________________
परिणामः, जीवेषु मारणतामनाङ्कनादि ५ पैशून्याधनृतनापण ६ परस्त्रीपरधनादिहरण ७ सकस विषयसाधनधनसंरक्षण
चिन्तारूपैकाय्यानुवन्धी चतुर्विधो रौघपरिणामः स एव पावको जलाद्यनावशान्तिस्वनावोऽग्निस्तेन प्युष्टं दग्धं जस्म-र रूपकृतमिति यावत् लावुकं मंगखलावनायुक्तभीदृशं विवेकस्य सदसत्स्वपरहेयोपादेयवस्तुविजिन्नताकारिज्ञानस्य यत्सौष्ठवं है चातुर्य सौन्दर्यं च यत्र तस्मिन्नीदृशे तेषां मानसे हृदयस्थले । समाङ्कुरः समः सर्वत्र निर्विकारसदृशपरिणामस्तस्याङ्कुरः। प्रथमैकांशोत्पत्तिः सोऽपि क प्ररोहतितमा अतिशयप्रयतेनापि न प्ररोहतीत्यर्थः । ततः का पुष्पफखाद्याशा । अनन्तर-4
श्लोकष्येऽयमाशयः-शुलजावनानावितजनमानसे शान्तसुधारससंनवोऽस्ति विषयलंपटातरौघपरिणामपरिणते नास्तीति || तातदर्थिनिः शुजनावना नावयितव्या इत्यर्थः ॥५॥ अथ शुजनावनापि यस्मिन् सुसंजवास्ति तमाह
(वसन्ततिलकावृत्तम्) यस्याशयं श्रुतकृतातिशयं विवेकपीयूषवर्षरमणीयरमं श्रयन्ते।
सनावनासुरलता न हि तस्य दूरे लोकोत्तरप्रशमसौख्यफलप्रसूतिः॥६॥ व्याख्या-यस्य नाग्यशालिनो जव्यस्य । श्रुतकृतातिशयं श्रुतेन जिनागमाध्ययनश्रवणचिन्तनश्रद्दधनरूपान्यासेन । कृत उत्पादितोऽतिशयोऽतिसूक्ष्मजावावगमकारिबोधनैपुण्याधिक्यं यस्य तं । सन्नावनासुरखताः सत्यः स्वपरहितस्वजावत्वेन समीचीना नावनाः शुजविचारमयचित्तवृत्तयस्ता एव सुरखताः करपवनयस्ताः । यदा विवेकपीयूषवर्षरमणीयरमं
ANSAR