोजनानि घृतपूर्णादीनि सिचयाश्चीनांशुकादिपवरवसनानि येन तत्तथा तस्मिन् वपुषि शरीरे सारं प्रधानन्नावं उदारं सर्वेन्यः श्रेष्ठं शिवसाधनसामर्थ्य जीवस्य मोर-४ संपादनी शक्तिरेवैकाऽस्तीति चिन्तय पर्यालोचय, नान्यदित्यर्थः ॥ ७॥ अथोपसंहरन्नाह येन विराजितमिदमतिपुण्यं तञ्चिन्तय चेतन नैपुण्यम् । विदादागममधिगम्य निपानं विरचय शान्तसुधारसपानम् , जा० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽशौचनावनाविनावनो नाम षष्ठः प्रकाशः॥ Page #73 -------------------------------------------------------------------------- ________________ * है व्याख्या-है चेतन हे प्राणिन् येन नैपुण्येन इदमतिपुण्यं विराजितं तझैपुण्यं चिन्तय, येन सर्वज्ञोपदिष्टेन सर्वपर-है। २ लावनिपृत्तिकरणसमर्थेन नैपुण्येन स्वस्वरूपनिष्पादनफुशसत्वेन इदं प्राप्तशरीरं अतिपुण्यं सुरेन्जाणामप्यतिशयेन मह, नीयनावं गतत्वेनातिपवित्रं विराजितं शोजितं जवति तन्नैपुण्यं तादृशं 'वातुर्य चिन्तय समालोचय यथा तत्प्रामोपि। विशदागर्म निपानमधिगम्य शान्तसुधारसपानं विरचय विशदं निर्दोपं श्रागमनिपानं सिद्धान्तजलाशयं अधिगम्य गुरु, मुखात्प्राप्य शान्तसुधारसपानं शान्तस्वनावामृतस्वादनं विरघय कुरुष्वेत्यर्थः ॥ ७॥ ॥ इति श्रीतपागछीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्यशिष्यश्रीमुफिविजयगणिसतीय॑तिसकमुनिश्रीवृधिविजयचरणयुगसेविना पंमितगंजीर विजयगणिना विरचितायां श्रीशान्तसुधारसटीकायामशुचितावनाविनावनो नाम पष्ठः प्रकाशः समजनि ।। * * * ** Page #74 -------------------------------------------------------------------------- ________________ ॥ सप्तमः प्रकाशः॥ पष्ठे प्रकाशेऽशुचितावना प्रोता । अशुचिता पाश्रवसंपादितपरसंवन्धाज्ञायते इत्यनेन संबन्धेनायातामाश्रवजावनां है विनावयन्नाह । तत्रायमादिमः श्लोकः (जुजङ्गप्रयातं वृत्तम्) यथा सर्वतो निरैरापतभिः प्रसूर्येत सद्यः पयोनिस्तटाकः । तथैवाश्रवैः कर्मभिः संभृतोऽङ्गी नवेठ्याकुलश्चञ्चलः पंकिखश्च ॥ १॥ व्याख्या-यथाऽनेन प्रकारेण सर्वतो दिग्विदिग्न्यः श्रापतनिर्निमरैः आ समन्तादनिरुधः पततिः श्रागत्य मध्ये ६ प्रविशशिः निरैः पर्वतादिन्यो निर्गतजलप्रवाहैः तटाकः सरः सद्यः शीघ्रं पयोजिः पानीयैः प्रपू]त नियेत पालिवन्धानपि त्रोटयेत् । तथैव निरपानीयैः सरःप्रकारेणैव श्राशः मिथ्यात्वाविरतिहिंसाऽसत्यस्तेयमैथुनममत्वसेवनैराग||शिः कर्मजिराभवासेवनफलजूतज्ञानावरणीयादिकर्मबन्धप्रवाहैः संतृतोऽनन्तानन्तैः कर्मवर्गणाराशिनिरतिशयेनाव- ६ ष्टब्धो व्याप्त इति यावत् । अङ्गी प्राणी व्याकुलश्चञ्चतः पंकिलश्च भवेत् व्याकुलो महापीमाजिरत्यन्तविह्वलः घञ्चलो है। |नवानवज्रमपशीलत्वेनास्थिरस्थितिक पंकिलः कर्मकर्दमविप्तमलिनः सन्नज्ञानान्धो जवेलायतेत्यः ॥१॥ Page #75 -------------------------------------------------------------------------- ________________ SUSHOSH640540SS अथ वाचकवरा धाश्रवपरानवखिनास्तझयाय सञ्चिन्तातुरा आहुः (शार्दूलविक्रीमितं वृत्तम् ). यावत्किञ्चिदिवानुनूय तरसा कर्मेद निर्जीयते तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति नूयाऽपि तत् । हा कष्टं कथमाश्रवप्रतिनटाः शक्या निरोद्धं मया संसारादतिनीषणान्मम इहामुक्तिः कथं नाविनी ॥ व्याख्या-इह नरजवादिके जन्मनि यावत् यावत्काले यावत्परिमाणं च कर्म पूर्वसश्चितपुण्यपापं किञ्चिदिव महाराशि२ मध्यादेशमात्रमिव अनुजूय तत्फलविपाकं सातासातं नुक्त्वा निर्जीयते नितरां जीपीकृत्य श्रात्मप्रदेशेन्यः पृथक्कियते ।। ६ तावत् तस्मिन्नेव समयादिके काले तावत्प्रमाणं कर्मदलिकं च तरसा शीघ्रतया श्राश्रवशत्रवः कर्मबन्धहेतवो वैरिणः । भूयोऽपि पुनरपि अनुसमयं समये समय तत्पुण्यपापवन्धरूपकर्म सरूपविरूपतया सिञ्चन्ति पूर्ववधशेषे क्षिप्त्वा वर्धर यन्ति । हा कष्टं महासंकटे समागतोऽस्मि । मया मसणेन जनेन श्राश्रवप्रतिनटाः श्राश्रवरूपकर्मशत्रुयोहारः कथं केनोपायेन रोडुं समापतन्तः प्रतिस्खलयितुं शक्याः। हहा कष्टं अतिनीषणान्महालयानकात् संसारात् नवकारागृ- 8 हात् मम मुक्तिर्मोक्षः कथं केनाप्युपायेन नाविनी जविष्यति न वेति चिन्तयामीत्यर्थः ॥२॥ थाश्रवमूलनेदानाह- (प्रहर्षणी वृत्तम् ) मिथ्यात्वा विरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः। कर्माणि प्रतिसमयं स्फुटरमीनिर्बधन्तो जमवशतो ब्रमन्ति जीवाः ॥३॥ Page #76 -------------------------------------------------------------------------- ________________ - व्याख्या-सुकृतिनिः प्रवरपुण्यवजिरई निः सुनिपुणपमितैश्च मिथ्यात्वाविरतिकषाययोगसंज्ञा मिथ्यात्वं देवगुरुधर्मव-13 स्तुस्वरूपेषु विपर्यासवती श्रद्धा, अविरतिर्हिसादिन्योऽनिवर्तनं, कषाया रागादिपरिणामाः, योगा मनोवाकायप्रवृत्तय इतिसंज्ञा इतिनामानश्चत्वारश्चतुर्विधाः आश्रवाः कर्मबन्धहेतवः प्रदिष्टाः कथिताः । जीवाः प्राणिनः भ्रमवशतो देवगुरुधर्मसुखादित्रान्तिवशास्फुटैः स्पष्टावितैः अमीजिराभवैः प्रतिसमयं समये समये कर्माणि नूतनपुएयपापानि बान्त भारमप्रदेशैः सह क्षीरनीरवदलेदसंबन्धं कुर्वन्तः भ्रमन्ति चतुर्गतिपु पर्यटन्तीत्यर्थः ॥ ३॥ शमोत्तरजेदानाह- (रथोघतावृत्तम् ) इन्जियाव्रतकषाययोगजाः पञ्च पञ्च चतुरन्वितात्रयः। पञ्चविंशतिरसक्रिया इति नेत्रवेदपरिसंख्ययाऽप्यमी ॥४॥ व्याख्या-श्रमी श्राश्रवाः क्रमेण इन्जियाप्रतकषाययोगजाः पञ्च पञ्च चतुरन्वितालयः, इन्द्रियाणि पञ्च, श्रव्रतानि । पञ्च, कषायाश्चत्वारो, योगात्रय इति सप्तदशनेदा इन्धियादिजानवाः । पञ्चविंशतिश्चासक्रियामीलनादिति प्रोकपका रेण । नेत्रवेदपरिसंख्ययापि विचत्वारिंशत्प्रकारा अपि नवन्तीत्यर्थः ॥४॥ श्रथ कर्तव्यमुपदिशति- (इन्जवज्रावृत्तम् ) . श्त्याश्रवाणामधिगम्य तत्त्वं निश्चित्य सत्वं श्रुतिसन्निधानात् । एषां निरोधे विगलहिरोधे सर्वात्मना जाग्यतितव्यमात्मन् ॥५॥ Page #77 -------------------------------------------------------------------------- ________________ 6436 - आत्मन् इति पूर्वोक्तप्रकारेण । आश्रयाणां प्रोकस्वरूपाणां । तत्त्वं आत्मनो बन्धहेतुत्वरूपपरमार्थ । गम्य ज्ञात्वा श्रुतिसन्निधानात् शास्त्राच्यासपरिचयात् । सत्त्वं तेषां जये समुपायपूर्वक सामर्थ्य । निश्चित्य निर्धार्य । विगल विरोधे विशेषे गलन्तः विलयं यान्तः विरोधाः सर्वजीवेषु दैरजावा यस्मिंस्तस्मिन् । एषां निरोधे आश्रवसंवरणे । माकू शीघ्रतया । सर्वात्मना सर्वोद्यमेन । यतितव्यं प्रयत्नपरेण जाव्यमित्यर्थः ॥ ५ ॥ अथ गेयपद्याष्टकेनाश्रवजावनां विभावयन्नाद परिदरणीया रे, सुकृति निराश्रवा, हृदि समतामवधाय । प्रजवन्त्येते रे, भृशमुश्रृंखला, विजुगुणविजववधाय, परि० ॥ १ ॥ व्याख्या -रे चेतन मन्दधीः सुकृतिभिः सर्वप्रधानपुण्यवद्भिरर्हङ्गिः विशालधी पंमितैश्च श्राश्रवा हिंसाकरणादिवन्धतयः परिहरणीयाः परिहर्तुमेव योग्याः प्रोक्ताः सर्वदुःखहेतुत्वादतस्त्वमपि समतां हृदि वधाय समता सर्वत्र निरीeat मैत्र्यादिरूपपरिणतिः तां हृदि मनसि श्रवधाय संस्थाप्य तान् परिहर । अकृतपरिहारे जने तु एते हिंसारंजादयः शमतिशयेन श्रृंखलाः निर्मुक्तबन्धनत्वेनोद्धता मुत्कलाः सन्त इति यावत् । विजुगुणविजववधाय जवन्ति विनवो विश्ववस्तुव्यापिनो ये गुणाः केवलज्ञानदर्शनादयस्तद्रूपो यो विजवः संपन्नरस्तस्य वधाय विनाशाय जवन्ति संपद्यन्त इत्यर्थः ॥ १ ॥ Page #78 -------------------------------------------------------------------------- ________________ te प्रत्येकाश्रवस्वरूपं विभावयन् प्रथमतो मिथ्यात्वरूपमाद कुगुरुनियुक्ता रे, कुमतिपरिप्लुताः, शिवपुरपथमपदाय । प्रयतन्तेऽमी रे, क्रिया दुष्टया, प्रत्युत शिवविरहाय, परि० ॥ २ ॥ व्याख्या- श्रमी मिथ्यात्वोदयवशीकृताः प्राणिनः कुगुरुनियुक्ताः कुत्सिता अज्ञानोदयेनाज्ञातयथार्थमोक्षमार्गादिस्वरूपा ये गुरवो धर्मोपदेष्टारस्तैः कुगुरुनिर्नियुक्ताः येऽशुद्धमार्गे नियोजिताः प्रवर्तिता इति यावत् । कुमतिपरिप्लुताः सभा ये स्वत एव मिथ्यात्वोदयवशाः कुमत्या नानोगिकान निग्राहिक मिथ्यात्वोदयेन विपर्यस्तबुद्ध्या परिप्लुताः सर्वेऽस्थिराश्चञ्चलाः कृताः । शिवपुरपथमपदाय ते प्रकारयोक्ताः शिवपुरपथं रत्नत्रयमयं मोक्षमार्ग श्रपहाय परित्यज्य । दुष्टया हिंसारंजमय्याऽसर्वक्षमणी तयाऽशुद्धया । क्रियया जलाभिषेकपञ्चाग्नितपनरूपया । प्रयतन्ते प्रौढोद्यमा वर्तन्ते । तत् प्रत्युत शिवविरहाय प्रत्युत मोक्षप्राप्तिमिवन्तोऽपि शिवविरहाय मोक्षवियोगाय संपद्यते । कृत्यनाविपर्यासाच्यां | फल विपर्यासत्वादित्यर्थः ॥ २ ॥ श्रविरत्याश्रवमाद विरतचित्ता रे, विषयवशीकृता, विषदन्ते विततानि । द परलोके रे, कर्म विपाकजान्यविरख दुःखशतानि, परि० ॥ ३ ॥ Page #79 -------------------------------------------------------------------------- ________________ व्याख्या-अविरतचित्ताः न विरतं विषयहिंसारंजादिन्यो विरमणं न प्राप्तं चित्तमन्तःकरणं येषां तेऽविरतचित्ता प्राणिनः । विषयवशीकृता विषयैः शब्दादिनिर्वशीकृताः तदधीनतां प्राप्ताः सन्तः । इह परखोके इह सोके पुर्वजाजी है विकारोगशोकशरीरनाशादिना परलोके नरकपातादिना विततानि अतिदीर्घकालिकत्वेन विस्तीर्णानि । कर्मविपाकजानि-2 18|पूर्वाचरितष्कृतफटोदयजनितानि । अविरतनुःखशतानि अविरतानि सघननिरन्तराणि मुखानां कष्टानां शतानि , सहस्राणि । विपहन्ते तैः पीड्यन्त इत्यर्थः ॥३॥ इन्जियजमाश्रवमाह करिऊषमधुपा रे, शलजमृगादयो, विषयविनोदरसेन । हन्त लजन्ते रे, विविधा वेदना, बत परिणतिविरसेन, परि० ॥४॥ मा व्याख्या-करिषमधुपाः करिणो गजाः ऊपा मीना मधुपा भ्रमराः। शलजमृगादयः शखन्नाः खंजरीटपतंगादिकीटाः मृगा हरिणा वादिना सदियो ग्राह्याः । बत खेदे । परिणतिविरसेन परिणती फलपाके विरसो महानुःखकरो, नवति यः स तथाजूतस्तेन । विषयविनोदरसेन विषयविलासप्रेम्णा । विविधा वेदना खजन्ते विविधा वहुनिदैजिन्ना है वेदना व्यथाः कदर्थना विटंबना इति यावत् । बसन्ते प्राप्नुवन्ति तर्हि पञ्चेन्जियविषयप्रसक्तानां का करेत्यर्थः॥४॥ . कषायजमाश्रवमाहउदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु।परिवर्तन्ते रे, नियतमनन्तशो,जन्मजरामरणेषु,प० हूँ Page #80 -------------------------------------------------------------------------- ________________ व्याख्या - उदितकषाया रे रे चेतन सर्वदोषमूलान् कषायान् परिहर । यत उदितकषाया उदिता हृदये श्राविर्भूताः कषायाः क्रोधमानमायालोना येषां ते तथा सन्तः सुजूमपरशुरामादिवत् । विषयवशीकृताः कामजोगाधीनाः कृतयुवा| दिमहारंजाः । महानरकेषु सप्तमपृथिवी स्थाप्रतिष्ठानादिषु । यान्ति गछन्ति । ततो निर्गत्य नियतमवश्यं जावेन । जन्मजरामरणेषु स्वरूपतरस्वस्पतमायुष्केषु प्रायेण तिर्यछु । अनन्तशोऽनन्तवारान् । परिवर्तन्ते भूयो भूय उत्पद्यन्त इत्यर्थः ॥ ५ ॥ योगजमा श्रवमाह- मनसा वाचा रे, वपुषा चञ्चला, दुर्जयडुरितजरेण । उपलिप्यन्ते रे, तत श्राश्रवजये, यततां कृतमपरेण, परि० ॥ ६ ॥ व्याख्या -रे प्राणिन् मनसा दुष्टमनोव्यापारेण । वाचा दुर्भाषणेन । वपुषा कुष्टया कायचेष्टया । चञ्चलाञ्चपलाः प्राणिनः । दुर्जयपुरितनरेण दुर्जयेन दुःखेन जीयते मुच्यते यस्मादितिदुर्जयः तेन ईदृशेन दुरितनरेण पापसंचारेण । | उपलिप्यन्ते अतिशयेनाशुभकर्मकर्दमलिप्ता भवन्ति । ततः पूर्वोक्तःखहेतुत्वात् श्राश्रवजये बन्धहेत्वनुङ्गवे । यतता | सुष्षूद्यमेन प्रवर्ततां । अपरेण बन्धहेतुप्रवर्तनेन कृतं पर्याप्तं मा क्रियतामित्यर्थः ॥ ६ ॥ | शुभाश्रवा ऋपि शुज बन्धहेतुत्वेन मोक्षप्राप्तिप्रतिबन्धका भवन्त्यतो वीतरागत्व समुत्पादनेन तेऽपि परिहरणीया इत्युपदिशति शुद्धा योगा रे, यदपि यतात्मनां स्रवन्ते शुभकर्माणि । काञ्चननिगमांस्तान्यपि जानीयात्, इतनिर्वृतिशर्माणि, परि० ॥ ७ ॥ Page #81 -------------------------------------------------------------------------- ________________ र व्याख्या-रे चेतन शुलवन्धसाधनप्राप्त्या कृतार्थत्वं मा मन्यस्व । यदपि यदापि त्वं शुद्धं सरागसंयम प्राप्तो जवसि । तदापि शुजवन्धको न त्ववन्धकः । यतो यतात्मनां संयमवतां योगा मनोवाकायव्यापाराः शुधाः पापप्रकृतीनां प्रायोॐ ऽवन्धका जवन्ति, तैरपि शुजकर्माणि देवायुर्देवगतिसातावेदनीयोच्चैर्गोत्रादीनि नवन्ति वन्धत्वेनागवन्ति । अतस्ता-19 न्यपि शुजकर्माण्यपि हतनिवृतिशर्माणि हतं प्रतिबद्धं समुनवदुशमिति यावत् निर्वृतिशर्म सहजं वृत्तिपञ्चकरहितं मुक्तिस्थं सुखं यस्तानि तथा । काश्चननिगमान् जानीयात् स्वर्णमयपादषन्धनश्रृंखला बोधेदित्यर्थः ॥ ७॥ उपसंहारमाहमोदखैवं रे, साश्रवपाप्मनां रोधे धियमाधाय ।शान्तसुधारसपानमनारतं विनय विधाय विधाय ॥॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये श्राश्रवनावनाविनावनो नाम सप्तमः प्रकाशः॥ से व्याख्या-रेप्राणिन् एवं पूर्वोकप्रकारेण साश्रवपाप्मनांसहवाश्रवसहितानां पाप्मनां पापरूप श्रात्मा स्वरूपं येषां कर्मणां ६ तानि तथा तेषां।रोधेऽनुन्नवोपाये निर्वन्धस्वजाव इति यावत् । धियं निजांवुधिं। आधाय संस्थाप्याहे विनय हे विविक्तचेतन। । अनारतं निरन्तरं । शान्तसुधारसपानं शान्तपरिणामागृतरसास्वादं । विधाय विधाय कृत्वा कृत्वा। मोदस्व प्रमोदं खजस्व॥॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीयेतिलकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगपिना विरचितायां शान्तसुधारसटीकायामाश्रवनावनाविनावनो नाम सप्तमः प्रकाशः समजनि॥ *9026--585-%+ Page #82 -------------------------------------------------------------------------- ________________ Sature । अष्टमः प्रकाशः0 अनादित आरन्य सप्तमप्रकाशं यावविरमणस्वनाववत्यो जावनाः प्रोक्ताः । अथेत शारज्य प्रकरणसमाप्ति यावदादरोपादेयस्वलावा जावना वक्ष्यति । तत्र सप्तमप्रकाशे चावनिरोधायोपदिष्टं । स तु संवरेण निरुद्यो जवतीत्यनेन । संबन्धेनायातां संवरनावनां विजावयति । तस्याश्चायमादिमः श्लोकः (स्वागतावृत्तपयम् ) . येन येन य शहाअवरोधः संनवेनियतमौपयिकेन । श्राजियस्व विनयोद्यतचेतास्तत्तदान्तरदशा परिजाव्य ॥१॥ व्याख्या-विनयोधतता विनयो निवृत्तिविषयादिपरजावेष्वप्रवृत्तिरिति यावत् तस्मिन्नुयतं उद्यमतसरं जातं चेतो मन श्रआत्मा वा यस्य स तथा । इह जैनशासने स्थितः। औपयिकेन उपाये जव उपायसत्यो वौपयिकः तेनोपायत्वप्राप्नोपायत्वयुक्तेन वा । येन येन य आश्रवरोधो नियतं संजवेत् येन येन संयमसम्यक्त्वक्षमादिना यो मिथ्यात्वा-31 दिरूप श्राश्रवो बन्धहेतुः नियतमवश्यंभावेन रोधोऽनावप्राप्तः संनवेत् अनेनायं रुखो जविष्यतीति । श्रान्तनारदशा ज्ञानचक्षुषा पूर्व परिजाव्य सम्यक समालोच्य तत्र तत्र तस्मिंस्तस्मिन्नाश्रवजये तत्तऽपायजूतसंवरं आक्ष्यिस्व । समाचरेत्यर्थः ॥ १॥ Page #83 -------------------------------------------------------------------------- ________________ ৬জজর तदेव क्रमशो दर्शयति संयमेन विषयाविरतत्वे दर्शनेन वितथाभिनिवेशम् । ध्यानमार्तमथ रौद्रमजस्रं चेतसः स्थिरतया च निरुन्ध्याः ॥ २ ॥ व्याख्या - निरुन्ध्या इति प्रत्येकं संबन्धनीयं । ततः संयमेन प्रवृत्तिनिरोधकस्वभावेन षड्जीव निकायर क्षणप्रयलस्वभावेन च । विषया विरतत्वे विषयाः शब्दादिपश्च विधास्तेष्वभिलाषरागद्वेषप्रवृत्त्यात्मका ये श्राश्रवाः तथा न विद्यते विरतं हिंसा दियो निवर्तनं यत्र स्वभावे सोऽविरतस्तनावोऽविरतत्वं, विषयाश्चाविरतत्वं चेति विषयाविरतत्वे पे श्राश्रवरूपे निरुन्ध्याः निरुद्भवनं विधेदि । दर्शनेन शुद्धदेवगुरुधर्मतत्त्वश्रद्धानरूपसम्यक्त्वेन । वितथाभिनिवेशं विगतमपगतं तथात्वं याथार्थ्य यस्मादभिनिवेशादसदाग्रहात्स वितथाभिनिवेशस्तं विपरीतश्रानाश्रवं निरुन्ध्या इति पूर्ववत् । श्रथानन्तरमार्तमार्तध्यानं रौद्रं च रौद्रध्यानं पूर्वोक्तरूपं ध्यानप्रयमाश्रवं अजस्रं सततं निरन्तरं चेतसो मनोवृत्तेः स्थिरतया स्थिरा निश्चला तनावस्तत्ता तया शुद्धध्येये स्थिरैकाममनोधारण्या मिथ्यात्वमुर्ध्यानजन्यान् श्राश्रवान् निरुन्ध्या इत्यर्थः ॥ २ ॥ ( शाखिनीवृत्तम् ) क्रोधं क्षान्त्या मार्दवेनानिमानं हन्या मायामार्जवेनोज्ज्वलेन । लोनं वारांरा शिरौद्रं निरुन्ध्याः सन्तोषेण प्रांशुना सेतुनेव ॥ ३ ॥ Page #84 -------------------------------------------------------------------------- ________________ व्याख्या - शान्त्या परकृतापराधानां सम्यक् क्रोधाजावेन सहनपरिणतिः शान्तिस्तया क्षान्त्या को कोपस्वभावोद्भूताश्रवं । मार्दवेन मृफुर्नपरिणामो विनीतस्वभावः तनावो मार्दवं तेन श्रभिमानं स्वगुणैः स्वस्मिन् बहुमानेनादं - कृतिरूपस्तद्रवमाश्रवं । उज्वलेनार्जवेन उज्ज्वलं श्रतिशयेन निर्मलं निर्दोषं इति यावत् आर्जवं रुजोः सरसस्वनावस्य जावः श्रार्जवं तेन मायां मा निषेधे या गतौ समाधारोऽयं जीधो मा समतिं यातु गछत्विति ज्ञापिका वका बुद्धिर्माया तां हन्या निर्वासयेः । प्रांशुना सेतुनेव प्रांशुरतिशयेन समुन्नतः सेतुः पालित्रन्धस्तेनेव तत्तुल्येन प्रतिप्रधानेन संतोषेण | निरिष्ठ करवजावेन वारांरा शिरौषं प्रभुनितसमुद्रादप्यतिजयानकमनन्तत्वात् लोनं तृष्णाजन्याश्रवं निरुन्ध्या निराकुविर्वत्यर्थः ॥ ३ ॥ ( स्वागतावृत्तम् ) गुप्ति निस्तिस्ट जिरेवमजय्यान् त्रीन् विजित्य तरसाधमयोगान् । साधुसंवरपथे प्रयतेथा लप्स्यसे हितमनीहित मिद्धम् ॥ ४ ॥ व्याख्या- श्रजय्यान् जेतुमशक्यान् श्रयतनाप्रवृत्तिमतश्च । त्रीन् त्रिविधान् मनोवाक्कायप्रभवान् । श्रधमयोगान् अशुजव्यापारान् श्राश्रवान् । तिसृभिरेव गुप्तिनिः त्रिविधाभिरपि मनोवाक्कायप्रवृत्तिनिरोधरूपा निर्गुप्तिनिरशुन निवृत्तिशुभप्रवृत्तिभिश्च । तरसा शीघ्रं । विजित्य विशेषेण जित्वा । साधुसंवरपथे शुद्धसंवरमार्गे । प्रयतेथाः प्रधानोद्यम| परो नव । तथाकृते सति त्वं श्रनादतमखकं सनातनं सिद्धं स्वाभाविकं हितं मोक्षसुखं लप्स्यसे प्राप्तो जविष्यसीत्यर्थः ॥४॥ Page #85 -------------------------------------------------------------------------- ________________ तो वक्ष्यमाणप्रय परो मोक्षगमनसतो नवेत्युपदिशति - ( मन्दाक्रान्तावृत्तम् ) एवं रुद्धेष्व मलहृदयैराश्रवेष्वाप्तवाक्यश्रद्धाचञ्च त्सितपटपटुः सुप्रतिष्ठानशाली । शुयोंगैर्जवन पवनैः प्रेरितो जीवपोतः स्रोतस्तीत्व जवजलनिधेर्याति निर्वाणपुर्याम् ॥ ५ ॥ व्याख्या-एवं पूर्वोक्तेनौपयिकेन संवरेण श्राश्रवेषु प्रोक्तस्वरूपेषु निरुद्धेषु स्वस्मिन् प्रोनावासत्तां गतेषु सत्सु । तत एवामलहृदयैरमलतां दोषबन्धमलोत्पत्तिरहितत्वेन निर्मलतां प्राप्तानि हृदयानि चेतांसि येषां ते तथा तैः । शुद्धयोगैर्जवनपवनैः शुद्धः समग्र मिथ्यात्वजन्य विपर्यासाविध्यनादरहिंसादिदोषवर्जिताः योगा मनोवाक्कायजा धर्मव्यापारास्तैरुद्भूतैस्तद्रूपैर्वा जवनपवनैः जवनाः- शीघ्रवेगकारिणोऽनुकूला ये पवना वायवस्तैः प्रेरितः प्रेरणं नियोगेनेतिगमनं प्रापितः । श्राप्तवाक्यश्रवाचञ्च त्सितपटपटुः श्राप्ता निःसत्ताकी कृतरागद्वेषमोहा वीतरागसर्वज्ञाः तेषां यानि वाक्यानि उपदेशवचनसमूहरूपागमास्तेषां तेषु वा या श्रद्धा शुद्ध निश्चलास्तिकता परिणतिः तद्रूपश्चञ्चन् शुद्धप्रकाशसुन्दरः सितपटपटुः सितपटः प्रवहणमध्यगतस्थूणोपरिसमारोपितमहापटः सढ इति लोकप्रसिद्धः तेन पटुः स्फुटनिविभावनापवनपूरितप्रवहणगतिवेगवर्धकः । सुप्रतिष्ठानशाली सुष्ठु शोजनं व्रतकर्तव्यं संस्कारधैर्यपूर्णप्रतिष्ठानं सुद्दढमधोभागाश्रयस्तेन शाखी शोजमानः । जीवपोतश्चेतनप्रवहणं । नवजलनिधेः संसारसागरस्य । स्रोतः प्रवादं । तीर्त्वा समुत्तीर्य । निर्वाणपुर्या सनातनसहज सुखनगर्यो । याति गछति निरुद्धसर्वाश्रवः शुद्धश्रयायोगसंवरवान्मोक्षगामीत्यर्थः ॥ ५ ॥ Page #86 -------------------------------------------------------------------------- ________________ अथ गेयपद्याप्टकेन संवरनावना विज्ञावयतिशृणु शिवसुखसाधनसऽपायं शृणु शिवसुखसाधनसपायम् । झानादिकपावनरत्नत्रयपरमाराधनमनपायम् , शृ॥१॥ व्याख्या-हे श्रात्मन् त्वमर्हदादिभिः सज्ज्ञानिनिरुपदिष्टं शिवसुखसाधनसऽपायं शृणु शिवः सर्वथा निरुपज्यो । मोक्षस्तत्संवन्धि तस्मिन् वा यत्सुखं महानन्दः शिवसुखं तस्य यत्साधनं निष्पादकमीदृशं सपायनूतं मत् सत्यः सफलः साधुः सत्पुरुपपूजितः प्रशस्त आदरणीयस्वरूप उपायः सउपाय उपेयोपगमहेतुस्तं शृणु यथाशास्त्रं क यमानं श्रवण-2 विपयं कुरुष्व । ज्ञानादिकपावनरलत्रयपरमाराधनमनपायं सम्यग्ज्ञानदर्शनचारित्ररूपस्य पावनस्य यात्मनः पवित्रता-18 कारणस्य रत्नत्रयस्यानन्तरप्रोक्तस्य परमं सर्वोद्यमेनोत्कृष्टं निरतिचारं यदाराधनमखंडैकधारया पालनं वतते तदनपाय मा फलवियोगेन वर्जितमवश्यं मोक्षपदप्रापकः सपायो वर्तते अतस्तदाराधनतत्परो नवत्यर्थः॥१॥ तदाराधनविधिमेवोपदिशन्नाहविषयविकारमपाकुरु दूरं को, मानं सहमायम् । लोनं रिपुं च विजित्य सहेलं नज संयमगुणमकषायम , शृ ॥३॥ व्याख्या-रिपुं चेति प्रत्येकमनिसंवध्यते । क्रोधं मानं सहमायं लोनं चतुर्विधं । ततः परस्मिन् क्रोधमिश्रमानपरि-5 ॐ * Page #87 -------------------------------------------------------------------------- ________________ णामं घेषं, स्वस्मिन् श्रितं स एव रागरूपं, प्रोक्तरीत्यैव सर्वैः सह संयोगाः कार्याः । यथा परस्मिन् वृत्तं क्रोधं समार्थ ★ क्रोधसोनं घेषरूपं, एवं मानं समायं मानलोजमपि घेषरूपं । स्वस्मिन्नाश्रितं क्रोधं समायं मानं समार्थ मानसोनं रागरूपं । समायं लोनं तु मिश्रित परिणामं रागमेव स्वस्मिन् परस्मिंश्चेति निश्चयनयमतं । इति पड़िधं रिपुं वैरिवर्ग । सहेलं स यथा सत्वरं जितो भवति तथा तं विजित्य तस्य विजयं विधाय । कषायं न विद्यते कषायोऽनन्तानुवन्ध्यादिषोकशदास्यादिनव नोकषायरूपपञ्चविंशतिभेदभिन्नो रागद्वेषरूपो वा यस्मिन्कर्मणि यथा स्यात्तथा कषायं । संयमगुणं संयमः शुभाशुभप्रवृत्तिनिरोधस्वनावस्तद्रूपो गुणो जीवधर्मो जीवस्य निर्वृतिस्वभाव इति यावत् तं । जज सदैव सेवस्व । तेन व विषयविकारं विषयाभिलापरूपविभावं दूरमतिशयेनापाकुरु निषेधय । तदेव रत्नत्रयस्य परमाराधनमित्यर्थः ॥ २ ॥ उपशमरसमनुशीलय मनसा रोषदहनजलदप्रायम् । कलय विरागं धृतपरजागं हृदि विनयं नायं नायम्, शृ० ॥ ३ ॥ व्याख्या - हे आत्मन् पुनराराधनकृते प्रथमतः रोषदहनजलदप्रायं रोषः कोपः स एव दहनो वनाग्निस्तस्य निर्वापणे जलदप्रायं मेघवृष्टितुल्यं । मनसा हृदयेन । उपशमरसं उपशमः क्षमा शान्तिः निर्वृतिपरिणामस्तस्मिन् यो रसः प्रेमनिमग्नता तं । अनुशीलय सदा पालय । विनयं नायं नायं नीत्वा नीत्वा प्राप्य प्राप्येति यावत् विनयं विशिष्टशास्त्र - शिक्षासमन्वित निर्वृतिनीतिं । धृतपरनागं धृतः लब्धः संपन्न इति यावत् परनागः परमोत्कर्षः यस्य स तथाविधस्तं । विरागं वैराग्यस्वजावं । हृदि कलय मनसि लक्ष्यस्वेत्यर्थः ॥ ३ ॥ Page #88 -------------------------------------------------------------------------- ________________ थार्त रौ ध्यानं मार्जय दह विकल्परचनानायम् । यदियमरुका मानसवीथी तत्वविदः पन्था नायम्, शृ०॥४॥ व्याख्या-आर्त रौऊं ध्यानं मार्जय कचवरपुञ्जवहिरुक्षिप वा माऽर्जय तयोरपार्जनं मा कुरु । विकटपरचनानायं शुन्नाशुनसंकटपश्रेणिरूपं नायं जालं दह जस्मीकुरु । तथा यदियं तव मानसवीथी मनोहश्रेणिः अरुष्का सदाऽसंवरितधाराऽस्ति, तत् अयं तत्त्वविदः परमार्थस्य पन्या मार्गों न भवतीति ज्ञात्वा संवृणुष्वेत्यर्थः ॥४॥ संयमयोगैरव हितमानसशुध्या चरितार्थय कायम् । नानामतरुचिगहने जुवने निश्चिनु शुक्रपथं नायम् , शृ० ॥५॥ व्याख्या-श्रवहितमानसशुद्ध्या श्रवहिता समाधिस्वनावं प्राप्ता सावधाना वा मानसशुझिनिर्दोषमनोवृत्तिस्तया। ६ तथा संयमयोगैः षट्कायजीवरक्षणव्यापारैश्च । कार्य प्राप्त स्वशरीरं । चरितार्थय निष्फलत्वं गन्तं सफखं कुरु । नाना-5 मतरुचिगहने अनेकमतश्रघानिन॒ते । नुवने जगति। नायं नीतियुक्तं शुधपथं निश्चिनु सुविमर्शाज्यासान्यां यथार्षागमोकं निर्दोष पंथानं मोक्षमार्ग निश्चिनु निर्धारयेत्यर्थः॥५॥ ब्रह्मव्रतमङ्गीकुरु विमलं बिज्राणं गुणसमवायम् । उदितं गुरुवदनाउपदेशं संग्रहाण शुचिमिव रायम्, शृ०॥६॥ Page #89 -------------------------------------------------------------------------- ________________ 24060606060ARLOSOGARANSA ४ व्याख्या-गुणसमवायं गुणा ज्ञानारोग्यप्रजावादयस्तेषां यः समवायः संहतिस्तं । विघ्राणं धारयन्तं तेषां निवासस्थाॐ नमित्यर्थः । ईदृशं विमलं निरतिचारं ब्रह्मव्रतं ब्रह्मचर्य । अङ्गीकुरु स्वीकुरु । गुरुवदनाऽदितं गुरुमुखतो विनिर्गतं । ₹ शुचिं पवित्रं । उपदेशं हितशिक्षातत्त्ववार्तादिकं । रायमिव रत्नादिनिधानमिव । संगृहाण सम्यगविस्मारणतयाधारयेत्यर्थः ॥६॥ संयभवाग्मयकुसुमरसैरतिसुरजय निजमध्यवसायम् । चेतनमुपलक्ष्य कृतलक्षणज्ञानचरणगुणपर्यायम् , शृण ॥ ७॥ ब्याख्या-संयमवाङ्मयकुसुमरसैः संयमः सप्तदशविधः सर्वानवसंरोधश्च तथा वाडायः संयमस्योत्पादनवर्धनपालन+ फलप्रापणगुणविधिमय आगमस्तयोर्विपयेऽनारतान्यासजावनात्मकानि कुसुमानि सुरनिपुष्पाणि तेषां तेषु वा रसाः प्रेमनर विशेषास्तैः । निजं स्वकीयं । अध्यवसायं परिणतिं । अतिसुरजय सुप्रशस्तगुणप्रसिधिमयं संपादय । कृतलपक्षणशानचरणगुणपर्यायं कृतानि प्रसिद्धानि लक्षणानि स्वरूपजूतानि झानं सामान्यविशेषबोधस्वन्नावः, चरणं सर्वपरजावनिवृत्तिस्वनावः, गुणा निराकारस्थैर्यादयः, पर्याया उपयोगपरावर्तिरूपेणोत्पादव्ययध्रौव्यागुरुलध्वादयः, * एपां पदानां समाहारपन्चे कृते तत्कृतलक्षणशानचरणगुणपर्यायं येन तत् चेतनं जीवस्वरूपं उपलक्ष्य अयमहमिति * प्रत्यनिजानीहीत्यर्थः॥७॥ Page #90 -------------------------------------------------------------------------- ________________ वदनमकुरु पावनरसनं जिनचरितं गायं गायम् । सविनय शान्तिसुधारसमेनं चिरं नन्द पायं पायम्, ॥ इति शान्तसुधारस गेयकाव्ये संवरजावनाविभावनो नामाष्टमः प्रकाशः ॥ ॥ ८ ॥ व्याख्या - हे आत्मन् सविनय विनयविधिसमन्वित । त्वं जिनचरितं जिनानां चरितं विहारोपकारधर्मोपदेशादिप्रवर्तनं गायं गायं गीत्वा गीत्वा । पावनरसनं पावना पवित्रा रसना जिह्वा यस्मिंस्तत् पावनरसनं । वदनं मुखारविन्दं । अलंकुरु भूषय | एनमनन्तरदर्शितं । शान्तसुधारसमुक्तस्वरूपं । पायं पायं पीत्वा पीत्वा । चिरं प्रभूतकालं यावत् । नन्द सुखसमृद्धो नवेत्यर्थः ॥ ८ ॥ ॥ इति श्रीतपागीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजय मुख्य शिष्य श्री मुक्तिविजयगसितीर्थ्य तिलक मुनिश्री वृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारतटीकायां संवरजावना विजावनो नामाष्टमः प्रकाशः समजनि ॥ Page #91 -------------------------------------------------------------------------- ________________ 05555* ॥ नवमः प्रकाशः॥ उक्तोऽष्टमः प्रकाशः । तदन्ते चेतनोपलक्षणायोपदिष्टं । तच्च कर्मावृत्त्यपकर्षेण साध्यं । तदपकर्षस्तु निर्जराधीन दाइत्यनेन संबन्धेनायातां नवमी निर्जरानावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः (इन्धवनावृत्तम्) यन्निर्जरा छादशधा निरुक्का तडादशानां तपसां विनेदात् । हेतुप्रनेदादिह कार्यनेदः स्वातंत्र्यतस्त्वेकविधैव सा स्यात् ॥१॥ व्याख्या यन्निर्जरा पादशधा निरुता, तत्तपसां पादशानां विजेदात् यत्सर्वत्रागमेषु निर्जरा देशेन कर्मपरिपाटना बादशधा पादशप्रकारा निरुक्ता व्युत्पत्तिपूर्वकं कथिता, तत्तस्या जनकहेतूनां बादशानां पड्वाह्यषमाभ्यंतराणां तपसां । तपोविधानानां विजेदात् विशेषेण कृतो नेदो विजेदस्तस्मात् , देवदत्तस्यानशनजा यज्ञदत्तस्य ध्यानजेति विशेषणादित्यर्थः । इह प्राइजने सर्वत्र । हेतुप्रजेदात् कारणविशेषणादेव । कार्यदो जन्ये जिन्नता दृष्टा, यथा पार्थिवो घटः, सौवर्णिको घटः । स्वातंत्र्यतस्तु निर्विशेषणकर्मपरिक्ष्यमात्राऽपेक्ष्या तु सा निर्जरेकविधैव जीवप्रदेशेन्यः कर्मदखिकानांस पृथग्जवनमात्रंच स्याकायत इत्यर्थः ॥१॥ बरकरार 6 Page #92 -------------------------------------------------------------------------- ________________ जकार्यमेव स्पष्टयन्नाह- (अनुष्टुववृत्तव्यम् ) काष्ठोपलादिरूपाणां निदानानां विनेदतः । वह्निर्यथैकरूपोऽपि पृथग्रूपो विवक्ष्यते ॥२॥ व्याख्या-यथैकरूपोऽपि वहिः यथेति दृष्टान्तोपन्यासाय यथा येन न्यायेन वह्निरग्निः एकरूपोऽपि सर्वोऽप्युप्णदाहप्रकाशकत्वादिस्वन्नावत्वेनैकरूपो वर्तते । तथापि काठोपलादिरूपाणां काष्ठं वह्निजनकमरणिगणियार्यादि तदिन्धनानि । च, उपलाः सूर्यकान्तमण्यादिपापाणजातयः, आदिपदात्पत्रतृणगोमयादीन्धनानि ग्राह्याणि, तद्रूपाणां निदानानां दुतवहोत्पादककारणानां विनेदतो जिन्नत्वहेतुतः पृथग्रूपो जिन्नरूपो यथायं पार्णोऽग्निः विवक्ष्यत इप्यत इत्यर्थः ॥ २॥ निर्जरापि छादशधा तपोनेदैस्तथोदिता । कर्मनिर्जरणात्मा तु सैकरूपैव वस्तुतः ॥३॥ व्याख्या-तथा तेनैव न्यायेन तपोजेदैनिर्जरोत्पादकैर्वाह्यान्यन्तरैस्तपसां नेदैर्नानात्वविधानः निर्जरापि कर्मपरिपा2 टनापि कादशधा कादशविधा नदिता जिनागमेऽनिहिता । तु पुनः वस्तुतः परमार्थदृष्ट्या सा प्रोका निर्जरा कर्मनिर्जs/ रणात्मा देशेनाघल्पणस्वरूपा एकरूपैव निष्केवलं या कर्म हानिः सैव सेतीत्यर्थः॥३॥ अथ हेतुजूततपःप्रत्नावचमत्कृता वाचकास्तां स्तुवन्त श्रादुः (उपेन्द्रवज्रावृत्तम् ) निकाचितानामपि कर्मणां यजरीयसां धरदुर्धराणाम् ।। विनेदने वज्रमिवातितीव्र नमोऽस्तु तस्मै तपसेऽमुताय ॥४॥ -----2-50SALMANDA R Page #93 -------------------------------------------------------------------------- ________________ 15-25+4 AIRSANAS ___ व्याख्या-यत्तपःशक्तिसामर्थ्य गरीयसां महाविशालसमुन्नतशिखरनृतां ईदृशानामपि जूधरपुर्धराणां प्रोक्तविशेषणविशिष्टा ये धराः पर्वतास्तेन्योऽपि उर्धरा विकटा वजेणापि उर्नेद्यत्वात्तेपां । निकाचितानामपि निकाचितानि गाढतरतीनकपायरसवशवछत्वाउपक्रमोपशामणापवर्तनासंक्रमणायोग्यत्वेन केवल विपाकवेद्यानि तर्हि शिथिलवानां तु कि वाच्यं? तेषामपि कर्मणां ज्ञानावरणीयादीनां विनेदनेऽपुनर्विनाश्यत्वेन विनाशने वज्रमिवातितीवं पर्वतविनाशने वज्र, * सुरेशायुधं दंलोलिः वनं यथा पर्वतनेदे तीक्ष्णं वर्तते तथा तपोऽपि प्रोक्तकमजेदने वज्रादप्यतितीवं तीक्ष्णं वर्तते तस्मै । प्रोक्तशक्तिसंपन्नाय अद्भुतायाचिन्त्यमहिम्ने तपसे तपोगुणाय नमोऽस्तु जूयो नूयो मे प्रणतिवत्वित्यर्थः ॥॥ सोदाहरणं तपःमनावं स्तुवन्नाह- . (उपजातिवृत्तम् ) किमुच्यते सत्तपसः प्रनावः कठगेरकर्मार्जितकिल्बिषोऽपि । दृढप्रहारीव निहत्य पापं यतोऽपवर्ग लजतेऽचिरेण ॥५॥ व्याख्या-अहो आत्मन् सत्तपसः सतः समीचीनस्यानिरासीमावेनातिचाररहितस्य कृतस्य तपसोऽनशनध्यानादि? साधुसमाचारस्य अन्नावः सामर्थ्य महिमा किमुच्यते किं मया वक्तुं शक्यते ? नैव शक्नोमि । यतो यस्मात्तपसः प्रजावात् ई कोरकर्मार्जितकिटिबषोऽपि कगेराणि तिवालस्त्रीगोवधादीनि कर्माणि महानीचाकृत्यसमाचरणानि तैरर्जितं समुपा-3 है र्जितं किबिषं पापकर्मराशिर्येन स तथान्तः प्राणी सोऽप्यास्तामनीदृशः। दृढप्रहारी स इव यथासौ कृततथाविधक- है, +%AC-A-GPS Page #94 -------------------------------------------------------------------------- ________________ - AHARSHE मपि चतुर्विधतपावरेण मोक्षं खेने तथान्योऽपि जीवस्तपसः पापं कौघं निहत्य समूखघातं विनाश्य अचिरेण' स्वरूपकाखेन अपवर्ग अपनष्टरागादिवर्ग मोदं खजते प्रामोतीत्यर्थः ॥५॥ पुनरप्युदाहरति यथा सुवर्णस्य शुचिखरूपं दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निदत्य ज्योतिस्तपस्तहिशदीकरोति ॥६॥ व्याख्या-यथा येन न्यायेन तपसः प्रजावं जानीष्व । यथा सुवर्णस्य काञ्चनस्य दीप्तः सप्रकाशप्रजावान् शुचिस्व-3 रूपं जात्यं रूपनैर्मध्यं कृशानुरग्निः प्रकटीकरोति मवाळादितत्वेनाप्रकटः सन् स्पष्टं दर्शयति । तथा तेनैव न्यायेन , आत्मनो जीवस्य ज्योतिः सर्वनावाविर्जावकं शुभचैतन्यं तपः प्रोक्तरूपं कर्मरजः कर्ममवधूलिं निहत्य विनाश्य विशदीकरोति कर्ममलाळादितमशुषं सत् मलं प्रज्वाय सर्वावनासयुकं शुद्धं करोतीत्यर्थः ॥६॥ तपोमाहात्म्यमेवाह (स्रग्धरावृत्तम् ) बाह्येनान्यन्तरेण प्रथितवहुनिदा जीयते येन शत्रुश्रेणी बाह्यान्तरंगा धरतनृपतिवनावलब्धप्रढिम्ना । । यस्मात्प्राउ वेयुःप्रकटित विनवा खब्धयः सिद्धयश्च वन्दे खर्गापवर्गार्पणपटुसततं तत्तपो विश्ववन्द्यम् । S Page #95 -------------------------------------------------------------------------- ________________ t 6406464 __ व्याख्या-येन प्रोक्तवदयमाणप्रजाववता तपसा प्रथितबहुनिदा प्रथिता बृहलघुसिंहनिःक्रीमितरतावसिकनकावखि-II * गुणरत्नसंवत्सरादिनिरिविस्तारं प्राप्ताः बहुनिदा बहवोऽतिप्रभूता निधन्ते इति निदाः । बाह्येनान्यन्तरेण प्राय-12 श्चित्तविनयादिना । बाह्यान्तरंगा वाह्या अनादेशकारकप्रतिपक्षिराजादयः, अन्तरंगा रागषकर्मरोगादयः, त एव शत्र-8 वोऽरयस्तेषां या षी पंक्तिः सा जीयते स्ववशवर्तिनी क्रियते । सा केन साधनेन जीयते इत्याह-जरतनृपतिवनाव-k खधढिम्ना जरतः श्रीऋषजस्वामिनो ज्येष्ठपुत्रः स एव नृपतिः सकसनारतवासिजनानां स्वामी तपत्तत्तुट्यो नाव१ लब्धो जावेन शुधमानसिकपरिणामेन खन्धः प्राप्तो यो ढिमा विषयसुखरागादिना चालयितुमशक्यत्वं तेन जावखब्ध* इढिना । यस्मात्प्रकटितविनवा खब्धयः सिघ्यश्च प्राज़वेयुः । यस्मात्तपःप्रनावात्प्रकटितविनवाः प्रकटिताः सप्रकाशा 7 जनैदृश्यमाना विनवाः सज्ञानावि वतनुमखवातस्पर्शमहारोगोपजवशान्त्यादिसंपदो यासां तादृशा खब्धय आमपॉप* ध्यादितया निष्पन्नशक्यः सिद्ध्योऽणिमालन्धिपतयः प्राऊनवेयुः प्रकटा भवेयुः समुत्पद्यन्ते । स्वर्गापवर्गार्पणपटु । स्वर्गो देवलोकसंपद् अपवर्गो मोक्षस्तयोरपणे प्रापणे जीवानामिति शेषः तस्मिन् पटु चातुर्यवत्सामर्थ्ययुक्तमिति यावत् ।। तत्तपो विश्ववन्धं तत्पूर्वोतमहाप्रजावयुक्तं तपोऽनशनादिरूपं विश्ववन्द्यं समग्रविन्नुवनजनपूज्यं माचरणीयं । सततं निरन्तरं प्रतिसमयं । वन्दे सबहुमानं प्रणतोऽस्मीत्यर्थः ॥ ७ ॥ . श्रथ गेयपद्याष्टकेन तपोमहिमरूपां निर्जरां विजावयतिविनावय विनय तपोमहिमान,ध्रुवपदं, बढुनवसञ्चितऽष्कृतममुना बजते लघु सघिमानम् ; वि०॥॥ GAIGAIGLICHIGLIARI PASAUSIA Page #96 -------------------------------------------------------------------------- ________________ व्याख्या-हे विनय हे विशिष्टनितिकामिन् चेतन व तपोमहिमानं वहिरन्तस्तपसः प्रनावं प्रति विनावय स्वात्मनि वासय तपःपरिणतिमयो भवेति यावत् । अमुना तपसा बहुलवसञ्चितं 5ष्कृतं लघुलघिमानं खलते वढुलवसञ्चितं बहुन्तिरनन्तसंख्ययैर्नवैः कैवर्तकमिथ्यानिमानिदेवगुरुधर्मादिमहाशातनाकारिनिर्जन्मतिः सञ्चितं समुपार्जितं दुष्कृतं पापकर्मनरं लघु शीघ्र मुहूर्तादिमात्रविधानेऽपि वधिमानं बघो वो सधिमा स्वट्पत्वमसत्त्वं वा तं लघिमानं सजते प्राप्नोतीत्यर्थः॥ याति घनापि घनाघनपटली खरपवनेन विरामम् । नजति तथा तपसा उरिताली क्षणभंगुरपरिणामम्, विण ॥२॥ व्याख्या-घनापि घना कठिनाऽतिशयेन निविडादपि निविमा या सा धनापि तादृश्यपि । घनाघनपटली घनाघनो 8 वाएको मेघस्तस्य पटली घटामंमली सा। यथा खरपवनेन खरः कर्कश उग्रगतिमानिति यावत् यः पवनो वायुस्तेन विरामं शीघमवसानं याति ब्रजति । तथा तेनैव न्यायेन उरिताली सुरितानि पापानि तेषां श्रादी श्रेणिः तपसा | ॐ तपःसमाचारेण कृत्वा ! क्षणभंगुरपरिणाम क्षणं क्षणमध्ये जंगुरा विनशनशीला तादृशं परिणामं स्वजावं लजति प्रामोति विनश्यतीत्यर्थः॥॥ वाज्तिमाकर्षति दूरादपि रिपुमपि व्रजति वयस्यम् । तप श्दमाश्रय निर्मलनावादागमपरमरहस्यम्, वि०॥३॥ Page #97 -------------------------------------------------------------------------- ________________ | व्याख्या-हे चेतन इदं प्रत्यक्षं शिवाणिजिः क्रियमाणं दृश्यते । तपः प्रोक्तरूपं । वाञ्चितं स्वस्याजीप्ट स्वर्गमोक्षसुखादिकं । दूरादपि प्रजूततमकालकर्तव्यादिव्यवधानानावि अपि कार्य । आकर्षति सुखजसमीपानायासप्राप्यं करोति । तथा रिपुमपि वैरिणं जनमपि । वयस्य मित्रनावं प्रजति समुत्पादयति । तथा आगमपरमरहस्सं वागमस्य जिनप्रवचनस्य परम-14 मुत्कृष्टरूपं रहस्यं सारः वर्तते । तत इदं तपो निर्मवजावात् शुजनिराशिस्वलावात् श्राश्रय समाचरेत्यर्थः ॥ ३ ॥ तपसो नेदानाहअनशनमूलोदरतां वृत्तिहास रसपरिहारम् । जज सांलीन्यं कायक्लेशं तप इति वाह्यमुदारम् , वि०॥४॥ o व्याख्या-अनशनं न विद्यतेऽशनं नोजनं यस्मिन् तपसि तत्तथा चतुर्थादारन्य षण्मास्यवसानं तत् १। ऊनोद रतां जनमपरिपूर्णमुदरं जोजनमात्रया यत्र तस्य नावस्तत्ता तां । । वृत्तिहासं वृत्तिराजीविका स्वेला जोगोपनोगोपयोगिवस्तुविषया तस्या हासः परिमाणेन संदेपो यत्र तथा ३ । रसपरिहारं रसा घृतादिषविकृतयः तेषां परिहारः 8 प्रतिदिनमेकघयादिरीत्या सर्वथा त्यजनं वा यत्र तत् ।। सांलीन्यं संलीनं हस्तायंगावयवानां प्रयोजनानावे संवरणं ही तज्ञावः कर्म वा सालीन्यं ५। कायक्लेशं कायो देहस्तस्य क्लेश श्रान्युपगमकैः खेदोत्पादकवीरासनाधासनकेशबुञ्चनातापनादिभिर्यत्र विधीयते तत् ६ । इत्यनन्तरोक्तदैनिन्नं उदारं आशंसादिसर्वदोषवर्जितं बाह्य मिथ्यादृष्टिचिरपि । क्रियमाणत्वेन क्रियमाणं धर्मचकुर्बिश्यमानत्वेन वाह्यमौदारिकशरीरशोषकत्वेन च वहिर्नवं तपः प्रोक्तरूपं त्वं जज सेवस्वेत्यर्थः ॥४॥ Page #98 -------------------------------------------------------------------------- ________________ प्रायश्चित्तं वैयावृत्त्यं खाध्यायं विनयं च । कायोत्सर्ग शुनध्यानं थाज्यन्तरमिदमं च, वि० ॥५॥ व्याख्या-प्रायश्चित्तं दोपातिचारमलशोधकमालोचनादि दशविधं १ । वैयावृत्त्यं आचार्यादिदशविधपुंसां योग्य - | शुधमानाहारवस्त्रपात्रादिसंपादनरूपदशविधं २ । स्वाध्यायं वाचनादानग्रहणादि पश्चनेदं ३। विनयं शानदर्शनादि । सप्तविधं ।। चः पादपूरणे । कायोत्सर्गोऽशुजाहारवस्त्रपात्रशरीरचेष्टादेर्युत्सर्जनं ५ । शुक्ष्मात्मशुद्धिकरं ध्यानं धर्मशुक्लरूपं ६ । इदम चोक्तरूपं थान्यन्तरं चर्मदृगदृश्यं निर्जराफलदं कामणशरीरदाहकं जैनशासने सम्यग्दृष्टिभिरेव क्रियमा| पात्वादन्तरंगं तपो लजस्वेत्यर्थः॥५॥ उकतपसः फलं दर्शयति शमयति तापं गमयति पापं रमयति मानसहंसम् । हरति विमोहं दूरारोहं तप इति विगताशंसम्, वि०॥६॥ व्याख्या-हे आत्मन् त्वं इत्येवं वक्ष्यमाणरूपं विगताशंसं विशेषेण गता नष्टा आशंसा इहलोकपरलोकसुखादेरनिसापो यस्मात्तत्तथाविधं तपः कुरु । तेन च तत्तपस्तवान्यस्य च तापं सर्वसंधेशं शमयति शान्तिजावं नयति । पापं पूर्वकताघराशिं गमयति विनाशयति । मानसइंसं मनोमरासं रमयति शुजात्मस्वरूपपंकजवने सानन्दविलासप्रापणेन क्रीमयति । खेलापयति।दूरारोहं विमोहं हरतिदूरेण प्रबलतरप्रयत्नलब्धेन सामर्थेनारुह्य उलंध्यते यःसदरारोहस्तं विमोहं सम्यक्त्वादिघाते समर्थो मोहोऽनन्तानुवन्धिकपायमिथ्यात्वमोहनीयरूपो विमोहस्तं हरति झुताशनकाष्ठनिकरवलस्मीनावं करोतीत्यर्थः६ । RASHIRISHIRIWA Page #99 -------------------------------------------------------------------------- ________________ संयमकमलाकामणमुज्वल शिवसुखसत्यंकारम् । चिन्तितचिन्तामणिमाराधय तप इह वारंवारम्, वि०॥७॥ व्याख्या हे घेतन इह जिनशासने प्राप्तप्रवेशे सति संयमकमसाकार्मणं संयम इन्धियनोइन्धियरोधविधिः स एव ।। कमला संपविस्तरस्तस्याः कामणं वशीकारकारणं मंत्रौषधिरूपं । उजवस शिवसुखसत्यंकारं उज्वखं श्राकांझौत्सुक्यादि18 दोषवर्नितत्वेन निर्मवमीदृशं यत् शिवसुखं मोदगतानन्दः तस्य सत्यंकारं व्यापारप्रतिज्ञायै हस्तार्पणं । चिन्तितधि-5 न्तामणि चिन्तितमात्रस्येष्टवस्तुनः प्रापणे चिन्तामणि चिन्तामणिरतं वर्तते । तत्तपो वारंवारं नूयो भूय आराधय - सम्यक् पालयेत्यर्थः ॥ ७॥ कर्मगदौषधमिदमिदमस्य च जिनपतिमतमनुपानम् । विनय समाचर सौख्यनिधानं शान्तिसुधारसपानम् , वि० ॥७॥ ____॥ इति श्रीशान्तसुधारसगेयकाव्ये निर्जरानावनाविनावनो नाम नवमः प्रकाशः॥ ___ व्याख्या हे विनय इदं प्रत्यक्षं तपः प्रोक्तस्वरूपं कर्मगदौषधं कर्माणि पूर्वोक्तानि तान्येव गदाः कुष्ठादिमहाक्षेत्ररोगा-8 15 स्तेपां विनाशनाय औपधं रसायनादिशमनीयं वर्तते । अस्य चानुपानं औषधोपरि पश्चात् पेयं पथ्यत्नोजनं जिनपतिमतं । श्रीमदर्हरप्रणीतागमज्ञानकरणं शीघ्रारोग्यवर्धकं वर्तते । तथा इदं तपःसमाचरणमेव सौख्यनिधानं सुखस्य नावः सौख्या Page #100 -------------------------------------------------------------------------- ________________ 25A तस्य निधानं नांमागाररूपं शान्तसुधारसपानं पूर्वोक्तस्वरूपं चेदमेव वर्तते अत श्दमेव समाचर सम्यग्विधि14 पूर्वकं कुर्वित्यर्थः ॥७॥ ॥ इति श्रीतपागचीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्यशिष्यश्रीमुक्तिविज यगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंरितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां निर्जरानावनाविनावनो नाम ६ नवमः प्रकाशः समजनि ।। Page #101 -------------------------------------------------------------------------- ________________ * SCSASARAM ॥ दशमः प्रकाशः॥ उक्तो नवमः प्रकाशः । तत्र च कर्मरोगौपधस्यानुपानं जिनागमज्ञानमुपदिष्टं । जिनागमे च धर्मस्वाख्यातताऽस्तीत्य|नेन संबन्धेनायातां दशमे धर्मस्वाख्याततालावनां विजावयन्नाह (उपजातिवृत्तम् ) दानं च शीलं च तपश्च जावो धर्मश्चतुर्धा जिनबान्धवेन । निरूपितो यो जगतां हिताय स मानसे मे रमतामजस्रम् ॥१॥ व्याख्या-जिनवान्धवेन जयति रागादीनिति जिनस्तीर्थकरः स एव सर्व हितवत्सलवेन वान्धवः सुखसंपादकः, जातावेकवचनं, तेन । दानं च दातव्यवुख्या धनादेर्मुर्गपरिहारः । शीलं च शुधब्रह्मचर्यपालनेन स्त्रीविषयपश्चकानिलापत्यजनं । तपश्चतुर्थपष्ठादिविधानतो देहममत्ववर्जनं । नावश्च सत्परिणामपूर्वकसर्वव्रताचारपरिपालनेनानिनववन्धजानिवृत्तिपुराणकर्मपणतः स्वस्वरूपप्रापणं । चकाराः स्वगतानेकनेदज्ञापकाः । चतुर्धा चतुःप्रकारो धर्मः स्वनाव-15 साधको हेतुरूपो निरूपितो मुमुक्षूणां हिताय प्रदर्शितः । स कः ? यो धर्मों जगतां त्रिनुबनोदरवर्तिप्राणिनां हिताय । कल्याणाय सर्वकालं प्रवर्तते । स प्रोकरूपो मे मानसे मम हृदये । श्रजलं निरन्तरमहर्निशं रमतां सवितासं निवासं विधत्तामित्यर्थः॥१॥ * * Page #102 -------------------------------------------------------------------------- ________________ 45 CAMERASARAM तत्र जावधर्मदानाह-- (इन्वज्रावृत्तत्रयम् ) सत्यक्षमामार्दवशौचसंगत्यागार्जवब्रह्मविमुक्तियुक्तः । यः संयमः किं च तपोऽवगूढश्चारित्रधर्मो दशधायमुक्तः ॥५॥ व्याख्या-सत्यं सर्वासत्यपरिहरणं, छमा क्रोधवर्जनं, मार्दवं मानदशापरिहारः, शौचं चतुर्विधादत्तमलपरिहारेण । निपव्रतधरणं, संगत्यागः धर्मोपकरणं विहाय सर्वधनादिनयोगत्यागेनाकिश्चनतावृत्तिः, यार्जवं मायिकनावं परिहत्य : ऋजुपरिणत्या वर्तनं, ब्रह्म शीलव्रतं, विमुक्तिः विशेषलोनत्यागेन संतोपयुक्तः, यः संयमः यः षड्जीवनिकायसंरक्षणव्यापारः सः । किं च संतोषयुक्तोऽपि तपोऽवगूढः नानाविधतपोनिः संयुक्तः स पूर्वोक्तः समग्रोऽप्ययं दशधा दशविधः चारित्रधर्मो देशतः सर्पतो विरतिधर्म उक्तो जिनैः कथित इत्यर्थः॥२॥ श्लोकघयेनास्य धर्मस्य प्रजावाः प्रोच्यन्ते यस्य नावादिह पुष्पदन्तौ विश्वोपकाराय सदोदयेते। ग्रीष्मोष्मनीष्मामुदितस्तमित्वान्काले समाश्वासयति दितिं च ॥३॥ 5*45* Page #103 -------------------------------------------------------------------------- ________________ ना व्याख्या--इह विश्वे यस्य प्रोक्तरूपस्य धर्मस्य प्रनावात् अचिन्त्यमहिम्नः सकाशात् पुष्पदन्तौ चन्मसूर्यों बावपि 51 विश्वोपकाराय धर्मिजननिवाससामर्थ्याऊगऊनानां सुखसंपत्कृते सदोदयेते सदा प्रतिदिनमनादित उदयेते समुजवतः। है च पुनः यस्य प्रनावात् ग्रीष्मोष्मनीष्मां ग्रीप्मो निदाधसमयस्तस्माजातो य उष्मा संतापजरस्तेन नीष्मा जनानां संत्रा-1 सोत्पादिका तां क्षिति महीमगलं काले तदनन्तरजाविनि प्रावृपि उदितः सर्वत्र गगनममलव्यापी तमित्वान् सगजितो विद्युत्वान्मेषः समाश्वासयति समतिशयेन निवृत्तधर्मा विदधातीत्यर्थः ॥ ३॥ उबोलकबोलकलाविलासैनाप्लावयत्यंबुनिधिः दितिं यत् । न नन्ति यठ्याघ्रमरुद्दवाद्या धर्मस्य सर्वोऽप्यनुनाव एषः ॥४॥ 18|| व्याख्या-तथा यत् उद्घोलकबोलकलाविलासैः उत्पावट्येन लोलाश्चञ्चता ये कझोला ऊर्मिसमूहास्तपां याः कला 161 विजूतिसामर्थ्य विशेपास्तेपां ये विलासाश्चतुर्दिा सवेगप्रधावनसमुचलनप्रसरणादयस्तैः । अंयुनिधिः समुनो यत् क्षिति है। पृथिवीं न प्लावयति जलप्रवाहैः स्वोदरमध्ये नाकर्षति । तथा यच्च व्याघ्रमरुद्दवाद्या न घ्नन्ति व्याघ्रः सिंहः, मरुघातो देवश्च, दवो वनानलः, आदिपदात्सर्पनदीप्रनृतयो ग्राह्याः, एते न नन्ति जनवृन्दं न विनाशयन्ति । एप श्लोकपयेK नोकः सर्वोऽपि ममग्रोऽपि धर्मस्य अनन्तरप्रोकस्य अनुनावः सामर्थ्य महिमास्तीति जानीहीत्यर्थः ॥४॥ ---- Page #104 -------------------------------------------------------------------------- ________________ बार- SIASSA HIGASAVIGRISELOSIOS धर्मसौजन्यं प्रख्यापयति-- (शार्दूलविक्रीमितं वृत्तम् । यस्मिन्नेव पिता हिताय यतते नाता च माता सुतः सैन्यं दैन्यमुपैति चापचपलं यत्राफलं दोबलम् । तास्मन् कष्टदशाविपाकसमये धर्मस्तु संवर्मितः सजाः सजान एष सर्वजगतस्त्राणाय बछोयमः॥५॥ - व्याख्या यस्मिन् कष्टदशाविपाकसमये हे आत्मन् धर्मस्य सौजन्यं पश्य । यत् यस्मिन् वक्ष्यमाणस्वरूपे कष्टदशाविपाकसमये कष्टानि नानाविपत्फलदानस्वनावमयानि पञ्चविधान्तरायासातवेदनीयायशःकीर्तिनीचेर्गोत्रप्रनृतीनि कर्माणि । तेषां दशा तउदयमुख्यावस्था तदिपाको महाउप्टरसन्नृत्साक्षात्तीवस्वफलप्रदानं तद्रूपो यः समयोऽवसरस्तस्मिन् । कीद ग्रूपे ? यस्मिन् श्रास्तामन्यः । चकारः सर्वत्राप्यर्थेन संवध्यते । पिता जनकोऽपि, त्राता सहोदरोऽपि, माता जनन्यपि, 5मुतः पुत्रोऽपि, अहिताय स्वत्य शरीरधनादिविनाशकष्टनरप्रापणाय यतते प्रयत्नपूर्वकोद्यमं कुरुते चास्मिन्नपि । सैन्यं । यदि स्वयं राजादिस्तदा यस्मिन् युधादिके सैन्यं इस्त्यादिवलमपि दैन्यं हतोत्साहशक्त्युद्यमत्वेन दीननावमुपैति प्रामोति अस्मिन्नपि । तथा यत्र यस्मिन् चापचपलं धनुर्यष्टिवञ्चपलं चलाचलपतितोन्नतनयं दोर्बलं जुजविक्रमं अफलं निष्फलं कार्यनिष्पादनसामर्थ्य विकलं । तस्मिन्नपि समये एप पूर्वोदितो धर्मः सत्यादिरूपः । तुशब्दोऽप्यर्थे । स चैवार्थे । स एव 5 सजनो जगन्मित्रं सर्वजगत्राणाय सर्वस्मिन्नपि जगति जुवनत्रये स्वाश्रितानां जनानां त्राणाय रक्षणपालनकृते संवर्मितः %AAR Page #105 -------------------------------------------------------------------------- ________________ सजः संवर्मितो धृतधैर्यादिकवच उत्पादितधृतिसंवृत्यजयस्वनावः सः क्षमासत्यवैराग्यार्जव मार्दव संतोपादिप्रहरणवृन्दैः प्रगुणो वोयमः तदापि स्वीकृतप्रौढपराक्रमो जागतीत्यर्थः ॥ ५ ॥ or धर्मसंपदो नमस्कुर्वन्नाह त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं योऽत्रामुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । | येनानर्थकदर्थना निजमहः सामर्थ्य तो व्यर्थिता तस्मै कारुणिकाय धर्मविजवे जक्तिप्रणामोऽस्तु मे ॥ ६ ॥ व्याख्या -यस्य धर्मविaatr प्रसादात् नैर्मस्यप्रसक्तिकृपोपकारात् सचराचरं जंगमस्थावरसमन्वितं इदं सर्वस्य स्वानुजवादिगम्यं त्रैलोक्यं त्रयो लोकाः समाहृता यस्मिन् तत् त्रैलोक्यं स्वर्गादि विजयते सुखादिप्रौढतां लभते । तथा यो धर्मविजवः तनुभृतां देहिनां त्रामुत्र वर्तमाननवे जवान्तरे च हितावही हितसुखप्रापकः सन् सर्वार्थसिद्धिप्रदः सर्वेषां कार्याणां स्वर्गमोक्षप्रभृतीनां सिद्धिर्निष्पत्तिस्तां प्रददातीति सर्वार्थसिद्धिप्रापकोऽस्ति । तथा येन धर्मविजवेन निज| महस्सामर्थ्यतो निजं स्वकीयं मदः प्रतापः प्रजावो वा तद्रूपं यत्सामर्थ्य शक्तिस्तेन स्वाश्रितजीवानां श्रनर्थकदर्थना न अर्था अनर्थाः प्राणिनां वैरविरोधानिष्टादिनावास्तैः कृता या कदर्थना विदंवनासमूहः सा व्यर्थिता निरसनेन निष्फ |लीकृता । तस्मै प्रोकरूपाय कारुणिकाय करुणा पूरितस्वरूपाय धर्मविनवे धर्मैश्वर्याय मम जति नामोsस्तु जक्तया कृतः प्रणामः प्रणतिर्भवत्वित्यर्थः ॥ ६ ॥ Page #106 -------------------------------------------------------------------------- ________________ धर्म पवृक्षोपमानेन स्तौति ( मन्दाक्रान्तावृत्तम् ) प्राज्यं राज्यं सुजगदयिता नन्दना नन्दनानां रम्यं रूपं सरसकविताचातुरी सुखरत्वम् । नीरोगत्वं गुणपरिचयः सनत्वं सुबुद्धिं किंतु ब्रूमः फलपरिणतिं धर्मकल्पमस्य ॥ 9 ॥ व्याख्या- नु वितर्के । धर्मकल्पद्रुमस्य फलपरिणतिं किं नु ब्रूमः प्रोक्तरूपधर्म एव कल्पद्रुमः सुरपादपः तस्य संबन्धिनीं फलपरिणतिं फलपरिपाकरूपां श्रेणि वयं किं नु ब्रूमः ? कियस्पामः ? कथयितुं न शक्नुमः, अतिप्रभूतत्वादित रकल्पवृफलश्रेएयेकविधैव श्रूयते धर्मरूपस्य कपवृक्षस्य त्वनेकविधत्वेनानुभूयमानत्वादिति यावत् । तथाह - यतो धर्माप्राज्यं चक्रवर्तित्वादि प्राज्यं प्रौढमेकछत्रं जायते । सुनगदयिता सुनगा सौभाग्यनूपितेष्टा दयिता वह्नना स्त्री जवति । नन्दनानां पुत्राणामपि नन्दनाः पुत्रा जयन्ति । रूपं शरीरसौन्दर्य रम्यं जननयनरमणीयं प्राप्यते । सरस कविताचातुरी सरसा | माधुर्यचमत्कारोत्पादिका कविता कवित्वकलानैपुण्यं जायते । सुम्वरत्वं कोकिलारुताधःकारी मधुरध्वनिर्भवति । नीरोगत्वं रोगरहितत्वं संपद्यते । गुणपरिचय गुणानां गांजीयदार्यशौर्यादीनां परिचयः सर्वतो वृद्धिः । सनत्वं जगन्मैत्रत्वं । सुबुद्धिं सन्मतिं वनत इत्यर्थः ॥ ७ ॥ अथ धर्मस्वाख्यातजावनां गेयपद्याष्टकेन विभावयन्नादपालय पावय रे पालय मां जिनधर्म । Page #107 -------------------------------------------------------------------------- ________________ * मंगलकमलाकेतिनिकेतन करुणाकेतन धीर। शिवसुखसाधन जवजयवाधन जगदाधार गंजीर, पा॥॥ ___ व्याख्या-हे जिनधर्म जिनैरहनिश्चतुनिवशिस्तनवेऽवश्यं सिद्धितव्यं जानभिः स्वयं समाचरितः समाचरणाच्च सर्वज्ञः सर्वदर्शी च भूत्वा स|गैर्वेदितः परोपकाराय प्रख्यापितो धर्मो जिनधर्मः तत्संवोधनं हे जिनधर्म। हे मंगलकमलाकेलिनिकेतन मंगलानि स्वेष्टप्राप्तिहेतवो महोत्सवाश्च तद्रूपा या कमला महालक्ष्मीस्तस्या याः केलयः सुखविलासास्तासां निकेतनं क्रीमासद्म तत्संवोधनं । हे करुणाकेतन करुणा सर्वस्य सर्वापद्भ्यः समुधरणं सा केतनं लक्षणं स्वरूपं चेति यावत् यस्य । तत्संवोधनं हे करुणास्वरूप । हे धीर हे अविचलितैकपरोपकाररूप । हे शिवसुखसाधन हे मोदमहानन्दनिष्पादनप्रवीण । हे नवनयवाधन हे जन्मजरामरणऽर्गत्यादिनीतिनिवारण । हे जगदाधार हे त्रिनुवनवासिजनानां शरणागतवत्सल । हे गंजीर हे अगाधमहिमसागर । मां स्वसेवकं पालय पालय पालय रक्ष समुघर मोक्षमन्दिरं प्रापयेत्यर्थः॥१॥ सिञ्चति पयसा जलधरपटली नूतलममृतमयेन।सूर्याचन्द्रमसावुदयेते तव महिमातिशयेन, पा ॥२॥ ___ व्याख्या हे श्रीजिनधर्म तव नवतो महिमातिशयेन सर्वातिशापिप्रजावेण । जलधरपटली समुन्नतमेघमंझली । अमृ। तमयेन एकेन्धियादिसर्वस्य सजीवनतादायिमधुररसमयेन पयसा जलेन कृत्वा । नूतलं पृथ्वीमंझलं । सिञ्चति जलप्रवाॐ हेण बीजोजमादियोग्यत्वेन सरसं करोति । तथा सूर्याचन्नमसौ जगच्चकूनूतौ रविविधू उदयेते प्रतिदिनमुनतः । अत्र सूर्याचन्जमसावुदयेते इति प्रोक्तं । प्रागपि तृतीयश्लोके लावनायामप्युक्तं “यस्य प्रजावात्पुष्पदन्तौ विश्वोपकाराय । सदोदयेते” इति, तथाप्यत्र पुनरुक्तदोषो न, क्रमेणोपदेशस्तुतिरूपाच्यामुक्तत्वादित्यर्थः ॥२॥ AAAICRA साल Page #108 -------------------------------------------------------------------------- ________________ निरालंबमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तंन्नं तं सेवे विनयेन, पा ॥३॥ | व्याख्या-येन धर्ममहिम्ना । इयं सचराचरपदार्थसाथैः प्रत्यक्षा । वसुधा पृथिवी । असदाधारा असन् अविद्यमान है श्राधारोऽधस्तारस्तंन्नाद्याश्रयो यस्याः सा तथा अधस्ताम्बारकेण रहितेति यावत् । निराखंवं निर्नतो नैवास्ति आवंब र्षको यत्र तन्निरालंबं यथा स्यात्तथा तिष्ठति गगनमात्रस्था वर्तते, न शेषनागेन धृता, नैव सूर्येण समाकर्पिता, तथा स्वीकारेऽनवस्थादिदोषा निवारा नवेयुः । यथा शेपस्य क आधारः सूर्यस्य च कः समा8|कर्षकः ? इत्याद्यन्ते गगनस्थैवापततीति यावत् । अतस्तमनादितः सर्वकालं यावत् । विश्व स्थितिमूलस्तंनं समप्रत्रैलो-18 क्यमर्यादाया मूलस्तंजः स्थितिप्रतिष्ठास्थैर्यायादिस्थूणा तं धर्मप्रनावं स्वीकुरु । तं धर्म विनयेन कार्यान्तरवर्जनैकाग्र्यण प्रणतिपुरस्सरं सेवेऽहमित्यर्थः ॥ ३ ॥ दानशीलशुजनावतपोमुखचरितार्थीकृतलोकः। शरणस्मरणकृतामिद नविनां दूरीकृतजयशोकः,पाण KI व्याख्या-दानशीलशुजन्नावतपोमुखचरितार्थीकृतलोकः दानादिप्रकारैः कृतार्थीकृता लोका येन स तथा । शरण-18 स्मरणकृतां नविनां धर्मस्य शरणस्मरणकारिणां नव्यानां । येन इह विद्यमानलवेऽपि । दूरीकृतजयशोकः दूरीकृता अन्नावं प्रापिता जयानि सप्तविधानि शोका इष्टवियोगादिजा येन स तथेत्यर्यः ॥ ॥ क्षमासत्यसंतोषदयादिकसुजगसकलपरिवारः। देवासुरनरपूजितशासनकृतबहुनवपरिहारः, पा० ॥५॥ SSSSSSSSSSSS Page #109 -------------------------------------------------------------------------- ________________ A व्याख्या यस्य जिनधर्मस्य क्षमादिवशप्रकाररूपो जननीजनकादिरूपनुवनप्रसिघो दयादिकः करुणौदार्यशौर्यधैर्या दिरूपश्च सुजगः सकखजगानेष्टः सकसपरिवारः समग्रोऽपि स्वजनवर्गप्रकारो वर्तते स तथा । देवासुरनरपूजित शासन 15 देवा वैमानिकज्योतिष्काः, असुरा नवनपतिव्यन्तराः, नरा विद्याधरचक्रवर्तिवासुदेवादिमनुष्यास्तैः पूजितं बहुमानपु रस्सरं स्वीकृतं शासनमाज्ञा यस्य धर्मस्य तस्य संबोधनं एवं सर्वत्र तस्मात्तेषां कृतवदुनवपरिहारः कृतं रचितं बहूनामसंख्येयानन्तादित्वेनापरिमिताना नवानां जम्मपरंपराणां परिहारोऽनावो येन स तयेत्ययः॥५॥ बन्धुरबन्धुजनस्य दिवानिशमसहायस्य सहायानाम्यति जीमे नवगहनेऽङ्गी त्वां बान्धवमपहाय,पा०६ &व्याख्या-हे श्रीजिनधर्म त्वं अवन्धुजनस्य वन्धुः न विद्यते बन्धुः सहोदरादिपरिवारो यस्य स एव जनो मनुष्यहस्तस्य परिवाररहितस्य वन्धुस्त्वं परिवारोऽसि । तथा त्वं असहायस्य दिवानिशं सहायः न विद्यन्ते सहायाः सहचारिणो । यस्य तस्य त्वं दिवानिशं सदैवाहर्निशं सहायः सर्वत्र सहचार्यसि । तथा हे धर्म अङ्गी प्राणी त्वां जवन्तं बान्धवं स्वकी-8 यजनसमूहं अपहाय परिहत्य स निराधारोऽङ्गीनीमे महानयानके नवगहने जवारण्ये त्राम्यति चतुर्गतिषु पर्यटतीत्यर्थः॥६॥ इंगति गहन जलति कृशानुः स्थलति जलधिरचिरेण । तव कृपयाखिलकामितसिद्धिबहुना किं नु परेण, पा ॥७॥ व्याख्या हे श्रीजिनधर्म तव कृपया जषतः संवन्धिनी या कृपा जनोपरि सानुकूसदृष्टिपातरूपा करुणा तया हेतुनू Page #110 -------------------------------------------------------------------------- ________________ तया । जनस्य गहनं श्वापदाकीर्ण वनं बंगति समृद्धनगरायते । कृशानुः वनदवाग्निरपि जलति नीरायते । जलधिः । समुषोऽपि अचिरेण शीघ्रतया स्थलति स्वानाविकनिर्जलमिन्नागायते । अखिलकामितसिद्धिः सकलसमाहितस्य सिधिनिप्पत्तिस्तव प्रसादारसंपद्यते । तर्हि हे श्रीजिनधर्म त्वां विना बहुना प्रजूतेनापि परेण धनकुटुंबविषयसुखादिना किं नु अस्माकं किं प्रयोजनमस्ति ? न किमपीत्यर्थः ॥ ७॥ श्द' यसि सुखमुक्तिदशांगं प्रेत्येन्द्रादिपदानि । क्रमतो ज्ञानादीनि च वितरसि निःश्रेयससुखदानि, पाण ॥७॥ भी व्याख्या हे धर्म त्वमेव जनानां इह वर्तमाननवे उदितदशाङ्गं सुखं नदितानि वृद्धि प्राप्तानि दशांगानि धनारो ग्याविकवेग्मियादिदश विधसाधनानि यत्र तत्तादृशं सुखं शर्म यवसि ददासि । प्रेत्य जन्मान्तरे । इन्जादिपदानि इन्जा हमिन्धसोकान्तिकादीनि यसि । च पुनः क्रमतः क्रमेण सुरनरजवपरंपरया। निःश्रेयससुखदानि परिपूर्णत्वेन मोद४| सुखसंपादकानि । ज्ञानादीनि सर्वज्ञत्वसर्वदर्शित्वादीनि । वितरसि ददासीत्यर्थः ॥७॥ अथोपसंहारमाहसर्वतंत्रनवनात सनातन सिडिसदनसोपान । जय जय विनयवतां प्रतिबंजितशान्तसुधारसपान, पाए ॥ इति श्रीशान्तसुधारसगेयकाव्ये धर्मनावनाविनावनो नाम दशमः प्रकाशः॥ Page #111 -------------------------------------------------------------------------- ________________ ६ व्याख्या-हे श्रीजिनधर्म सर्वतंत्रनवनीत हे सर्वविश्वधर्मशाखपरमार्थनूतम्रक्षण सनातन हे नृतलवनविष्यत्सर्वस- 15 मयविद्यमानाविनाशिन् । सिसिदनसोपान हे मुक्तिमन्दिरसमारोहणोर्ध्वगतिपदपंक्ते "दादरो” इति लोकोक्तिः। विनयवतां विनीतपुरुषाणां प्रतिसंजितशान्तसुधारसपान प्रतिक्षणप्रापितशान्तरसामृतपान त्वं जय जय परधर्मान् सर्वाननिनूय सर्वोपरिवर्ती नवेत्यर्थः ॥ ए॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां धर्मस्वाख्याततालावनाविनावनो नाम दशमः प्रकाशः समजनि ॥ Page #112 -------------------------------------------------------------------------- ________________ ॥ एकादशः प्रकाशः ॥ को दशमः प्रकाशः । तदन्ते च धर्मः सिद्धिसदनसोपानत्वेनोपदिष्टः । सिचिव लोकाग्रे प्रतिष्ठिता । अत एका दशे प्रकाशे लोकस्वरूपभावनां विभावयन्नाह । तस्याश्चायमादिमः श्लोकः( शालिनी वृत्तम् ) धोऽधो विस्तृतायाः पृथिव्यश्वत्राकाराः सन्ति रत्नप्रजाथाः । ताभिः पूर्णो योऽस्त्यधोलोक एतौ पादौ यस्य व्यायतौ सप्तरङ्कः ॥ १ ॥ व्याख्या - सप्ताधोsध इत आरम्य सोऽयमिति पञ्चमश्लोकपर्यन्तेन कुलकेन लोकस्वरूपं वर्णयन्तः प्राहुः । या रलप्रजाद्या याः प्रोच्यमानस्वरूपा रलप्रनाद्या रत्नप्रनेति गुणनिष्पन्नाख्या यस्याः साधा प्रथमा यासां ता रत्नप्रजाद्याः, आदिना शर्करापना २ वालुका ३ पंक ४ धूम ए तमः ६ तमस्तम इति क्रमेण प्रजापदयुक्ताः । सप्त सप्त संख्याकाः । अधोऽधो विस्तृताः क्रमेणोपरितनोपरितनान्योऽधस्तन्योऽधस्तन्यो विशालाः परिपाट्या एकैकरज्ज्वधिक क्षेत्र प्रमाणा इति यावत् । बत्राकारा उपर्युपरि प्रतिष्ठितसप्तत्र निमा एकैका अपि क्रमशः संक्षिप्तोपरितनवर्तुलाकारा अधस्तादिस्तरवत्यः पृथिव्यो नृमयः सन्ति विद्यन्ते ताः । तथा ताभिः पूर्णः सप्तमही निर्व्याप्तो योऽधोलोकोऽस्ति स एतौ धौ यस्य पुरुपाकारधृतलोकस्य सुघरच्छूर्व्यायतौ पादौ सप्तरज्जुपरिमाणौ व्यायतौ विशेषेण साधिकतया श्रयतौ समुन्नतत्वेन दीर्घौ पादौ दौ चरणौ भवतः ॥ १ ॥ Page #113 -------------------------------------------------------------------------- ________________ GGERGENERALASSROGRESS तिर्यग्लोको विस्तृतो रङ्गुमेकां पूर्णों छीपैरणवान्तरसंख्यैः। यस्य ज्योतिश्चक्रकाञ्चीकलापं मध्ये कार्य श्रीविचित्रं कटित्रम् ॥२॥ व्याख्या-अर्णवान्तरसंख्यैींपैः पूर्णः अर्णवाः समुत्रा अन्ते पर्यन्ते येषां तेऽर्णवान्ताः प्रत्येकस्य पर्यन्त एकैकस्यावस्य सनावात्तैरणवान्तैः असंख्यैः संख्यापरिमाणरहितैः दीपैर्जबूधीपादिनिः पूर्णों व्याप्तो नृत इति यावत्तादृशः। एका परिपूर्ण । रडं असंख्येययोजनानां कोटिकोव्य उन्मिता दीर्घदाम्ना तया प्रमितो विस्तृतो विष्कंजमानः । ज्योतिश्चक्रकाञ्चीकलापं ज्योतीपि सूर्यचन्जादिविमानानि तेषां चक्रं समग्रवीपसमुव्यापि ममलं तद्रूपं. काञ्चीकलापं कव्याजरणवृन्दशोजितं । श्रीविचित्रं श्रियःसुरनरनगरनगरत्नखनिवनवाटिकासरोगजतरंगनवनादिलक्ष्म्यस्तानिर्विचित्रं नानाविधविजूपितशोजानिर्विराजितं । कार्य संक्षिप्तत्वेन कृशनावं प्राप्ठं काम तानवं गतमिति यावत् । कटिनं कटिप्रदेशेन है। धारकानयत्वेन त्रातं रक्षितं धृतमिति यावत् कटित्रमुदरं वर्तते यस्य पुरुषाकारबोकोदरस्य मध्येऽन्तरे निवेशितः तिर्य-12 ग्लोको मध्यलोकोऽस्तीत्यर्थः ॥२॥ खोकोऽथोर्चे ब्रह्मलोके युलोके यस्य व्याप्तौ कूर्परौ पञ्चरङ । लोकस्यान्तो विस्तृतो रङमेकां सिझज्योतिश्चित्रको यस्य मौलिः ॥३॥ व्याख्या-अथ तिर्यग्लोकानम्तरं ऊर्चे पुरुषाकारस्योर्ध्वजागे। धुलोके देवलोकमध्यस्थे । ब्रह्मलोके पञ्चमब्रह्मदेवलो Page #114 -------------------------------------------------------------------------- ________________ कस्य प्रदेशे । पश्चरङ्यु व्याप्तौ यस्य कूर्परौ पश्चर पश्च निरसंख्येययोजनानां कोटिकोटिकोट्यो दीर्घानिः रज्जूदा मिनीनिरुन्मिते क्षेत्रे व्याप्तौ प्रसरप्राप्तौ यस्य पुरुषाकारनृतलोकस्य कूर्परौ करतलनुजदकयोर्मध्यभागावयवौ भवतः "कूणीयुग्मेति” लोके । एकां रङ्कं विस्तृतो लोकस्यान्तो लोकान्तप्रदेशः । स सिद्धज्योतिश्चित्रकः सिद्धाः कृतार्था आत्मानस्तद्रूपं तेषां वा ज्योतिः द्योतते नासतेऽनेनेति ज्योतिः निरावरण सिद्धानां प्रजा तेन चित्रको रत्नादिनिरिव मंडितः । यस्य लोकपुंसः मौलिः उत्तमाङ्गं मुकुटश्च वर्तते ॥ ३॥ यो वैशाखस्थानकस्थायिपादः श्रोणीदेशे न्यस्तस्तद्वयश्च । कालेऽनादौ शश्वदूर्ध्वदमत्वादिचाणोऽपि श्रान्तमुद्राम खिन्नः ॥ ४ ॥ aeroया - यो लोकपुरुषः वैशाखस्थानकस्थायिपादः समतया स्थाप्येते पादौ यत्र तद्वैशाखस्थानकं तेन स्थापितौ पादौ यस्य स वैशाखस्थानकस्थायिपादः । श्रोणीदेशे कटिप्रदेशे । न्यस्तहस्तयश्च न्यस्तं स्थापितं हस्तयोः करतलयोर्घयं युग्मं न स तथा । नादौ न विद्यते यदिः प्रथमदिवसादिर्यस्य सोऽनादिस्तस्मिन्ननादिमत्यपि काले प्रारभ्य शश्वदूर्ध्वदमवात् शश्वदनार विश्रामरहितमिति यावत् ऊर्ध्वदम ऊर्ध्वस्थानेन स्थिर स्थितस्तस्मादेतोः । श्रान्तमुद्रां विचाणोऽपि श्रान्तस्य मार्गादिपरिश्रमयुक्तस्य मुद्रा स्वरूपाकारस्तां विचाणोऽपि धारयन्नद्यापि । श्रखिन्नः परिश्रान्तत्वेन न निषण इत्यर्थः ॥ ४ ॥ Page #115 -------------------------------------------------------------------------- ________________ सोऽयं ज्ञेयः पुरुषो लोकनामा षड्डव्यात्माकृत्रिमोऽनायनन्तः। धर्माधर्माकाशकालात्मसंहर्षव्यैः पूर्णः सर्वतः पुमलैश्च ॥ ५॥ Toll व्याख्या-स पूर्वोक्तस्वरूपः लोकनामा लोक इत्याख्यया प्रसिद्धः पुरुषः पुमान् अयं दृश्यमानो ज्ञेय उपलक्षयितव्यः सर्वैधीमतिः। स च षड्छव्यात्मा षट् धर्माधर्माकाशजीवपुजलसमयाः षड् व्याणि तान्येवात्मा स्वरूपं यस्य लोकपुंसः स तथा प्रोक्तपदार्थैकसमूह एव लोको न त्यन्यत् । स चाकृत्रिमो न केनचिद्देवादिना निष्पादितः स्वनावसिद्धत्वात् ।। ke|| तथाऽनायनन्तो न विद्यते आद्यन्तौ यस्य सोऽनाद्यनन्तः। धर्माधर्माका शकालात्मसंज्ञैः पुजलैश्च धर्मो धर्मास्तिकायो । जगतिपरिणामपरिणतजीवपुजलयोगतिनिळग्योऽरूप्यचेतन:व्यं, अधर्मोऽधर्मास्तिकायः स्थितिव्यंग्यः शेषं धर्मवत्, आकाशोऽवगाहव्यंग्यः शेष धर्मवत्, कालो नवपुराणपरत्वादिहेतुर्वर्तमानलक्षणसमयरूपः, आत्मा कर्ता जोक्ता ज्ञाता चेतनरूपः संज्ञैःप्रोक्तरूपनामवतिः पञ्चन्तिः पुजवैश्च परमाणुढ्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तैः। व्यैर्गुणपर्यायवभिः पदार्थोः।। 3|सर्वत ऊर्ध्वाधस्तिर्यकु दिनु । पूर्णतया नृतोऽस्तीत्यर्थः ॥ ५॥ - रंगस्थानं पुजलानां नटानां नानारूपैर्नृत्यतामात्मनां च । कालोद्योगखखनावादिनावैः कर्मातोयैनर्तितानां नियत्या ॥६॥ व्याख्या-तथाऽयं लोकः । नियत्या अनादिलोकस्थितिपरिणत्या । नर्तितानां नर्तनक्रियासु नियोजितानां अनेकविध-10 का परिणामपरिणतिजाक्कृतानामिति यावत् । पुजलानां औदारिकाद्यष्टविधवर्गणापरिणवानन्वपरमाएवात्मकस्कन्धानां । - COMEDY - Page #116 -------------------------------------------------------------------------- ________________ नटानां नटा जीवपात्राणां नाटयितारस्तेषां । च पुनः । कालोद्योगस्व स्वनावादिलावैः कालः सुखःखादिकार्यनिष्पत्तियोग्योऽवसरः उद्योगस्तन्निष्पादक उद्यमः स्वस्वनावः स्वस्मिन् सुखित्वादिलयनस्वन्नावता आदिशब्दात्तथाविधपूर्वकृतकर्मोदयत्नवितव्यते ग्राह्ये त एव नावाः पदार्थास्तैः । कर्मातोद्यैः कर्माणि कृत्याकृत्यरूपशुलाशुलकर्तव्यानि तान्येवातोद्यानि वीणावेणुमृदंगादिनर्तनाप्रेरकवाद्यानि तैः कृतप्रेरणापूर्वका नानारूपैः नारकतिर्यड्नरामरैकेन्जियाद्याकारैधृतवहुविधनेपथ्यैर्नृत्यतां परिपाट्या चतुर्गतिप्रापणपरिहरणरूपनर्तनं कुर्वाणानां । आत्मनां जीवानां पुजलनटानां जीवनर्तकानां च । रंगस्थानं नाट्यमंझपो वर्ततेऽयं लोक इति शेष इत्यर्थः ॥ ६॥ एवं लोको जाव्यमानो विविक्त्या विज्ञानां स्यान्मानसस्थैर्यहेतुः । स्थैर्य प्राप्ते मानसे चात्मनीना सुप्राप्यैवाध्यात्मसौख्यप्रसूतिः ॥ ७ ॥ व्याख्या-एवं पूर्वोक्तन्यायेन विविक्त्या श्रात्मानात्मवस्तुस्वर्गमर्त्यपाताल विजागविवेकेन सह विजने स्थित्वा । लोकः प्रोक्तस्वरूपः । जाव्यमानो विविधरूपश्चिन्त्यमानः । विज्ञानां विशिष्टज्ञानवतां । मानसस्थैर्यहेतुः मानसस्य मनोध्यानस्य । स्थैर्य स्थिरस्थितिस्तस्य हेतुर्निमित्तं स्यानवेत् । च पुनः । मानसे मनोवृत्तौ । स्थैर्य स्थिरस्य नावः स्थैर्य निश्चलत्वं । प्राप्ते लब्धे सति । श्रात्मनीना अात्महितजननी । अध्यात्मसौख्यप्रसूतिः श्रामिकसुखस्वनावोसत्तिः । सुप्राप्यैव सुखेन जालन्यैव नवतीत्यर्थः ॥७॥ Page #117 -------------------------------------------------------------------------- ________________ अथ लोकस्वरूपानावनां गेयपद्याष्टकेन विजावयन्नाह विनय विनावय शाश्वतं हृदि लोकाकाशम् । सकलचराचरधारणे परिणमदवकाशम्, वि० ॥१॥ व्याख्या-हे विनय हे विनीतात्मन् हृदि स्वचित्ते शाश्वतं सनातनमविनश्वरं लोकाकाशं सर्वदिक्कु लोकसीमापरिमितमाकाशखमं विनावय विविधत्लेदैश्चिन्तय । सकलचराचरधारणे सकलाः समग्रा निःशेपा इति यावत् चराः स्थानान्त रयायिनो विनश्वराश्च परमाएवादयः, न चरा न स्थानान्तरयायिनो न सर्वथा विनश्वरा धर्मास्त्यधर्मास्तिमेरुस्वर्गविमानकानरकादयस्तेपां धारणे स्वस्वरूपमर्यादानाजनीनवने । परिणमन् तत्तदाधेयाकारावस्थान्तरत्वं जजन् अवकाशः प्रवेशनिर्गमावगाहाश्रयदानत्वं यस्य तं लोकाकाशं ध्यायस्वेत्यर्थः ॥१॥ लसदलोकपरिवेष्टितं गणनातिगमानम् । पञ्चलिरपि धर्मादिनिः सुघटितसीमानम्, विण ॥२॥ | व्याख्या–अलोकपरिवेष्टितं लसत् न विद्यते लोको धर्माधर्मपुजलजीवानामन्वयो यस्मिन् सोऽलोकः केवलमहा-8 नाकाशस्थलीजूतोऽवकाशमानस्तेन परि समन्तादेष्टितः स्वोदरमध्ये निवेशितो लसत् दीप्यते पञ्चास्तिकायात्मकत्वेन शोलते च तं गणनातिगमानं गणनया संख्ययाऽतिगमतिक्रान्तं मानं परिमाणं यस्य सोऽसंख्येयः परिमाणेन वर्तते तं । धर्मादिनिः प्रोक्तस्वरूपैर्धर्मास्तिकायादिनिः पञ्चलिरपि समुदितैः पञ्चसंख्यैरपि न तु कचिदेकक्षित्रिनिः । सुघटितसीमानं । सुष्टु सम्यकू शोजना सुन्दरा घटिता रचिता सीमाऽलोकतो जिन्नताबोधिनी मर्यादा यस्य स तम् ॥२॥ Page #118 -------------------------------------------------------------------------- ________________ समवघातसमये जिनैः परिपूरितदेहम् । असुमदणुकविविधक्रियागुणगौरवगेहम, वि० ॥३॥ व्याख्या समवघातसमये सं प्रकर्षातिशयेनावघातः सर्वलोकाकाशावयवजूतेषु गगनप्रदेशेषु खात्मप्रदेशानां प्रक्षेपणं तस्य । यः समयोऽष्टसामयिकोऽवसरस्तस्मिन् । जिनैस्तीर्थकरैः सामान्यकेवलिनिश्च । परिपूरितदेहं परि समन्तात् दिग्विदिक्कु हूँ पूरितः समग्रप्रदेशेषु व्यापनरूपेण नृतो देहः सकलप्रदेशसमुदयरूपशरीरं यस्य स एकजीवप्रदेशतुष्ट्यप्रदेशी तं । असु वा व्यत्नावप्राणाः सन्ति एषां तेऽसुमन्तो जीवाः, अणुकाः परमाणुष्यणुकादि-18 सर्वपुजलास्तेषां या विविधा गमनावगाहनादिनानाप्रकाराः क्रियाः प्रवृत्तिनिवृत्त्युत्पादव्ययस्थित्यादिरूपाः, गुणा ज्ञानादयो वर्णादयश्च तेषां गौरवं हानिवृद्ध्यादिरूपं प्राचुर्य, पन्के कृते तेपां गेहं सर्वेषामाश्रयत्वान्निवाससदनं तद्ध्यायस्वेत्यर्थः॥३॥ प्रोक्तस्वरूपे लोके ध्यातव्यप्रकारान् दर्शयति । ततो यत्र यदाकारवर्तनां वक्ष्ये तत्र तत्तथा जावनीयं नावनाधिकारत्वात् । एकरूपमपि पुजलैः कृतविविधविवर्तम् । काञ्चनशैल शिखरोन्नतं क्वचिदवनतगर्तम्, विण ॥४॥ व्याख्या-एकरूपमपि इमं लोकं सर्वत्र समग्रपञ्चास्तिकायमयत्वेन एकरूपमपि सर्वत्रैकाकारधारकं वर्तमान- मपि पुनः पुजलस्कन्धानां विचित्राकारपरिणत्या कृतविविधविवर्त कृता रचिता विविधा अनेकनेदैर्विजिन्ना विवर्ताः । 18 समुदायविनागोत्पादा यस्मिन् स तथा तं आकारतेंदयुक्तं जावय । पुजलविवर्तमेवाह-क्वचिदिति सर्वत्र संवन्धनीयं ।। लोकः क्वचित् कियत्प्रदेशेषु काञ्चनशैलशिखरोन्नतं काञ्चनं नानाजातीयसुवर्ण तन्मयाः शैलाः पञ्चमेरुनीलवन्निपधरु- है। दक्मिमहाहेमवचिखरिलघुहेमवपक्षस्कारमानुषोत्तराञ्जनगिरिरुचककुंझलगिरिप्रवृतिपर्वताः तेपां शिखराणि प्रोक्तान्यपर्व -BUSSEISAGRASAS ROSANE Page #119 -------------------------------------------------------------------------- ________________ BOSSESSES * तनूमिस्थजंवूकल्पवृक्षादीनां त्रिविधानि तैरुन्नत उत्तुंगो पर्तते यस्तं । क्वचिदवनतगर्त क्वचित् केपुचित्प्रदेशेषु अवनता अतिशयेनाधोऽधो निमग्ना गर्ता अधोलोकादिखमा यस्मिन्स तथा तम् ॥ ४॥ कचन तविषमणिमन्दिरै दितोदितरूपम् । घोर तिमिरनरकादितिः क्वचनाति विरूपम्, वि० ॥५॥ व्याख्या-वचन केषुचित्प्रदेशेषु । तविषमणिमन्दिरैरुदितोदितरूपं तविपा देवलोकास्तेषु यानि मणिमयानि मन्दिराणि शाश्वतन्नावपरिणतानि विमाननुवननौमेयनगराणि तैः प्रनालासुरैरुदितोदितं वृक्षादप्यतिशयेन वृधिप्राप्तं रूपं है। सौन्दर्य यस्य स तथा तं । अथवा तविपा नवनव्यन्तरज्योतिःसौधर्मादिचतुर्विधदेवलोकसमुपत्प्राग्जारादिपृथिव्यः । मणयः खनिगताजरणविमाननवनन्नित्तिस्तंन्नादिस्थितानि रत्नानि, मन्दिराणि चक्रिविष्णुविद्याधरादिनिवाससदनानि, तजानिरुदितोदितं रूपं यस्य स तथा तं । वचन केषुचित्प्रदेशेषु घोरतिमिरनरकादिनिः घोरा मलिमसर्गउनीयजयंकरप्रेतवनादयः, तिमिरं गहनान्धकारयुक्तगुहादि, नरका रत्नानादिपृथिवीगतसीमन्तकादयः, इन्के कृते तैः कृत्वाऽति-15 विरूपोऽतिशयेन विषमं वीनत्सं जयानकं रूपमाकृतिर्दर्शनं यस्य स तथा तं ॥५॥ ___ क्वचिकुत्सवमयमुज्ज्वलं जयमंगलनादम् । कचिदमन्ददाहारवं पृथुशोक विषादम, वि० ॥ ६ ॥ ___ व्याख्या-क्वचित् केषुचित्पदेशेषु स्वर्गराजसमृघजनमन्दिरादिपुण्यवद्गहेषु । उज्ज्वलं सातिशयप्रौढं । उत्सवमयं उत्सवा गीतवाद्यनृत्यपुत्रजन्मविवाहविजयप्राप्यादिमहामहास्ते प्रचुरा यत्र स तन्मयस्तं । मंगलजयनादं मंगलानि श्रेयोमहासमृ-६ र घिसंपादकानि देवगुरुनमनस्तवनपूजनदध्यकतादीनि जयनादा मागधादिवन्दिवृन्दपठ्यमानजयजीवचिरंनन्दादिध्वनयो । GRAISSESEORASTIEG Page #120 -------------------------------------------------------------------------- ________________ * * यत्र स तथा तं । कचिदमन्दहाहारवं क्वचित्केषुचित्प्रदेशेषु नरकनरपशुवधस्थान वियोगिरोरगृहादिषु । अमन्दहाहारवं अमन्दा अतिमहान्तो हाहारवा हा मातः हा तात हा नाथ हा पुत्र इत्यादिरूपा आरवाः शब्दा यत्र स तथा तं। पृथुशोकविषादं पृथू महाविरतीणी शोकविषादौ यस्मिन् स तथा तं शोको दौर्मनस्यं विपादो उर्ललाजीविका दिजनितः खेदस्तौ पृथू लोके इत्यर्थः ॥ ६॥ बहुपरिचितमनन्तशो निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिनिः कृतमुक्तममत्वैः वि० ॥ ७॥ व्याख्या-कृतमुक्तममत्वैः कृतं प्रथममुत्पादितं रचितमिति यावत् जन्मसंवन्धादिप्राप्त्या मुक्तं पश्चान्मरणवस्तुविना-18 शादिना त्यक्तं ममत्वं देहादिषु मदीयत्वं यैस्ते कृतमुक्तममत्वास्तैः । जन्ममरणपरिवर्तिनिः जन्ममरणे प्रसिधे तान्यां परिवर्तयन्ति पूर्वपूर्वपरिहारेणोत्तरोत्तरग्रहणं कुर्वन्ति ये ते तथा तैः । निखिलैः समस्तैः । सत्त्वैः प्राणिजिः । अनन्तशोऽनन्तानन्तवारान् कृत्वा । बहुपरिचितं बहुः सर्वेषु प्रदेशेषु सर्वैः परिचितः पुनः पुनर्व्याप्तः यः स तथा तमित्यर्थः ॥७॥ इद पर्यटनपराङ्मुखाः प्रणमत नगवन्तम् । शान्तसुधारसपानतो धृतविनयमवन्तम्, वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये लोकस्वरूपनावनाविनावनो नामैकादशः प्रकाशः॥ हैl व्याख्या-जो जव्या यदि यूयं इह चातुर्गतिके नवे । पर्यटनपराङ्मुखाः पर्यटनं परिभ्रमणं तस्मात्पराड्रमुखा लग्न परिणामा जाताः । तर्हि धृतविनयं धृतः सम्यक् परिणमितः विनयः विनम्रजावः येन स तथानतं प्राणिनं । शान्त * * Page #121 -------------------------------------------------------------------------- ________________ | सुधारसपानतः शान्तसुधारसपानस्य प्रदानतः । अवन्तं वज्रमणाषणं कुर्वन्तं । जगवन्तं श्रीमतिनं । प्रणमत सुनक्त्या नम्रा जवतेत्यर्थः ॥ ८ ॥ ॥ इति श्रीतपागतीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजय मुख्य शिष्यश्री मुक्तिविजयस तीर्थ्य तिलक मुनिश्री वृद्धिविजय| चरणयुगसेविना पंकितगंजीरविजयगणिना विरचितायां शान्तसुधारसटीकायां लोकस्वरूप जावनाविभावनो नामैका|दशः प्रकाशः समजनि ॥ *---- Page #122 -------------------------------------------------------------------------- ________________ ॥ द्वादशः प्रकाशः॥ उक्त एकादशः प्रकाशः। तदन्ते च शान्तसुधारसतो विनयवतां नवन्त्रमणापक्कजिनप्रणाम उपदिष्टः । शान्तरसविनयप्रणामाश्च धर्मसामग्रीप्राप्त्या प्राप्यन्ते । सा चातिउर्लनाऽतो पादशे वोधिउजनावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः (मन्दाक्रान्तावृत्तम् ) यस्माद्विस्मापयितसुमनःवर्गसंपछिलासप्राप्तोझासाः पुनरपि जनिः सत्कुले नूरिनोगे। __ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्तं तदुष्प्रापं भृशमुरुधियः सेव्यतां घोधिरत्नम् ॥१॥ व्याख्या-हे उरुधियो हे महाविशालबुझ्यो युष्मानिः स्वहृदि वक्ष्यमाणं विनाव्यतां । यस्मादयमाणस्वरूपाद्वोधिरनाझूयांसो नव्या विस्मापयितसुमनःस्वर्गसंपविलासप्राप्तोल्लास : विस्मापयिताश्चित्ते चमत्कारं ग्राहिताः सुमनसो देवाः , पंमिता शानिनश्चेति यावत् यैः स्वर्गसंपदः इन्जाइमिन्शादिस्वर्गिणां संबन्धिन्यः संपदः स्वर्गसंपदस्तासां ये विलासाः ४ शृंगारगीतवाद्यनृत्यसुरीविनोददीप्त्यादयस्तैः प्राप्तोझासाः प्राप्ता नोग्यत्वेनोपगता नलासाः प्रकाशा आविर्तावा महानसान्दविस्ताराश्चेति यावत् तथाविधा मनुष्येन्यः देवत्वेनाजवन् जवन्ति नविष्यन्ति । पुनरपि देवनोगतुक्तोत्तरकाले है स्वर्गाच्युत्वा नूयोऽपि मनुष्यत्वे रिनोगे सत्कुले नूरयोऽतिप्रचुरा जोगाः शब्दादिपञ्चविषयजन्यवितासा यस्मिन् । Page #123 -------------------------------------------------------------------------- ________________ तादृशे सत्कुले राज्यसमृद्ध्या दिमत्प्रधानवंशे जनिः प्रसूतिर्जन्म नवति । तथा यत् . निःसपलं अनन्यसदृशं निर्णीतं ब्रह्मापैतप्रगुणपदवीप्रापकं ब्रह्म शुचनिरञ्जनचैतन्यस्वरूपं अपैतं निउँदैकप्रकारं प्रगुणाः प्रकर्षा गुणा शानादयो यस्यां है। 18 सा पदवी विशिष्टगतिप्राप्तिः तस्याः प्रापर्क साधनं वर्तते । तत्प्रोकगुणं नृशमतिशयतो उष्प्रापं उर्लनं । वोधिरनं नर-2 के लवादिधर्मसामग्री प्राप्य सेव्यतां परिपालयतामित्यर्थः ॥१॥ अथ बोधिप्राप्तिउर्खनत्वे हेतुमाह (नुजंगप्रयातवृत्तत्रयम्) अनादौ निगोदान्धकूपे स्थितानामजस्रं जनुर्मृत्युःखार्दितानाम् । परीणामशुद्धिः कुतस्तादृशी स्याद्यया हन्त तस्मादिनिर्यान्ति जीवाः ॥२॥ र व्याख्या-अनादौ न विद्यते श्रादिरुत्पत्तेः समयमुहूर्तप्रहरदिवसमासवर्षादिनिःप्राथम्यं प्रवाहतोऽप्यपरापर निगोदो त्पत्त्या सर्वकालं विद्यमानत्वादादेरलायो यस्य सोऽनादिस्तस्मिन्ननादौ । निगोदान्धकूपे निगोदश्चासावन्धकूपश्च निगो-18 है। दान्धकूपस्तस्मिन् । अजस्रं निरंतर प्रत्येकशरीरे ऽवतारप्राप्त्यन्तरालानावात्सततं स्थितानां निवसतां । निगोदो हि है जिनागमपरिजापयाऽन्तर्मुहूर्तस्थितिकांगुलासंख्येयमानचर्मचक्षुरदृश्यानन्तजीवमयं सूझ शरीरमुच्यते स एवान्धकूपोऽन-10 ६ न्तजीवानामनन्तजन्मस्थानत्वेनादृश्यतखजागत्वादन्धकूपस्तस्मिन् स्थितानां कृतनिवासानां । जनुसृत्युःखार्दितानां जनुषः । नूयो नूय एकस्मिन् श्वासनिःश्वासमात्रे काले सप्तदश जन्मानि, मृत्यवोऽपि जन्मोन्मितानि मरणानि कष्टानि तैरर्दिताः 59595525152 పలుచన - Page #124 -------------------------------------------------------------------------- ________________ सदैव पीमिता ये ते तथा तेषां । हन्तेति खेदे । यया परिणामशुद्ध्या । तस्मात्प्रोक्तस्वरूप निगोदान्धकूपात् । जीवाः साधा| रणशरीरिप्राणिनः । विनिर्यान्ति प्रत्येकत्ववादरत्वप्रापणेन निर्गच्छन्ति । तादृशी शुभोदयजनिता ततो निर्गमयोग्या शुद्धा परिणामशुद्धिः वर्धमानपुण्योदयजनिता तानपेक्ष्याखं सुन्दरपरिणतिधारा कुतः स्यात् कस्माद्भवेत् ? साधनसामय्यावान्नैव स्यात् । तस्माद्बोधिदुर्लनेत्यर्थः ॥ २ ॥ ततो निर्गतानामपि स्थावरत्वं त्रसत्वं पुनर्दुर्लभं देहनाजाम् । त्रसत्वेऽपि पञ्चादपर्याप्त संज्ञिस्थिरायुष्यवद्दुर्लभं मानुषत्वम् ॥ " 1 व्याख्या - ततो निगोदराशितः । निर्गतानां कथञ्चिदकस्मात काम निर्जराचला कृतानामपि । देहनाजां प्राणिनां | पृथिव्यादित्वमेव लभते । ततः स्थावरत्वमेव भवति प्रायेण । तस्मात् त्रसत्वं पुनर्लनं त्रसत्वं दित्रिचतुःपञ्चेन्द्रियत्वं तत्पुनः प्रत्येकशरीरित्वे प्राप्तेऽपि दुर्लनं दुष्प्रापं जवदसंख्योत्सर्पिण्यवसर्पिणीप्रमितपृथिव्यादीनां काय स्थितेरन्तरितत्वात् । त्रसत्वानावे बोधिलाजाजावोऽतोऽपि दुर्लभं । त्रसत्वेऽपि त्रसत्वं प्रोक्तरूपं तत्प्राप्ते सत्यपि यथोत्तरं क्रमेण पञ्चा| पर्याप्त संज्ञिस्थिरायुष्यवत् दुर्लभं वञ्चब्दः प्रत्येकं संवन्धनीयः, ततः पञ्चाक्षवत् पञ्च स्पर्शनादीन्यकाणीन्द्रियाणि यत्र | जन्मनि तत्पञ्चादवदित्येवं सर्वत्र ज्ञेयं, पर्याप्तय आदारादिपविधाः पूरिता यत्र तत्पर्याप्तिवत्, संज्ञा दीर्घकालिक कार्यवि चारकृन्मनोज्ञानवद्यद्भवति तत्संज्ञि, स्थिरायुष्यवत् स्थिरं दीर्घनिविक निश्चलमायुर्जीवितं विद्यते यत्र तत्तथाविधं त्रसत्वं 1 Page #125 -------------------------------------------------------------------------- ________________ 8 उर्लनं, तदलावे बोध्यत्नावः, प्रोक्तरूपत्रसत्वं नारकतिर्यग्देवेष्वपि विद्यते, न च तत्र सर्वांगान्वितबोधिलानोऽस्तीत्यत । 5 आह-मानुषत्वं ततोऽपि सर्वागसमन्वितं मानुषत्वं मनुष्यजन्मवत्त्वं सुलतं वर्तते । अत्रैव समग्रधर्मसामग्रीलानसंनवोऽस्तीत्यतः प्रमादमपहाय प्रयतो नवेत्यर्थः॥३॥ प्रयत्नायैवोपदिशन्नाह तदेतन्मनुष्यत्वमाप्यापि मूढो महामोह मिथ्यात्वमायोपगूढः। ज्रमन् दूरमग्नो जवागाधगते पुनः क प्रपद्येत तहोधिरत्नम् ॥ ४॥ व्याख्या-तत्तस्मात्पूर्वोक्तमनुष्यजन्मउर्लनविज्ञानात्त्वं एतत् मनुष्यत्वं साक्षादृश्यमानं प्राप्तोऽसि, प्रयत्नपरो धर्म 5 समाचर, तदकरणात्तु त्वमपि मनुष्यत्वमाप्यापि मनुष्यजन्मप्राप्तोऽपि महामोहमिथ्यात्वमायोपगूढः महामोहोऽष्टाविं शतिविधसमग्रमोहोदयः, मिथ्यात्वं देवगुरुधर्मेषु विपरीतश्रघानावः, माया परवञ्चनवृत्तिः, तैरुपगूढोऽतिशयेन व्याप्तो ग्रस्त इति यावत् । नवागाधगते लवैरनन्तजन्मजिरप्यगाधोऽवन्यपारो या नव एव संसार एवागाधोऽलब्धतीरो नवा8 गाधः स एव गर्तो गंजीरविध तस्मिन् । दूरमग्नोऽतिप्रगाढतरं ब्रुडितो भ्रमन् उन्मन्ननिमग्नतां कुर्वन् । मूढोऽज्ञातोपा यत्वेन व्याकुलः सन् । पुनयः । तद्वोधिरत्नं पूर्वोक्तमहामहर्घ्य धर्मसामग्रीचिन्तामणिं । क केषु व्यक्षेत्रकाबनावेषु १ लब्धेषु प्रपद्येत प्रामुयात् ? न वापीत्यर्थः ॥४॥ 130328333TR06644 ६ Page #126 -------------------------------------------------------------------------- ________________ अथ वर्तमानकालवैपम्येण श्रयाशिथिक्षकारिहेतुविद्यमानतादर्शनपूर्वकं दृढनघायुक्तं नवितव्यमित्युपदिशति (शिखरिणीवृत्तम् ) विभिन्नाः पन्थानः प्रतिपदमनल्पाश्च मतिनः कुयुक्तिव्यासंगैर्निजनिजमतोबासरसिकाः । न देवाः सांनिध्यं विदधति न वा कोऽप्यतिशयस्तदेवं कालेऽस्मिन् य ह दृढधर्मा स सुकृती ॥५॥ व्याख्या-अस्मिन् प्रत्यक्ष्मनुजूयमाने कालेऽतिक्लिष्टनावापन्ने पञ्चमारके कलियुगे पन्थानो मोक्षमार्गा विभिन्ना विविजाधान् नेदान प्राप्ताः तान् दृष्ट्वा दोलायमानमानसाः श्रपाशैथित्यं जजन्तीत्येको हेतु. १ । अत्राय जावः-ईश्वरकारणिका हा ईश्वरानुग्रहादेव,कालवादिनः कालादेव,स्वन्नाववादिनः स्वनावादेव,पुरुषाकारवादिनः पौरुपात्, नियतिवादिनो नियतितः, मोक्षादिसकलकार्यसिद्धि मन्यन्ते । प्रतिपदं स्थाने स्थाने ग्रामेषु नगरेषु वनाश्रमादिषु । अनहपाश्च अतिप्रजूताः । चका| रादतिस्वमताग्रहग्रस्ताश्च । मतिनो बौघसांख्यनैयायिकवैशेषिकजैमिनीयचार्वाकादिमतवादिनः सन्ति । कीदृशास्ते ? | कुयुक्तिव्यासंगैर्निजनिजमतोलासरसिकाः कुत्सिता वस्तुस्वरूपे विसंवादिन्योऽप्रमाणजूता इति यावत् युक्तयो न्यायघटनाः यथेश्वरकृऊगत् कार्यत्वात् घटवत, यत्र यत्र कार्यत्वं तत्र तत्र बुद्धिमत्कर्तृकत्वं दृष्टं, यथा घटे कुलालः, तथा चात्र, स च बुद्धिमानीश्वर इत्यत्र कार्यत्वमात्रानुमानप्रतिबघा वस्तुस्वरूपानुनवविकलत्वात् कुयुक्तयस्तासां व्यासंगाः यथार्थवस्तुस्वरूपाविसंवादकविचारान् परित्यज्यैककुयुक्तिपरत्वेनासक्तयस्तैः कृत्वा । निजनिजमतं स्वस्वदर्शनपदस्तस्य य नसासः पुष्टिविश्च तस्मिन् रसिकास्तप्रसास्वादलंपटाः सन्ति, अयं वितीयो हेतुः । तथा दोलायमानश्रघावतां -CAS Page #127 -------------------------------------------------------------------------- ________________ दृढता येन क्रियते स उपायो न दृश्यते । यतोऽस्मिन् काले देवाश्चतुर्विधा विद्यमाना अपि तेषां तथाऽस्माकं तथाविध-1181 पुण्यवसयोग्यताऽनावात् । सांनिध्यं साहाय्यं । न विदधति धर्मफलं स्वस्य स्वर्गसंपन्नरमाप्तिप्रदर्शनादिना धर्मे दृढतांना सानोत्पादयन्तीति तृतीयो हेतुः ३ । वाऽथवा ममान्येषामपि कोऽप्यवधिमनःपर्यायकेवलज्ञानजातिस्मरणादिरूपेष्वन्यतरोऽतिशयो ज्ञानप्रकर्षो नास्ति येन धर्माधर्मफलं स्वर्गनरकादिके गतं स्वकीयान्येपामतीतनवं च दृष्टा धर्मे दृढत्वं नजाम उत्पादयामो वा । तदेवं प्रोकरूपे स्थिते सति किं विधेयमित्याह-हे श्रात्मन् इह वर्तमानावसरे यः कश्चित् है. दृढधर्मा निश्चलधर्मश्रद्धावान् त्वया दृश्यते तं दृष्ट्वा जवता स धर्मनिश्चलः सुकृती अहोऽयं प्रबलपुण्यवती नान्यथैवंविधो नवतीति ध्येयं, तदेव स्वदृढत्वसंपादनोपाय इत्यर्थः॥५॥ उक्तोपायेन दृढतां प्राप्य यत्कर्तव्यं तदाह (शार्दूलविक्रीमितं वृत्तम् ) यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरं यावत्वदकदेवकं स्वविषयज्ञानावगाहदमम् । यावच्चायुरभंगुरं निजहिते तावबुधैर्यत्यतां कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ॥६॥ Mail व्याख्या-बुधैर्विवेकवभिः पतिः । यावत् यावति परिमाणे कालेऽद्यापि। इदं विद्यमानं । देहं कार्य । गदैः कुष्ठलगहादरवातपित्तकफादिनिः रोगैः । न मृदितं मर्दयित्वा न चूर्णीकृतं । वाऽथवा यावत् जराजर्जरं जरा वयोहानिस्तया जर्जरं जीणे न लवति । तु पुनर्यावत् अक्कदंवकमिन्जियगणं स्वविषयज्ञानावगाहक्ष्मं स्वस्व विषयज्ञानस्यावमाहने Page #128 -------------------------------------------------------------------------- ________________ व्याष्टुं समर्थ जवति । यावच्चायुरजंगुरं यावत्स्वायुपोऽजंगदशा वर्तते । तावत् तत्परिमाणे काले । निजहिते आत्मनः सुखदायके धर्मे यत्यतां नवनिः सोद्यमपरैः प्रवृत्यतां । कासारे सरोवरे स्फुटिते पद्यानंगे प्राप्ते सति । जले सरोगतनीरे प्रच | लिते प्रचुरप्रवहिर्निर्गते सति । कथं केनोपायेन । पाखिः पद्या । वध्यते वध्धुं शक्यते ! न कथञ्चित्केनापि वध्यत इत्यर्थः ॥६॥ आलस्यं नैव कर्तव्यमिति वोधयति ( अनुवृत्तम् ) | विविधोपद्रवं देहमायुश्च कणभंगुरम् | कामालंव्य धृतिं मूढैः स्वश्रेयसि विलंव्यते ॥ ७ ॥ व्याख्या - देहं शरीरं । विविधोपवं नानाजातीयैरुपद्रवै रोग विद्युला निशस्त्र सर्पश्वापदा दिविवात हेतु निरनुव वर्तते । तथापि श्रायुश्च च पुनरायुर्जीवितं । नंगुरं क्षणमात्रेऽकस्मात् काचनाजनवडूंग प्रापणशीलं ज्ञायमाने । तथापि मूढैरज्ञातभवपरमार्थैः । कां किंनामिकां । धृतिं धैर्य वज्रकठोरहृदयत्वं । आलव्य निर्भयनिश्चिन्ततायै समालंबनं धारयित्वा । स्वश्रेयसि श्रात्मनः कस्या संपादने विसंन्यते आलस्यादिनिरेव कालो निर्गम्यते ? तन्न ज्ञायत इत्यर्थः ॥ ७ ॥ गेयपद्याष्टकेन बोधिदुर्लभ भावनां विभावयन्नाह - gorai gorai बोधिरतिदुर्लना जलधिजलपतितसुररत्नयुक्त्या । सम्यगाराध्यतां स्वहितमिह साध्यतां बाध्यतामधरगतिरात्मशक्त्या, बु० ॥ १ ॥ व्याख्या -- बोधिरतिकुर्लना बोधिर्मनुष्यजन्मार्य क्षेत्रावतारादिर्वक्ष्यमाणस्वरूपा धर्मसाधनप्राप्तिसामग्री साऽतिदुर्लना Page #129 -------------------------------------------------------------------------- ________________ ALAS TIRG456A LOT OF खेन महाकप्टप्रवन्धेनानन्तपुजलपरावर्तनमितेन जबज्रमणेन लन्यते जीवैरित्यतिउर्लना वर्तते इत्येवं नवनिः बुध्यतां । वध्यतां सम्यग् ज्ञायतां झायतां तपेदनेऽत्यादरः क्रियतामित्यर्थः । झापनाय वीप्सा कृता । दृष्टान्तेन मुर्लनतां स्पष्टयतिजलधिजलपतितसुररत्नयुक्त्या जलधिः समुपस्तत्संवन्ध्यगाधजले पतितं करतलतो नष्टं सुररत्नं चिन्तार गिरनं यथा पुन-1 हीतुं लब्धं च दुर्लनं दृश्यते, तथैव मनुष्यजवादिसमस्ततायुक्तधर्मसाधनप्राप्तिर्जीवानामुक्तरत्नयुक्त्या समुज्जलपतितचिन्तामणिन्यायेन प्रमत्तानां पुनर्धर्मसामग्रीमाप्तिरतिउर्वना तस्मात्तां प्राप्तां सम्यगाराध्यतां रागालस्यादि परिहृत्य प्रयनपरैराराध्यतां हितैपिलिः परिपाट्यतां । आराध्य चेह समस्ततायां सत्यां स्वहितमात्मकार्य साध्यतां निष्पाद्यतां ।।। आत्मशक्त्याऽधरगतिर्वाध्यतां आत्मनो जीवस्य शक्तिः शुलवीर्योवासस्तया अधरगतिनारकादिमुर्गतिः सा वाध्यता निराक्रियतामित्यर्पः ॥१॥ चक्रिनोज्यादिरिव नरनवो उर्लनो ब्राम्यतां घोरसंसारक। बहुनिगोदादिकाय स्थितिव्यायते मोह मिथ्यात्वमुखवारलदे बु० ॥२॥ व्याख्या जो जो आत्मन् कोऽयं स्वहिते प्रमादः ? घोरसंसारकदे घोरो महालयंकरो यः संसारो नरकादिनयनमणपरिवर्तस्तद्धप एव यः कक्षः शुष्कमहारण्यस्थली तस्मिन् । नाम्यतां चमणशीलानां प्राणिनां । नरजयोऽकतधर्माणां यो मनुष्यजन्मप्रापणं । चक्रिन्नोज्यादिरिव चक्रेण जयतीति चक्री पट्टखमलरताधिपो ब्रह्मदत्तानियो बाद स्तगृहे स्वसेवकविप्रकारितनोजनस्य जोज्यादिरिव तुज्यत इति जोज्यो लक्षणीयः पदार्थः स आदिर्यस्य स तत्रा । Page #130 -------------------------------------------------------------------------- ________________ 3212 आदिना विप्रीय जोजनचाणाक्यपाशकधान्यराशिसर्पपोजारनूपपुत्रद्यूतवणिग्रत्नानयनकूर्मशरच्चन्दर्शनममिलायुगरध्रप्रवेशाद्यसंचवितकार्याणि ग्राह्याणि तैरिव उर्सनो :प्राप्यो चविष्यति । किंविशिष्टे संसारको ? बहुनिगोदादिकायस्थितिव्यायते बह्वयोऽतिप्रजूतानन्तासंख्यकालपरिमाणवत्यो निगोदादिकायस्थितयः निगोदः प्रोक्तरूपः स आदिर्यासां । ताश्च ताः कायस्थितयश्च । आदिना पृथिव्यतेजोवायुवनस्पत्यादिस्थितयो ग्राह्याः । तालिप्यते विविधविशेपतयायते प्रदीर्घविशाले । पुनः किंविधे ? मोहमिथ्यात्वमुखचोरलदे मोहमिथ्यात्वे पू! ते मुखे प्रधाने यस्मिन् । समुदाये, चोरस्तस्करवृन्दं तस्य लदं पदं निवासस्थानं यस्मिन्नीदृशे संसारको नाम्यतां पुनलवलाजो उर्ल नोऽतः 18 प्राप्त सफलयेत्यर्थः ॥२॥ तब्धेऽप्यार्यक्षत्रं वनमतस्तदाह लब्ध श्ह नरजवोऽनार्यदेशेषु यः स भवति प्रत्युतानर्थकारी। जीवहिंसादिपापाश्रवव्यसनिनां माघवत्या दिमार्गानुसारी, बु ॥ ३ ॥ व्याख्या-इह धर्मसाधनसमस्ततायां केनापि पुण्यप्रजावेण अनार्यदेशेषु न आर्या अनार्या हिंसाद्यधर्माचरणप्रधाना" ये देशाः शकयवनतुरस्कानादयो म्लेच्छजननिवासमयस्तेषु । यो नरनवो यो मनुष्यावतारः। लब्धः प्राप्तः स नरजन्मलालः । प्रत्युत मनोऽनीष्टलानविपर्यासेन । अनर्थकारी जीवहिंसादिपापहेतुलवनेन सजतिलानं विनाश्य नरकादितिकारी नवतीत्यतस्तेन लब्धनापि किं त तु तेषां जीवहिंसादिपापाश्रवव्यसनिनां जीवहिंसनानृतजापणचोरिमैथुन *5* Page #131 -------------------------------------------------------------------------- ________________ रामव महापरिग्रहादिकरणमेव व्यसनं महाविपत्तिकारिण्यासक्तिर्विद्यते येषां तेषां प्रोक्तलानो माघवत्यादिमार्गानुसारी माघवती । सप्तमी नरकपृथिवी सादिर्यासां ता माघवत्यादयः तास्ववतारमनुसरतीत्येवं शीलं यस्य लालस्य । शेषं सुगमं । अतोऽनार्येषु नरजवसानो निरर्थक इत्यर्थः ॥ ३॥ आर्यदेशस्पृशामपि सुकुलजन्मनां पुर्तजा विविदिषा धर्मतत्त्वे । रतपरिग्रहनयादारसंझातिनिहन्त मनं जगदुःस्थितत्वे, बु० ॥४॥ व्याख्या-श्रार्यदेशं धर्मप्रवृत्तियुक्तं क्षेत्रं मगधादिकं ये स्पृशन्ति स्वावतारतः प्राप्नुवन्ति तेषामपि त_न्येषां कि प्रोच्यते ? तत्रापि सुतरां उर्सने सुकुलजन्मनां शुधदानादिधर्मप्रवृत्तिवत्कुलेषु लब्धजन्मानस्तेषामपि । धमेतत्त्वऽयमन निधो धर्मो धर्मत्वमहति नान्यथेति । धर्मपरमार्थनिर्धारणे विविदिषा विज्ञातुमिबोद्भतिरपि । उर्लना वर्तते तर्हि तथाप्रकारेण धर्मसंपादनस्य किं प्रोच्यत ? इन्तेति ई चेतन रतपरिग्रहलयाहारसंझातिनिः रतं मैथुनं, परिग्रहो ममत्वं, जयानि इहलोकनयादीनि सप्तविधानि, आहारो लोज्यानि दीरदधिघृतौदनादीनि, संज्ञा तेषां रतादीनां तीव्रतीव्रतर-8 तीवतमाद्यनिताषः तेनोत्पादिता अतयो महापीमास्तान्तिः कृत्वा । जगदिश्ववासिप्राणिगणः। 5:स्थितत्वे निमग्नं जगते 5:खाय स्थितं स्थितं तनावस्तत्त्वं तस्मिन् धर्मदारिद्यरूपजलधौ निमग्नं निमङितं किं धर्मवस्तु ? किं म्वरूपं ? कि मुलं ? कः समाचरणविधिः? किं फलं ? इत्यादि विचारशून्यत्वेन ब्रुमितं वर्तते, मा त्वमेवं विधो जब प्रदर्शितविचारान् | कुर्वन् प्रवर्तस्वेत्यर्थः॥४॥ CA -- - Page #132 -------------------------------------------------------------------------- ________________ विविदिषायामपि श्रवणमतिदुर्लभं धर्मशास्त्रस्य गुरुसन्निधाने । वितथविकथादितत्तद्रसावेशतो विविध विपन लिनेऽवधाने, बु० ॥ ५ ॥ व्याख्या - विविदिषाऽनन्तरोक्तरूपा तस्यां जातायामपि सत्यां गुरुसन्निधाने गुरुर्यथाधर्मो धर्मकर्ता धर्मोपदेष्टा च बहुश्रुताचार्यादिस्तत्संनिधाने तत्समीपे तन्मुखादिनिर्गच्छत एवंविधस्य धर्मशास्त्रस्य धर्मस्वरूपविधिफलादिप्रतिपादकं यच्छास्त्रं तस्य श्रवणं विनय बहुमानादिपुरस्सरं विधिना समाकर्णनं तदतिर्जनं शुश्रूषुनिरपि न प्राप्यते, तदनाचे व धर्मप्राप्तिः । श्रवणदौर्जन्ये हेतुं दर्शयन्नाह - वितथविकथादितत्तऽसावेरातो वितथं विपरीतप्रतिपादनपरं मिथ्याशास्त्रं, | विकथा स्त्रीजक्ष्यराजदेशचौरकामादिरूप सरसनी रसेष्टतानिष्टता सदस सद्व्यवहारचातुरी विलासादीनां क्रमेण प्रतिपादकानां ग्रंथानां जनानां चालापरूपा वा, श्रादिना गीतनृत्यादयो ग्राह्याः, तत्तत्तं तेषां श्रवणदर्शनाच्यामुद्भूतो यो रसः प्रेमा तेन कृतो य आवेशो हृदये व्यासक्त्यानुप्रवेशोऽहंकारी वा तस्मात् विविधविदेपमलिने विविधा अनेकरूपा ये विपाश्चित्तस्य वहिः समाकर्षकमनःप्रचाराः तैर्मलिने समौत्सुक्याशुद्धेऽवधाने श्रवणोपयोगे सति नावश्रवणं दुर्जनमित्यर्थः ॥ ५ ॥ अथ संयमे वीर्योल्लासदौर्जन्यमाह - धर्ममा संबुध्यतत्रोद्यमं कुर्वतो वैरिवर्गाऽन्तरङ्गः । रागद्वेषश्रमालस्य निद्रा दिको वाघते निहतसुकृतप्रसंगः, बु० ॥ ६ ॥ 50 Page #133 -------------------------------------------------------------------------- ________________ BARAS BARATOSRMBABASA * व्याख्या-पुण्यवलेन नावात् धर्ममाकर्ण्य धर्मश्रवणं विधाय संवुध्य जवनैर्गुण्यं ज्ञात्वापि । तत्रोद्यम कुर्वतो गृहीत-* दीदो नव्यजीवः संयमोघमं कुर्वन्नपि श्रुतिसंयमोद्यमरूपउर्लनत्रयं प्राप्तोऽपि । रागपश्रमालस्यनिजादिको रागो देहोपधिशिष्याहाराद्युपरि मूळपरिणामः, पेषः कृत्यकरणे परीपहोपसर्गादिसहनेऽरुचिः, श्रमः संयमव्यापारात्कान्तिः, आलस्यं तपोविनयवैयावृत्त्यादिष्वनुत्साहः, निता स्वाध्यायाद्यबसरे जातेऽपि स्वापः, आदिपदादासानार्जवामार्दवा-१ दयो ग्राह्याः । अन्तरङ्ग श्रान्यन्तरीयः । वैरिवर्गः प्रतिपक्षवृन्दं । कीदृशोऽयं ? निहतसुकृतप्रसंगः नितरां इतो विनाशितः सुकृतप्रसंगः शुजकरणिविस्तरो येन स तथाविधः। बाधते संयमवीर्योलासनंगं विधत्तेऽतो उर्लन इत्यर्थः ॥६॥ चतुरशीतावहो योनिलदेब्वियं क्व त्वयाकर्णिता धर्मवार्ता। प्रायशो जगति जनता मिथो विवदते झरिसशातगुरुगौरवार्ता, बु० ॥७॥ __ व्याख्या-अहो अपूर्व महाश्चर्य हृदये चिन्तय । किं तदित्याह-हे चेतन श्यमनन्तरोक्ता धर्मवार्ता धर्ममयवृत्तान्तः। - चतुरशीतौ योनिलक्षेषु परिज्रमणं कुर्वता त्वयात्मना क कस्यां योनौ आकर्णिता श्रवणविषये कृता न कस्मिन्नपि कुतो न श्रुता । यतो जगति विश्वे । जनता प्राणिगणः । प्रायशो बाहुट्येन । मिथः परस्परं । ऋधिरसशातगुरुगौरवार्ता शधिर्धनकुटुंबादिसंपद्, रसा मधुरादीनां स्वादिष्टता, शाता विषयादिजनितसुखशीलता, तेषां गुरु महत् यजौरवं सब2 दुमानप्रेमपरत्वं तेनैवार्ता प्रपीमिता विवदते पालापसमाखापादि कुरुतेऽतः कारणानावात्क तव धर्मप्राप्तिरित्यर्थः॥ ७ ॥ Page #134 -------------------------------------------------------------------------- ________________ उपसंहारमाह एवमतिमात्प्राप्य दुर्लनतमं बोधिरलं सकलगुणनिधानम् । कुरु गुरुप्राज्य विनयप्रसादोदितं शान्तरससरसपीयूषपानम्, बु० ॥ ८ ॥ ॥ इति श्री शान्तसुधारसगेयकाव्ये बोधिज्ञावना विजावनो नाम द्वादशः प्रकाशः ॥ व्याख्या - एवं पूर्वोक्तप्रकारेण । अतिदुर्वजात् अतिशयेन दुर्लनं कृतप्रयत्लैरपि जनैरप्राप्यमाणं चिन्तामण्यादि तस्मादपि । फुर्लनतमं समधिकातिशयेन दुर्लनं सुरेन्द्वैरपि दातुमशक्यं सकलगुणनिधानं सकलाः समग्रा मोक्षप्राप्ति - | पर्यवसाना ये गुणा श्रात्मनो हितप्रकारास्तेषां निधानं जांमागारं ईहरां बोधिरलं नरजवादिरूपधर्मसाधनसंपन्नतां । | प्राप्य लब्ध्वा । त्वं गुरुप्राज्य विनयप्रसादोदितं गुरुनिरहण नृत्स्वधर्मोपदेशकैः प्राज्यविनयः प्रचुरविनयस्तेन प्रसा - | दपरैः सानुग्रहप्रसन्नैः उदितं जगऊन हितकृते प्रोक्तं । शान्तरससरसपीयूषपानं सदैव सरसतायुक्तं शान्तरसामृतपानं | कुरु पिवेत्यर्थः ॥ ८ ॥ ॥ इति श्री तपागच्छीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजयमुख्य शिष्य श्री मुक्तिविजयग पिसतीर्थ्य तिलकमुनिश्रीवृ| विविजयचरणयुगसेविना पंकितगंजीर विजयगणिना विरचितायां शान्तसुधारसटी कायां वोधिनभावना विनावनो | नाम दादशः प्रकाशः समजनि ॥ Page #135 -------------------------------------------------------------------------- ________________ తను చాల బాటలు ॥ त्रयोदशः प्रकाशः॥ उत्ता बादश भावनाप्रकाशाः । तेषु चात्मवर्तनानुदर्शनरूपा बादशानुप्रेक्षाजावनाः प्रोक्ताः । अथ त्रयोदशादिषु है ध्यानसौधसमारोहणहेतुजूता मैत्र्यादयश्चतम्रो नावनाः प्रोच्यन्ते । तत्रायं प्रथमः श्लोकः (अनुष्टुव्वृत्तम् ) । सफर्मध्यानसंध्यानहेतवः श्रीजिनेश्वरैः । मैत्रीप्रभृतयः प्रोक्ताश्चतस्रा नावनाः पराः ॥१॥ व्याख्या-श्रीजिनेश्वरैः श्रीमदहतिः पराः प्रकर्षशुजपरिणामजनन्यो मैत्रीप्रनृतयो मैत्रीमादीकृत्य चतस्रश्चतुःसंख्याका लावनाः सदर्थपर्यालोचनाचिरात्मनि विशिष्टधर्मवासनासंपादनरूपाः । सर्मध्यानसंध्यानहेतवः प्रोक्ताः सत्समोचीनं पूज्यं च धर्मध्यानं धर्ममयं ध्यानमेकायं मनसोऽखंमधारालक्ष्यं तस्य संधानमात्मनि संश्लिष्टरूपेण परिणमनं, तस्य हेतवः संसाधिकाः प्रोक्ता जिनेश्वरैरुपदिष्टा इत्यर्थः॥१॥ __ता एव नामग्राहमाह___ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं तकि तस्य रसायनम् ॥२॥ g व्याख्या-धर्मध्यानमुपस्कर्तुं धर्मध्यानं प्रोक्तरूपमुपस्कर्तुं स्वात्मनि परिकर्तु । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि मैत्री जगजने हितबुद्धिः, प्रमोदो गुणिनि दृष्टे श्रुते झाते वा सानन्दनवनं, कारुण्यं दुःखितेषूपकारधीः, माध्यस्थ्यं निवारयि Page #136 -------------------------------------------------------------------------- ________________ तुमशक्येऽकृत्यकारिणि रागक्षेपपरिहारेणोपेक्षणं । नियोजयेत् प्रोक्तधियः प्रवर्तयेत् । तहि हि निश्चितं, तत्प्रोक्तरूपमै-31 8 च्यादिनावनं । तस्य सद्ध्यानसन्धानस्य । रसायनं परममहौषधमुपाय इति यावत् । नवतीत्यर्थः॥३॥ स्वयमेव मैत्र्यादिलक्षणमाह (उपजातिवृनम् ) मैत्री परेषां हितचिन्तनं यन्मवेत्प्रमोदो गुणपक्षपातः । कारुण्यमातागिरुजां जिहीरेत्युपेक्षणं पुष्टधियामुपेदा ॥३॥ व्याख्या-यवक्ष्यमाणरूपं । परेषामात्मव्यतिरिक्तजीवानामपि स्वात्मवत् हितचिन्तनं मुखनिवृत्तिसुखप्राप्तिध्यान । तन्मैत्री मित्रलावो जवेत् १ । गुणपक्षपातः परेषां ज्ञानविनयदमसुखित्वादिगुणेषु पक्षपातो हर्षानन्दसंतुष्टविनोदत्वादि-15 प्रापणं स प्रमोदो जवेत् । आर्तीगिरुजां जिहीर्षा कारुण्यं आर्ता नानाजातीयःखैरन्यतरेण पीमिताः ते च तेऽङ्गिनश्चेति प्राणिनस्तेषां या रुजो रोगसुखनंगधनहानिधर्महीनतादयस्तासां रुजां जिहीर्षाऽपहरणडा कारुण्य नवेत् ३ । उष्टधियामुपेक्षा उष्टा परधनपरस्त्रीहिंसान्यायाचरणे परिणता धीमतिर्येषां ते तथा तेषामुपेक्षा शिक्षयितुमयोग्यत्वेन। परिहारवृत्तिरूपेणं माध्यस्थ्य नवेदित्यर्थः ॥ ३ ॥ Page #137 -------------------------------------------------------------------------- ________________ SHRSॐ ॐ2-05 अथ मैत्रीजावनां विनावयन्नाह सर्वत्र मैत्रीमुपकल्पयात्मन् चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियदिनस्थायिनि जीवितेऽस्मिन्कि खिद्यते वैरिधिया परस्मिन् ॥ ४ ॥ ___ व्याख्या-हे आत्मन् त्वं सर्वत्र सर्वस्मिन् जीवराशौ । मैत्री प्रोक्तरूपेण मित्रनावमुपकरूपय ऐक्यमात्मनि रचय । । अत्रास्मिन्नात्मराशिरूपे ।जगति जुवनत्रये । शत्रुर्वैरी । कोऽपि कश्चिदपि जीवः । न चिन्त्यः त्वया सर्वथा न धारणीयः । 5 अस्मिन् वर्तमानजन्मसंवन्धिनि । कियदिनस्थायिनि कियतां शतवर्षादिपरिमितानां दिनानामहोरात्राणां स्थायिनि । स्थितिमति । जीविते तव प्राणाधारायुषि परस्मिन् स्वस्मानिन्ने प्राणिनि । वैरिधियाऽरिबुद्ध्या । किं कस्यै स्वप्रयोजनसिद्ध्यै । खिद्यते संतापः क्रियते तेन न किञ्चित् सिध्यतीत्यर्थः॥४॥ सर्वेऽप्यमी बन्धुतयानुनूताः सहस्रशोऽस्मिन् जवता नवाब्धौ । जीवास्ततो बन्धव एव सर्वे न कोऽपि ते शत्रुरिति प्रतीहि ॥ ५॥ व्याख्या हे आत्मन् अस्मिन् साक्षादनुसूयमाने । जवाब्धौ चतुर्गतिरूपसंसारसागरे । अमीदेवनरनारकपृथिव्यादितिर्यक्त्वेषु विद्यमानाः । सर्वेऽपि सूदमवादरैकेन्धियेय आरज्य पञ्चेन्जियपर्यन्ताः समस्ता अपि न तु केचिलेषजीवाः || , प्राणिनः। जवता त्वया । सहस्रशोऽनन्तवारानपि एकैकेन सह वन्धुतया स्वकीयजनकजननीनातनगिन्यादित्वेन । * Page #138 -------------------------------------------------------------------------- ________________ अनुभूताः स्वस्मिन् प्रोक्तसंबन्धित्वेन पूर्व प्रापिताः सन्ति । ततस्तस्माउक्तहेतुतः । सर्वे सममा अपि जीवाः । पन्धव | एव स्वकीयजननीजनकादिरूपा एव सन्ति । ते तव शत्रुर्वैरी न कोऽपि कश्चिदपि नास्ति । इति प्रोकप्रकारेण प्रतीहिर जानीवेत्यर्थः॥५॥ सर्वे पितृत्रातृपितृव्यमातृपुत्राङ्गजास्त्रीनगिनीस्नुषात्वम् । जीवाः प्रपन्ना बहुशस्तदेतत्कुटुम्बमेवेति परो न कश्चित् ॥६॥ I व्याख्या-सर्वे समग्रा जीवाः प्राणिनः त्वदीयपितृन्त्रातृपितृव्यमातृपुत्राङ्गजास्त्रीनगिनीस्नुपास्वं प्रोक्तनावमेतेऽपि त्वयि प्राप्नुवन् । वदुशोऽनन्तवारं । प्रपन्नाः त्वदाश्रयं स्वीकृतवन्तः । तदेतत् तत्प्रोतकारणतः एतत्सर्वजीववृन्दं कुटुदम्बमेव तव परिवार एव वर्तते । इति हेतोर्न कश्चित्परः शत्रुरस्ति स्वपरिवारस्वादित्यर्थः॥६॥ हितचिन्तनमेव मैत्री, तेन सर्वहितचिन्तनं शिक्ष्यन्नाह (इन्द्रवज्रावृत्तपयम् ) एकेन्जियाद्या अपि हन्त जीवा पञ्चेन्डियत्वायधिगत्य सम्यक् । बोधि समाराध्य कदा लजन्ते जूयो नवज्रान्तिनियां विरामम् ॥ ७॥ व्याख्या-इन्तेति संबोधने हे चेतन स दिवसः कदा समेष्यति ? यस्मिन् एकेन्जियाद्या अपि जीवाः सम्यकू पञ्चे Page #139 -------------------------------------------------------------------------- ________________ * - यित्वायधिगत्य एक स्पर्शनाख्यमिन्जिय येषां पृथ्वीकायादीनां ते एकेन्जियाद्याश्चतुरिन्ज्यिपर्यन्ताः सर्वेऽपि जीवाः । सांसारिकसत्त्वाः । सम्यक् सुष्ठु सुन्दरमिति यावत् । पञ्चेन्जियत्वादि स्पर्शनादिश्रोत्रपर्यन्तेन्जियपञ्चकयुक्तजन्मत्वं आदिशब्दात्पर्याप्तत्वसंज्ञित्वमानुपत्वार्यत्वसम्यग्दृष्टित्वसंयमित्वाराधकत्ववीतरागत्वसर्वज्ञत्वं ग्राह्यं तदधिगत्य प्रोक्तपञ्चन्धियत्वादि प्राप्य । बोधिं धर्मसामग्री समाराध्य सम्यक् सफलां विधाय । नूयः पुनः पुनर्जायमानानां जवन्त्रान्तिनियां जवे गतिचतुष्टये ज्रान्तयः परित्रमणानि तान्यो या जियो नयानि तासां नवज्रान्तिलियां । विरामं विनिवृत्त्यवसानं । - कदा कस्मिन्नहोरात्रादिकाखे । खजन्ते प्राप्नुवन्ति कदा नवज्रमणान्तप्राप्ता नविष्यन्तीत्यर्थः ॥ ७॥ या रागरोषादिरुजो जनानां शाम्यन्तु वाकायमनोमुहस्ताः। सर्वेऽप्युदासीनरसं रसन्तु सर्वत्र सर्वे सुखिनो जवन्तु ॥७॥ __ व्याख्या-या वक्ष्यमाणस्वरूपा जनानां प्राणिनां वाकायमनोद्रुहः वाचां वाणीनां कायानां शरीराणां मनसां च दुहो मुखप्रापणेन प्रोहकारिण्यः । रागपादिरुजः रागो यत्र तत्र वस्तुष्वनिलाषो रोषो धर्मेऽननुकूलपदार्थेष्वरुचिस्वनावर आदिना जन्ममरणशोकजयादयो ग्राह्याः ता एव रुजो व्यनावरोगादिनानाव्याधयः ताः सामस्त्येन शाम्यन्तु शान्ति यान्तु । तथा सर्वेऽपि जीवा उदासीनरसं यत्र रागषयोः पदो नास्ति तउदासीनं समता तस्य रसं समतास्वादिष्ठता मा सर्वे समस्तप्राणिनः । सर्वत्र सवेषव्यक्षेत्रकाबनावविषयेऽत्र परत्र जन्मजन्मान्तरेखुर सुखिनः सुखं प्राता लवन्त्वित्यर्थः॥७॥ 5-5-*-*-*-*-* Page #140 -------------------------------------------------------------------------- ________________ - शाथ गेयपद्याष्टकेन मैत्री नावनां विनावयन्नाह विनय विचिन्तय मित्रतां त्रिजगति जनतासु । कर्मविचित्रतया गतिं विविधा गमितासु, वि० ॥१॥ ___ व्याख्या हे विनय हे विविधनिवृत्तिपरिणामानिलाषिचेतन त्रिजगति त्रिनुवने या जनताः प्राणिना समूहास्तासु समग्रासु मित्रतां स्वजननावेन प्रीतिस्वन्नावतां विचिन्तय विचित्रप्रकारेण प्रेमन्नावं प्राप्तो लव । किंविधासु जनतासु? कर्मविचित्रतया विविधां गतिं गमितासु कर्माणि स्वयमेव कृतानि स्वकीयानि शुनाशुनानि सातासातादिप्राप्तिहेतुभूतानि तेषां या विचित्रता तीव्रतीव्रतरतीव्रतमफलविपाकयोग्यता तया । विविधां नानारूपामेकेन्धि-18 यादिसूदमापर्याप्तपर्याप्तासंझिसंझ्यादिनेदवतीं। गति नरकादिके गमनागमनस्थितिरूपां गमितासु प्रापितासु सर्वत्र सर्वा स्वित्यर्थः ॥१॥ सर्वे ते प्रियवान्धवा न हि रिपुरिह कोऽपि । मा कुरु कलिकलुषं मनो निजसुकृतविलोपि, वि० ॥२॥ | व्याख्या-ते पूर्वोक्ताः सर्वे निशेषाः । जवतः प्रियवान्धवाः परमवसनजननीजनकादिकाः सन्ति । इह जगजानेषु कोऽपि कश्चिदपि रिपुः सर्वत्र केवखशवनावमेव प्राप्त ईदृशो न हि नैव विद्यते, किं तु जनकादित्वं प्राप्त एव बाAM Page #141 -------------------------------------------------------------------------- ________________ 0SALARGE-RELA सर्वोऽस्ति । अतः कस्मिन्नपि । निजसुकृतविलोपि स्वपुण्यविनाशि । कलिकलुपं रागदेषादिनिः प्रकृष्टक्लिष्टं मनोऽन्तःकरणं मा कुरु मा विधेहीत्यर्थः ॥२॥ यदि कोपं कुरुते परो निजकर्मवशेन । अपि नवता किं नूयते हृदि रोषवशेन, वि०॥३॥ व्याख्या-हे श्रात्मन् यदि यदा कदाचित् कोऽपि परः स्वस्मादन्यः । निजकर्मवशेन पूर्वकाले स्वकृतवैरबुद्धिजनकक्रोधमानमोहनीयकर्मोदयवशवर्तित्वेन । कोपं कुरुते जवत उपरि रोपयुक्तो नवत्यझत्त्वात् । तर्हि जवता प्राप्त विवेकेन । त्वयापि । किं रोषवशेन हृदि नूयते किं रोपवशं हृदयं कर्तव्यं । न कर्तव्यं परिझातकर्मत्वादित्यर्थः ॥३॥ ४ अनुचितमिह कलई सतां त्यज समरसमीन । जज विवेककलहंसतां गुणपरिचयपीन, वि०॥४॥ व्याख्या-हे समरसमीन कलहं त्यज हे समरससमुअगामिमीन जीव कलहं क्रोधाधिक्लेशं त्यज परिहर । सतां सत्पुरुपाणां कलहादिकरणं । अनुचितं उचितं योग्यं न भवति बन्धहेतुत्वात् । गुणपरिचयपीन गुणाः क्षमादयाशमवैराग्यज्ञानादयस्तेषां यः परि सर्वतश्चयो वृद्धिगुणपरिचयस्तेन पीनः पुष्टस्तत्संवोधनं हे गुणपरिचयपीन । विवेककलहंसतां । विवेको हिताहितादिविचारपटुर्नेदनिर्धारकृज्ज्ञानं तद्रूपा या कलहंसता हीरनीरपृथकारिता तां जज परजावतां हित्वा 8 स्वस्वजावतां सेवस्वेत्यर्थः॥४॥ शत्रुजनाः सुखिनः समे मत्सरमपहाय । सन्तु गन्तुमनसोऽप्यमी शिवसौख्यगृहाय, वि० ॥५॥ ॐ225- 5 Page #142 -------------------------------------------------------------------------- ________________ व्याख्या - शत्रुजना ये मयि वैरबुद्धियुक्ताः प्राणिनस्तेऽपि । मत्सरमपहाय विरोधमानसं धियं च विहाय । समे समजावे प्राप्ताः सन्तः सुखिनः सन्तु । श्रमी शत्रुजना अपि । शिवसौख्यगृहाय मोदक सुखजावसदनप्राप्तये गन्तुं यातुं | समातुराः मनसोऽभिलाषिणः सन्तु जयन्त्वित्यर्थः ॥ ५ ॥ सकृदपि यदि समतालवं हृदयेन विहन्ति । विदितरसास्तत इह रतिं खत एव वहन्ति, वि० ॥ ६ ॥ व्याख्या - यदि यदा संसारिणः सत्त्वाः कथमपि सकृदपि एकशोऽप्यास्तामनेकवारं । समतालवं समतारसस्य लवं लेशं विन्दुमात्रमिति यावत् । हृदयेन मनोजावेन । लिहन्ति रसास्वादं लभन्ते । तत एकदास्वादनतो विदितरसा | विज्ञातसमतासुखरसास्वादाः सन्तः । इह समतारसे । स्वत एव परप्रेरणा निरपेक्षस्वस्वभावतः स्वयमेव रतिं प्रीतिं वहन्ति प्राप्नुवन्तीत्यर्थः ॥ ६ ॥ किमुत कुमतमदमूर्द्विता इरितेषु पतन्ति । जिनवचनानि कथं दहा न रसाडुपयन्ति, वि० ॥ ७ ॥ व्याख्या-उत वितर्के विचारयेऽहं । किमिति किंनामकं तत्कारणं जविष्यति यहुद्दिश्यैते जनाः कुमतमदमूर्बिता दुरितेषु पतन्ति कुमतानि कुत्सितानि पापहेतुकान्यज्ञानादिमयत्वेन निन्दनीयानीति यावत्, मतान्यविचारितया संमतिनूतरवस्वदर्शनपकाः तत्प्राप्तेर्मदो वयमेव धर्मज्ञा इत्यादिरूपो जातोऽनिमानः । तेन मूर्तिता मोहिताः सन्तः । 5तेषु पापकर्मवन्धेषु तत्फलभूतेषु बहुलसंसारित्वनरकादिषु च । पतन्ति हीनत्वाधोगत्यादिषु समुत्तरन्ति । हहा महाकष्टं । Page #143 -------------------------------------------------------------------------- ________________ * कथं केनोद्देशेनेति । जिनवचनानि जिनागमोपदेशान् । रसात् प्रीत्याः प्रेमजरादिति यावत् । नोपयन्ति न प्राप्नुवन्तीत्यत एते वराका नवे कथं जविष्यन्ति ? तत्कारणमेषां मिथ्यात्वोदयमेव मन्य इत्यर्थः ॥ ७॥ __ उपसंहारमाहपरमात्मनि विमलात्मनां परिणम्य वसन्तु । विनय समामृतपानतो जनता विलसन्तु, वि०॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये मैत्रीलावनाविनावनो नाम त्रयोदशः प्रकाशः॥ १३ ॥ व्याख्या-हे विनीतात्मन् त्वं चिन्तय विमलात्मनां सज्ज्ञानदृष्टिमऊनानां चेतासीत्यध्याहृत्य संवन्धनीयं, चेतांसि । ई परमात्मनि शुधनिरञ्जनपूर्णब्रह्मस्वस्वरूपे परिणम्य परिपक्वनिर्नेदरूपतां प्राप्य वसन्तु निवासं कुर्वन्तु । हे सुविनीतात्मन् त्वमिति जावय श्माः जनताः सर्वजीवसमूहाः।समामृतपानतो विलसन्तु समतामृतपानादिलसन्तु रमणं कुर्वन्त्वित्यर्थः॥॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीथ्यतिलक मुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्त सुधारसटीकायां मैत्रीनावनाविनावनो नाम त्रयोदशः प्रकाशः समजनि॥ GRASHORE SHORASACS Page #144 -------------------------------------------------------------------------- ________________ ॥ चतुर्दशः प्रकाशः ॥ उक्तस्त्रयोदशः प्रकाशः । श्रथ चतुर्दशः प्रोच्यते । तस्य चायं संबन्धः - त्रयोदशे प्रकाशे मैत्री कथिता, मैत्रीजावितात्मा गुणवान् जवति । गुणवांस्तु परगुणान् स्तुवन् प्रमुदितो जवती त्यनेन संबन्धेनायातां प्रमोदभावनां विजावयन्नाह । तस्याश्चायमादिमः श्लोकः ( स्रग्धरावृत्तम् ) धन्यास्ते वीतरागाः क्षपकपथगतिक्षीणकमपरागात्रैलोक्ये गन्धनागाः सहजसमुदितज्ञानजाय द्विरागाः । ध्यारुह्यात्मशुध्ध्या सकलशशिकला निर्मलध्यानधारा मारान्मुक्तेः प्रपन्नाः कृत सुकृतशतोपार्जिताई न्त्यलक्ष्मीम् ॥ १ ॥ व्याख्या - हे चेतन ये रूपकपथगतिक्षीणकर्मोपरागा ये सुकृतिनः रूपकपथगतिः क्षपकाः समूलकाषकषण विनाशेन विनाशकाः तेषां पंथा मोहनीय कर्मतरुकन्द निष्कासन रूपमार्गः तस्मिन् या गतिः कूपकश्रेणयाध्वारोहणरूपा प्राप्तिस्तया क्षीणो निःसत्ताकीकृतः कर्मोपरागो जीवेन्दोः कर्मरानुग्रासमालिन्यं येषां ते तथाविधाः । वीतरागाः वीतो नष्टो रागः Page #145 -------------------------------------------------------------------------- ________________ KORISHISEISUS$OSHOSHIGA * समग्राजिलापो येषां ते वीतरागाः सर्वथेलारहिता इति यावत् ते धन्याः कृतपुण्याः। एवं सर्वत्र धन्यशब्दसंवन्धः है र कार्यः। त्रैलोक्ये गन्धनागाः य एव त्रैलोक्ये बिनुवनजनसमूहे गन्धनागा विहारपवनगन्धप्रसरमात्रप्रनावादेव प्रशमि-2 5 तरोगोपजवमारीततिरूपकुजगजेषु गन्धहस्तिनस्ते धन्याः । सहजसमुदितज्ञानजामदिरागाः सहज पूर्वजन्मान्तरात्सार्ध-15 मागतमनादितः स्वनावनूतमपरोपदिष्टं ज्ञानं मतिश्रुतावधित्रिविधं परोक्षप्रत्यक्षविषयवोधस्तेन जाग्रत् गावतारसमयादारन्य जागरायसानो विरागो नवनिवासारिकता येषां ते धन्याः। तथा ये आत्मशुझ्या आत्मनो जीवस्य शुद्धिः । सधिवेकात्मवर्धमानोज्ज्वलक्ष्माजवादिनिर्मलपरिणतिस्तया । सकलशशिकलानिर्मलध्यानधारामध्यारुह्य कृतसुकृतशतो4 पार्जिताईन्त्यलक्ष्मी मुक्तेरारात्प्रपन्नाः सकतः परिपूर्णमंडलपूर्णिमासत्कः शशी चन्मस्तस्य याः कलाः समग्रकान्तितर- * युक्तरश्मयस्तासामिव या निर्मला चलनादिसर्वदोपवर्जितविमला ध्यानयोधर्म्यशुक्योर्धाराऽन्यान्यान्तर्मुहूर्तपरिमाणरूपाणां ध्यानानामखमा सन्ततिः तां अध्यारुह्य आधिक्येन प्रवर्धमानगुणप्रकर्यत्वेनारुह्य समारोहणं कृत्वा सुकृतानां शतानि सुकृतशतानि कृतानि निष्पादितानि सुकृतशतानि तैरुपार्जिता स्वहस्तप्राप्तकृता आर्हन्त्यलदमी अर्हतां लक्ष्मीः सर्वपूज्यत्वप्रातिहार्यातिशयसमन्वितत्वादिपा विजूतिः सा आर्हन्त्यलक्ष्मीस्तां प्राप्य ये मुक्केर्मोक्षस्य श्रारान् श्रारा जवसमुजानिर्गठतां निरपायनिर्गममार्गाः क्षायिकगुणरत्नत्रयादिलानरूपास्तीरप्रदेशास्तान प्रपन्नाः संप्राप्तास्ते धन्याः सफलीकृता वरा इत्यर्थः ॥१॥ Page #146 -------------------------------------------------------------------------- ________________ तेषां कर्म योत्यैरनुगुणगणैर्निर्मलात्मखनावेगौयं गायं पुनीमः स्तवन परिणतैरष्टवर्णास्पदानि । धन्यां मन्ये रसज्ञां जगति जगवतस्तोत्रवाणीरसज्ञामज्ञां मन्ये तदन्यां वितथजनकथां कार्यमौखर्यमग्नाम् ॥ २ ॥ व्याख्या- तेषां मुक्तेस्तीरप्रपन्नानां कर्म योत्यैः कर्माणि ज्ञानदर्शनावरणमोहनीयान्तरायप्रभृतीनि तेषां यः यो | विनाशस्तस्मामुत्यैः समुद्भूतैः । अननुगुणगणैः न तनवोऽनहा लघवो ये गुणगणाः प्रभूता गुणराशयस्तैः । निर्मलाआत्मस्वभावैः निर्मलाः कर्मलेपदोपमलवर्जिता आत्मस्वभावा आत्मनश्चिद्धनजीवस्य ये स्वनावाः पूर्णज्ञानदर्शनानन्दावर्ण| रसस्पर्शमयत्वादिनिज सहजस्व रूपास्तैः स्तवन परिएतैः स्तूयन्ते एजिस्तानि स्तवनानि स्तुतयस्ताभिः परिणताः स्वयाच्या प्रोक्तगुणगणान् गृहीत्वा सत्कविः समुतीय समुतीय । अष्टवर्णास्पदानि दन्तोष्ठतालु व जिलोरो मूर्धना सिकारूपस्थानानि । पुनीमः पावनीकुर्मः । जगति विश्वे जगवतः स्तोत्रवाणी रसज्ञा या जगवतोऽईदादिगुण संपूर्णस्य महापुंसः स्तोत्रवाणी स्तुतिस्तवनादिकर्तव्यतारूपवाग्व्यापारपरा रसज्ञा जिह्वा वर्तते तां । रसज्ञां रसज्ञानवतीं रमनां । धन्यां गुणां कृतार्था च | मन्ये जानामि । तदन्यां प्रोक्तगुणरसनातो जिन्नां । वितयजनकथां धर्मविमुख विपरीतबुद्धिजनास्तेषां या कथा वितथजनकया तां । कार्यमौखर्यमग्नां तत्कर्त्री या मौखर्यमुसरता वाचाजता तम्यां मग्ना लीना तां । अां अरसज्ञां मन्ये जानाभीत्यर्यः ॥ २ ॥ Page #147 -------------------------------------------------------------------------- ________________ निर्ग्रन्थास्तेऽपि धन्या गिरिगहनगुहागरान्तर्निविष्टा धर्मध्यानावधानाः समरसहिताः पक्षमासोपवासाः । येऽन्येऽपि ज्ञानवन्तः श्रुत विततधियो दत्तधर्मोपदेशाः शान्ता दान्ता जिनादा जगति जिनपतेः शासनं नास्यन्ति ॥ ३ ॥ व्याख्या-ये निर्ग्रन्था मुनयः गिरिगहनगुहागहरान्तर्निविष्टाः गिरी पर्वतशिखरे गहने साधारणजनमुष्प्रवेशे वनदेशे । गुहायां सिंहादिश्वापदाकाणे वननिकुञ्जे गह्वर गिरिगर्त पन्धे कृते एतेषामन्तमध्ये निविष्टाः समासीनाः । ये च धर्मध्यानावधाना धर्मध्याने दत्तोपयोगाः । ये च सनरससुहिताः स्वात्मरूपे तृप्ताः। ये च पक्षमासोपवासाः पश्तपो मासतपः इत्यादितपःकृत्ये तत्पराः। येऽन्येऽपि पूर्वोक्तेन्यो व्यतिरिक्ताः । ज्ञानवन्तोऽवध्यादिज्ञानं प्राप्ताः । श्रुतविततधियः श्रुतेन । बादशांगचतुर्दशपूर्वदशपूर्वादिना वितता विशाला धीवुधिर्येषां ते । तथा ये च शान्ता जितकपायाः, दान्ता दमितान्तःकरणाः, जिताका जितेन्द्रियगणाः, प्रोक्तगुणनाजः सन्तः । जगति गुमंडले । जिनपतेर्जिनेश्वरस्य । शासनं तीर्थ ।। नासयन्ति प्रजावाढ्यत्वेन दीपयन्ति तेऽपि सर्वे धन्या इत्यर्थः ॥३॥ दानं शीलं तपो ये विधति गृहिणो नावनां जावयन्ति धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रझयाराधयन्ति । Page #148 -------------------------------------------------------------------------- ________________ 250 साध्व्यः श्राध्यश्च धन्याः श्रुतविशदधिया शीलसुझावयन्त्य स्तान्सर्वान्मुक्तगर्वाः प्रतिदिनमसकृन्नाग्यनाजः स्तुवन्ति ॥४॥ व्याख्या-ये वक्ष्यमाणगुणलाजः दानमजयसुपात्रादिपञ्चविधं । शीलं देशतः सर्वतो वा ब्रह्मचर्य । तपोऽनशनादि । कादशविधं । विदधति कुर्वन्ति । जावनामनित्यादिकां तीर्थोघरणदीनोधरणादिशुलमनोरथरूपां नावनां नावयन्ति । चेतसा चिन्तयन्ति । तथा श्रुतसमुपचितश्रया आगमानुसारिएया पुष्टनिश्चलनधया । चतुर्धा धर्म चतुर्विधं धर्म प्रोक्तरूपं आराधयन्ति शुधविधिना पालयन्ति । ते गृहिणः श्राहा धन्याः। तथा साध्व्यो वतिन्यः श्राध्यश्च देशतो बतिन्यो नार्योऽपि । याः श्रुतविशदधिय आगमोपदेशेन कृतशुपया श्रघ्या । शीलं समधर्माचरणं ब्रह्मव्रतं च । उन्नावयन्त्यो निर्दोषपालनया शोनयन्त्यस्ता धन्या जाग्यवत्यः । ये च तान् पूर्वोदितान् सर्वान् जिनादिनाविकापर्यन्तान् । मुक्तगर्वाः त्यक्ताजिमानाः । जाग्यनाजूः पुण्यशालिनः । प्रतिदिनं दिने दिने । असकृदनेकवारं स्तुवन्ति सद्गुख्यापनेन वर्णयन्ति तेऽपि जना धन्या इत्यर्थः ॥ ४॥ श्रास्तां सम्यक्त्वयुक्तगुणवन्नारीस्तवनं, किं तु सारतावणं मिथ्यादृशामप्यनुमोदयन्नाइ-- (उपजातिवृत्तम् ) . मिथ्यादृशामप्युपकारसारं संतोषसत्यादिगुणप्रसारम् । वदान्यता वैनयिकप्रकारं मार्गानुसारीत्यनुमोदयामः ॥५॥ Page #149 -------------------------------------------------------------------------- ________________ व्याख्या–उपकारसारं उपकारोऽन्येषामपि हितसुखादिसंपादनस्वभावः स सारः प्रधानो यस्य स तथा तं । संतोषसत्यादिगुणप्रसरं संतोषो येन तेन यथा तथा न्यून पूर्णादिना संतुष्टिजवनस्वभावः, सत्यं हितमितयाथार्थ्यादिवचनं, आदिपदात् क्रमार्जवमार्दवनिःस्पृहत्वादयो ग्राह्याः, त एव गुणाः स्वपरतिफलजीवधर्माः तेषां यः प्रसरो विस्तारस्तं । तथा वदन्यं दातृत्वं वैनयिकप्रकारं विनयो नम्रवृत्तिः स एव वैनयिकस्तत्प्रकारप्राप्तं गुणं । मार्गानुसारी अहोऽस्य मिथ्याशोऽपि मोक्षमार्गस्यानुकूलता वर्तते इति कृत्वाऽनुमोदयामः ज्ञात्वा हृदयेन सानन्दा जवाम इत्यर्थः ॥ ९ ॥ ( स्रग्धरावृत्तम् ) जिह्ने प्रह्वीजव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना नूयास्तामन्य कीर्तिश्रु तिर सिकतया मेऽद्य कर्णौ सुकर्णों । वीक्ष्यान्यप्रौढ लक्ष्मीं डुतमुपचिनुतं लोचने रोचनत्वं संसारेऽस्मिन्नसारे फलमिति भवर्ता जन्मनो मुख्यमेव ॥ ६ ॥ व्याख्या - हे जिह्वे हे रसने त्वं स्वसौभाग्यवृध्ध्यै सुप्रसन्ना कस्यचिदप्यपवादाद्युच्चरणदोषमलवर्जितसंतुष्टा सती । सुकृतिसुचरितोच्चारणे सुष्ठु शोजना कृतिः पवित्रधर्मः पुण्याचरणं चास्ति एषामिति सुकृतिनस्तेषां यानि सुचरितानि दानशीलतपःसंयमज्ञानवैराग्यादिसमाचरणानि तेषां यमुच्चारणं सानन्दजपनं तस्मिन्नदो निशकरणे प्रहृीजव नम्रा Page #150 -------------------------------------------------------------------------- ________________ यसका राजा सदोद्यमवतीति यावत् जव प्रवृत्तिमती तिष्ठ । अद्य सांप्रतजन्मनि मे मम कर्णौ श्रवणयं अन्यकीर्तिश्रुतिरसिकतया श्रन्यकीर्तिः अन्येषां श्रात्मव्यतिरिक्तानां या कीर्तिर्निर्मल गुणजन्ययशः ख्यातिः तस्या या श्रुतिः परजनैः क्रियमाणायाः समाकर्णनं तस्यां या रसिकता प्रेमपरता तया कृत्वा सुकर्णो श्रवणसावधान निर्माण साफल्ययुक्तौ नूयास्तां । वेतां । अन्यप्रौढलीं वीक्ष्य अन्येषां स्वस्माद्भिन्नानां शत्रुमित्राणां प्रौढां महाविशालां लक्ष्मी धनकुटुंबपूजामहिमरूपारोग्यादिसंपदं प्रेक्ष्य | लोचने मम नेत्रयुग्मं । द्रुतं शीघ्रं । रोचनत्वमुत्तमरुचिजननत्वं । उपचिनुतं प्रवृद्धिं प्रापयतां । अस्मिन् दृश्यमाने सारे तृप्तिरूपसारवर्जिते संसारे नवे जवतां रसनाश्रवणचक्षुषां जन्मनो रचनोद्रवस्य मुख्य प्रधानं । फलं कार्यमेतदेवेत्यर्थः ॥ ६ ॥ ( उपजातिवृत्तम् ) प्रमोदमासाद्य गुणैः परेषां येषां मतिः सजति साम्य सिन्धौ । देदीप्यते तेषु मनःप्रसादे गुणास्तथैते विशदीजवन्ति ॥ ७ ॥ व्याख्या- येषां सुझपुरुषाणां मतिर्बुद्धिः । परेषां स्वस्मादन्यगुणिजनानां । गुणैः प्रोक्तरूपैः । प्रमोदं हर्षोलासं । आसाद्य प्राप्य । साम्यसिन्धौ समताभावरूपे संतोषसमुद्रे | मजति मग्नतां प्राप्ता भवति । तेषु परगुणइजनेषु विषये । मनःप्रसादो। मनसः शुचिः । देदीप्यते अतिशयेन समुज्ज्वलतां प्राप्तः सन् शोजते । तथा एते गुणा अनुमोदिता गुणाः प्रोक्तस्व - रूपाः । विशदीजवन्ति पूर्व मलिना पि निर्मलशुद्धरूपा जवन्तीत्यर्थः ॥ ७ ॥ Page #151 -------------------------------------------------------------------------- ________________ -62-%2525-2536325 श्रथ गेयपद्याप्टकेन प्रमोदलावनां विजावयन्नाह-- विनय विनावय गुणपरितोषं निजसुकृताप्तवरेषु परेषु । परिहर दूरं मत्सरदोषं विनय विजावय गुणपरितोषम् ॥१॥ Ma व्याख्या-हे विनय हे विनीत मुमुदो त्वं । गुणपरितोपं परेषां सुखित्वादिगुणेषु परितोष परि सर्वतः तोषं संतुष्टचि तत्वं । विजावय पुनः पुनश्चिन्तय धारय कुरुष्वेति यावत् । केन साधनेनेत्याह-निजसुकृताप्तवरेषु निजानि स्वयं निष्पादितानि पूर्वाधुनिकजन्मतिः सुकृतानि सदाचारासेवनानि तैराप्तं प्राप्त वरत्वं पुण्यादिना प्रधानत्वं यैस्ते तथा तेषु । परेषु स्वजिन्नप्रकृष्टपुण्यवत्प्राणिपु । मत्सरदोष मत्सरः परेषां सुखादिष्वसहनस्वलावता । दूरमत्यन्तं । परिहर स्वात्मन्यलावं कुर्वित्यर्थः ॥ १॥ दिष्ट्यायं वितरति बहुदानं वरमयमिह लनते बहुमानम् । किमिति न विमृशसि परपरजागं यहिनजसि तत्सुकृतविनागम् , वि० ॥२॥ व्याख्या-श्रयं देवदत्तादिः दिष्ट्या जाग्यवलिधतया बहुदानं बहु सुप्रचुरं दानमजयसुपात्रादिकं वितरति ददातीत्यतो । धन्योऽयं । अयं यज्ञदत्तादिः । इह मनुष्यलोके धर्मिन्यायिसदाचारिपुण्यत्वादिना बहुमानसत्कारपूजाप्रतिष्ठादिकं बनते मामोति । तपरं श्रेष्ठं मन्येऽस्य योग्यत्वात् । किमिति हे जीव त्वं । इति प्रोक्तप्रकारं किं कसान विमृशसि न चिन्तन Page #152 -------------------------------------------------------------------------- ________________ ये प्रधानांगीकरोपीति यावत् । तत्किमित्याद - परपरनागं परस्य सुकृतिनो देवदत्तादेः परजागं परं प्रकृष्टमुत्तमोत्तमं जागं सेवानक्तिदातृत्ववदुमानादिहेतुप्रकर्षपुण्यकर्मोदयं । तत्स्वहृदयेऽनुमोदय यद्विजजसि यद्यस्मात्परसुकृता - नुमोदनात् तत्सुकृत विभागं विजजसि तत्तस्य पुण्यकार्यकर्तुर्यत्सुकृतं शुभकृत्य सेवनफलं तस्य विभागं विशिष्टो नागोऽनुमोदनपरिणामतः तुझ्यफलं फलार्धं फलत्रिनागादिरूपोपार्जनं विभजसि लनसे इत्यर्थः ॥ २ ॥ येषां मन इह विगत विकारं ये विदधति मुवि जगडुपकारम् । तेषां वयमुचिताचरितानां नाम जपामो वारंवारम् वि० ॥ ३ ॥ व्याख्या - इह मनुष्यलोके येषां मुमुक्षूणां । मनश्चित्तं विगतविकारं विगतो विनष्टो विकारो रागद्वेषादिपरिणामो यस्य तत्तथा । तथा ये बहुश्रुतादयो मुवि विश्वे । जगमुपकारं सर्वजनस्योपकारं । विदधति कुर्वन्ति । तेषां प्रोक्तगुणनाजां । उचिताचरितानां उचितं स्वस्यानुरूपं योग्यं चरितं कर्तव्यमस्ति येषां ते तथा तेषां प्रोक्तरूपाणां नाम अभिधानादराणि वयं वारंवारं बहुशो जपामो जाम इत्यर्थः ॥ ३ ॥ अदद तितिक्षागुणमसमानं पश्यत जगवति मुक्तिनिदानम् | येन रुषा सह लसद जिमानं ऊटिति विघटते कर्मवितानम्, वि० ॥ ४ ॥ व्याख्या- अहह महाचमत्कारकारणं यूयं पर्यालोचयत । किं तदित्याह - नगवति जिनेश्वरे । मुक्तिनिदानं मुक्के सदस्य Page #153 -------------------------------------------------------------------------- ________________ BSBA-%4066949604 निदानं शुक्लध्यानालंवनत्वेन मुख्यसाधनं । तितिकागुणमसमानं तितिका क्रोधानावेन परकृतापमानोपसर्गादिप्राणवियोगफलकशीतोष्णक्षुत्तदंशादिषन्सहनशीलता क्षमा सैव गुणो हितप्राप्तिप्रकाररतं आसमानं कीदृशं ? अतुलं अनन्यसदशं समताजावं तं पश्यत हदयदृशा विलोकयत । येन तितिक्षागुणेन । लसदनिमानं लसन् वृधि गढन् वर्धमान में इत्यर्थः अनिमानः अजिनवकर्मणांझानावरणीयाधष्टानां निदानं निश्चितसंततमुख्यवन्धहेत्वना दियोग्यत्वजीवस्वजावस्तदपि रुपा सह क्रोधक्ष्येण सार्धमेव ऊटिति शीघ्रमेकहेलया विघटतेऽन्यप्रयतं विनैव क्षमामानादेव स्वतो विनश्यतीत्यर्थः॥॥ श्रदधुः केचन शीलमुदारं गृहिणोऽपि परिहृतपरदारम् । यश यह संप्रत्यपि शुचि तेषां विलसति फलिताफलसहकारम, विण ॥५॥ व्याख्या केचन कियन्तः गृहिणोऽपि गृहस्थामा अपि परिहतपरदारं परिहता वर्जिताः परदाराः परपरिगृहीताः स्त्रियो यस्मिंस्तत्तथाविधं । नदारं निरतिचारत्वेन श्रेष्ठं । शीलं देशतः सर्वतश्च ब्रह्मचर्य । अदधुधृतवन्तः धारयन्ति +च । तेपां गृहिणामपि सुदर्शनसुनमादीनां । इह मनुष्यलोके । शुचि पवित्रं । फलिताफलसहकारं फलितं फलसमृद्धिB संप्राप्तं अफलं पुप्पितं सहकारमावतरुसदृशं । यशः कीर्तिः । संप्रत्यपि वर्तमानसमयेऽपि विवसति विशेषेण दीप्तं सत्र शोजते इत्यर्थः॥५॥ या वनिता श्रपि यशसा साकं कुलयुगलं विदधति सुपताकम् । तासां सुचरितसश्चितराकं दर्शनमपि कृतसुकृतविपाकम, वि०॥६॥ Page #154 -------------------------------------------------------------------------- ________________ IPE SHRES-06- 4 5 व्याख्या-याः काश्चन वनिताः खियोऽपि यशसा साकं यशसा सुशीलसदाचारगांनीर्यक्रमाविनयादिस्वगुणजन्यकीर्तिप्रसरेण साकं सार्धमेव । कुलयुगलं कुतयोः पितृवंशश्वशुरवंशयोर्ययुगलं युग्मं तत्तयाजूतं । सुपताकं शोजनाः पताका || जननयनहृदयानन्दजनकशोजावर्धकध्वजश्रेणयस्तानिममितं सदनमिव शोनितं यस्मिंस्तत्तप्राजूतं । विदधति कुर्वन्ति । तासां प्रोक्तगुणशालिनीनां सुचरितसश्चितराकं सुष्टु सुन्दराणि चरितानि व्रतदानाद्याचरणानि तान्येव सश्चितराकं संगृहीतं राशीकृतं राकं काञ्चनं तत्तथाजूतं । दर्शनमपि तासां कर्तव्यमुखदेहोपकरणादीना विलोकनमपि । कृतसुकृतविपाकं संप्रापितपुण्यफलं मन्य इत्यर्थः ॥ ६॥ तात्विकसात्त्विकसुजनवतंसाः केचन युक्ति विवेचनहंसाः। अलमकृषत किल नुवनानोगं स्मरणममीयां कृतशुजयोगम्, वि० ॥७॥ व्याख्या-ये केचन ये केऽपि नरमुकुटमणयः पुरुषाः । तात्त्विकसात्विकसुजनवतंसा यायार्थ्यानारोपितवस्तु-1 स्वरूपं तवं स्वयं तत्त्वं विदन्ति परेज्य उपदिशन्ति येते तात्त्विकाः, सात्त्विका धर्मादिवस्तु निर्धारणे संपादने च सद्व्यवसायो विद्यते येषां ते सात्त्विकाः, सुजनाः न्यायधर्मज्ञानादिसमृधा ये जनाः प्राणिनस्त तथा तेषु येऽवतंसा मूर्धन्यास्तेषां । तथा ये युक्तिविवेचनहंसाः युक्तयः स्वशास्त्रेतरशास्त्रवचनानां युक्तायुक्तत्वपरीक्षणे वस्तुस्वरूपेण सह घटनाः तासां विवेचनं यथार्थायग्रार्थयोर्निर्धारणं पृथकरणं तस्मिन् हंसाः दीरनीरयोरसंयुक्तत्वकारकमरालचक्षुधर्भधियस्तेपां । किल जुवनानोगमलमकृपत किल सकलजनप्रसिद्धं भुवनाजोगं नुवनानां जगत्रयाणां आनोगः परिपूर्णहृदयत्नावस्तं जनकलकर Page #155 -------------------------------------------------------------------------- ________________ प्रोक्तगुणैः अलमत्यर्थ अकृपत आकर्षितवन्त श्राकर्षन्ति शाकर्पयिष्यन्ति । तेपाममीपा प्रौढपुण्यलन्याना दूरासन्नवतिनां स्मरण चिन्तनमप्यस्माकं कृतशुजयोगं दत्तपुण्यवन्धमस्तीत्यर्थः ॥ ७॥ अथोपसंहारमाह-- इति परगुणपरिजावनसारं सफलय सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानं विरचय शान्तसुधारसपानम्, वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये प्रमोदनावनाविनावनो नाम चतुर्दशः प्रकाशः ॥ १४ ॥ व्याख्या-इति प्रोक्तप्रकारेण परगुणपरिलायनसारं परेऽन्ये स्वस्मानिन्ना जनाः तेषां ये गुणाः परोपकारप्राधान्यादयः तेपां यत्परिनावनं स्वमनसि तैः रमणरतिनजनं तदेव सारं सफलत्वकारणं यस्य स तथा तं । निजं स्वकीयं अवतारं 8 * जन्म । सततं निरन्तरं परित्नावयन् सफलय सार्थकं कुरु । सुविहितगुणनिधिगुणगानं कुरु तथा सुविहितं चावश्यकादिसर्वकृत्यं येषां ते तथा त एव गुणनिधयो गुणनिधानानि तेपां गुणगानं सगुणोत्कीर्तनं कुरु विधेहि । शान्तसुधारसपानं विरचय रागादिविकारविरहितो जूत्वा शान्तस्वनावे विविधप्रेमजरेण विनोदं नजेत्ययः ॥ ७॥ ___॥ इति श्रीतपागचीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृ-5 विविजयचरणयुगसेविना पंडितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां प्रमोदनावनाविनावनो नाम 'चतुर्दशः प्रकाशः समजनि ॥ OSTEOSTADAS ROSTORSLOSOOG Page #156 -------------------------------------------------------------------------- ________________ ॥ पञ्चदशः प्रकाशः॥ उक्तश्चतुर्दशः प्रकाशः। अथ पञ्चदशः प्रोच्यते । तस्य चायमनिसंवन्धः । चतुर्दशे प्रमोदनावना प्रोक्ता । तां च नावयन् करुणाञ्चितहृदयो जवति । स च कारुण्यं नावयतीत्यतः कारुण्यत्नावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः (मालिनीवृत्तम्) प्रथममशनपानप्राप्तिवाञ्चाविहस्तास्तदनु वसनवेश्मालंकृतिव्यग्रचित्ताः। परिणयनमपत्यावाप्तिमिष्टेन्जियार्थान् सततमनिक्षषन्तः स्वस्थतां काश्शुवीरन् ॥१॥ व्याख्या-तावञ्चित्तस्वास्थ्ये पुर्वनं दर्शयति । येऽप्राप्तकारुण्यास्ते मुखिनः सन्तः प्रथमं प्रतनिर्धनतायामादौ । अशनपानप्राप्तिवाञ्चाविहरता अशनमोदनादि पानं स्वाऽशीतलजलऽग्धसितापालापानीयमदिरासवादि तयोरप्राप्तयोः प्राप्तिस्तस्या वागऽनिलापरतेन विहरताः समातुरत्वेन व्याकुला नवन्ति। तदनु वसनवेश्मालंकृतिव्यग्रचित्ताःतदनु कथञ्चि-18 जाताशनपानप्राप्तेः पश्चात् वसनानि चीनांशुकवलादीनि वेश्मानि धवलगृहाहालकापणादीनि अलंकृतयः कटककुंभ लनूपुरादयः तासां प्राप्तये व्यग्रचित्ताः विविधान्यग्राणि स्त्रीपुत्र हिस्नुपादिचिन्तनीयवस्तूनि रोपां चित्तेषु ते व्यग्र3 चित्ता व्याकुला नवन्ति । तथा कथञ्चिवस्त्रादिप्राप्तौ सत्यां परिणयनमपत्यावाप्तिमिष्टेन्धियार्थान् परिणयनं स्वपरवि-12 Page #157 -------------------------------------------------------------------------- ________________ 6- GAGGAGROREGAR । वाहमिवन्तः अपत्यावाप्ति सन्तानप्राप्तिमिवन्तः इष्टेन्जियार्थान् श्ष्टान् स्वस्य प्रियान् इन्जियार्थान् शब्दरूपगन्धरसर स्पर्शान् पञ्चेन्जियविषयजोगानिन्छन्तः । सततमजिलपन्तो निरन्तरं पूर्वोक्तसर्ववस्तुप्राप्तिचिन्ताव्याकुलाः सन्तः श्राशु ।। * शीघ्र स्वस्थतां मनःस्थैर्य व अश्नुवीरन् क प्राप्नुवन् तन्नेरन् ? न वापि। अप्राप्तस्थैर्ये मनसि कीदृशी करणेत्यर्थः ॥ १॥ (शिखरिणीवृत्तम् ) ' उपायानां सदैः कथमपि समासाद्य विनवं नवाच्यासात्तत्र ध्रुवमिति निवभाति हृदयम् । अथाकस्मादस्मिन् विकिरति रजः कूरहृदयो रिपुर्वा रोगो वा जयमुत जरा मृत्युरथवा ॥२॥ व्याख्या-कथमपि महता कष्टप्रबन्धेन उपायानां लदैः उपायाः धनादिप्राप्तेः साधका वाणिज्यविदेशगमनखनिख* ननादयस्तेषां यानि लक्षाणि सुतरामतिप्रभूतानि तैः कृत्वा । विनवं पुण्यसंवन्धानुसारेण प्रचुरलझी । समासाद्य प्राप्य । लवान्यासात् अनादितोऽनन्तजवधनप्रेमपरिचयात् । तत्र धनोपरि ध्रुवमिति क्षणविनश्वरमप्येतघनं ध्रुवं मे सदा* स्थायि कथं जवेदित्येवं हृदयं मानसं निबध्नाति संधाय यावत्तिष्ठति तावत्तस्य कथा जीवनवार्ता प्रवन्धे । तथाऽस्मिन् । ६ धनसंग्रहे । अकस्मात् श्रचिन्तितमेकपदे । क्रूरहृदयः सुष्टचित्तः। रिपुः शत्रुः । वाऽथवा । रोग आशुविनाशकशूलादि-8 हूँ व्याधिर्वा । उत जयं परचक्राद्यापतनं । जरा वयोवांधक्यं । अथवा मृत्युमरणं रजो धूली विकिरति विक्षिपति सर्व र विनाशं नयति तदा तस्य कारुण्यं व संजवतीत्यर्थः॥॥ Page #158 -------------------------------------------------------------------------- ________________ ( स्रग्धरावृत्तम् ) स्पर्धन्ते sपि केचिद्दधति हृदि मियो मत्सरं क्रोधदग्धा युध्यन्ते केऽप्यरुद्धा धनयुवतिपशु क्षेत्रपडा दिहेतोः । केचिल्लोचाल्लनन्ते विपदमनुपदं दूरदेशानन्तः किं कुर्मः किं वदामो भृशमरतिशतैर्व्याकुलं विश्वमेतत् ॥ ३ ॥ व्याख्या - श्रस्मिन् जगति कारुण्यवर्जिता जीवाः केऽपि कियन्तः मिथः परस्परं स्पर्धन्ते स्वस्मिन् संहर्षिताः सन्तः परेच्या | समधिका नवितुमिच्छन्ति परेषां पराजवकामनानृतश्च वर्तन्ते । केचिच्च क्रोधदग्धाः कोपाग्निना जस्मीकृतविवेकजी - वना मिथो मत्सरं परेषां सुखादिवृद्ध्य सहनस्वनावतां हृदि चित्ते दधति मनसा निर्धारयन्तस्तिष्ठन्ति । तथा केsपि प्रोफेन्योऽन्ये धनयुवतिपशु क्षेत्रपादिहेतोः धनं काञ्चनादि, युवतिः कुमारी स्वपरविवाहिता वा स्त्री, पशुर्गजवाजि - वृपनादिः, क्षेत्राणि सस्योत्पत्तिनूमयः, पत्राणि ग्रामनगरादीनि यादिना राज्यमंकलादयो ग्राह्याः, धन्धे कृते एतेषां | हेतोः संहरण विनाशादिकारणतः । श्ररुषा अनिवार्य क्रोधग्रस्ताः । युध्यन्ते पांव कौरवादिवत्संग्रामयन्ति । तथा केचि - प्रोफेन्योऽपरे सोनाघनाशावशात् दूरदेशानयन्तो दूरे जलधिमदारण्यं समुध्य स्थिता ये देशा जनपदास्तान् छाटन्तः परिभ्रमणं कुर्वन्तः । अनुपदं स्थाने स्थाने विपदं महापत्तिं लभन्ते प्राप्नुवन्ति । तथाभूते जगति करुणोत्पादाय वयं किं Page #159 -------------------------------------------------------------------------- ________________ कुर्मः किंनामकं समर्थोपायमाश्रयामः ? किं वदामः किनामकं जगधितमुपदेशं दद्मः ? तन्न जानीमः । एतत्प्रत्यक्षदृश्यमानं विश्वं नुवनत्रयं । अरतिशतैः पीडोपेगःखानां शतशः समूहैः नृशमत्यर्थ व्याकुलं करुणास्पदविह्वलं है। * वर्तते इत्यर्थः॥३॥ (उपजातिवृत्तत्रयम् ) खयं खनन्तः स्वकरण गर्ता मध्ये स्वयं तत्र तथा पतन्ति । तथा ततो निष्क्रमणं तु दूरेऽधोऽधःपाता हिरमन्ति नैव ॥४॥ व्याख्या-लो नव्या अयं विश्वजनः तथा तेन प्रकारेण । स्वकरेण निजहस्तेन आत्मनैवेति यावत् । गर्ता महा-18|| से खातिका । स्वयं स्वकीयेनारंलप्रवृत्तिस्वलावेन नेश्वरादिप्रेरण्या खनन्तोऽलब्धाधस्तनतलप्रदेशं विदारयन्तः। यथा येन तल प्राप्त्यजावेन । ततो गर्तामध्यनागात् निष्क्रमणं तुं निर्गमन्तु दूरेऽस्तु परं तु अधोऽधःप्रपातादपि नैव विरमन्ति नीचैनींचैर्गच्छन्नैव विरमन्ति नीचैर्गमनस्यापि अवसानं नैव प्राप्नुवन्ति सुतरामनन्तसंसारत्वं ब्रजन्तीत्यर्थः ॥४॥ प्रकल्पयन्नास्तिकतादिवादमेवं प्रमादं परिशीलयन्तः । मग्ना निगोदादिषु दोषदग्धा उरन्तपुःखानि दहा सहन्ते ॥५॥ व्याख्या-हहा महाकष्टं अज्ञाः सद्बोधविकला मिथ्यादृष्टयो व्याकरणतर्कसाहित्यादिनिलब्धवादशक्तयो यथार्थवस्तुस्वरूपसारज्ञानवर्जिता वाचाटा इति यावत् । नास्तिकतादिवादं प्रकल्पयन् नास्तिकता पञ्च वा नूतचतुष्टयं विहा Page #160 -------------------------------------------------------------------------- ________________ यान्यः कश्चिदारमाख्यः पदार्थो नास्तीत्येवं चदन्नास्तिकस्तनावस्तत्ता सादिर्यस्य स तथा आदिपदादारमा कर्ता न जवति, लोगी तु लवति, सर्वज्ञो नास्ति, वेदवाक्यैर्धर्मनोदना मोक्षो न ज्ञानात्मकझानं प्रकृतिधर्मः, सा तु जडात्मिकेत्यादयो वोध्याः इत्यादि वदनं वादस्तं प्रकल्पयन् स्वस्वेष्टशास्त्रादिरूपेण रचयन् । एवं प्रोक्तवादादिना प्रमादं मिथ्यात्वरागपादिप्रमत्ततां । परिशीलयन्तः समाचरन्तः दोपदग्धाः पूर्वोक्तदोपकृशानुना प्रज्वलितसदिचारदेहाः । निगोदादिपु निगोदः | प्रत्यकवनपृथिव्यादिनरकादयो ग्राह्याः तेषु । पुरन्तनुःखानि मुखेनान्तोऽवसानं येषांता तानि उरन्तानि मुःखानि जन्ममरणादिकष्टानि सहन्ते वेदयन्तीत्यर्थः ॥ ५॥ शृएवन्ति ये नैव हितोपदेशं न धर्मलेशं मनसा स्पृशन्ति । रुजः कथंकारमथापनेयास्तेषामुपायस्त्वयमेक एवं ॥६॥ Mail व्याख्या--येऽनिर्दिष्टनामधेयाः । हितोपदेशं धर्ममयहितशिक्षा । नैव शृण्वन्ति अयमेवात्मनः कट्याणप्राप्तेरुपायो स्तीति हितधिया नैवाकर्षयन्ति । तथा ये धर्मलेशं मनसा न स्पृशन्ति धर्मस्य दानादिचतुर्विधस्य लेशमेकादिलेदं देशतोऽपि मनसा धर्म एव सकसकड्याणदोऽस्तीति श्रद्ध्यापि न स्पृशन्ति न स्वीकुर्वन्ति । अथैवं स्थिते तेषां प्रोक्तस्वरूपाणां । रुजो जन्मजरामरणकर्मविकारादिरोगाः । कथंकारं केनौषधोपायासंबनेन कृत्वा । अपनेया निवाः नान्येन केनापि निघाः सन्ति । कुत एवं ? यतस्तेषां निवारणे उपायस्तु निवृत्तिसाधनं तु । एकोऽदितीयोऽयमेव । अयमनन्तरनिर्दिष्टो हितश्रवणधर्मस्वीकार एव । स तु सुतरां परिहत इत्यर्थः ॥६॥ ॐॐॐॐॐॐॐ Page #161 -------------------------------------------------------------------------- ________________ नतोपदेशं प्रकृते नियोज्य फलितार्थ दर्शयति (अनुष्टुववृत्तम्) परफुःखप्रतीकारमेवं ध्यायन्ति ये हृदि । लनन्ते निर्विकारं ते सुखमायतिसुन्दरम् ॥ ७॥ व्याख्या-ये कृतिनः । परमुःखप्रतीकारं परेषां मुःखानां निवारणं । हृदि स्वमनसि । एवं पूर्वोक्तप्रकारेण । ध्यायन्ति चिन्तयन्ति । ते सझनमूर्धन्याः। श्रायतिसुन्दरं श्रागामिनि काखे कल्याणावहं । निर्विकारं श्रविनश्वरं । सुखं परमानन्दं। खनन्ते इत्यर्थः ॥७॥ अथ गेयपद्याष्टकेन करुणानावनां विजावयबाह सुजना नजत सुदा नगवन्तं सुजना जजत मुदा जगवन्तम् । शरणागतजनमिद निष्कारणकरुणावन्तमवन्तं रे, सुज ॥१॥ 8 व्याख्या-हे सजनाः सतरां गणसमझा ये जनाः परुषास्ते सजनास्तेषां संबोधन हे सपरुषा य । मुदा सानन्दया हत्या । जगवन्तं सर्वदर्शिनं जिनेश्वरं । जजत सेवध्वं सेवध्वं । किंविशिष्टं ? इह सर्वजीवराशौ । निष्कारणकरुणा. वन्तं निष्कारणं प्रत्युपकारजनकं पुत्रादिसंबन्धमनपेक्ष्यैव कृपावन्नावादेव पालयन्तं । तथा शरणागतजनं प्रपन्नशरणमुपदेशाईलव्यजनसमूहं । अवन्तं सन्मार्गदर्शनेन अर्गतिखेन्यो रक्षां कुर्वन्तं इत्यर्षः ॥ १ ॥ Page #162 -------------------------------------------------------------------------- ________________ *************** क्षणमुपधाय मनःस्थिरतायां पिबत जिनागमसारम् । कापथघटनाविकृतविचारं त्यजत कृतान्तमसारं रे, सु ॥२॥ व्याख्या-मनश्चित्तं । क्षणं स्वल्पकालमपि । स्थिरतायां निश्चलैकाग्रतानावे उपधाय निवेश्य संस्थाप्येति थावत् ।। जिनागमसारं जिनसिद्धान्तानां सारं परमार्थज्ञानामृतं पिवत समास्वादनं कुरुत । कापथघटना तथा कापथा मोदमार्गे विघ्नकारिणः कुमार्गाः तेषां घटना युक्तयो रचना इति यावत् तान्तिः विकृतविचारं विकृताः सर्वथा नित्यत्वानित्यत्वा-1 दिनिर्विपरीता विचारा वस्तुपर्यालोचनप्रकारा यत्र स तथा तं । असारं परमार्थवर्जितं । कृतान्तं प्रोक्तरूपं शास्त्रं तत् /त्यजत परिदरतेत्यर्थः॥॥ परिहरणीयो गुरुर विवेकी ज्रमयति यो मतिमन्दम् । सुगुरुवचः सकृदपि परिपीतं प्रथयति परमानन्दं रे, सु०॥३॥ व्याख्या-यो विपरीतधर्मोपदेष्टा अविवेकी स्वपरहिताहितसत्यासत्यादीनामविशेषज्ञो गुरुः प्रबजितोऽप्रबजितो या हा शास्त्रवक्ता परिहरणीयः परिवर्जनीयः तन्मुखाधर्मशास्त्रं न श्रोतव्यं । कुतो यतो हेतोः। यो वक्ता मतिमन्दं मत्या बु-11: ध्या मन्दोऽशीघग्राही परमार्थवेदनेऽनिपुणस्तं व्रमयति वस्तुस्वरूपान्यथाप्रतिपादनेनाधर्मेऽपि धर्मधीसंपादनाशान्ति र जनयति । ततः स च घ्रान्तश्च पायपि नवावर्ते चमतः, तस्मात्परिदरणीयः सुगुरुवचः सरोरुपदेशस्तु । सकृदपि प ॐॐॐॐॐॐ Page #163 -------------------------------------------------------------------------- ________________ 5 रिपीत सकृदेकदापि परि समस्तश्रवणसामग्या पीतं कर्णाञ्जसिनिः पानीकृतं । परमानन्दं मोक्षसुखोलासं प्रथयति विस्ता रयति येन संसारान्निस्तरतीत्यर्थः ॥ ३॥ ___ कुमततमोजरमीलितनयनं किमु पृच्छत पन्थानम् । दधिबुध्या नर जलमन्थन्यां किमु निदधत मन्यानं रे, सु० ॥४॥ व्याख्या-जो नव्याः कुमततमोजरमीलितनयनं कुत्सितं मिथ्यात्वाझानहिंसादिनिर्दू पितत्वादसारजूतं मतमनिप्रेतK दर्शनं शास्त्रज्ञानं च यत्तत्कुमतं तदेव तद्रूपं वा यस्तमोजरोऽन्धकारराशिस्तेन मीलिते पटलघयसंपुटीकृते वर्तते नयने नेत्रे यस्य गुरोः स तथान्तस्तं । पन्थानं मोक्षमार्ग । किमु पृच्छत किमु कया विचारण्या संजावनया वा पृच्छत अस्यादर्शनस्य मुखान्मोदमार्ग ज्ञातुमिच्छत । हे नर हे विधान । जलमन्थन्यां जलतायां मन्यन्यां मयनिकायां विशालमुखोदरायां बृहत्कुम्न्यां गोलीती लोके । किमु वितर्क वितर्कयत यूयं किं दधिबुध्ध्या एतद्दधीति धिया विलोमनाय म-3 न्यानं तुन्दं रवैयमिति सोके निदधत निक्षिपत इत्यर्थः ॥ ४॥ थनिरुद्धं मन एव जनानां जनयति विविधातकम् । सपदि सुखानि तदेव विधत्ते श्रआत्माराममशंकं रे, सु ॥५॥ __व्याख्या-हे चेतन त्वमानवप्रवृत्तं मानसं रोधय। किमर्थमित्याह-- यतो जनानां प्राणिनां । अनिरुवं पञ्चविषय R-55-5 Page #164 -------------------------------------------------------------------------- ________________ प्रवृत्तेर निषिद्धं । मनश्चित्तमेष न त्वन्यत् । विविधातंकं विविधमने कत्नेदभिन्नं आतंकं रोगसंताप संदेहमयादिकं जनयत्युत्पादयति । तदेव मन एव यदि श्रात्मारामं चेतन स्वरूपमेवारामं रमणवाटिकां नजेत्तदा अकं सन्देदरहितं यथा | स्यात्तथा । सपदि भवनसमकालमेव । सुखानि सर्वशर्माणि विधत्ते कुर्यादित्यर्थः ॥ ५ ॥ | परिताश्रव विकथा गौरव मदनमना दिवयस्यम्। क्रियतां सांवरसाप्तपदीनं ध्रुव मिदमेव रहस्यं रे, सु०॥६॥ व्याख्या - जो जव्याः छानादिवयस्यं श्रनादिमित्रं सहचारि । श्राश्रवविकथा गौरवं श्रश्रवाः प्रोक्तरूपाः, विकथा | देशकथा दिकोत्तरूपाः, गौरवम् समृध्ध्यादिवदुमानरूपं, मदनः कामः समाहारद्वन्द्वे कृते । तत् परिहरत वर्जयत । तथा सांवरसाप्तपदीनं संवरो मनइन्द्रियकपाययोगानां निरोधस्तस्येदं सांवरं एव साप्तपदीनं मित्रं क्रियतां विधीयतां । ध्रुवं निश्चितं । इदं प्रोक्तरूपमेव रहस्यं । धर्मस्य जन्मनः शास्त्रस्य च सारमित्यर्थः ॥ ६ ॥ सात इह किं नवकान्तारे गद निकुरंबमपारम् । अनुसरता हितजगडुपकारं जिनपतिमगदंकारं रे, सु०७ व्याख्या - जो जा यूयं इह दृश्यमानेऽनेक दुःखपूर्णे नवकान्तारे संसाररूपमहारण्ये | अपारमनन्तं । गदनिकुरंबं रोगसमूहः । किमिति कथं । सह्यते तत्पीकां सहमाना दुःखिनः किं तिष्ठथ | आदितजगडुपकारं चादितः संपादितः जगतो भुवनस्योपकारः प्रव्यजावरोगहरणरूपः येन स तं । जिनपतिं जिनेश्वरं । छागदंकारं श्रारोग्यकारिणं । अनुसरत समाश्रयध्वमित्यर्थः ॥ ७ ॥ Page #165 -------------------------------------------------------------------------- ________________ उपसंहारमाद- शृणुतैकं विनयोदितवचनं नियतायतिदितरचनम् । रचयत सुकृतसुखशतसन्धानं शान्तसुधारसपानं रे, सु०॥ ८ ॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये कारुण्यभावनाविभावतो नाम पञ्चदशः प्रकाशः ॥ व्याख्या - जो जव्या नियतायतिहितरचनं नियतं निश्चितं अवश्यंभावेनेति यावत् श्रायत्यामागामिनि काले फलप्रापणे तिरचनं हितमात्मनः कल्याणं तस्य रचना निष्पादनं यस्मिंस्तत्तथाभूतं । एकमद्वितीयं । विनयोदितं विनयेन निनृतवादिनाऽचलवचनवक्त्राऽर्हता उदितं प्रोक्तं यदचनं उपदेशस्तत् शृणुत । सुकृतसुखशतसन्धानं सुकृतानि पुण्यानि सदाचरणानि च सुखानि नरामरमोक्षशर्माणि तेषां शतानि सुप्रभूततरसंख्यानि: संख्येयानि तेषां यत्सन्धानं श्रात्मनि संयोजनं तत्तथाभूतगुणं । शान्तसुधारसपानं शान्तो रागाद्यजावजव विरक्तिमोक्षा जिलाषादिमान् जीवस्वजाः स एवाजरामरका रिसुधारसस्तस्य पानं प्रेमनरेणास्वादनं तत् रचयत कुरुतेत्यर्थः ॥ ८ ॥ इति श्री तपागठीयसंविग्नशाखीयपरममुनिश्री बुद्धि विजय मुख्य शिष्य श्री मुक्तिविजयसतीर्थ्य तिलकमुनिश्री वृद्धिविजचरणयुगसेविना पंकितगंजीरविजयगपिना विरचितायां श्री शान्तसुधार सटीकायां करुणाभावनाविभावनो नाम पञ्चदशः प्रकाशः ॥ Page #166 -------------------------------------------------------------------------- ________________ ----ॐॐॐॐॐॐ ॥ अथ षोडशः प्रकाशः॥ व्याख्यातः पञ्चदशः प्रकाशः अथ पोमशो व्याख्यायते। तस्य चायमजिसंवन्धः-पञ्चदशे करुणानावनालाविता, 5 तां च नावयन् सर्वेषु करुणायुक्तत्वेन सदृशपरिणामी जवति । यः सर्वत्र समपरिणामी रागादिपक्पातविरहितत्वाद्यथा६ यतत्त्वग्राहित्याच्च स मध्यस्थो जवतीत्यतः पोमशे माध्यस्थ्यनायनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः (पश्चापि शालिनीवृत्तानि) श्रान्ता यस्मिन् विश्रमं संश्रयन्ते रुग्णाः प्रीतिं यत्समासाद्य सद्यः। लन्यं रागद्वेषविषिरोधादौदासीन्यं सर्वदा तत्प्रियं नः ॥१॥ व्याख्या-जो नव्या यूयं तन्माध्यस्थ्यप्रीता नवत । किं तदित्याह-यस्मिन् माध्यस्थ्ये प्राप्ते सति अस्मिन् जगति श्रान्ताः रागषमोहादिजन्यसंतापनरैः परिदीणा श्रपि जना विश्रमं पूर्वोक्तसंतापनरविरमणेन खेदानावं संश्रयन्तेऽति* शयेन प्राप्नुवन्ति। तथा रुग्णाः रोगैः समन्वितत्वेन रुक्पपीमितास्तेऽपि यस्मिन् प्रीति देहरागरोगपशमनात्प्रेमरसमास्वादयन्ति । नुग्नोऽपि रुग्णवघ्याख्येयो रुग्णस्य व्यर्थत्वात् । तथा यन्माध्यस्थ्यं रागषविक्षेपिरोधात् रागषौ प्रसिझौ तावेव विक्षेपिणो हितविनाशकशत्रू तयो रोघोऽनुनवो निराकरणं च तस्माजीवाः । समासाद्य प्राप्य । सद्यः शीघ्रं । औ -96722PAGASAREA RISASI SAISTES Page #167 -------------------------------------------------------------------------- ________________ R - । दासीन्यं रागषेपपक्षपातविरहनावं । सजन्ते समास्वादयन्ति । तन्माध्यस्थ्य नोऽस्माकं सर्वदा निरन्तरं सर्वकालं प्रिय मिष्टं नवत्वित्यर्थः ॥ १॥ मध्यस्थानां खेदकारणमेव नास्तीत्याह लोके लोका निन्नभिन्नखरूपा जिन्नैनिन्नैः कर्मनिममंजिनिः। रम्यारम्यैश्चेष्टितैः कस्य कस्य तद्विग्निः स्तूयते रुष्यते वा ॥२॥ व्याख्या-विधांसो मध्यस्थाः स्वहृदये वक्ष्यमाणप्रकारं जावयन्ति । किमित्याह- लोके जुवन त्रये लोकाः प्राणिनः ।। मर्मजिलिः जिनैलिन्नैः कर्मतिः मर्मजिलिः मर्माणि जीवस्थानानि संघिमिलापहितप्राप्त्यादिस्थानानि तानि जिन्दन्ति विका दारयन्ति विनाशयन्तीति यावत् यानि तानि तथा तैमर्मनिनिः । निन्नैनिन्नैः कर्कशकर्कशतरकके शतमन्नेदप्राप्तैः। कमनिझनावरणीयादिनिः शुनाशुलैः कृताः जिन्नजिन्नस्वरूपा जिन्नं निन्नं विरूपविरूपतरविरूपतमत्वेन सुरूपसुरूपतरसुरूपतमत्वेन क्रूरशान्त:खिसुखिसधननिर्धनधर्मतिसुमत्यादित्वेनान्यत्वमन्यत्वं प्राप्त स्वरूपं आकारस्वनावः येषां ते तथा-10 विधाः सन्तीत्यतः रम्यारम्यैश्चेष्टितैः रम्याणि सुन्दराणि दानादिरूपाणि श्ररम्याण्यसुन्दराणि वधादिरूपाणि यानि चेराष्टितानि क्रियाप्रवृत्तयस्तैर्विनिस्तत्त्वविनिर्मध्यस्थैः कस्य कस्य रम्य क्रियाकारिणः स्तूयते प्रशस्यते । वाऽथवा कस्य क RHGANGRAPE Page #168 -------------------------------------------------------------------------- ________________ प्यारम्पकर्तव्यविधायिनो रुप्यते कोपनिन्दादि क्रियते स्वेष्टसाधनव्याघातहेतुजूते पे ज्ञात्वा न कस्यापि स्तुतिर्वा निन्दा वा कार्या विघतिरित्ययः॥२॥ अथोदाहरणेन माध्यस्थ्यं षढयन्नाह मिथ्या शंसन्वीरतीर्थे श्वरेण रोर्बु शेके न खशिष्यो जमालिः। अन्यः कों वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् ॥३॥ व्याख्या-जो नव्याः स्वश्रेयोऽधिनिनवनिर्मध्यस्थैरेव स्थेयं । यतो जगवता स्वशिष्यः स्वहस्तदीक्षितः । जमालिः कुलिनोऽपि मिथ्यात्वोदयेन मिथ्या शंसन् स्वस्य नवनिपातकारणमसत्यं प्ररूपयन् । वीरतीर्थेश्वरेण श्रीवर्धमानतीर्थप-10 तिना सर्वबोधनप्रकारझेनापि रोधुं निवारयितुं न शेके न शक्यते स्म, अनिवर्त्यकदाग्रहप्राप्तं ज्ञात्वोपेक्षितः, तह-तरे-15 षामनिवर्त्यदाय नषेधे का शक्तिः? न कापि । अतो माध्यस्थ्ये स्थेयं । तस्मामुक्तहेतोः । अन्यः सामान्यज्ञाता । कः | कस्कः । वाऽथवा केन साधनविशेषेण । पापात्कदाग्रहाघराशेः । रोत्स्यते निपेत्स्यते । तत औदासीन्यमेव प्रोक्तरूपमासध्यस्थ्यमेव । आत्मनीनं आत्मसर्वहितकरं आत्मबुध्ध्या समाचरणीयमित्यर्थः ॥३॥ अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं धर्मोद्योगं कारयेयुः प्रसह्य । दद्युः शुध्धं किन्तु धर्मोपदेशं यत्कुर्वाणा उस्तरं निस्तरन्ति ॥ ४॥ HAN Page #169 -------------------------------------------------------------------------- ________________ व्याख्या - प्राज्यशक्तिस्पृशः महाशक्तिसमन्विताः । श्रहन्तो जगत्रय विजयकरणसमर्था जिनेश्वरा अपि । किं प्रसह्य किं क प्रसह्य बलाद्देहादिसामर्थ्यात् । कस्यचिद्धर्मोद्योगं धर्मोद्यमं कारयेयुः श्रप्रवर्तमानं प्रवर्तयेरन्न प्रवर्तयेयुर्जनानिति शेषः । किं तु किं तर्हि कुर्युरित्याह- शुद्धं यथार्थस्वरूपं यथायोग्यं यथा हितप्रापकं निर्दोषं भवति तथारूपं उपदेशं विधिनिषेधोजयात्मकं धर्ममार्गकथनं दद्युः जिनेश्वराः कुर्युः । यत्कुर्वाणाः यदईऽपदिष्टं कुर्वाणा विदधाना नव्यजना दुस्तरं दुःखेन तरणीयं नवसागरं निस्तरन्ति नितरां सुखेन पारं गच्छन्तीत्यर्थः ॥ ४ ॥ तस्माददासीन्यपीयूषसारं वारं वारं दन्त सन्तो लिहन्तु । श्रानन्दानामुत्तरङ्गत्तरङ्गैर्जीव निर्यज्यते मुक्तिसौख्यम् ॥ ८ ॥ व्याख्या - हन्तेत्यामंत्रणे हे सन्तो जो जोः सुसजनाः । तस्मादुक्तहेतुतः । औदासीन्यपीयूषसारं औदासीन्यं प्रोस्वरूपं माध्यस्थ्यं तदेव पीयूषमजरामरारोग्यविधायिनी सुधा तस्य यत्सारं तत्त्वपरीक्षणे ग्रहणादरे चातिवर्य दाढय स्थैर्य चेति यावत् तत् । वारं वारं भूयो भूयो लिहन्तु समास्वादन्तां । कुत एवमुपदिशतीत्याह- यद्यस्मादौदासीन्यसारसमास्वादनाजीवाः जीवनिरायुरादिप्राणान् धारयनिर्वर्तमाननवेऽप्यास्तां मोक्षप्राप्तावित्यपेरर्थः । आनन्दानामाहादविशेपाणां । उत्तरंगत्तरंगैः उदधिकाधिकोपर्युपरिसमुच्छलनिः तरंगैः सुखोल्लासलहरीजिः । मुक्तिसौख्यं मोदसुखस्वभावं । जुज्यते समास्वाद्यते प्राप्यते तर्हि तेन माध्यस्थ्यमेव सेवनीयमित्यर्थः ॥ ए ॥ Page #170 -------------------------------------------------------------------------- ________________ श्रथ गेयपद्याष्टकेन माध्यस्थ्यजावनां विनावयन्नाह __ अनुजव विनय सदा सुखमनुनव औदासीन्यमुदारं रे। कुशलसमागममागमसारं कामितफलमन्दारं रे, अनु० ॥१॥ व्याख्या-हे विनय हे गुणानुयायिचेतन । उदारमितरसर्वसुखेन्यः प्रधानं । औदासीन्यं सुखं सदाऽनुजव उदासीने मध्यस्थस्वनावे नवं संपन्नं यत्तदौदासीन्यं सुखमानन्दस्वनावं त्वं सदा निरन्तरं सर्वकालमनुलव स्वरूपेण प्रीतिपरसोत्पादनेन च वेदय । कीदृक् तदित्याह- कुशलसमागमं कुशलः सर्वाकट्याणवर्जितो मोक्षस्तस्य समागमः संगतिः रागक्षेपपदाजावान्मुक्तात्मतुझ्यस्वनावत्वात् यस्मिन् स तं । श्रागमसारं आगमस्याध्ययनश्रवणमननरूपस्य सारं निष्पक्षपातेन तत्त्वस्य परीक्षणग्रहणादरस्वजावत्वान्मक्षणतुट्यं । कामितफलमन्दारं स्वानीप्टकार्यसिद्धर्मन्दारं कट्पवृक्षनृतं सहामुद्दिष्टकार्य तेषामवश्यमेव निष्पद्यतेऽतो माध्यस्थ्यं नजेत्यर्थः ॥१॥ परिहर परचिन्तापरिवारं चिन्तय निजमविकारं रे। वदति कोऽपि चिनोति करीरं चिनुतेऽन्यः सहकारं रे, अनु० ॥२॥ * व्याख्या-हे आत्मन् त्वं परचिन्तापरिवार परेपामात्मनो जिन्नशरीरधनस्वजनादीनां चिन्तापरिवारं रक्षणार्जनपा खनादिकृते समुनवधिकहपजालं । परिहर वर्जय मा कुरु । अविकारं समुनवविगमादिविकाररहितं । निजमविनश्वरमा Page #171 -------------------------------------------------------------------------- ________________ श्रथ गेयपद्याष्टकेन माध्यस्थ्यनावनां विनावयन्नाह __ अनुजव विनय सदा सुखमनुनव औदासीन्यमुदारं रे। कुशलसमागममागमसारं कामितफलमन्दारं रे, अनु० ॥१॥ व्याख्या-हे विनय हे गुणानुयायिचेतन । उदारमितरसर्वसुखेन्यः प्रधानं । औदासीन्यं सुखं सदाऽनुनव उदासीने मध्यस्थस्वनावे नवं संपन्नं यत्तदौदासीन्यं सुखमानन्दस्वनावं त्वं सदा निरन्तरं सर्वकालमनुलव स्वरूपेण प्रीतिरसोत्पादनेन च वेदय । कीदृक् तदित्याह- कुशलसमागमं कुशलः सर्वाकट्याणवर्जितो मोक्षस्तस्य समागमः संगतिः रागक्षेपपदाजावान्मुक्तात्मतुझ्यस्वनावत्वात् यस्मिन् स तं । श्रागमसारं आगमस्याध्ययनश्रवणमननरूपस्य सारं निष्पक्षपातेन तत्त्वस्य परीक्षणग्रहणादरस्वजावत्वान्मक्षणतुट्यं । कामितफलमन्दारं स्वानीप्टकार्यसिद्धर्मन्दारं कट्पवृक्नुतं सहा मुद्दिष्टकार्य तेषामवश्यमेव निष्पद्यतेऽतो माध्यस्थ्यं नजेत्यर्थः ॥१॥ परिहर परचिन्तापरिवारं चिन्तय निजमविकारं रे। वदति कोऽपि चिनोति करीरं चिनुतेऽन्यः सहकारं रे, अनु०॥२॥ व्याख्या-हे आत्मन् त्वं परचिन्तापरिवार परेपामात्मनो जिन्नशरीरधनस्वजनादीनां चिन्तापरिवारं रक्षणार्जनपामाखनादिकृते समुनवधिकहपजालं । परिहर वर्जय मा कुरु । अविकारं समुनवविगमादिविकाररहितं । निजमविनश्वरमा Page #172 -------------------------------------------------------------------------- ________________ REntries *5*OSSOSPESES ( त्मस्वरूपं । चिन्तय ध्यायस्व । कोऽपि कश्चिदशो वदति ममास्मिन पक्षपातो नास्ति यथास्थितमेव मयोकं इति जापति, न तु पक्षपातं मुञ्चति, स करीर चिनोति मुखकंटकाकीर्णमविश्रामपदं पापराशिकरीरतरं चिनोति समुपार्जयति । श्र न्योऽमायावी मध्यस्थोऽपक्षपातित्वेन । सहकारं सुखसंपादकसायमधुरफलिनं पुण्यमाकन्दं चिनुते समुत्पादयन् वर्त हूँ तेऽतो यसोचते तत्कुर्वित्यर्थः ॥२॥ __ योऽपि न सहते हितमुपदेशं तऽपरि मा कुरु कोपं रे। निष्फलया कि परजनतध्या कुरुप निजसुखलोपं रे, अनु० ॥३॥ * व्याख्या-हे आत्मन् त्वं योऽपि कश्चित्कदाग्रही हितोपदेश यथार्थवस्तुस्वरूपमयजिनाद्यवहितधर्मोपदेशं न सहते ६ सत्यत्वेने न श्रद्दधात्यपि, तदनुपानं तु दूरेऽस्तु, सत्येन रोचयत्यपि न । तऽपरि कोपं मा कुरु तस्योपरि रुष्टो मा जव। * कुतोऽयं निषेधः ? यतो निष्फलया स्वपरोपकारसिधिरहितया परजनतध्या अन्यजनानां चिन्तया संतापेन च । निजसु, खलोपं स्वात्मनः सुखविनाशं । किं निरर्थकं कुरुषे विदधासीत्यर्थः ॥ २ ॥ सूत्रमपास्य जडा नाषन्ते केचन मतमुत्सूत्रं रे। किं कुर्मस्ते परिहृतपयसो यदि पीयन्ते (पिबन्ति ) मूत्रं रे, अनु० ॥४॥ र व्याख्या केचन कियन्तो जमा मूर्खशिरोमणयः। सूत्रं सुशास्त्राधारं । श्रपास्य परिहत्य । लाषन्ते स्वेच्छयैव यहा 6156945 Page #173 -------------------------------------------------------------------------- ________________ तथा जल्पन्ति । तथा केचन उत्सूत्रं शास्त्रविरुद्धमिदमिति जानन्तोऽपि मतं स्वाभिप्रेतमेव प्ररूपयन्ति । तत्र वयं किं कुर्मः १ यत्तेऽज्ञाः परिहृतपयसः परिहृतं त्यक्तं पयो मधुरमुग्धं यैस्ते तथा भूत्वा यदि मूत्रं प्रस्रवणं स्वरुच्या पीयन्ते तर्हि पिबन्तु, का नो हानिरित्यर्थः ॥ ४ ॥ पश्यसि किं न मनःपरिणामं निजनिजगत्यनुसारं रे । येन जनेन यथा भवितव्यं तद्भवता दुर्वारं रे, अनु ॥ ५ ॥ व्याख्या - हे चेतन त्वं निजनिजगत्यनुसारं जाविनी या स्वकीया स्वकीया गतिर्जन्मान्तरप्राप्तिः तस्या अनुसारं सदशं वर्तमानं । जनानां मनःपरिणामं हृदयाकूतं । किं न पश्यसि केन कारणेन न विलोकयसि ? स्वचेतसा तद्विलोक्य माध्यस्थ्यं जज । कोऽत्र परमार्थ इत्याह--येन हेतुना येन जनेन यथा जवितव्यं येन केनचिदनिर्दिष्टनामधेयेन जतेनावश्यं विपाकेन वेदितव्यनिका चितकर्मवता प्राणिना यथा येन सुखित्वडुः खित्वसुरनरनैरयिकत्वादिना च प्रकारेण भवितव्यं नियमेन विष्यत्येव तस्य तथा जवनं । तन्नियतजा विजवनं जवता त्वयोपायोल्लापिना दुर्वारं पुष्करनिवार्यमिति माध्यस्थ्यमेव जनीयमित्यर्थः ॥ ५ ॥ रमय हृदा हृदयंगमसमतां संवृणु मायाजालं रे । वृथा वदसि पुल परवशतामायुः परिमितकालं रे, अनु० ॥ ६ ॥ Page #174 -------------------------------------------------------------------------- ________________ IPI व्याख्या हे चेतन त्वं मायाजालं जीवमत्स्यबन्धन विधायिनी माया उसवृत्तिरूपकपटचिन्तननापणसमाचरणं सैव जालं जन्तुग्राह कपाशः तत् संवृणु संक्षिप्तं कुरु निरोधयेति यावत् । हृदयंगमसमतां हृदयंगमा मनोहरा युक्तियुक्तति / यावत् तादृशी या समता सर्वत्र तुट्यपरिणामिता तां हृदा हत्कजेन सह रमय क्रीडय । पुजलपरवशतां पुजलाः रागक्षेपमनोवाकायादयस्त एवात्मनो विजातीयत्वेन परेऽन्ये तेषां या वशता नियंत्रणा तदधीनवर्तना तां । वृथा वहसि स्वार्थ । विनैव प्राप्नोपि । कुत एवं ? यतस्तवायुर्जीवितं । परिमितकासं पञ्चाशत्पष्टिवर्ष यावन्मितकालं विद्यते परवशेन स्वार्थ संपादयितुं न शक्नोपीत्यर्थः ॥६॥ अनुपमतीर्थ मिदं स्मर चेतनमन्तःस्थिरमनिरामं रे। चिरं जीव विशदपरिणामं लजसे सुखम विरामं रे, अनु॥७॥ I] व्याख्या-हे चेतन हे प्राणिन् त्वं । इदमौदासीन्यं । श्रनिराममतिशयेन रमणीयं । अनुपममन्यैरुपमातुमशक्यं । अन्तःस्थितं स्वासन्नतरमात्मनि प्रतिष्ठितं । तीर्थ जवसिन्धोर्निरपायनिगमनतटं । विशदपरिणामं शुद्धनिर्मलस्व हितफBालदं । स्मर ध्यायस्व । तेन ध्यानेन त्वं हे जीव आत्मन् चिरं चिरकालपर्यन्तं अविरामं निरन्तरं निरवसानं सुखमा-8 नन्दं सनसे प्राप्नोषीत्यर्थः ॥७॥ परब्रह्मपरिणामनिदानं स्फुटकेवल विज्ञानं रे। विरचय विनयविवेचितज्ञानं शान्तसुधारसपानं रे, अनु० ॥७॥ GESTASEELISOSTAR 55-5-1625*- Page #175 -------------------------------------------------------------------------- ________________ ॥ इति श्रीशान्तसुधारसगेयकाव्ये माध्यस्थ्यनावनाविनावनो नाम पोमशः प्रकाशः॥ व्याख्या हे विनय हे विनीतात्मन् पूर्वोक्तमौदासीन्यं परब्रह्मपरिणामनिदानं परं प्रकृष्टं ब्रह्म निर्विकारं निरञ्जनं शुचैतन्यं तद्रूपः यः परिणामश्चेतनस्य तेन रूपेण परिणमनजवनं तस्य निदानं परमसाधनं वर्तते । तदमेव स्फुटं स्पष्ट केवलं रागादिपरिणतिमिश्रतारहितं विज्ञानं विशिष्टज्ञानमेव वर्तते तथेदमेव विवेचितज्ञानं विवेचितं यथायथार्थशुसामादितया निर्धार्य पृथकृतं येन ज्ञानं शास्त्ररचितरूपं जनहदि परिणतं जाषितरूपं च तथानृतं वर्तते । तथेदमेव ।। का षोमशप्रकाशैर्दर्शितज्ञानपरिणतिरूपं शान्तसुधारसपानं नवति तरिचय निरन्तरं विधेहीत्यर्थः ॥॥ ॥इति श्रीतपागच्छीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्नीय- * साहिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां माध्यस्थ्यज्ञावनाविनावनो नाम पोमशः प्रकाशः समजनि ॥ - - Page #176 -------------------------------------------------------------------------- ________________ -%-2-%--*-*-%25293 । अथ प्रशस्तिः । (स्रग्धरावृत्तपयम्) एवं समावनानिः सुरनितहृदयाः संशयातीतगीतोनीतस्फीतात्मतत्वास्त्वरितमपसरन्मोहनियाममत्वाः । गत्वा सत्वाममत्वातिशयमनुपमा चक्रिशकाधिकानां सौख्यानां मंच लक्ष्मी परिचित विनयाः स्फारकीर्ति श्रयन्ते ॥१॥ व्याख्या-एवं पोडशनिः प्रकाशैः प्रोकप्रकारेण । सद्भावनानिः सत्यः समीचीनाः ममुज्ज्वलपरिणामोत्पादनप्रवणाः । नावना वस्तुतत्त्वपर्यालोचनात्मका श्रात्मनश्चिन्तनाध्यवसायास्तानिः । सुरमितहृदयाः सुरजितान्यधिवासितानि हृदयानि मनांसि येषां ते तथाविधाः सन्तः। संशयातीतगीतोन्नीतस्फीतात्मतत्त्वाः संशया नानाजातीयसंदेहास्तैरतीतं सुनिश्चितकृतत्वाऽहितं गीतं समुत्कीर्तितं उन्नीतं शानिनिर्यादशं महत्त्वं प्रोकं तादृशं स्फीतं गुणसमृध्र व्याप्तमात्मतत्त्वं येषां ते तथाविधाः सन्तः । त्वरितं शीघं । अपसरन्मोइनिजाममत्त्वाः अपसरन्ती सुदूरमपुन वितया सत्तातो दिन, श्यन्ती मोइनिजाममत्वे मोहोऽज्ञानादिरूपस्तदात्मिका निता सुषुप्त्यादिरूपा ममत्वं पौजतिकचेतनरूपस्वजिन्नदेहगेहवनितापुत्रादिपदार्थेषु मदीयत्वबुद्धिर्येषां ते तथाविधाः । सत्त्वाः जावनानावितमतिप्राणिनः । अममत्वातिशयं गत्वा *CARECENCCaMaily Page #177 -------------------------------------------------------------------------- ________________ ६ निर्ममत्ववनावप्रकर्षाधिवयं प्राप्य । परिचितविनयाः प्रचुरतरसमर्जितविनीतलावाः । चनिशक्राधिकानां चक्रिणः षट्र खमतरतक्षेत्राधिपतयः, शकाः सौधर्मेन्त्रादयो देवेश्वराः, अधिका अहमिन्जा अवेयकानुत्तरसुरास्तेषां । सौख्यानां * सुखान्यानन्द विशेषारतेषां जावा उपत्नोगतया प्राप्तयस्तद्रूपाणां । अनुपमा उपमातुमशक्यामनन्यसदृशीमिति यावत् । तां । लदमीमानन्दसंपदं । मंकु सत्वरं श्रयन्ते प्राप्नुवन्ति । तथा स्फारकीर्ति स्फारामतिशयत उदारां विशालामिति हैं यावत् । कीर्ति सुयशोराशिं श्रयन्त इत्यर्थः ॥१॥ मुनिप्रेतपीमा प्रनवति न मनाकाचिदन्छसौख्यस्फातिः प्रीणाति चित्तं प्रसरति परितः सौख्यसौहित्यसिन्धुः । हीयन्ते रागरोषप्रभृतिरिपुनटाः सिकिसाम्राज्यलक्ष्मीः स्याश्या यन्महिम्ना विनयशुचिधियो नावनास्ताः श्रयध्वम् ॥२॥ व्याख्या-लो नव्या यन्महिम्ना यासां सुनावितसनावनानां महिमा प्रनावः स तथा तेन महिम्ना हेतुना । धा२ नप्रेतपीमा मनाक् न प्रजवति उष्टे ध्याने आर्तरोषरूपे उर्ध्याने ते एव प्रेतौ पिशाची तान्यां समुत्पादिता या पीडा B कष्टविशेषः सा मनाक् सेशमात्रापि न प्रजवति न पराजवं कर्तुं शक्नोति । तथा काचिदफन्दसौख्यस्फातिश्चित्तं प्रीणाति ||3|| , काचिदनिर्वचनीया श्रपन्दसौख्यस्फातिः अक्तिीयसुखजाववृद्धिः चित्तं मानसं प्रीणाति पोपयति । तथा सौख्यसौ RKARMERSASARALAMA Page #178 -------------------------------------------------------------------------- ________________ शिखिनयन सिन्धुश शिमितवर्षे हर्पेण गन्धपुरनगरे। श्री विजयत्रजसू रिप्रसादतो यल एप सफलोऽभूत् ५ व्याख्या - एप प्रोक्तग्रन्थरचनात्मकः यत्न उद्यमः । शिखि ३ नयन २ सिन्धु ७ शशि १ मितवर्षे सप्तदशशते त्रयोविशे वर्षे गन्धपुर नगरे गन्धारवन्दरे श्रीविजयप्रनसूरिप्रसादतः तेषां प्रतप्यमाने समये हर्पेण सानन्देन सफलोत्पलवत्तां प्राप्त इत्यर्थः ॥ ५ ॥ ( उपजातिवृत्तम् ) यथा विधुः षोमशनिः कला निः संपूर्ण तामेत्य जगत्पुनीते । ग्रन्थस्तथा पोमश निः प्रकाशैरयं समयैः शिवमातनोतु ॥ ६ ॥ व्याख्या -- यथा येन न्यायेन विधुश्चन्द्रः पोमशनिः कलानिः पोमशसंख्याप्रमितानिः कलानिः स्वविमान विभागैः | संपूर्ण तामेत्य राहोरावरणतां विहाय स्वविमानस्य सकलां प्रनां प्राप्य जगत् पुनीते निखिलनू मंगल मानन्दयति प्रकाशयति । तथा तेनैव स्येनायं ग्रन्थः शान्तसुधारसशास्त्रं नव्यानां समग्रैः समस्तैः पोमराजिः प्रकाशैः पूर्वक्तः शिवं मोक्षं कल्याणपरंपरां च तनोतु विस्तारयत्वित्यर्थः ॥ ६ ॥ ( इन्द्रवज्रावृत्तम् ) यावजगत्येष सहस्रजानुः पीयूषजानुश्च सदोदयेते । तावत्सतामेतदपि प्रमोदं ज्योतिःस्फुरद्वाङ्मयमातनोतु ॥ ७ ॥ - C Page #179 -------------------------------------------------------------------------- ________________ हाहित्यसिन्धुः परितः प्रसरति सुखजावतृप्तिसमुजः सर्वतो दिकु विदिक्कु प्रसरति विस्तरति । तथा रागरोपप्रतृतिरिपुनटाः दीयन्ते रागपेपकामहर्पलोजमायामोहादिरूपकर्मशत्रुसैन्यं नाशं यांति। सिभिसाम्राज्यलक्ष्मीर्वश्या स्यात् एक-3 छत्रमोदराज्यरूपात्मर्षिः स्वाधीना स्यात् । ताः प्रोक्तालावा जावना अनित्यताद्याः पूर्वप्रदर्शिताः । विनयशुचिधियो विनीततापरिणामप्रक्षालितवुयः सन्तः । श्रयध्वं यूयं नजतेत्यर्थः ॥ २॥ (पथ्यावृत्तम् ) श्रीहीरविजयसूरीश्वर शिष्यो सोदरावनूतां छौ। श्रीसोम विजयवाचकवाचकवरकीर्ति विजयाख्यौ॥३॥ व्याख्या-श्रीहीरविजयसूरीश्वरस्य शिष्यो विनेयौ श्रीसोमविजयवाचकनीकीर्तिविजयवाचकाख्यौ धौ तौ धौ पाठ-12 को सोदरौ समानोदरजातौ गृहित्वेऽपि भ्रातरौ । अनूतामजायेतामित्यर्थः ॥ ३ ॥ (गीतिघयम् ) तत्र च कीर्तिविजयवाचक शिष्योपाध्यायविनय विजयेन । शान्तसुधारसनामा संदृष्टो नावनाप्रवन्धोऽयम् हा व्याख्या-चः पादपूरणे । तत्र तयोर्मध्ये श्रीकीर्तिविजयवाचकशिष्येण उपाध्यायविनयविजयाख्येन । अयमनन्तरप्रोक्तः । शान्तसुधारसनामा शान्तसुधारसानिधानः । नावनाप्रबन्धो नावनानामर्थरचनामयो ग्रन्धः संदृष्टो विलोकितः कथित इत्यर्थः॥४॥ AS555555551-52-5% 80-90-4 Page #180 -------------------------------------------------------------------------- ________________ व्याख्या— यावत्कालपर्यन्तं एप रयमानो जगत्प्रसिद्धः सहस्रजानुः सहस्रकिरणः सूर्यः, पीयूपनानुश्च सुधारश्मिचन्द्रः जगति भूमंकले सदा निरन्तरं उदयेते प्रकाशं कुर्याते । तावदेतदपि वाङ्मयं शास्त्रं स्फुरज्ज्योतिः सदाविलसज्ज्ञानं सत्पुरुषाणां प्रमोदमानन्दं तनोतु विस्तारयत्वित्यर्थः ॥ ७ ॥ श्रीबुद्धिविजय विनेयौ मुक्तिवृद्धि विजययुत गणधुर्यौ । मुनिपश्रीवृद्धिविजय शिष्याणुना बुधगंजीर विजयेन ॥ शान्तसुधारसपानश्श्रद्धामुग्धेन इन्जेयं टीका । षसुरसा हिकुलचन्द्र मितवर्षे निजपरोपकृते च जक्त्या ॥ ॥ इति श्री तपागछीय संधिग्नशाखीयपरममुनिश्री बुद्धिविजय मुख्य शिष्यश्री मुक्तिविजयगवसतीर्थ्य तिलकमुनिश्री वृद्धिविजयचरणयुगसेविना पंकितगंजीरविजयगणिना विरचिता शान्तसुधारसटीका ॥ Page #181 -------------------------------------------------------------------------- ________________ BHAUNCATE ॥शान्तसुधारसः समाप्तः // HAN