________________
यस्यायग्रार्थग्राहिश्रुतज्ञानं जवति तस्यापि जाविताः सत्यो यथार्थवाहि श्रुतं कुर्वन्ति वर्धयन्तीति श्रुतपावनाः । या शास्त्रनिवघाः साधुनिरुपदिश्यमानाः श्रुताः सत्यो रागादिमलिनं श्रोतृहृदयं श्रवणमात्रेण पवित्रयन्तीति श्रुतपावनाः ।। एवंप्रजावाः कुतो जवन्तीत्यत आह-यद्यस्मात् इह जावनानावितजनहृदये। मोहतिरोहिताश्रुतगतिः मोहेन मिथ्यात्वमोहनीयादिना तिरोहिता समाचादिताऽद्भुता चमत्कृतिकारिणी केवलज्ञानाद्युत्पादिका गतिः शतिर्यस्याः सा तथा । विदिता जिनागमे योगिजने च सुप्रसिधा प्रकटप्रनावा न तु नामश्रवणमात्रा। समतालता समता सर्वत्र प्राणिगणे व्यदेत्रादिपदार्थे रागषेषममत्वालावेन तुल्यपरिणतिरूपा सैव लता सर्वेष्टसाधिका सुरतरुशाखा। रोहति शुजनावनाजाविते 8 हृदये सरसञ्जूप्रदेशे कटपोरंकुरवत्समुत्पद्यते। ततोऽसंशयं सर्वप्रजावसिद्धिरतो मनसि नावनाऽवश्यमेव जाव्येत्यर्थः॥४॥ शाथ समतोत्पादविरोधिमनोवृत्तिपरिहारायोपदिशति
(रथोघतावृत्तम्) थार्तरौअपरिणामपावकप्लुष्टनावुकविवेकसौष्ठवे ।
मानसे विषयलोदुपात्मनों क प्ररोहतितमा समांकुरः॥५॥ 4 व्याख्या-विषयलोलुपात्मनां विषयाः शब्दरूपगन्धरसस्पर्शास्तेषां विलासेषु लोलुपोऽतिगाढतरलंपट आत्मा मनोसारा जीवो येषां तेषां । आतेरौघपरिणामपावकप्युष्टनावुकविवेकसौष्ठवे मानसे वार्तं च रौषं च धार्तरौजे तयोर्यः स्वपरपीडाकर श्ष्टनाशा १ ऽनिष्टसंयोग ५ रोगप्रतिकाराकुस ३ निदानकरण ५ चिन्तारूपैकाय्यानुबन्धी चतुर्विध आते
ASSSSSS