________________
न्यावताररूपावर्ती जखज्रमे तुणत्रभिवत् तकनितो यः खेदः सन्तापस्तस्मात् पराङ्मुखं नवज्रमणपरिश्रान्तत्वेन विमुखमुधिग्नं वर्तते इत्यर्थः । ष पुनर्यदि नवन्मनोऽनन्तसुखोन्मुखं अनन्तमविनाशिस्वाधीनमुखांशाकलंकितोत्कंगवर्जितसर्वकासस्थायित्वेनापरिमितं सुखं सहजानन्दो विद्यते यस्मिन् सोऽनन्तसुखो मोदस्तं प्रत्युन्मुखं सोत्कंठितं वर्तते ।। तदनन्तरोतखेदहरणाय सुखप्राप्तये शुलनावनातृतरसं शुजा निर्जराप्रापणपुण्यसंपादनस्वजावा या नावनाः पुनः पुन-1 रनित्यतादिसंस्मरणपरिणतयस्तद्रूपो नृतः स्वांगतया धारितो रसो रमणरतिस्वादो येन स तथा तं । कचिदादर्शे नावनामृतरसमिति पाठः स त्वनुचितः सुगमश्च । ममेत्यस्मच्चित्ते निष्पन्नो बहिः क्रियमाणं शान्तसुधारसं पूर्वोफशान्तसुधा-18 रससमुत्पादनानिधानो ग्रन्थस्तं शृणुत श्रवणक्रियाविषयीकुरुत । कृत्वा च प्रतिदिनं चेतसा विजाव्यतामित्यर्थः ॥३॥ अथ प्रथमतो जावनाकार्य दर्शयन्नाद
सुमनसो मनसि श्रुतपावना निदधता व्यधिकादशनावनाः
यदिह रोहति मोहतिरोहिताछुतगतिर्विदिता समतालता ॥४॥ व्याख्या-शोजनं परघोहचिन्तनादिरहितं मनोऽन्तःकरणं येषां तेषां संबोधनं हे सुमनसः । ध्वधिकादशजावना मनसि निदधतां याः घान्यामधिका व्यधिका दशतिः संख्येया नावना दशनावनाः व्यधिकाश्च ता दशनावनाश्चेति बादशनावनाः । मनसि चेतसि ध्यानचिन्तनविषये । निदधतां नितरां धार्यतां कंठे मनोहररममालेव । कथंभूतास्ताः श्रुतपावनाः श्रुतं जिनागमादि यथार्थशास्त्रज्ञानं तेन पावना यथार्थवस्तुस्वरूपविचारमयोत्पन्नत्वेन पवित्राः । यहा
825
%