________________
विवेकः स्वपरसदसेयोपादेयादिवस्तुस्वरूप भिन्नताका रिज्ञानं तद्रूपं यत्पीयूषममृतं तस्य यो वर्षो वृष्टिः श्रुतकृतातिशप्रात्वेन पीयूषवर्षशतलतया रमणीयोऽस्माकं श्री मनयोग्योऽस्तीति मत्वा यत्नेनैव समुद्भूय रमः प्रियवतः पतिस्तं रमं । श्रयन्ते सुरपादपवद्वेष्टयन्ति । तस्य प्रोक्तविशेषणविशिष्टतावतो जव्यस्य लोकोत्तर प्रशमसौख्य फलप्रसूतिदूरे न लोके नरसुर निवासेऽप्युत्तरमनन्यसदृशत्वेन प्रधानं प्रकर्षेण शमः शान्तिक्षमावैराग्यकारुण्यपरिणामप्राप्तिः प्रशमस्तेन जनितं यत्सुखस्य नावः सौख्यं सहजानन्द विलासिता तदेव फलं शुभभावनासुरलतान्यो बन्यं तस्य प्रसूतिः समुङ्गवः सा दूरे प्रभूतनवज्रमणरूपप्रचुरकालान्तरे जाविनी न हि स्यात् किं तु स्वल्पतरनवैर्नाविन्येव संभाव्यते । इतरथा भावना निराशयस्य संवेष्टनं न संभवतीत्यर्थः ॥ ६ ॥
एवं कृतप्रस्तावना वाचकेन्द्रा अधिकृतजावनाः समुद्देष्टुकामा इदमा(अनुष्टुब् वृत्तम् )
श्रनित्यत्वाशरणते नवमेकत्वमन्यताम् । श्रशौचमाश्रवं चात्मन् संवरं परिजावय ॥ ७ ॥ कर्मणो निर्जरां धर्मसूक्ततां लोकपद्धतिम । बोधिडुर्लजतामेता जावयन्मुच्यसे जवात् ॥ ८ ॥ व्याख्या - हे आत्मन् त्वमेता अनन्तरवक्ष्यमाणस्वरूपा द्वादश भावना जावयनिरन्तरमात्मानं वासयन् भावनापरिणामपरिणतं कुर्वन् तिष्ठसे इति यावत् । तदा त्वं शीघ्रं जवाच्चतुर्गतिपरिभ्रमण दुःखात् मुच्यसे सर्वद्रव्यजावबन्धनरदितपरमपद निवासी जवसीति द्वितीयश्लोकेन संबन्धः । ताः का इत्याह- श्रनित्यत्वाशरणते अनित्यत्वं चाशरणता