________________
नावः-- निगोदवर्तिजीवानामेकस्मिनुष्ठासकाने सप्तदश जन्मानि भवन्त्यतो जन्मजरामरणानाम राजस्यासक्ष्यमाणत्वेन प्रतिसमयाजिनवकर्मबन्धाञ्च नीरन्धो जवः तस्मिन् । नीरन्धत्वे हेतुः शास्त्रकारः स्वयमेवाह - परिगलत्य चाश्रवांजोधरे परि सर्वतः संततं सर्वदेति यावत् गखन्तो वर्षन्त एव पञ्चाश्रवाः प्राणातिपातानृतभाषणस्तेयवृत्तिमैथुन धनकु टुंबादिममत्वानि त एवांनोधराः पर्जन्यादयो मेघा यस्मिन् । श्रनेन जवकाननस्य सदा नवपलवता सूचिता । नानाकर्मलता वितानगहने नाना ज्ञानावरणादिघात्यघातिदेशसर्वघा तिजीवक्षेत्र पुजलविपाकादीनि कर्माणि ज्ञानादिगुणाबादनस्वजावानि तान्येव खता मूलोत्तरप्रकृत्या दिनेदभिन्नकर्मवृक्षाणां शाखा प्रशाखावली तन्तुरूपास्तासां वितानाश्चतुर्दिग्न्यः परस्परसं मिलितप्रदेशास्तैर्गहनमुत्क्षिप्तपदमुञ्चनावकाशाभावादुपितं तस्मिन् । मोदान्धकारोद्धुरे मोहो मिथ्यात्वमोहिन्यादिभेद जिन्नसमग्रमोदनीयकर्मरूपः स एवान्धकारो ज्ञानादिदृशो व्याघातकारी तेनोद्धुरमति निविरुतया व्याप्तं | तस्मिन् निपतनाद्रक्षन्त्वित्यर्थः ॥ १ ॥
श्रानुत्पन्नोऽपि शान्तसुधारसो येनावश्यमुत्पद्यते तं हेतुमाह
( द्रुतविलंबितं वृत्तम् )
स्फुरति चेतसि जावनया विना न विदुषामपि शान्तसुधारसः । न च सुखं कृशमप्यमुना विना जगति मोह विषाद विषाकुले ॥ २ ॥
व्याख्या - भावनया विना विदुषामपि चेतसि शान्तसुधारसो न स्फुरति इति संटंकः । जाव्यते नववैराग्यादिसमु