________________
*
त्पादनाय पुनः पुनर्मनसि स्मरणेनात्मा मोक्षाभिमुखी क्रियते यया सा जावनाऽनित्यादिकादशविधा मैत्र्यादिचतुर्विधा तया विना स्मरणान्यासरहितानां । विषामपि चरिसिधान्तादिशास्त्रनैपुण्यवतामपि, तीन्येषां किमुच्यते । शान्तसुधारसः यो रागषकपायविषयपरिणामालाववान् केवखयथार्थज्ञानशुष्पप्रधानादिपरिणतिमयजीवपरिणामः स शान्तो नावः स एव विवेकवतामजरामरसमसमाधिविधायित्वात्सुधावत्प्रेमविनोदोत्पादकः सुधारसश्चेतसि हृदये । नेति नैव । स्फुरति जागर्ति । तथा अमुना विनाऽनन्तरोकजागरायमाणशान्तसुधारसं विना । मोहविषादविषाकुखे मोहोऽझान-18 कामक्रोधाद्यापादितबुद्धिविपर्यासो विषादो रोगशोकादिजनितोऽनेकविधसन्तापः क्लेश इति यावत् तावेव विषं धर्मसुखरूपप्राणापहारित्वासालाहलं तेन व्याकुलं निविमतया नृतं यत्तस्मिन् । जगति नुवनत्रयविनके लोके । कृशमपि तुळादपि तुळ खेशमात्रमपि सुखरूपमतित्रमं विहायान्यदित्यर्थः । सुखमानन्दो न च नैव नवति । तस्मात्पारमार्थिकार-18 न्ददायिश्रीशान्तसुधारसप्राप्तये वक्ष्यमाणलावनाहर्निशं प्रयझेन जावनीयेत्यर्थः ॥३॥ अथोद्दिष्टकार्यसिध्ये समुपदिशति--
यदि भवनमखेदपराङ्मुखं यदि च चित्तमनन्तसुखोन्मुखम् ।
शृणुत तत्सुधियः शुभजावनामृतरसं मम शान्तसुधारसम् ॥ ३13 व्याख्या-तो जो सुधियः सूदाजावग्रहणे शोजनध्यानधारणादिषु नैपुण्यवती धीवुधिर्येषां से सुधिगस्तेषां संबोधनं ।। यदि संसारनैर्गुएरादर्शनेन जवतां पितं मनः जवज्रमखेदपरारमुखं भवेषु नारफतिनरामरजन्मनु पो प्रमोऽम्या